२१. असीतिनिपातो
५३३. चूळहंसजातकं (१)
१.
‘‘सुमुख अनुपचिनन्ता, पक्कमन्ति विहङ्गमा।
गच्छ तुवम्पि मा कङ्खि, नत्थि बद्धे [बन्धे (स्या॰ क॰)] सहायता’’॥
२.
‘‘गच्छे वाहं न वा गच्छे, न तेन अमरो सियम्।
सुखितं तं उपासित्वा, दुक्खितं तं कथं जहे॥
३.
‘‘मरणं वा तया सद्धिं, जीवितं वा तया विना।
तदेव मरणं सेय्यो, यञ्चे जीवे तया विना॥
४.
‘‘नेस धम्मो महाराज, यं तं एवं गतं जहे।
या गति तुय्हं सा मय्हं, रुच्चते विहगाधिप॥
५.
‘‘का नु पासेन बद्धस्स [बन्धस्स (स्या॰ क॰)], गति अञ्ञा महानसा।
सा कथं चेतयानस्स, मुत्तस्स तव रुच्चति॥
६.
‘‘कं वा त्वं पस्ससे अत्थं, मम तुय्हञ्च पक्खिम।
ञातीनं वावसिट्ठानं, उभिन्नं जीवितक्खये॥
७.
‘‘यं न कञ्चनदेपिञ्छ [देपिच्छ (सी॰ पी॰), द्वेपिच्छ (स्या॰)], अन्धेन तमसा गतम्।
तादिसे सञ्चजं पाणं, कमत्थमभिजोतये’’॥
८.
‘‘कथं नु पततं सेट्ठ, धम्मे अत्थं न बुज्झसि [बुज्झसे (सी॰)]।
धम्मो अपचितो सन्तो, अत्थं दस्सेति पाणिनं॥
९.
‘‘सोहं धम्मं अपेक्खानो, धम्मा चत्थं समुट्ठितम्।
भत्तिञ्च तयि सम्पस्सं, नावकङ्खामि जीवितं’’॥
१०.
‘‘अद्धा एसो सतं धम्मो, यो मित्तो मित्तमापदे।
न चजे जीवितस्सापि, हेतुधम्ममनुस्सरं॥
११.
‘‘स्वायं धम्मो च ते चिण्णो, भत्ति च विदिता मयि।
कामं करस्सु मय्हेतं, गच्छेवानुमतो मया’’॥
१२.
‘‘अपि त्वेवं गते काले, यं खण्डं [बद्धं (सी॰), बन्धं (पी॰)] ञातिनं मया।
तया तं बुद्धिसम्पन्नं [बुद्धिसम्पन्न (सी॰ स्या॰ पी॰)], अस्स परमसंवुतं॥
१३.
‘‘इच्चेवं [इच्चेव (सी॰ पी॰)] मन्तयन्तानं, अरियानं अरियवुत्तिनम्।
पच्चदिस्सथ नेसादो, आतुरानमिवन्तको॥
१४.
‘‘ते सत्तुमभिसञ्चिक्ख, दीघरत्तं हिता दिजा।
तुण्हीमासित्थ उभयो, न सञ्चलेसुमासना [न च सञ्चेसु’मासना (सी॰ पी॰)]॥
१५.
‘‘धतरट्ठे च दिस्वान, समुड्डेन्ते ततो ततो।
अभिक्कमथ वेगेन, दिजसत्तु दिजाधिपे॥
१६.
‘‘सो च वेगेनभिक्कम्म, आसज्ज परमे दिजे।
पच्चकमित्थ [पच्चकम्पित्थ (सी॰ स्या॰ पी॰)] नेसादो, बद्धा इति विचिन्तयं॥
१७.
‘‘एकंव बद्धमासीनं, अबद्धञ्च पुनापरम्।
आसज्ज बद्धमासीनं, पेक्खमानमदीनवं॥
१८.
‘‘ततो सो विमतोयेव, पण्डरे अज्झभासथ।
पवड्ढकाये आसीने, दिजसङ्घगणाधिपे॥
१९.
‘‘यं नु पासेन महता, बद्धो न कुरुते दिसम्।
अथ कस्मा अबद्धो त्वं, बली पक्खि न गच्छसि॥
२०.
‘‘किन्नु त्यायं [ता’यं (सी॰ पी॰ क॰)] दिजो होति, मुत्तो बद्धं उपाससि।
ओहाय सकुणा यन्ति, किं एको अवहीयसि’’॥
२१.
‘‘राजा मे सो दिजामित्त, सखा पाणसमो च मे।
नेव नं विजहिस्सामि, याव कालस्स परियायं॥
२२.
‘‘कथं पनायं विहङ्गो, नाद्दस पासमोड्डितम्।
पदञ्हेतं महन्तानं, बोद्धुमरहन्ति आपदं॥
२३.
‘‘यदा पराभवो होति, पोसो जीवितसङ्खये।
अथ जालञ्च पासञ्च, आसज्जापि न बुज्झति॥
२४.
‘‘अपि त्वेव महापञ्ञ, पासा बहुविधा तता [तता (स्या॰ क॰)]।
गुय्हमासज्ज [गूळ्हमासज्ज (सी॰ पी॰)] बज्झन्ति, अथेवं जीवितक्खये’’॥
२५.
‘‘अपि नायं तया सद्धिं, संवासस्स [सम्भासस्स (सी॰ पी॰)] सुखुद्रयो।
अपि नो अनुमञ्ञासि, अपि नो जीवितं ददे’’॥
२६.
‘‘न चेव मे त्वं बद्धोसि, नपि इच्छामि ते वधम्।
कामं खिप्पमितो गन्त्वा, जीव त्वं अनिघो चिरं’’॥
२७.
‘‘नेवाहमेतमिच्छामि , अञ्ञत्रेतस्स जीविता।
सचे एकेन तुट्ठोसि, मुञ्चेतं मञ्च भक्खय॥
२८.
‘‘आरोहपरिणाहेन, तुल्यास्मा [तुल्याम्हा (क॰)] वयसा उभो।
न ते लाभेन जीवत्थि [जीनत्थि (सी॰ स्या॰ पी॰)], एतेन निमिना तुवं॥
२९.
‘‘तदिङ्घ समपेक्खस्सु [समवेक्खसु (सी॰ पी॰)], होतु गिद्धि तवम्हसु [तवस्मसु (सी॰ स्या॰)]।
मं पुब्बे बन्ध पासेन, पच्छा मुञ्च दिजाधिपं॥
३०.
‘‘तावदेव च ते लाभो, कतास्स [कतस्सा (सी॰ पी॰)] याचनाय च।
मित्ति च धतरट्ठेहि, यावजीवाय ते सिया’’॥
३१.
‘‘पस्सन्तु नो महासङ्घा, तया मुत्तं इतो गतम्।
मित्तामच्चा च भच्चा च, पुत्तदारा च बन्धवा॥
३२.
‘‘न च ते तादिसा मित्ता, बहूनं [बहुन्नं (सी॰ पी॰)] इध विज्जति।
यथा त्वं धतरट्ठस्स, पाणसाधारणो सखा॥
३३.
‘‘सो ते सहायं मुञ्चामि, होतु राजा तवानुगो।
कामं खिप्पमितो गन्त्वा, ञातिमज्झे विरोचथ’’॥
३४.
‘‘सो पतीतो पमुत्तेन, भत्तुना [भत्तुनो (स्या॰)] भत्तुगारवो।
अज्झभासथ वक्कङ्गो [वङ्कङ्गो (स्या॰)], वाचं कण्णसुखं भणं॥
३५.
‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि।
यथाहमज्ज नन्दामि, मुत्तं दिस्वा दिजाधिपं’’॥
३६.
‘‘एहि तं अनुसिक्खामि, यथा त्वमपि लच्छसे।
लाभं तवायं [यथायं (सी॰ पी॰)] धतरट्ठो, पापं किञ्चि [कञ्चि (सी॰)] न दक्खति॥
३७.
‘‘खिप्पमन्तेपुरं नेत्वा [गन्त्वा (स्या॰ क॰)], रञ्ञो दस्सेहि नो उभो।
अबद्धे पकतिभूते, काजे [काचे (पी॰)] उभयतो ठिते॥
३८.
‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे।
अयञ्हि राजा हंसानं, अयं सेनापतीतरो॥
३९.
‘‘असंसयं इमं दिस्वा, हंसराजं नराधिपो।
पतीतो सुमनो वित्तो [चित्तो (क॰)], बहुं दस्सति ते धनं’’॥
४०.
‘‘तस्स तं वचनं सुत्वा, कम्मुना उपपादयि।
खिप्पमन्तेपुरं गन्त्वा, रञ्ञो हंसे अदस्सयि।
अबद्धे पकतिभूते, काजे उभयतो ठिते॥
४१.
‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे।
अयञ्हि राजा हंसानं, अयं सेनापतीतरो’’॥
४२.
‘‘कथं पनिमे विहङ्गा [विहगा (सी॰ पी॰)], तव हत्थत्तमागता [हत्थत्थ’मागता (सी॰ स्या॰ पी॰)]।
कथं लुद्दो महन्तानं, इस्सरे इध अज्झगा’’॥
४३.
‘‘विहिता सन्तिमे पासा, पल्ललेसु जनाधिप।
यं यदायतनं मञ्ञे, दिजानं पाणरोधनं॥
४४.
‘‘तादिसं पासमासज्ज, हंसराजा अबज्झथ।
तं अबद्धो उपासीनो, ममायं अज्झभासथ॥
४५.
‘‘सुदुक्करं अनरियेहि, दहते भावमुत्तमम्।
भत्तुरत्थे परक्कन्तो, धम्मयुत्तो [धम्मे युत्तो (सी॰ पी॰)] विहङ्गमो॥
४६.
‘‘अत्तनायं [अत्तनो यं (स्या॰)] चजित्वान, जीवितं जीवितारहो।
अनुत्थुनन्तो आसीनो, भत्तु याचित्थ जीवितं॥
४७.
‘‘तस्स तं वचनं सुत्वा, पसादमहमज्झगा।
ततो नं पामुचिं [पामुञ्चिं (पी॰ क॰)] पासा, अनुञ्ञासिं सुखेन च॥
४८.
‘‘‘सो पतीतो पमुत्तेन, भत्तुना भत्तुगारवो।
अज्झभासथ वक्कङ्गो, वाचं कण्णसुखं भणं॥
४९.
‘‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि।
यथाहमज्ज नन्दामि, मुत्तं दिस्वा दिजाधिपं॥
५०.
‘‘‘एहि तं अनुसिक्खामि, यथा त्वमपि लच्छसे।
लाभं तवायं धतरट्ठो, पापं किञ्चि न दक्खति॥
५१.
‘‘‘खिप्पमन्तेपुरं नेत्वा [गन्त्वा (सब्बत्थ)], रञ्ञो दस्सेहि नो उभो।
अबद्धे पकतिभूते, काजे उभयतो ठिते॥
५२.
‘‘‘धतरट्ठा महाराज, हंसाधिपतिनो इमे।
अयञ्हि राजा हंसानं, अयं सेनापतीतरो॥
५३.
‘‘‘असंसयं इमं दिस्वा, हंसराजं नराधिपो।
पतीतो सुमनो वित्तो, बहुं दस्सति ते धनं’॥
५४.
‘‘एवमेतस्स वचना, आनीतामे उभो मया।
एत्थेव हि इमे आसुं [अस्सु (सी॰ स्या॰ पी॰)], उभो अनुमता मया॥
५५.
‘‘सोयं एवं गतो पक्खी, दिजो परमधम्मिको।
मादिसस्स हि लुद्दस्स, जनयेय्याथ मद्दवं॥
५६.
‘‘उपायनञ्च ते देव, नाञ्ञं पस्सामि एदिसम्।
सब्बसाकुणिकागामे, तं पस्स मनुजाधिप’’॥
५७.
‘‘दिस्वा निसिन्नं राजानं, पीठे सोवण्णये सुभे।
अज्झभासथ वक्कङ्गो, वाचं कण्णसुखं भणं॥
५८.
‘‘कच्चिन्नु भोतो कुसलं, कच्चि भोतो अनामयम्।
कच्चि रट्ठमिदं फीतं, धम्मेन मनुसाससि’’॥
५९.
‘‘कुसलञ्चेव मे हंस, अथो हंस अनामयम्।
अथो रट्ठमिदं फीतं, धम्मेन मनुसासहं’’ [मनुसिस्सति (सी॰ पी॰)]॥
६०.
‘‘कच्चि भोतो अमच्चेसु, दोसो कोचि न विज्जति।
कच्चि च [कच्चिन्नु (सी॰ पी॰)] ते तवत्थेसु, नावकङ्खन्ति जीवितं’’॥
६१.
‘‘अथोपि मे अमच्चेसु, दोसो कोचि न विज्जति।
अथोपि ते [अथोपिमे (सी॰ पी॰)] ममत्थेसु, नावकङ्खन्ति जीवितं’’॥
६२.
‘‘कच्चि ते सादिसी भरिया, अस्सवा पियभाणिनी।
पुत्तरूपयसूपेता, तव छन्दवसानुगा’’॥
६३.
‘‘अथो मे सादिसी भरिया, अस्सवा पियभाणिनी।
पुत्तरूपयसूपेता, मम छन्दवसानुगा’’॥
६४.
‘‘भवन्तं [भवं तु (सी॰ पी॰), भवन्नु (स्या॰)] कच्चि नु महा-सत्तुहत्थत्ततं [हत्थत्थतं (सी॰ स्या॰ पी॰)] गतो।
दुक्खमापज्जि विपुलं, तस्मिं पठममापदे॥
६५.
‘‘कच्चि यन्तापतित्वान, दण्डेन समपोथयि।
एवमेतेसं जम्मानं, पातिकं [पाकतिकं (सी॰ पी॰)] भवति तावदे’’॥
६६.
‘‘खेममासि महाराज, एवमापदिया सति [एवमापदि संसति (सी॰ पी॰)]।
न चायं किञ्चि रस्मासु, सत्तूव समपज्जथ॥
६७.
‘‘पच्चगमित्थ नेसादो, पुब्बेव अज्झभासथ।
तदायं सुमुखोयेव, पण्डितो पच्चभासथ॥
६८.
‘‘तस्स तं वचनं सुत्वा, पसादमयमज्झगा।
ततो मं पामुची पासा, अनुञ्ञासि सुखेन च॥
६९.
‘‘इदञ्च सुमुखेनेव, एतदत्थाय चिन्तितम्।
भोतो सकासेगमनं [सकासे + आगमनं], एतस्स धनमिच्छता’’॥
७०.
‘‘स्वागतञ्चेविदं भवतं, पतीतो चस्मि दस्सना।
एसो चापि बहुं वित्तं, लभतं यावदिच्छति’’ [यावतिच्छति (सी॰ पी॰)]॥
७१.
‘‘सन्तप्पयित्वा नेसादं, भोगेहि मनुजाधिपो।
अज्झभासथ वक्कङ्गं, वाचं कण्णसुखं भणं’’॥
७२.
‘‘यं खलु धम्ममाधीनं, वसो वत्तति किञ्चनम्।
सब्बत्थिस्सरियं तव [सब्बत्थिस्सरियं भवतं (सी॰ स्या॰ पी॰), सब्बिस्सरियं भवतं (स्या॰ क॰)], तं पसास [पसासथ (सी॰ स्या॰ पी॰)] यदिच्छथ॥
७३.
‘‘दानत्थं उपभोत्तुं वा, यं चञ्ञं उपकप्पति।
एतं ददामि वो वित्तं, इस्सरियं [इस्सेरं (सी॰), इस्सरं (पी॰)] विस्सजामि वो’’॥
७४.
‘‘यथा च म्यायं सुमुखो, अज्झभासेय्य पण्डितो।
कामसा बुद्धिसम्पन्नो, तं म्यास्स परमप्पियं’’॥
७५.
‘‘अहं खलु महाराज, नागराजारिवन्तरम्।
पटिवत्तुं न सक्कोमि, न मे सो विनयो सिया॥
७६.
‘‘अम्हाकञ्चेव सो [यो (सी॰ पी॰)] सेट्ठो, त्वञ्च उत्तमसत्तवो।
भूमिपालो मनुस्सिन्दो, पूजा बहूहि हेतुहि॥
७७.
‘‘तेसं उभिन्नं भणतं, वत्तमाने विनिच्छये।
नन्तरं [नान्तरं (सी॰ पी॰)] पटिवत्तब्बं, पेस्सेन [पेसेन (क॰)] मनुजाधिप’’॥
७८.
‘‘धम्मेन किर नेसादो, पण्डितो अण्डजो इति।
न हेव अकतत्तस्स, नयो एतादिसो सिया॥
७९.
‘‘एवं अग्गपकतिमा, एवं उत्तमसत्तवो।
यावतत्थि मया दिट्ठा, नाञ्ञं पस्सामि एदिसं॥
८०.
‘‘तुट्ठोस्मि वो पकतिया, वाक्येन मधुरेन च।
एसो चापि ममच्छन्दो, चिरं पस्सेय्य वो उभो’’॥
८१.
‘‘यं किच्चं [यंकिञ्चि (पी॰)] परमे मित्ते, कतमस्मासु [रस्मासु (सी॰ पी॰)] तं तया।
पत्ता निस्संसयं त्याम्हा [त्यम्हा (पी॰)], भत्तिरस्मासु या तव॥
८२.
‘‘अदुञ्च नून सुमहा, ञातिसङ्घस्स मन्तरम्।
अदस्सनेन अस्माकं [अम्हाकं (सी॰ पी॰)], दुक्खं बहूसु पक्खिसु॥
८३.
‘‘तेसं सोकविघाताय, तया अनुमता मयम्।
तं पदक्खिणतो कत्वा, ञातिं [ञाती (सी॰ स्या॰ पी॰)] पस्सेमुरिन्दम [पस्सेमरिन्दम (सी॰ पी॰)]॥
८४.
‘‘अद्धाहं विपुलं पीतिं, भवतं विन्दामि दस्सना।
एसो चापि महा अत्थो, ञातिविस्सासना सिया’’॥
८५.
‘‘इदं वत्वा धतरट्ठो [धतरट्ठा (सी॰)], हंसराजा नराधिपम्।
उत्तमं जवमन्वाय [उत्तमजवमत्ताय (सी॰ पी॰)], ञातिसङ्घं उपागमुं॥
८६.
‘‘ते अरोगे अनुप्पत्ते, दिस्वान परमे दिजे।
केकाति मकरुं हंसा, पुथुसद्दो अजायथ॥
८७.
‘‘ते पतीता पमुत्तेन, भत्तुना भत्तुगारवा।
समन्ता परिकिरिंसु [परिकरिंसु (सी॰ स्या॰ पी॰)], अण्डजा लद्धपच्चया’’॥
८८.
‘‘एवं मित्तवतं अत्था, सब्बे होन्ति पदक्खिणा।
हंसा यथा धतरट्ठा, ञातिसङ्घं उपागमु’’न्ति॥
चूळ [चुल्ल (सी॰ स्या॰ पी॰)] हंसजातकं पठमम्।
५३४. महाहंसजातकं (२)
८९.
‘‘एते हंसा पक्कमन्ति, वक्कङ्गा भयमेरिता।
हरित्तच हेमवण्ण, कामं सुमुख पक्कम॥
९०.
‘‘ओहाय मं ञातिगणा, एकं पासवसं गतम्।
अनपेक्खमाना गच्छन्ति, किं एको अवहीयसि॥
९१.
‘‘पतेव पततं सेट्ठ, नत्थि बद्धे सहायता।
मा अनीघाय हापेसि, कामं सुमुख पक्कम’’॥
९२.
‘‘नाहं दुक्खपरेतोपि [दुक्खपरेतो’’ति (जा॰ १.१५.१३६) अट्ठकथायो ओलोकेतब्बा], धतरट्ठ तुवं [तवं (सी॰ पी॰)] जहे।
जीवितं मरणं वा मे, तया सद्धिं भविस्सति॥
९३.
‘‘नाहं दुक्खपरेतोपि, धतरट्ठ तुवं जहे।
न मं अनरियसंयुत्ते, कम्मे योजेतुमरहसि॥
९४.
‘‘सकुमारो सखा त्यस्मि, सचित्ते चस्मि ते [समिते (पी॰), त्यस्मि ते (क॰)] ठितो।
ञातो सेनापति त्याहं, हंसानं पवरुत्तम॥
९५.
‘‘कथं अहं विकत्थिस्सं [विकत्तिस्सं (पी॰)], ञातिमज्झे इतो गतो।
तं हित्वा पततं सेट्ठ, किं ते वक्खामितो गतो।
इध पाणं चजिस्सामि, नानरियं [न अनरियं (पी॰)] कत्तुमुस्सहे’’॥
९६.
‘‘एसो हि धम्मो सुमुख, यं त्वं अरियपथे ठितो।
यो भत्तारं सखारं मं, न परिच्चत्तुमुस्सहे॥
९७.
‘‘तञ्हि मे पेक्खमानस्स, भयं नत्वेव जायति।
अधिगच्छसि त्वं मय्हं, एवं भूतस्स जीवितं’’॥
९८.
‘‘इच्चेवं [इच्चेव (सी॰ पी॰)] मन्तयन्तानं, अरियानं अरियवुत्तिनम्।
दण्डमादाय नेसादो, आपती [आपदी (क॰)] तुरितो भुसं॥
९९.
‘‘तमापतन्तं दिस्वान, सुमुखो अतिब्रूहयि [अपरिब्रूहयि (सी॰ पी॰)]।
अट्ठासि पुरतो रञ्ञो, हंसो विस्सासयं ब्यधं [ब्यथं (सी॰ स्या॰ पी॰)]॥
१००.
‘‘मा भायि पततं सेट्ठ, न हि भायन्ति तादिसा।
अहं योगं पयुञ्जिस्सं, युत्तं धम्मूपसंहितम्।
तेन परियापदानेन [परियादानेन (क॰)], खिप्पं पासा पमोक्खसि’’॥
१०१.
‘‘तस्स तं वचनं सुत्वा, सुमुखस्स सुभासितम्।
पहट्ठलोमो नेसादो, अञ्जलिस्स पणामयि॥
१०२.
‘‘न मे सुतं वा दिट्ठं वा, भासन्तो मानुसिं दिजो।
अरियं ब्रुवानो [ब्रूहन्तो (स्या॰ क॰)] वक्कङ्गो, चजन्तो मानुसिं गिरं॥
१०३.
‘‘किन्नु तायं दिजो होति, मुत्तो बद्धं उपाससि।
ओहाय सकुणा यन्ति, किं एको अवहीयसि’’॥
१०४.
‘‘राजा मे सो दिजामित्त, सेनापच्चस्स कारयिम्।
तमापदे परिच्चत्तुं, नुस्सहे विहगाधिपं॥
१०५.
‘‘महागणाय भत्ता मे, मा एको ब्यसनं अगा।
तथा तं सम्म नेसाद, भत्तायं अभितो रमे’’॥
१०६.
‘‘अरियवत्तसि वक्कङ्ग, यो पिण्डमपचायसि।
चजामि ते तं भत्तारं, गच्छथूभो [गच्छतु भो (पी॰)] यथासुखं’’॥
१०७.
‘‘सचे अत्तप्पयोगेन, ओहितो हंसपक्खिनम्।
पटिगण्हाम ते सम्म, एतं अभयदक्खिणं॥
१०८.
‘‘नो चे अत्तप्पयोगेन, ओहितो हंसपक्खिनम्।
अनिस्सरो मुञ्चमम्हे, थेय्यं कयिरासि लुद्दक’’॥
१०९.
‘‘यस्स त्वं भतको [भटको (क॰)] रञ्ञो, कामं तस्सेव पापय।
तत्थ संयमनो [संयमानो (पी॰)] राजा, यथाभिञ्ञं करिस्सति’’॥
११०.
‘‘इच्चेवं वुत्तो नेसादो, हेमवण्णे हरित्तचे।
उभो हत्थेहि सङ्गय्ह [पग्गय्ह (स्या॰ क॰)], पञ्जरे अज्झवोदहि॥
१११.
‘‘ते पञ्जरगते पक्खी, उभो भस्सरवण्णिने।
सुमुखं धतरट्ठञ्च, लुद्दो आदाय पक्कमि’’॥
११२.
‘‘हरीयमानो धतरट्ठो, सुमुखं एतदब्रवि।
बाळ्हं भायामि सुमुख, सामाय लक्खणूरुया।
अस्माकं वधमञ्ञाय, अथत्तानं वधिस्सति॥
११३.
‘‘पाकहंसा च सुमुख, सुहेमा हेमसुत्तचा।
कोञ्ची समुद्दतीरेव, कपणा नून रुच्छति’’॥
११४.
‘‘एवं महन्तो लोकस्स, अप्पमेय्यो महागणी।
एकित्थिमनुसोचेय्य, नयिदं पञ्ञवतामिव॥
११५.
‘‘वातोव गन्धमादेति, उभयं छेकपापकम्।
बालो आमकपक्कंव, लोलो अन्धोव आमिसं॥
११६.
‘‘अविनिच्छयञ्ञु अत्थेसु, मन्दोव पटिभासि [पटिभाति (क॰)] मम्।
किच्चाकिच्चं न जानासि, सम्पत्तो कालपरियायं॥
११७.
‘‘अड्ढुम्मत्तो उदीरेसि, यो सेय्या मञ्ञसित्थियो।
बहुसाधारणा हेता, सोण्डानंव सुराघरं॥
११८.
‘‘माया चेसा मरीची च, सोको रोगो चुपद्दवो।
खरा च बन्धना चेता, मच्चुपासा गुहासया [पच्चुपासो गुहासयो (सी॰ पी॰)]।
तासु यो विस्ससे पोसो, सो नरेसु नराधमो’’॥
११९.
‘‘यं वुद्धेहि उपञ्ञातं, को तं निन्दितुमरहति।
महाभूतित्थियो नाम, लोकस्मिं उदपज्जिसुं॥
१२०.
‘‘खिड्डा पणिहिता त्यासु, रति त्यासु पतिट्ठिता।
बीजानि त्यासु रूहन्ति, यदिदं सत्ता पजायरे।
तासु को निब्बिदे [निब्बिजे (क॰)] पोसो, पाणमासज्ज पाणिभि [पाणहि (सी॰)]॥
१२१.
‘‘त्वमेव नञ्ञो सुमुख, थीनं अत्थेसु युञ्जसि।
तस्स त्यज्ज भये जाते, भीतेन जायते मति॥
१२२.
‘‘सब्बो हि संसयं पत्तो, भयं भीरु तितिक्खति।
पण्डिता च महन्तानो [महत्तानो (सी॰)], अत्थे युञ्जन्ति दुय्युजे॥
१२३.
‘‘एतदत्थाय राजानो, सूरमिच्छन्ति मन्तिनम्।
पटिबाहति यं सूरो, आपदं अत्तपरियायं॥
१२४.
‘‘मा नो अज्ज विकन्तिंसु, रञ्ञो सूदा महानसे।
तथा हि वण्णो पत्तानं, फलं वेळुंव तं वधि॥
१२५.
‘‘मुत्तोपि न इच्छि [निच्छसि (क॰)] उड्डेतुं [ओड्डेतुं (सी॰)], सयं बन्धं उपागमि।
सोपज्ज संसयं पत्तो, अत्थं गण्हाहि मा मुखं’’॥
१२६.
‘‘सो तं [त्वं (स्या॰ पी॰)] योगं पयुञ्जस्सु, युत्तं धम्मूपसंहितं [धम्मोपसञ्हितं (क॰)]।
तव परियापदानेन, मम पाणेसनं चर’’॥
१२७.
‘‘मा भायि पततं सेट्ठ, न हि भायन्ति तादिसा।
अहं योगं पयुञ्जिस्सं, युत्तं धम्मूपसंहितं [धम्मोपसञ्हितं (क॰)]।
मम परियापदानेन, खिप्पं पासा पमोक्खसि’’॥
१२८.
‘‘सो [स (सी॰)] लुद्दो हंसकाजेन [हंसकाचेन (पी॰)], राजद्वारं उपागमि।
पटिवेदेथ मं रञ्ञो, धतरट्ठायमागतो’’॥
१२९.
‘‘ते दिस्वा पुञ्ञसंकासे, उभो लक्खणसम्मते [लक्खञ्ञासम्मते (सी॰ पी॰)]।
खलु संयमनो राजा, अमच्चे अज्झभासथ॥
१३०.
‘‘देथ लुद्दस्स वत्थानि, अन्नं पानञ्च भोजनम्।
कामं करो हिरञ्ञस्स, यावन्तो एस इच्छति’’॥
१३१.
‘‘दिस्वा लुद्दं पसन्नत्तं, कासिराजा तदब्रवि।
यद्यायं [यदायं (सी॰ स्या॰ पी॰)] सम्म खेमक, पुण्णा हंसेहि तिट्ठति॥
१३२.
‘‘कथं रुचिमज्झगतं, पासहत्थो उपागमि।
ओकिण्णं ञातिसङ्घेहि, निम्मज्झिमं [निमज्झिमं (सी॰ पी॰ क॰)] कथं गहि’’॥
१३३.
‘‘अज्ज मे सत्तमा रत्ति, अदनानि [आदानानि (स्या॰ पी॰ क॰)] उपासतो [उपागतो (क॰)]।
पदमेतस्स अन्वेसं, अप्पमत्तो घटस्सितो॥
१३४.
‘‘अथस्स पदमद्दक्खिं, चरतो अदनेसनम्।
तत्थाहं ओदहिं पासं, एवं तं [एवेतं (सी॰ पी॰)] दिजमग्गहिं’’॥
१३५.
‘‘लुद्द द्वे इमे सकुणा, अथ एकोति भाससि।
चित्तं नु ते विपरियत्तं [विपरियत्थं (पी॰)], अदु किन्नु जिगीससि’’ [जिगिंससि (सी॰ पी॰)]॥
१३६.
‘‘यस्स लोहितका ताला, तपनीयनिभा सुभा।
उरं संहच्च तिट्ठन्ति, सो मे बन्धं उपागमि॥
१३७.
‘‘अथायं भस्सरो पक्खी, अबद्धो बद्धमातुरम्।
अरियं ब्रुवानो अट्ठासि, चजन्तो मानुसिं गिरं’’॥
१३८.
‘‘अथ किं [अथ किन्नु (सी॰ पी॰), कथं नु (स्या॰)] दानि सुमुख, हनुं संहच्च तिट्ठसि।
अदु मे परिसं पत्तो, भया भीतो न भाससि’’॥
१३९.
‘‘नाहं कासिपति भीतो, ओगय्ह परिसं तव।
नाहं भया न भासिस्सं, वाक्यं अत्थम्हि तादिसे’’॥
१४०.
‘‘न ते अभिसरं पस्से, न रथे नपि पत्तिके।
नास्स चम्मं व कीटं वा, वम्मिते च धनुग्गहे॥
१४१.
‘‘न हिरञ्ञं सुवण्णं वा, नगरं वा सुमापितम्।
ओकिण्णपरिखं दुग्गं, दळ्हमट्टालकोट्ठकम्।
यत्थ पविट्ठो सुमुख, भायितब्बं न भायसि’’॥
१४२.
‘‘न मे अभिसरेनत्थो, नगरेन धनेन वा।
अपथेन पथं याम, अन्तलिक्खेचरा मयं॥
१४३.
‘‘सुता च पण्डिता त्यम्हा, निपुणा अत्थचिन्तका [चत्थचिन्तका (क॰)]।
भासेमत्थवतिं वाचं, सच्चे चस्स पतिट्ठितो॥
१४४.
‘‘किञ्च तुय्हं असच्चस्स, अनरियस्स करिस्सति।
मुसावादिस्स लुद्दस्स, भणितम्पि सुभासितं’’॥
१४५.
‘‘तं ब्राह्मणानं वचना, इमं खेममकारयि [खेमिकारयि (सी॰ पी॰)]।
अभयञ्च तया घुट्ठं, इमायो दसधा दिसा॥
१४६.
‘‘ओगय्ह ते पोक्खरणिं, विप्पसन्नोदकं सुचिम्।
पहूतं चादनं तत्थ, अहिंसा चेत्थ पक्खिनं॥
१४७.
‘‘इदं सुत्वान निग्घोसं, आगतम्ह तवन्तिके।
ते ते बन्धस्म पासेन, एतं ते भासितं मुसा॥
१४८.
‘‘मुसावादं पुरक्खत्वा, इच्छालोभञ्च पापकम्।
उभो सन्धिमतिक्कम्म, असातं उपपज्जति’’॥
१४९.
‘‘नापरज्झाम सुमुख, नपि लोभाव मग्गहिम्।
सुता च पण्डितात्यत्थ, निपुणा अत्थचिन्तका॥
१५०.
‘‘अप्पेवत्थवतिं वाचं, ब्याहरेय्युं [ब्याकरेय्युं (सी॰ पी॰)] इधागता।
तथा तं सम्म नेसादो, वुत्तो सुमुख मग्गहि’’॥
१५१.
‘‘नेव भीता [भूता (स्या॰ क॰)] कासिपति, उपनीतस्मि जीविते।
भासेमत्थवतिं वाचं, सम्पत्ता कालपरियायं॥
१५२.
‘‘यो मिगेन मिगं हन्ति, पक्खिं वा पन पक्खिना।
सुतेन वा सुतं किण्या [किणे (सी॰ पी॰)], किं अनरियतरं ततो॥
१५३.
‘‘यो चारियरुदं [च अरियरुदं (सी॰ पी॰)] भासे, अनरियधम्मवस्सितो [अनरियधम्ममवस्सितो (सी॰)]।
उभो सो धंसते लोका, इध चेव परत्थ च॥
१५४.
‘‘न मज्जेथ यसं पत्तो, न ब्याधे [ब्यथे (सी॰ पी॰)] पत्तसंसयम्।
वायमेथेव किच्चेसु, संवरे विवरानि च॥
१५५.
‘‘ये वुद्धा अब्भतिक्कन्ता [नाब्भचिक्खन्ता (क॰)], सम्पत्ता कालपरियायम्।
इध धम्मं चरित्वान, एवंते [एवेते (सी॰ पी॰)] तिदिवं गता॥
१५६.
‘‘इदं सुत्वा कासिपति, धम्ममत्तनि पालय।
धतरट्ठञ्च मुञ्चाहि, हंसानं पवरुत्तमं’’॥
१५७.
‘‘आहरन्तुदकं पज्जं, आसनञ्च महारहम्।
पञ्जरतो पमोक्खामि, धतरट्ठं यसस्सिनं॥
१५८.
‘‘तञ्च सेनापतिं धीरं, निपुणं अत्थचिन्तकम्।
यो सुखे सुखितो रञ्ञे [रञ्ञो (सी॰ स्या॰ पी॰ क॰)], दुक्खिते होति दुक्खितो॥
१५९.
‘‘एदिसो खो अरहति, पिण्डमस्नातु भत्तुनो।
यथायं सुमुखो रञ्ञो, पाणसाधारणो सखा’’॥
१६०.
‘‘पीठञ्च सब्बसोवण्णं, अट्ठपादं मनोरमम्।
मट्ठं कासिकमत्थन्नं [कासिकपत्थिण्णं (सी॰), कासिकवत्थिनं (स्या॰ पी॰)], धतरट्ठो उपाविसि॥
१६१.
‘‘कोच्छञ्च सब्बसोवण्णं, वेय्यग्घपरिसिब्बितम्।
सुमुखो अज्झुपावेक्खि, धतरट्ठस्सनन्तरा [अनन्तरं (सी॰)]॥
१६२.
‘‘तेसं कञ्चनपत्तेहि, पुथू आदाय कासियो।
हंसानं अभिहारेसुं, अग्गरञ्ञो पवासितं’’॥
१६३.
‘‘दिस्वा अभिहटं अग्गं, कासिराजेन पेसितम्।
कुसलो खत्तधम्मानं, ततो पुच्छि अनन्तरा॥
१६४.
‘‘कच्चिन्नु भोतो कुसलं, कच्चि भोतो अनामयम्।
कच्चि रट्ठमिदं फीतं, धम्मेन मनुसाससि’’॥
१६५.
‘‘कुसलञ्चेव मे हंस, अथो हंस अनामयम्।
अथो रट्ठमिदं फीतं, धम्मेनं मनुसासहं॥
१६६.
‘‘कच्चि भोतो अमच्चेसु, दोसो कोचि न विज्जति।
कच्चि च ते तवत्थेसु, नावकङ्खन्ति जीवितं’’॥
१६७.
‘‘अथोपि मे अमच्चेसु, दोसो कोचि न विज्जति।
अथोपि ते ममत्थेसु, नावकङ्खन्ति जीवितं’’॥
१६८.
‘‘कच्चि ते सादिसी भरिया, अस्सवा पियभाणिनी।
पुत्तरूपयसूपेता, तव छन्दवसानुगा’’॥
१६९.
‘‘अथो मे सादिसी भरिया, अस्सवा पियभाणिनी।
पुत्तरूपयसूपेता, मम छन्दवसानुगा’’॥
१७०.
‘‘कच्चि रट्ठं अनुप्पीळं, अकुतोचिउपद्दवम्।
असाहसेन धम्मेन, समेन मनुसाससि’’॥
१७१.
‘‘अथो रट्ठं अनुप्पीळं, अकुतोचिउपद्दवम्।
असाहसेन धम्मेन, समेन मनुसासहं’’॥
१७२.
‘‘कच्चि सन्तो अपचिता, असन्तो परिवज्जिता।
नो चे [च (स्या॰ क॰)] धम्मं निरंकत्वा, अधम्ममनुवत्तसि’’॥
१७३.
‘‘सन्तो च मे अपचिता, असन्तो परिवज्जिता।
धम्ममेवानुवत्तामि, अधम्मो मे निरङ्कतो’’॥
१७४.
‘‘कच्चि नानागतं [कच्चि नुनागतं (स्या॰ क॰)] दीघं, समवेक्खसि खत्तिय।
कच्चि मत्तो [न मत्तो (सी॰)] मदनीये, परलोकं न सन्तसि’’॥
१७५.
‘‘नाहं अनागतं [अहं अनागतं (स्या॰)] दीघं, समवेक्खामि पक्खिम।
ठितो दससु धम्मेसु, परलोकं न सन्तसे [सन्तसिं (स्या॰)]॥
१७६.
‘‘दानं सीलं परिच्चागं, अज्जवं मद्दवं तपम्।
अक्कोधं अविहिंसञ्च, खन्तिञ्च [खन्ती च (क॰)] अविरोधनं॥
१७७.
‘‘इच्चेते कुसले धम्मे, ठिते पस्सामि अत्तनि।
ततो मे जायते पीति, सोमनस्सञ्चनप्पकं॥
१७८.
‘‘सुमुखो च अचिन्तेत्वा, विसज्जि [विस्सजि (सी॰ पी॰)] फरुसं गिरम्।
भावदोसमनञ्ञाय, अस्माकायं विहङ्गमो॥
१७९.
‘‘सो कुद्धो फरुसं वाचं, निच्छारेसि अयोनिसो।
यानस्मासु [यानस्मासु (सी॰ स्या पी॰)] न विज्जन्ति, नयिदं [न इदं (सी॰ पी॰)] पञ्ञवतामिव’’॥
१८०.
‘‘अत्थि मे तं अतिसारं, वेगेन मनुजाधिप।
धतरट्ठे च बद्धस्मिं, दुक्खं मे विपुलं अहु॥
१८१.
‘‘त्वं नो पिताव पुत्तानं, भूतानं धरणीरिव।
अस्माकं अधिपन्नानं, खमस्सु राजकुञ्जर’’॥
१८२.
‘‘एतं [एवं (स्या॰ क॰)] ते अनुमोदाम, यं भावं न निगूहसि।
खिलं पभिन्दसि पक्खि, उजुकोसि विहङ्गम’’॥
१८३.
‘‘यं किञ्चि रतनं अत्थि, कासिराज निवेसने।
रजतं जातरूपञ्च, मुत्ता वेळुरिया बहू॥
१८४.
‘‘मणयो सङ्खमुत्तञ्च, वत्थकं हरिचन्दनम्।
अजिनं दन्तभण्डञ्च, लोहं काळायसं बहुम्।
एतं ददामि वो वित्तं, इस्सरियं [इस्सेरं (सी॰), इस्सरं (स्या॰ पी॰ क॰)] विस्सजामि वो’’॥
१८५.
‘‘अद्धा अपचिता त्यम्हा, सक्कता च रथेसभ।
धम्मेसु वत्तमानानं, त्वं नो आचरियो भव॥
१८६.
‘‘आचरिय समनुञ्ञाता, तया अनुमता मयम्।
तं पदक्खिणतो कत्वा, ञातिं [ञाती (सी॰ स्या॰ पी॰)] पस्सेमुरिन्दम’’ [पस्सेमरिन्दम (सी॰ पी॰)]॥
१८७.
‘‘सब्बरत्तिं चिन्तयित्वा, मन्तयित्वा यथातथम्।
कासिराजा अनुञ्ञासि, हंसानं पवरुत्तमं’’॥
१८८.
‘‘ततो रत्या विवसाने, सूरियुग्गमनं [सुरियस्सुग्गमनं (सी॰ स्या॰), सुरियुग्गमनं (पी॰)] पति।
पेक्खतो कासिराजस्स, भवना ते [भवनतो (स्या॰ क॰)] विगाहिसुं’’॥
१८९.
‘‘ते अरोगे अनुप्पत्ते, दिस्वान परमे दिजे।
केकाति मकरुं हंसा, पुथुसद्दो अजायथ॥
१९०.
‘‘ते पतीता पमुत्तेन, भत्तुना भत्तुगारवा।
समन्ता परिकिरिंसु, अण्डजा लद्धपच्चया’’॥
१९१.
‘‘एवं मित्तवतं अत्था, सब्बे होन्ति पदक्खिणा।
हंसा यथा धतरट्ठा, ञातिसङ्घं उपागमु’’न्ति॥
महाहंसजातकं दुतियम्।
५३५. सुधाभोजनजातकं (३)
१९२.
‘‘नेव किणामि नपि विक्किणामि, न चापि मे सन्निचयो च अत्थि [इधत्थि (स्या॰)]।
सुकिच्छरूपं वतिदं परित्तं, पत्थोदनो नालमयं दुविन्नं’’॥
१९३.
‘‘अप्पम्हा अप्पकं दज्जा, अनुमज्झतो मज्झकम्।
बहुम्हा बहुकं दज्जा, अदानं नुपपज्जति [न उपपज्जति (सी॰ पी॰)]॥
१९४.
‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च।
अरियमग्गं समारूह [अरियं मग्गं समारुह (सी॰ पी॰)], नेकासी लभते सुखं’’॥
१९५.
‘‘मोघञ्चस्स हुतं होति, मोघञ्चापि समीहितम्।
अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं॥
१९६.
‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च।
अरियमग्गं समारूह, नेकासी लभते सुखं’’॥
१९७.
‘‘सच्चञ्चस्स हुतं होति, सच्चञ्चापि समीहितम्।
अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं॥
१९८.
‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च।
अरियमग्गं समारूह, नेकासी लभते सुखं’’॥
१९९.
‘‘सरञ्च जुहति पोसो, बहुकाय गयाय च।
दोणे तिम्बरुतित्थस्मिं, सीघसोते महावहे॥
२००.
‘‘अत्र चस्स हुतं होति, अत्र चस्स समीहितम्।
अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं॥
२०१.
‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च।
अरियमग्गं समारूह, नेकासी लभते सुखं’’॥
२०२.
‘‘बळिसञ्हि सो निगिलति [निग्गिलति (सी॰ पी॰)], दीघसुत्तं सबन्धनम्।
अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं॥
२०३.
‘‘तं तं वदामि कोसिय, देहि दानानि भुञ्ज च।
अरियमग्गं समारूह, नेकासी लभते सुखं’’॥
२०४.
‘‘उळारवण्णा वत ब्राह्मणा इमे, अयञ्च वो सुनखो किस्स हेतु।
उच्चावचं वण्णनिभं विकुब्बति, अक्खाथ नो ब्राह्मणा के नु तुम्हे’’॥
२०५.
‘‘चन्दो च सूरियो च [सूरियो च (क॰)] उभो इधागता, अयं पन मातलि देवसारथि।
सक्कोहमस्मि तिदसानमिन्दो, एसो च खो पञ्चसिखोति वुच्चति॥
२०६.
‘‘पाणिस्सरा मुदिङ्गा च [मुतिङ्गा च (सी॰ स्या॰ पी॰)], मुरजालम्बरानि च।
सुत्तमेनं पबोधेन्ति, पटिबुद्धो च नन्दति’’॥
२०७.
‘‘ये केचिमे मच्छरिनो कदरिया, परिभासका समणब्राह्मणानम्।
इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा निरयं वजन्ति’’॥
२०८.
‘‘ये केचिमे सुग्गतिमासमाना [सुग्गतिमाससाना (सी॰ पी॰), सुग्गतासिसमाना (क॰)], धम्मे ठिता संयमे संविभागे।
इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा सुगतिं वजन्ति’’॥
२०९.
‘‘त्वं नोसि ञाति पुरिमासु जातिसु, सो मच्छरी रोसको [कोसियो (स्या॰ क॰)] पापधम्मो।
तवेव अत्थाय इधागतम्हा, मा पापधम्मो निरयं गमित्थ’’ [अपत्थ (क॰ सी॰ स्या॰ पी॰)]॥
२१०.
‘‘अद्धा हि मं वो हितकामा, यं मं समनुसासथ।
सोहं तथा करिस्सामि, सब्बं वुत्तं हितेसिभि॥
२११.
‘‘एसाहमज्जेव उपारमामि, न चापिहं [न चापहं (सी॰ पी॰)] किञ्चि करेय्य पापम्।
न चापि मे किञ्चि अदेय्यमत्थि, न चापिदत्वा उदकं पिवामि [उदकम्पहं पिबे (सी॰)]॥
२१२.
‘‘एवञ्च मे ददतो सब्बकालं [सब्बकाले (क॰)], भोगा इमे वासव खीयिस्सन्ति।
ततो अहं पब्बजिस्सामि सक्क, हित्वान कामानि यथोधिकानि’’॥
२१३.
‘‘नगुत्तमे गिरिवरे गन्धमादने, मोदन्ति ता देववराभिपालिता।
अथागमा इसिवरो सब्बलोकगू, सुपुप्फितं दुमवरसाखमादिय॥
२१४.
‘‘सुचिं सुगन्धं तिदसेहि सक्कतं, पुप्फुत्तमं अमरवरेहि सेवितम्।
अलद्ध मच्चेहि व दानवेहि वा, अञ्ञत्र देवेहि तदारहं हिदं [हितं (स्या॰)]॥
२१५.
‘‘ततो चतस्सो कनकत्तचूपमा, उट्ठाय नारियो पमदाधिपा मुनिम्।
आसा च सद्धा च सिरी ततो हिरी, इच्चब्रवुं नारददेव ब्राह्मणं॥
२१६.
‘‘सचे अनुद्दिट्ठं तया महामुनि, पुप्फं इमं पारिछत्तस्स ब्रह्मे।
ददाहि नो सब्बा गति ते इज्झतु, तुवम्पि नो होहि यथेव वासवो॥
२१७.
‘‘तं याचमानाभिसमेक्ख नारदो, इच्चब्रवी संकलहं उदीरयि।
न मय्हमत्थत्थि इमेहि कोचि नं, यायेव वो सेय्यसि सा पिळन्धथ’’ [पिळय्हथ (सी॰ पी॰)]॥
२१८.
‘‘त्वं नोत्तमेवाभिसमेक्ख नारद, यस्सिच्छसि तस्सा अनुप्पवेच्छसु।
यस्सा हि नो नारद त्वं पदस्ससि, सायेव नो हेहिति सेट्ठसम्मता’’॥
२१९.
‘‘अकल्लमेतं वचनं सुगत्ते, को ब्राह्मणो संकलहं उदीरये।
गन्त्वान भूताधिपमेव पुच्छथ, सचे न जानाथ इधुत्तमाधमं’’॥
२२०.
‘‘ता नारदेन परमप्पकोपिता, उदीरिता वण्णमदेन मत्ता।
सकासे [सकासं (क॰)] गन्त्वान सहस्सचक्खुनो, पुच्छिंसु भूताधिपं का नु सेय्यसि’’॥
२२१.
‘‘ता दिस्वा आयत्तमना पुरिन्ददो, इच्चब्रवी देववरो कतञ्जली।
सब्बाव वो होथ सुगत्ते सादिसी, को नेव भद्दे कलहं उदीरयि’’॥
२२२.
‘‘यो सब्बलोकच्चरितो [सब्बलोकं चरको (सी॰ स्या॰ पी॰)] महामुनि, धम्मे ठितो नारदो [नारद (स्या॰)] सच्चनिक्कमो।
सो नोब्रवि [ब्रवी (सी॰ स्या॰ पी॰)] गिरिवरे गन्धमादने, गन्त्वान भूताधिपमेव पुच्छथ।
सचे न जानाथ इधुत्तमाधमं’’॥
२२३.
‘‘असु [असू (स्या॰)] ब्रहारञ्ञचरो महामुनि, नादत्वा भत्तं वरगत्ते भुञ्जति।
विचेय्य दानानि ददाति कोसियो, यस्सा हि सो दस्सति साव सेय्यसि’’॥
२२४.
‘‘असू हि यो सम्मति दक्खिणं दिसं, गङ्गाय तीरे हिमवन्तपस्सनि [हिमवन्तपस्मनि (सी॰ पी॰ क॰)]।
स कोसियो दुल्लभपानभोजनो, तस्स सुधं पापय देवसारथि’’॥
२२५.
‘‘स [सो (स्या॰)] मातली देववरेन पेसितो, सहस्सयुत्तं अभिरुय्ह सन्दनम्।
सुखिप्पमेव [स खिप्पमेव (सी॰ पी॰)] उपगम्म अस्समं, अदिस्समानो मुनिनो सुधं अदा’’॥
२२६.
‘‘उदग्गिहुत्तं उपतिट्ठतो हि मे, पभङ्करं लोकतमोनुदुत्तमम्।
सब्बानि भूतानि अधिच्च [अतिच्च (सी॰ पी॰)] वासवो, को नेव मे पाणिसु किं सुधोदहि॥
२२७.
‘‘सङ्खूपमं सेतमतुल्यदस्सनं, सुचिं सुगन्धं पियरूपमब्भुतम्।
अदिट्ठपुब्बं मम जातु चक्खुभि [जातचक्खुहि (सी॰ पी॰)], का देवता पाणिसु किं सुधोदहि’’॥
२२८.
‘‘अहं महिन्देन महेसि पेसितो, सुधाभिहासिं तुरितो महामुनि।
जानासि मं मातलि देवसारथि, भुञ्जस्सु भत्तुत्तम माभिवारयि [मा विचारयि (सी॰ पी॰)]॥
२२९.
‘‘भुत्ता च सा द्वादस हन्ति पापके, खुदं पिपासं अरतिं दरक्लमं [दरथं किलं (स्या॰), दरथक्खमं (क॰)]।
कोधूपनाहञ्च विवादपेसुणं, सीतुण्हतन्दिञ्च रसुत्तमं इदं’’॥
२३०.
‘‘न कप्पती मातलि मय्ह भुञ्जितुं, पुब्बे अदत्वा इति मे वतुत्तमम्।
न चापि एकास्नमरीयपूजितं [एकासनं अरियपूजितं (सी॰ पी॰)], असंविभागी च सुखं न विन्दति’’॥
२३१.
‘‘थीघातका ये चिमे पारदारिका, मित्तद्दुनो ये च सपन्ति सुब्बते।
सब्बे च ते मच्छरिपञ्चमाधमा, तस्मा अदत्वा उदकम्पि नास्निये [नास्मिये (सी॰ पी॰)]॥
२३२.
‘‘सो हित्थिया वा पुरिसस्स वा पन, दस्सामि दानं विदुसम्पवण्णितम्।
सद्धा वदञ्ञू इध वीतमच्छरा, भवन्ति हेते सुचिसच्चसम्मता’’ [सम्मसम्मता (सी॰)]॥
२३३.
‘‘अतो मता [मुता (सी॰ पी॰)] देववरेन पेसिता, कञ्ञा चतस्सो कनकत्तचूपमा।
आसा च सद्धा च सिरी ततो हिरी [सिरी हिरी ततो (पी॰)], तं अस्समं आगमु [आगमुं (सी॰ पी॰ क॰)] यत्थ कोसियो॥
२३४.
‘‘ता दिस्वा सब्बो परमप्पमोदितो [सब्बा परमप्पमोदिता (स्या॰)], सुभेन वण्णेन सिखारिवग्गिनो।
कञ्ञा चतस्सो चतुरो चतुद्दिसा, इच्चब्रवी मातलिनो च सम्मुखा॥
२३५.
‘‘पुरिमं दिसं का त्वं पभासि देवते, अलङ्कता तारवराव ओसधी।
पुच्छामि तं कञ्चनवेल्लिविग्गहे, आचिक्ख मे त्वं कतमासि देवता॥
२३६.
‘‘सिराह देवीमनुजेभि [मनुजेसु (सी॰ स्या॰ पी॰)] पूजिता, अपापसत्तूपनिसेविनी सदा।
सुधाविवादेन तवन्तिमागता, तं मं सुधाय वरपञ्ञ भाजय॥
२३७.
‘‘यस्साहमिच्छामि सुधं [सुखं (पी॰)] महामुनि, सो [स (सी॰ पी॰)] सब्बकामेहि नरो पमोदति।
सिरीति मं जानहि जूहतुत्तम, तं मं सुधाय वरपञ्ञ भाजय’’॥
२३८.
‘‘सिप्पेन विज्जाचरणेन बुद्धिया, नरा उपेता पगुणा सकम्मुना [सकम्मना (सी॰ पी॰)]।
तया विहीना न लभन्ति किञ्चनं [किञ्चिनं (क॰)], तयिदं न साधु यदिदं तया कतं॥
२३९.
‘‘पस्सामि पोसं अलसं महग्घसं, सुदुक्कुलीनम्पि अरूपिमं नरम्।
तयानुगुत्तो सिरि जातिमामपि [जातिमं अपि (सी॰)], पेसेति दासं विय भोगवा सुखी॥
२४०.
‘‘तं तं असच्चं अविभज्जसेविनिं, जानामि मूळ्हं विदुरानुपातिनिम्।
न तादिसी अरहति आसनूदकं, कुतो सुधा गच्छ न मय्ह रुच्चसि’’॥
२४१.
‘‘का सुक्कदाठा पटिमुक्ककुण्डला, चित्तङ्गदा कम्बुविमट्ठधारिनी।
ओसित्तवण्णं परिदय्ह सोभसि, कुसग्गिरत्तं अपिळय्ह मञ्जरिं॥
२४२.
‘‘मिगीव भन्ता सरचापधारिना, विराधिता मन्दमिव उदिक्खसि।
को ते दुतीयो इध मन्दलोचने, न भायसि एकिका कानने वने’’॥
२४३.
‘‘न मे दुतीयो इध मत्थि कोसिय, मसक्कसारप्पभवम्हि देवता।
आसा सुधासाय तवन्तिमागता, तं मं सुधाय वरपञ्ञ भाजय’’॥
२४४.
‘‘आसाय यन्ति वाणिजा धनेसिनो, नावं समारुय्ह परेन्ति अण्णवे।
ते तत्थ सीदन्ति अथोपि एकदा, जीनाधना एन्ति विनट्ठपाभता॥
२४५.
‘‘आसाय खेत्तानि कसन्ति कस्सका, वपन्ति बीजानि करोन्तुपायसो।
ईतीनिपातेन अवुट्ठिताय [अवुट्ठिकाय (सी॰ पी॰)] वा, न किञ्चि विन्दन्ति ततो फलागमं॥
२४६.
‘‘अथत्तकारानि करोन्ति भत्तुसु, आसं पुरक्खत्वा नरा सुखेसिनो।
ते भत्तुरत्था अतिगाळ्हिता पुन, दिसा पनस्सन्ति अलद्ध किञ्चनं॥
२४७.
‘‘हित्वान [जहित्व (सी॰ स्या॰ पी॰)] धञ्ञञ्च धनञ्च ञातके, आसाय सग्गाधिमना सुखेसिनो।
तपन्ति लूखम्पि तपं चिरन्तरं, कुमग्गमारुय्ह [कुम्मग्गमारुय्ह (सी॰ स्या॰ पी॰)] परेन्ति दुग्गतिं॥
२४८.
‘‘आसा विसंवादिकसम्मता इमे, आसे सुधासं [सुधाय (स्या पी॰ क॰)] विनयस्सु अत्तनि।
न तादिसी अरहति आसनूदकं, कुतो सुधा गच्छ न मय्ह रुच्चसि’’॥
२४९.
‘‘दद्दल्लमाना यससा यसस्सिनी, जिघञ्ञनामव्हयनं दिसं पति।
पुच्छामि तं कञ्चनवेल्लिविग्गहे, आचिक्ख मे त्वं कतमासि देवता’’॥
२५०.
‘‘सद्धाह देवीमनुजेहि [देवीमनुजेसु (सी॰ स्या॰ पी॰)] पूजिता, अपापसत्तूपनिसेविनी सदा।
सुधाविवादेन तवन्तिमागता, तं मं सुधाय वरपञ्ञ भाजय’’॥
२५१.
‘‘दानं दमं चागमथोपि संयमं, आदाय सद्धाय करोन्ति हेकदा।
थेय्यं मुसा कूटमथोपि पेसुणं, करोन्ति हेके पुन विच्चुता तया॥
२५२.
‘‘भरियासु पोसो सदिसीसु पेक्खवा [पेखवा (पी॰)], सीलूपपन्नासु पतिब्बतासुपि।
विनेत्वान [विनेत्वा (सी॰ स्या॰ पी॰)] छन्दं कुलित्थियासुपि [कुलधीतियासुपि (सी॰ पी॰)], करोति सद्धं पुन [पन (सी॰ पी॰)] कुम्भदासिया॥
२५३.
‘‘त्वमेव सद्धे परदारसेविनी, पापं करोसि कुसलम्पि रिञ्चसि।
न तादिसी अरहति आसनूदकं, कुतो सुधा गच्छ न मय्ह रुच्चसि’’॥
२५४.
‘‘जिघञ्ञरत्तिं अरुणस्मिमूहते, या दिस्सति उत्तमरूपवण्णिनी।
तथूपमा मं पटिभासि देवते, आचिक्ख मे त्वं कतमासि अच्छरा॥
२५५.
‘‘काला निदाघेरिव अग्गिजारिव [अग्गजातिव (सी॰), अग्गिजातिव (पी॰)], अनिलेरिता लोहितपत्तमालिनी।
का तिट्ठसि मन्दमिगावलोकयं [मन्दमिवावलोकयं (सी॰ पी॰)], भासेसमानाव गिरं न मुञ्चसि’’॥
२५६.
‘‘हिराह देवीमनुजेहि पूजिता, अपापसत्तूपनिसेविनी सदा।
सुधाविवादेन तवन्तिमागता, साहं न सक्कोमि सुधम्पि याचितुम्।
कोपीनरूपा विय याचनित्थिया’’॥
२५७.
‘‘धम्मेन ञायेन सुगत्ते लच्छसि, एसो हि धम्मो न हि याचना सुधा।
तं तं अयाचन्तिमहं निमन्तये, सुधाय यञ्चिच्छसि तम्पि दम्मि ते॥
२५८.
‘‘सा त्वं मया अज्ज सकम्हि अस्समे, निमन्तिता कञ्चनवेल्लिविग्गहे।
तुवञ्हि मे सब्बरसेहि पूजिया, तं पूजयित्वान सुधम्पि अस्निये’’॥
२५९.
‘‘सा कोसियेनानुमता जुतीमता, अद्धा हिरि रम्मं पाविसि यस्समम्।
उदकवन्तं [उदञ्ञवन्तं (सी॰ पी॰)] फलमरियपूजितं, अपापसत्तूपनिसेवितं सदा॥
२६०.
‘‘रुक्खग्गहाना बहुकेत्थ पुप्फिता, अम्बा पियाला पनसा च किंसुका।
सोभञ्जना लोद्दमथोपि पद्मका, केका च भङ्गा तिलका सुपुप्फिता॥
२६१.
‘‘साला करेरी बहुकेत्थ जम्बुयो, अस्सत्थनिग्रोधमधुकवेतसा [वेदिसा (क॰)]।
उद्दालका पाटलि सिन्दुवारका [सिन्दुवारिता (बहूसु)], मनुञ्ञगन्धा मुचलिन्दकेतका॥
२६२.
‘‘हरेणुका वेळुका केणु [वेणु (सी॰ पी॰)] तिन्दुका, सामाकनीवारमथोपि चीनका।
मोचा कदली बहुकेत्थ सालियो, पवीहयो आभूजिनो च [आभुजिनोपि (सी॰ स्या॰)] तण्डुला॥
२६३.
‘‘तस्सेवुत्तरपस्सेन [तस्स च उत्तरे पस्से (सी॰ पी॰), तस्स च उत्तरपस्सेन (स्या॰)], जाता पोक्खरणी सिवा।
अकक्कसा अपब्भारा, साधु अप्पटिगन्धिका॥
२६४.
‘‘तत्थ मच्छा सन्निरता, खेमिनो बहुभोजना।
सिङ्गू सवङ्का संकुला [सकुला (सी॰ स्या॰ पी॰)], सतवङ्का च रोहिता।
आळिगग्गरकाकिण्णा, पाठीना काकमच्छका॥
२६५.
‘‘तत्थ पक्खी सन्निरता, खेमिनो बहुभोजना।
हंसा कोञ्चा मयूरा च, चक्कवाका च कुक्कुहा।
कुणालका बहू चित्रा, सिखण्डी जीवजीवका॥
२६६.
‘‘तत्थ पानाय मायन्ति, नाना मिगगणा बहू।
सीहा ब्यग्घा वराहा च, अच्छकोकतरच्छयो॥
२६७.
‘‘पलासादा गवजा च, महिंसा [महिसा (सी॰ स्या॰ पी॰)] रोहिता रुरू।
एणेय्या च वराहा च, गणिनो नीकसूकरा।
कदलिमिगा बहुकेत्थ, बिळारा ससकण्णिका [ससकण्णका (सी॰)]॥
२६८.
‘‘छमागिरी पुप्फविचित्रसन्थता, दिजाभिघुट्ठा दिजसङ्घसेविता’’॥
२६९.
‘‘सा सुत्तचा नीलदुमाभिलम्बिता, विज्जु महामेघरिवानुपज्जथ।
तस्सा सुसम्बन्धसिरं कुसामयं, सुचिं सुगन्धं अजिनूपसेवितम्।
अत्रिच्च [अत्रिच्छ (सी॰ स्या॰ पी॰)] कोच्छं हिरिमेतदब्रवि, ‘निसीद कल्याणि सुखयिदमासनं’॥
२७०.
‘‘तस्सा तदा कोच्छगताय कोसियो, यदिच्छमानाय जटाजिनन्धरो [जटाजुतिन्धरो (स्या॰ क॰)]।
नवेहि पत्तेहि सयं सहूदकं, सुधाभिहासी तुरितो महामुनि॥
२७१.
‘‘सा तं पटिग्गय्ह उभोहि पाणिभि, इच्चब्रवि अत्तमना जटाधरम्।
‘हन्दाहं एतरहि पूजिता तया, गच्छेय्यं ब्रह्मे तिदिवं जिताविनी’॥
२७२.
‘‘सा कोसियेनानुमता जुतीमता, उदीरिता [उदिरयि (क॰)] वण्णमदेन मत्ता।
सकासे गन्त्वान सहस्सचक्खुनो, अयं सुधा वासव देहि मे जयं॥
२७३.
‘‘तमेन [तमेनं (स्या॰ क॰)] सक्कोपि तदा अपूजयि, सहिन्ददेवा [सहिन्दा च देवा (सी॰ पी॰)] सुरकञ्ञमुत्तमम्।
सा पञ्जली देवमनुस्सपूजिता, नवम्हि कोच्छम्हि यदा उपाविसि’’॥
२७४.
‘‘तमेव संसी [तमेव असंसी (स्या॰)] पुनदेव मातलिं, सहस्सनेत्तो तिदसानमिन्दो।
गन्त्वान वाक्यं मम ब्रूहि कोसियं, आसाय सद्धा [सद्ध (पी॰)] सिरिया च कोसिय।
हिरी सुधं केन मलत्थ हेतुना॥
२७५.
‘‘तं सु वत्थं उदतारयी रथं, दद्दल्लमानं उपकारियसादिसं [उपकिरियसादिसं (सी॰ स्या॰ पी॰)]॥
जम्बोनदीसं तपनेय्यसन्निभं [सन्तिकं (सी॰पी॰)], अलङ्कतं कञ्चनचित्तसन्निभं॥
२७६.
‘‘सुवण्णचन्देत्थ बहू निपातिता, हत्थी गवस्सा किकिब्यग्घदीपियो [किम्पुरिसब्यग्घदीपियो (क॰)]।
एणेय्यका लङ्घमयेत्थ पक्खिनो [पक्खियो (सी॰ पी॰)], मिगेत्थ वेळुरियमया युधा युता॥
२७७.
‘‘तत्थस्सराजहरयो अयोजयुं, दससतानि सुसुनागसादिसे।
अलङ्कते कञ्चनजालुरच्छदे, आवेळिने सद्दगमे असङ्गिते॥
२७८.
‘‘तं यानसेट्ठं अभिरुय्ह मातलि, दिसा इमायो [दस दिसा इमा (सी॰ स्या॰ पी॰)] अभिनादयित्थ।
नभञ्च सेलञ्च वनप्पतिनिञ्च [वनस्पतीनि च (सी॰ पी॰), वनप्पतिञ्च (स्या॰ क॰)], ससागरं पब्यधयित्थ [पब्याथयित्थ (सी॰ पी॰)] मेदिनिं॥
२७९.
‘‘स खिप्पमेव उपगम्म अस्समं, पावारमेकंसकतो कतञ्जली।
बहुस्सुतं वुद्धं विनीतवन्तं, इच्चब्रवी मातलि देवब्राह्मणं॥
२८०.
‘‘इन्दस्स वाक्यं निसामेहि कोसिय, दूतो अहं पुच्छति तं पुरिन्ददो।
आसाय सद्धा सिरिया च कोसिय, हिरी सुधं केन मलत्थ हेतुना’’॥
२८१.
‘‘अन्धा सिरी मं पटिभाति मातलि, सद्धा अनिच्चा पन देवसारथि।
आसा विसंवादिकसम्मता हि मे, हिरी च अरियम्हि गुणे पतिट्ठिता’’॥
२८२.
‘‘कुमारियो याचिमा गोत्तरक्खिता, जिण्णा च या या च सभत्तुइत्थियो।
ता छन्दरागं पुरिसेसु उग्गतं, हिरिया निवारेन्ति सचित्तमत्तनो॥
२८३.
‘‘सङ्गामसीसे सरसत्तिसंयुते, पराजितानं पततं पलायिनम्।
हिरिया निवत्तन्ति जहित्व [जहित्वान (स्या॰ क॰)] जीवितं, ते सम्पटिच्छन्ति पुना हिरीमना॥
२८४.
‘‘वेला यथा सागरवेगवारिनी, हिराय हि पापजनं निवारिनी।
तं सब्बलोके हिरिमरियपूजितं, इन्दस्स तं वेदय देवसारथि’’॥
२८५.
‘‘को ते इमं कोसिय दिट्ठिमोदहि, ब्रह्मा महिन्दो अथ वा पजापति।
हिराय देवेसु हि सेट्ठसम्मता, धीता महिन्दस्स महेसि जायथ’’॥
२८६.
‘‘हन्देहि दानि तिदिवं अपक्कम [समक्कम (सी॰ पी॰)], रथं समारुय्ह ममायितं इमं [इदं (स्या॰ क॰)]।
इन्दो च तं इन्दसगोत्त कङ्खति, अज्जेव त्वं इन्दसहब्यतं वज’’॥
२८७.
‘‘एवं विसुज्झन्ति [समिज्झन्ति (सी॰ पी॰)] अपापकम्मिनो, अथो सुचिण्णस्स फलं न नस्सति।
ये केचि मद्दक्खु सुधाय भोजनं, सब्बेव ते इन्दसहब्यतं गता’’॥
२८८.
‘‘हिरी उप्पलवण्णासि, कोसियो दानपति भिक्खु।
अनुरुद्धो पञ्चसिखो, आनन्दो आसि मातलि॥
२८९.
‘‘सूरियो कस्सपो भिक्खु, मोग्गल्लानोसि चन्दिमा।
नारदो सारिपुत्तोसि, सम्बुद्धो आसि वासवो’’ति॥
सुधाभोजनजातकं ततियम्।
५३६. कुणालजातकं (४)
एवमक्खायति, एवमनुसूयति [सुय्यति (क॰)]। सब्बोसधधरणिधरे नेकपुप्फमाल्यवितते गज-गवज महिंस-रुरु-चमर-पसद-खग्ग-गोकण्ण-सीह-ब्यग्घ-दीपि-अच्छ-कोक-तरच्छ-उद्दार-कदलिमिग- बिळार-सस-कण्णिकानुचरितेआकिण्णनेलमण्डलमहावराहनागकुलकरेणु [कणेरु (सी॰ पी॰)] -सङ्घाधिवुट्ठे [वुत्थे (सी॰ पी॰)] इस्समिग- साखमिग-सरभमिग-एणीमिग-वातमिग-पसदमिग-पुरिसालु [पुरिसल्लु (सी॰ पी॰)] -किम्पुरिस-यक्ख-रक्खसनिसेविते अमज्जवमञ्जरीधर-पहट्ठ [ब्रहट्ठ (सी॰ पी॰)] -पुप्फफुसितग्गा [पुप्फितग्ग (सी॰ पी॰)] नेकपादपगणविततेकुरर-चकोर-वारण-मयूर-परभत- जीवञ्जीवक-चेलावका-भिङ्कार-करवीकमत्तविहङ्गगण-सतत [विहङ्गसत (सी॰ पी॰)] सम्पघुट्ठेअञ्जन-मनोसिला-हरिताल- हिङ्गुलकहेम-रजतकनकानेकधातुसतविनद्धपटिमण्डितप्पदेसे एवरूपे खलु, भो, रम्मे वनसण्डे कुणालो नाम सकुणो पटिवसति अतिविय चित्तो अतिविय चित्तपत्तच्छदनो।
तस्सेव खलु, भो, कुणालस्स सकुणस्स अड्ढुड्ढानि इत्थिसहस्सानि परिचारिका दिजकञ्ञायो। अथ खलु, भो, द्वे दिजकञ्ञायो कट्ठं मुखेन डंसित्वा [डसित्वा (सी॰ पी॰) एवमुपरिपि] तं कुणालं सकुणं मज्झे निसीदापेत्वा उड्डेन्ति [डेन्ति (सी॰ पी॰) एवमुपरिपि] – ‘‘मा नं कुणालं सकुणं अद्धानपरियायपथे किलमथो उब्बाहेत्था’’ति [उब्बाहेथाति (स्या॰ क॰)]।
पञ्चसता [पञ्चसत (पी॰)] दिजकञ्ञायो हेट्ठतो हेट्ठतो उड्डेन्ति – [डेन्ति (सी॰ पी॰) एवमुपरिपि] ‘‘सचायं कुणालो सकुणो आसना परिपतिस्सति, मयं तं पक्खेहि पटिग्गहेस्सामाति।
पञ्चसता दिजकञ्ञायो उपरूपरि उड्डेन्ति – [डेन्ति (सी॰ पी॰) एवमुपरिपि] ‘‘मा नं कुणालं सकुणं आतपो परितापेसी’’ति [परिकापीति (सी॰ पी॰)]।
पञ्चसता पञ्चसता [सी॰ पी॰ पोत्थकेसु ‘‘पञ्चसता’’ति सकिदेव आगतं] दिजकञ्ञायो उभतोपस्सेन उड्डेन्ति – [डेन्ति (सी॰ पी॰) एवमुपरिपि] ‘‘मा नं कुणालं सकुणं सीतं वा उण्हं वा तिणं वा रजो वा वातो वा उस्सावो वा उपप्फुसी’’ति।
पञ्चसता दिजकञ्ञायो पुरतो पुरतो उड्डेन्ति – ‘‘मा नं कुणालं सकुणं गोपालका वा पसुपालका वा तिणहारका वा कट्ठहारका वा वनकम्मिका वा कट्ठेन वा कठलेन वा [कथलाय वा (क॰)] पाणिना वा ( ) [(पासाणेन वा) (स्या॰)] लेड्डुना वा दण्डेन वा सत्थेन वा सक्खराहि वा [सक्खराय वा (सी॰)] पहारं अदंसु। मायं कुणालो सकुणो गच्छेहि वा लताहि वा रुक्खेहि वा साखाहि वा [इदं पदद्वयं सी॰ पी॰ पोत्थकेसु नत्थि] थम्भेहि वा पासाणेहि वा बलवन्तेहि वा पक्खीहि सङ्गमेसी’’ति [सङ्गामेसीति (सी॰ पी॰)]।
पञ्चसता दिजकञ्ञायो पच्छतो पच्छतो उड्डेन्ति सण्हाहि सखिलाहि मञ्जूहि मधुराहि वाचाहि समुदाचरन्तियो – ‘‘मायं कुणालो सकुणो आसने परियुक्कण्ठी’’ति।
पञ्चसता दिजकञ्ञायो दिसोदिसं उड्डेन्ति अनेकरुक्खविविधविकतिफलमाहरन्तियो – ‘‘मायं कुणालो सकुणो खुदाय परिकिलमित्था’’ति।
अथ खलु, भो, ता [नत्थि सी॰ पी॰ पोत्थकेसु] दिजकञ्ञायो तं कुणालं सकुणं आरामेनेव आरामं उय्यानेनेव उय्यानं नदीतित्थेनेव नदीतित्थं पब्बतसिखरेनेव पब्बतसिखरं अम्बवनेनेव अम्बवनं जम्बुवनेनेव जम्बुवनं लबुजवनेनेव लबुजवनं नाळिकेरसञ्चारियेनेव [सञ्जादियेनेव (पी॰)] नाळिकेरसञ्चारियं खिप्पमेव अभिसम्भोन्ति रतित्थाय [रतत्थाय (सी॰ पी॰)]।
अथ खलु, भो, कुणालो सकुणो ताहि दिजकञ्ञाहि दिवसं परिब्यूळ्हो एवं अपसादेति – ‘‘नस्सथ तुम्हे वसलियो, विनस्सथ तुम्हे वसलियो, चोरियो धुत्तियो असतियो लहुचित्तायो कतस्स अप्पटिकारिकायो अनिलो विय येनकामंगमायो’’ति।
तस्सेव खलु, भो, हिमवतो पब्बतराजस्स पुरत्थिमदिसाभागे सुसुखुमसुनिपुणगिरिप्पभव [प्पभवा (सी॰ पी॰)] – हरितुपयन्तियो।
उप्पल पदुम कुमुद नळिन सतपत्त सोगन्धिक मन्दालक [मन्दालव (सी॰ पी॰), मन्दारव (क॰)] सम्पतिविरूळ्हसुचिगन्ध मनुञ्ञमावकप्पदेसे [पावकप्पदेसे (सी॰ पी॰)]।
कुरवक-मुचलिन्द-केतक-वेदिस-वञ्जुल [वेतसमञ्जुल (सी॰)] -पुन्नागबकुल-तिलक-पियक-हसनसाल-सळलचम्पक असोक-नागरुक्ख-तिरीटि-भुजपत्त-लोद्द-चन्दनोघवनेकाळागरु-पद्मक-पियङ्गु-देवदारुकचोचगहने ककुधकुटजअङ्कोल-कच्चिकार [कच्छिकार (क॰)] -कणिकार-कण्णिकार-कनवेर-कोरण्डक-कोविळार-किंसुक-योधिक वनमल्लिक [नवमल्लिक (सी॰ पी॰)] -मनङ्गण-मनवज्ज-भण्डि-सुरुचिर-भगिनिमालामल्यधरे जातिसुमनमधुगन्धिक- [मधुकबन्धुक (क॰)] धनुतक्कारि [धनुकारि (सी॰), धनुकारिक (पी॰)] तालीस-तगरमुसीरकोट्ठ-कच्छवितते अतिमुत्तकसंकुसुमितलताविततपटिमण्डितप्पदेसे हंस-पिलव-कादम्ब-कारण्डवाभिनदिते विज्जाधर-सिद्ध [सिन्धव (सी॰ पी॰)] -समण-तापसगणाधिवुट्ठे वरदेव-यक्ख-रक्खस-दानव-गन्धब्ब-किन्नरमहोरगानुचिण्णप्पदेसे एवरूपे खलु, भो, रम्मे वनसण्डे पुण्णमुखो नाम फुस्सकोकिलो पटिवसति अतिविय मधुरगिरो विलासितनयनो मत्तक्खो [सविलासितनयनमत्तक्खो (क॰)]।
तस्सेव खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स अड्ढुड्ढानि इत्थिसतानि परिचारिका दिजकञ्ञायो। अथ खलु, भो, द्वे दिजकञ्ञायो कट्ठं मुखेन डंसित्वा तं पुण्णमुखं फुस्सकोकिलं मज्झे निसीदापेत्वा उड्डेन्ति – ‘‘मा नं पुण्णमुखं फुस्सकोकिलं अद्धानपरियायपथे किलमथो उब्बाहेत्था’’ति।
पञ्ञास दिजकञ्ञायो हेट्ठतो हेट्ठतो उड्डेन्ति – ‘‘सचायं पुण्णमुखो फुस्सकोकिलो आसना परिपतिस्सति, मयं तं पक्खेहि पटिग्गहेस्सामा’’ति।
पञ्ञास दिजकञ्ञायो उपरूपरि उड्डेन्ति – ‘‘मा नं पुण्णमुखं फुस्सकोकिलं आतपो परितापेसी’’ति।
पञ्ञास पञ्ञास दिजकञ्ञायो उभतोपस्सेन उड्डेन्ति – ‘‘मा नं पुण्णमुखं फुस्सकोकिलं सीतं वा उण्हं वा तिणं वा रजो वा वातो वा उस्सावो वा उपप्फुसी’’ति।
पञ्ञास दिजकञ्ञायो पुरतो पुरतो उड्डेन्ति – ‘‘मा नं पुण्णमुखं फुस्सकोकिलं गोपालका वा पसुपालका वा तिणहारका वा कट्ठहारका वा वनकम्मिका वा कट्ठेन वा कथलाय वा पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा सक्खराहि वा पहारं अदंसु। मायं पुण्णमुखो फुस्सकोकिलो गच्छेहि वा लताहि वा रुक्खेहि वा साखाहि वा थम्भेहि वा पासाणेहि वा बलवन्तेहि वा पक्खीहि सङ्गामेसी’’ति।
पञ्ञास दिजकञ्ञायो पच्छतो पच्छतो उड्डेन्ति सण्हाहि सखिलाहि मञ्जूहि मधुराहि वाचाहि समुदाचरन्तियो – ‘‘मायं पुण्णमुखो फुस्सकोकिलो आसने परियुक्कण्ठी’’ति।
पञ्ञास दिजकञ्ञायो दिसोदिसं उड्डेन्ति अनेकरुक्खविविधविकतिफलमाहरन्तियो – ‘‘मायं पुण्णमुखो फुस्सकोकिलो खुदाय परिकिलमित्था’’ति।
अथ खलु, भो, ता दिजकञ्ञायो तं पुण्णमुखं फुस्सकोकिलं आरामेनेव आरामं उय्यानेनेव उय्यानं नदीतित्थेनेव नदीतित्थं पब्बतसिखरेनेव पब्बतसिखरं अम्बवनेनेव अम्बवनं जम्बुवनेनेव जम्बुवनं लबुजवनेनेव लबुजवनं नाळिकेरसञ्चारियेनेव नाळिकेरसञ्चारियं खिप्पमेव अभिसम्भोन्ति रतित्थाय।
अथ खलु, भो, पुण्णमुखो फुस्सकोकिलो ताहि दिजकञ्ञाहि दिवसं परिब्यूळ्हो एवं पसंसति – ‘‘साधु, साधु, भगिनियो, एतं खो, भगिनियो, तुम्हाकं पतिरूपं कुलधीतानं, यं तुम्हे भत्तारं परिचरेय्याथा’’ति।
अथ खलु, भो, पुण्णमुखो फुस्सकोकिलो येन कुणालो सकुणो तेनुपसङ्कमि। अद्दसंसु खो कुणालस्स सकुणस्स परिचारिका दिजकञ्ञायो तं पुण्णमुखं फुस्सकोकिलं दूरतोव आगच्छन्तं; दिस्वान येन पुण्णमुखो फुस्सकोकिलो तेनुपसङ्कमिंसु; उपसङ्कमित्वा तं पुण्णमुखं फुस्सकोकिलं एतदवोचुं – ‘‘अयं, सम्म पुण्णमुख, कुणालो सकुणो अतिविय फरुसो अतिविय फरुसवाचो, अप्पेवनाम तवम्पि आगम्म पियवाचं लभेय्यामा’’ति। ‘‘अप्पेवनाम, भगिनियो’’ति वत्वा येन कुणालो सकुणो तेनुपसङ्कमि; उपसङ्कमित्वा कुणालेन सकुणेन सद्धिं पटिसम्मोदित्वा एकमन्तं निसीदि। एकमन्तं निसिन्नो खो पुण्णमुखो फुस्सकोकिलो तं कुणालं सकुणं एतदवोच – ‘‘किस्स त्वं, सम्म कुणाल, इत्थीनं सुजातानं कुलधीतानं सम्मापटिपन्नानं मिच्छापटिपन्नो’सि [पटिपन्नो (सी॰ पी॰)]? अमनापभाणीनम्पि किर, सम्म कुणाल, इत्थीनं मनापभाणिना भवितब्बं, किमङ्ग पन मनापभाणीन’’न्ति!
एवं वुत्ते, कुणालो सकुणो तं पुण्णमुखं फुस्सकोकिलं एवं अपसादेसि – ‘‘नस्स त्वं, सम्म जम्म वसल, विनस्स त्वं, सम्म जम्म वसल, को नु तया वियत्तो जायाजिनेना’’ति। एवं अपसादितो च पन पुण्णमुखो फुस्सकोकिलो ततोयेव [ततो हेव (सी॰ पी॰)] पटिनिवत्ति।
अथ खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स अपरेन समयेन नचिरस्सेव [अचिरस्सेव अच्चयेन (क॰)] खरो आबाधो उप्पज्जि लोहितपक्खन्दिका। बाळ्हा वेदना वत्तन्ति मारणन्तिका [मरणन्तिका (स्या॰)]। अथ खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स परिचारिकानं दिजकञ्ञानं एतदहोसि – ‘‘आबाधिको खो अयं पुण्णमुखो फुस्सकोकिलो, अप्पेवनाम इमम्हा आबाधा वुट्ठहेय्या’’ति एकं अदुतियं ओहाय येन कुणालो सकुणो तेनुपसङ्कमिंसु। अद्दसा खो कुणालो सकुणो ता दिजकञ्ञायो दूरतोव आगच्छन्तियो, दिस्वान ता दिजकञ्ञायो एतदवोच – ‘‘कहं पन तुम्हं वसलियो भत्ता’’ति? ‘‘आबाधिको खो, सम्म कुणाल, पुण्णमुखो फुस्सकोकिलो अप्पेवनाम तम्हा आबाधा वुट्ठहेय्या’’ति। एवं वुत्ते, कुणालो सकुणो ता दिजकञ्ञायो एवं अपसादेसि – ‘‘नस्सथ तुम्हे वसलियो, विनस्सथ तुम्हे वसलियो, चोरियो धुत्तियो असतियो लहुचित्तायो कतस्स अप्पटिकारिकायो अनिलो विय येनकामंगमायो’’ति; वत्वा येन पुण्णमुखो फुस्सकोकिलो तेनुपसङ्कमि; उपसङ्कमित्वा तं पुण्णमुखं फुस्सकोकिलं एतदवोच – ‘‘हं, सम्म, पुण्णमुखा’’ति। ‘‘हं, सम्म, कुणाला’’ति।
अथ खलु, भो कुणालो सकुणो तं पुण्णमुखं फुस्सकोकिलं पक्खेहि च मुखतुण्डकेन च परिग्गहेत्वा वुट्ठापेत्वा नानाभेसज्जानि पायापेसि। अथ खलु, भो, पुण्णमुखस्स फुस्सकोकिलस्स सो आबाधो पटिप्पस्सम्भीति। अथ खलु, भो, कुणालो सकुणो तं पुण्णमुखं फुस्सकोकिलं गिलानवुट्ठितं [गिलानावुट्ठितं (सी॰ स्या॰ पी॰)] अचिरवुट्ठितं गेलञ्ञा एतदवोच –
‘‘दिट्ठा मया, सम्म पुण्णमुख, कण्हा द्वेपितिका पञ्चपतिकाय छट्ठे पुरिसे चित्तं पटिबन्धन्तिया, यदिदं कबन्धे [कवन्धे (सी॰ पी॰)] पीठसप्पिम्हीति। भवति च पनुत्तरेत्थ [पुनुत्तचेत्थ (क॰) एवमुपरिपि] वाक्यं –
२९०.
‘‘अथज्जुनो नकुलो भीमसेनो [भिम्मसेनो (सी॰ स्या॰ पी॰)], युधिट्ठिलो सहदेवो [सीहदेवो (क॰)] च राजा।
एते पती पञ्च मत्तिच्च नारी, अकासि खुज्जवामनकेन [खुज्जवामनेन (पी॰)] पाप’’न्ति॥
‘‘दिट्ठा मया, सम्म पुण्णमुख, सच्चतपापी [सच्चतपावी (सी॰ पी॰), पञ्चतपावी (स्या॰)] नाम समणी सुसानमज्झे वसन्ती चतुत्थभत्तं परिणामयमाना सुराधुत्तकेन [तुलापुत्तकेन (सी॰ पी॰), सा सुराधुत्तकेन (क॰)] पापमकासि।
‘‘दिट्ठा मया, सम्म पुण्णमुख, काकवती [काकाती (सी॰), काकाति (पी॰)] नाम देवी समुद्दमज्झे वसन्ती भरिया वेनतेय्यस्स नटकुवेरेन पापमकासि।
दिट्ठा मया, सम्म पुण्णमुख, कुरुङ्गदेवी [कुरङ्गवी (सी॰ पी॰)] नाम लोमसुद्दरी [लोमसुन्दरी (सी॰ स्या॰ पी॰)] एळिककुमारं [एळमारकं (सी॰), एळककुमारं (स्या॰), एळकमारं (पी॰)] कामयमाना छळङ्गकुमारधनन्तेवासिना पापमकासि।
एवञ्हेतं मया ञातं, ब्रह्मदत्तस्स मातरं [मातुका (स्या॰)] ओहाय कोसलराजं पञ्चालचण्डेन पापमकासि।
२९१.
‘‘एता च अञ्ञा च अकंसु पापं, तस्माहमित्थीनं न विस्ससे नप्पसंसे।
मही यथा जगति समानरत्ता, वसुन्धरा इतरीतरापतिट्ठा [इतरीतरानं पतिट्ठा (स्या॰), इत्तरीतरप्पतिट्ठा (?)]।
सब्बसहा अफन्दना अकुप्पा, तथित्थियो तायो न विस्ससे नरो॥
२९२.
‘‘सीहो यथा लोहितमंसभोजनो, वाळमिगो पञ्चावुधो [पञ्चहत्थो (सी॰ पी॰)] सुरुद्धो।
पसय्हखादी परहिंसने रतो, तथित्थियो तायो न विस्ससे नरो॥
‘‘न खलु [न खलु भो (स्या॰ क॰)], सम्म पुण्णमुख, वेसियो नारियो गमनियो, न हेता बन्धकियो नाम, वधिकायो नाम एतायो, यदिदं वेसियो नारियो गमनियो’’ति।
‘‘चोरो [चोरा (सी॰ स्या॰ पी॰)] विय वेणिकता, मदिराव [मदिरा विय (सी॰ स्या॰), मदिरिव (पी॰)] दिद्धा [दिट्ठा (क॰), विसदुट्ठा (स्या॰)] वाणिजो [वाणिजा (पी॰)] विय वाचासन्थुतियो, इस्ससिङ्घमिव विपरिवत्तायो [परिवत्तायो (पी॰), विपरिवत्तारो (क॰)], उरगामिव दुजिव्हायो, सोब्भमिव पटिच्छन्ना, पातालमिव दुप्पूरा रक्खसी विय दुत्तोसा, यमोवेकन्तहारियो, सिखीरिव सब्बभक्खा, नदीरिव सब्बवाही, अनिलो विय येनकामंचरा, नेरु विय अविसेसकरा, विसरुक्खो विय निच्चफलितायो’’ति। भवति च पनुत्तरेत्थ वाक्यं –
२९३.
‘‘यथा चोरो यथा दिद्धो, वाणिजोव विकत्थनी।
इस्ससिङ्घमिव परिवत्ता [मिवावट्टो (सी॰), मिवावत्ता (पी॰)], दुजिव्हा [दुज्जिव्ह (पी॰)] उरगो विय॥
२९४.
‘‘सोब्भमिव पटिच्छन्ना, पातालमिव दुप्पुरा।
रक्खसी विय दुत्तोसा, यमोवेकन्तहारियो॥
२९५.
[यथा सिखी नदीवाहो, अनिलो कामचारवा।§नेरूव अविसेसा च, विसरुक्खो विय निच्चफला।§नासयन्ति घरे भोगं, रतनानन्तकरित्थि योति। (सी॰ स्या॰)]
‘‘यथा सिखी नदी वातो, नेरुनाव समागता।
विसरुक्खो विय निच्चफला, नासयन्ति घरे भोगम्।
रतनन्तकरित्थियो’’ति [यथा सिखी नदीवाहो, अनिलो कामचारवा।§नेरूव अविसेसा च, विसरुक्खो विय निच्चफला।§नासयन्ति घरे भोगं, रतनानन्तकरित्थि योति। (सी॰ स्या॰)]॥
‘‘चत्तारिमानि, सम्म पुण्णमुख, यानि (वत्थूनि किच्चे जाते अनत्थचरानि भवन्ति; तानि) [( ) सी॰ स्या॰ पोत्थकेसु न दिस्सति] परकुले न वासेतब्बानि – गोणं धेनुं यानं भरिया। चत्तारि एतानि पण्डितो धनानि [यानि (सी॰ स्या॰ पी॰)] घरा न विप्पवासये।
२९६.
‘गोणं धेनुञ्च यानञ्च, भरियं ञातिकुले न वासये।
भञ्जन्ति रथं अयानका, अतिवाहेन हनन्ति पुङ्गवम्।
दोहेन हनन्ति वच्छकं, भरिया ञातिकुले पदुस्सती’’’ति॥
‘‘छ इमानि, सम्म पुण्णमुख, यानि (वत्थूनि) [( ) सी॰ पी॰ पोत्थकेसु नु दिस्सति] किच्चे जाते अनत्थचरानि भवन्ति –
२९७.
‘अगुणं धनु ञातिकुले च भरिया, पारं नावा अक्खभग्गञ्च यानम्।
दूरे मित्तो पापसहायको च, किच्चे जाते अनत्थचरानि भव’’’न्ति॥
‘‘अट्ठहि खलु, सम्म पुण्णमुख, ठानेहि इत्थी सामिकं अवजानाति। दलिद्दता, आतुरता, जिण्णता, सुरासोण्डता, मुद्धता, पमत्तता, सब्बकिच्चेसु अनुवत्तनता, सब्बधनअनुप्पदानेन – इमेहि खलु, सम्म पुण्णमुख, अट्ठहि ठानेहि इत्थी सामिकं अवजानाति। भवति च पनुत्तरेत्थ वाक्यं –
२९८.
‘दलिद्दं आतुरञ्चापि, जिण्णकं सुरसोण्डकम्।
पमत्तं मुद्धपत्तञ्च, सब्बकिच्चेसु [रत्तं किच्चेसु (सी॰ पी॰)] हापनम्।
सब्बकामप्पदानेन [सब्बकामपणिधानेन (स्या)], अवजानाति [अवजानन्ति (सी॰ पी॰)] सामिक’’’न्ति॥
‘‘नवहि खलु, सम्म पुण्णमुख, ठानेहि इत्थी पदोसमाहरति। आरामगमनसीला च होति, उय्यानगमनसीला च होति, नदीतित्थगमनसीला च होति, ञातिकुलगमनसीला च होति, परकुलगमनसीला च होति, आदासदुस्समण्डनानुयोगमनुयुत्तसीला च होति, मज्जपायिनी च होति, निल्लोकनसीला च होति, सद्वारठायिनी [पद्वारट्ठायिनी (सी॰ स्या॰ पी॰)] च होति – इमेहि खलु, सम्म पुण्णमुख, नवहि ठानेहि इत्थी पदोसमाहरतीति। भवति च पनुत्तरेत्थ वाक्यं –
२९९.
‘आरामसीला च [आरामसीला (सी॰ पी॰)] उय्यानं, नदी ञाति परकुलम्।
आदासदुस्समण्डनमनुयुत्ता, या चित्थी मज्जपायिनी॥
३००.
‘या च निल्लोकनसीला, या च सद्वारठायिनी।
नवहेतेहि ठानेहि, पदोसमाहरन्ति इत्थियो’’’ति॥
‘‘चत्तालीसाय [चत्तालीसायि (पी॰ क॰)] खलु, सम्म पुण्णमुख, ठानेहि इत्थी पुरिसं अच्चाचरति [अच्चावदति (सी॰ स्या॰ पी॰)]। विजम्भति, विनमति, विलसति, विलज्जति, नखेन नखं घट्टेति, पादेन पादं अक्कमति, कट्ठेन पथविं विलिखति [लिखति (सी॰ पी॰)], दारकं उल्लङ्घति उल्लङ्घापेति [दारकं उल्लङ्घेति ओलङ्घेति (सी॰ पी॰)], कीळति कीळापेति, चुम्बति चुम्बापेति, भुञ्जति भुञ्जापेति, ददाति, याचति, कतमनुकरोति, उच्चं भासति, नीचं भासति, अविच्चं भासति, विविच्चं भासति, नच्चेन गीतेन वादितेन रोदनेन [रोदितेन (सी॰ पी॰)] विलसितेन विभूसितेन जग्घति, पेक्खति, कटिं चालेति, गुय्हभण्डकं सञ्चालेति, ऊरुं विवरति, ऊरुं पिदहति, थनं दस्सेति, कच्छं दस्सेति, नाभिं दस्सेति, अक्खिं निखनति, भमुकं उक्खिपति, ओट्ठं उपलिखति [ओट्ठं पलिखति जिव्हं पलिखति (सी॰ पी॰)], जिव्हं निल्लालेति, दुस्सं मुञ्चति, दुस्सं पटिबन्धति, सिरसं मुञ्चति, सिरसं बन्धति – इमेहि खलु, सम्म पुण्णमुख, चत्तालीसाय ठानेहि इत्थी पुरिसं अच्चाचरति।
‘‘पञ्चवीसाय [पञ्चवीसाहि (पी॰ क॰)] खलु, सम्म पुण्णमुख, ठानेहि इत्थी पदुट्ठा वेदितब्बा भवति। सामिकस्स पवासं वण्णेति, पवुट्ठं न सरति, आगतं नाभिनन्दति, अवण्णं तस्स भणति, वण्णं तस्स न भणति, अनत्थं तस्स चरति, अत्थं तस्स न चरति, अकिच्चं तस्स करोति, किच्चं तस्स न करोति, परिदहित्वा सयति, परम्मुखी निपज्जति, परिवत्तकजाता खो पन होति कुङ्कुमियजाता, दीघं अस्ससति, दुक्खं वेदयति, उच्चारपस्सावं अभिण्हं गच्छति, विलोममाचरति, परपुरिससद्दं सुत्वा कण्णसोतं विवरमोदहति [विवरति कमोदहति (पी॰)], निहतभोगा खो पन होति, पटिविस्सकेहि सन्थवं करोति, निक्खन्तपादा खो पन होति, विसिखानुचारिनी अतिचारिनी खो पन होति, निच्चं [नत्थि सी॰ स्या॰ पी॰ पोत्थकेसु] सामिके अगारवा पदुट्ठमनसङ्कप्पा, अभिण्हं द्वारे तिट्ठति, कच्छानि अङ्गानि थनानि दस्सेति, दिसोदिसं गन्त्वा पेक्खति – इमेहि खलु, सम्म पुण्णमुख, पञ्चवीसाय [पञ्चवीसाहि (क॰)] ठानेहि इत्थी पदुट्ठा वेदितब्बा भवति। भवति च पनुत्तरेत्थ वाक्यं –
३०१.
‘पवासं तस्स वण्णेति, गतं तस्स न सोचति [पवास’मस्स वण्णेति गतिं नानुसोचति (सी॰ पी॰)]।
दिस्वान पतिमागतं [दिस्वापतिं आगतं (सी॰ पी॰)] नाभिनन्दति।
भत्तारवण्णं न कदाचि भासति, एते पदुट्ठाय भवन्ति लक्खणा॥
३०२.
‘अनत्थं तस्स चरति असञ्ञता, अत्थञ्च हापेति अकिच्चकारिनी।
परिदहित्वा सयति परम्मुखी, एते पदुट्ठाय भवन्ति लक्खणा॥
३०३.
‘परिवत्तजाता च [परावत्तकजाता च (सी॰)] भवति कुङ्कुमी, दीघञ्च अस्ससति दुक्खवेदिनी।
उच्चारपस्सावमभिण्हं गच्छति, एते पदुट्ठाय भवन्ति लक्खणा॥
३०४.
‘‘विलोममाचरति अकिच्चकारिनी, सद्दं निसामेति परस्स भासतो।
निहतभोगा च करोति सन्थवं, एते पदुट्ठाय भवन्ति लक्खणा॥
३०५.
‘किच्छेन लद्धं कसिराभतं [कसिरेनाभतं (सी॰)] धनं, वित्तं विनासेति दुक्खेन सम्भतम्।
पटिविस्सकेहि च करोति सन्थवं, एते पदुट्ठाय भवन्ति लक्खणा॥
३०६.
‘निक्खन्तपादा विसिखानुचारिनी, निच्चञ्च सामिम्हि [निच्चं ससामिम्हि (पी॰ क॰)] पदुट्ठमानसा।
अतिचारिनी होति अपेतगारवा [तथेव’गारवा (सी॰ पी॰)], एते पदुट्ठाय भवन्ति लक्खणा॥
३०७.
‘अभिक्खणं तिट्ठति द्वारमूले, थनानि कच्छानि च दस्सयन्ती।
दिसोदिसं पेक्खति भन्तचित्ता, एते पदुट्ठाय भवन्ति लक्खणा॥
३०८.
‘सब्बा नदी वङ्कगती [वङ्कनदी (क॰)], सब्बे कट्ठमया वना।
सब्बित्थियो करे पापं, लभमाने निवातके॥
३०९.
‘सचे लभेथ खणं वा रहो वा, निवातकं वापि लभेथ तादिसम्।
सब्बाव इत्थी कयिरुं नु [करेय्यु नो (सी॰), करेय्युं नो (पी॰)] पापं, अञ्ञं अलत्थ [अलद्धा (स्या॰ पी॰ क॰)] पीठसप्पिनापि सद्धिं॥
३१०.
‘‘नरानमारामकरासु नारिसु, अनेकचित्तासु अनिग्गहासु च।
सब्बत्थ नापीतिकरापि [सब्ब’त्तना’पीतिकारापि (सी॰ स्या॰)] चे सिया [सियुं (स्या॰)], न विस्ससे तित्थसमा हि नारियो’’ति॥
३११.
‘यं वे [यञ्च (स्या॰ क॰)] दिस्वा कण्डरीकिन्नरानं [किन्नरकिन्नरीनं (स्या॰), किन्नरीकिन्नरानं (क॰)], सब्बित्थियो न रमन्ति अगारे।
तं तादिसं मच्चं चजित्वा भरिया, अञ्ञं दिस्वा पुरिसं पीठसप्पिं॥
३१२.
‘बकस्स च बावरिकस्स [पावारिकस्स (सी॰), बावरियस्स (स्या॰)] रञ्ञो, अच्चन्तकामानुगतस्स भरिया।
अवाचरी [अच्चाचरि (स्या॰), अनाचरि (क॰)] पट्ठवसानुगस्स [बद्धवसानुगस्स (सी॰ स्या॰), पत्तवसानुगतस्स (क॰)], कं वापि इत्थी नातिचरे तदञ्ञं॥
३१३.
‘पिङ्गियानी सब्बलोकिस्सरस्स, रञ्ञो पिया ब्रह्मदत्तस्स भरिया।
अवाचरी पट्ठवसानुगस्स, तं वापि सा नाज्झगा कामकामिनी॥
३१४.
‘लुद्धानं [खुद्दानं (सी॰ स्या॰ पी॰)] लहुचित्तानं, अकतञ्ञून दुब्भिनम्।
नादेवसत्तो पुरिसो, थीनं सद्धातुमरहति॥
३१५.
‘न ता पजानन्ति कतं न किच्चं, न मातरं पितरं भातरं वा।
अनरिया समतिक्कन्तधम्मा, सस्सेव चित्तस्स वसं वजन्ति॥
३१६.
‘चिरानुवुट्ठम्पि [चिरानुवुत्थम्पि (सी॰ पी॰)] पियं मनापं, अनुकम्पकं पाणसमम्पि भत्तुं [सन्तं (सी॰ स्या॰ पी॰)]।
आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं न विस्ससामि॥
३१७.
‘थीनञ्हि चित्तं यथा वानरस्स, कन्नप्पकन्नं यथा रुक्खछाया।
चलाचलं हदयमित्थियानं, चक्कस्स नेमि विय परिवत्तति॥
३१८.
‘यदा ता पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तम्।
सण्हाहि वाचाहि नयन्ति मेनं, कम्बोजका जलजेनेव अस्सं॥
३१९.
‘यदा न पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तम्।
समन्ततो नं परिवज्जयन्ति, तिण्णो नदीपारगतोव कुल्लं॥
३२०.
‘सिलेसूपमां सिखिरिव सब्बभक्खा, तिक्खमाया नदीरिव सीघसोता।
सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं [ओरकुलं (सी॰) एवमुपरिपि] परञ्च॥
३२१.
‘न ता एकस्स न द्विन्नं, आपणोव पसारितो।
यो ता मय्हन्ति मञ्ञेय्य, वातं जालेन बाधये [बन्धये (स्या॰ क॰)]॥
३२२.
‘यथा नदी च पन्थो च, पानागारं सभा पपा।
एवं लोकित्थियो नाम, वेला तासं न विज्जति [केसुचि पोत्थकेसु इमिस्सा गाथाय पुब्बद्धापरद्धं विपरियायेन दिस्सति]॥
३२३.
‘घतासनसमा एता, कण्हसप्पसिरूपमा।
गावो बहितिणस्सेव, ओमसन्ति वरं वरं॥
३२४.
‘घतासनं कुञ्जरं कण्हसप्पं, मुद्धाभिसित्तं पमदा च सब्बा।
एते नरो [एतेन सो (पी॰)] निच्चयतो [निच्चयत्तो (सी॰ पी॰)] भजेथ, तेसं हवे दुब्बिदु सब्बभावो [सच्चभावो (स्या॰)]॥
३२५.
‘नच्चन्तवण्णा न बहूनं कन्ता, न दक्खिणा पमदा सेवितब्बा।
न परस्स भरिया न धनस्स हेतु, एतित्थियो पञ्च न सेवितब्बा’’’॥
अथ खलु, भो, आनन्दो गिज्झराजा कुणालस्स सकुणस्स आदिमज्झकथापरियोसानं [आदिमज्झगाथापरियोसानं (स्या॰ क॰)] विदित्वा तायं वेलायं इमा गाथायो अभासि –
३२६.
‘‘पुण्णम्पि चेमं पथविं धनेन, दज्जित्थिया पुरिसो सम्मताय।
लद्धा खणं अतिमञ्ञेय्य तम्पि, तासं वसं असतीनं न गच्छे॥
३२७.
‘‘उट्ठाहकं चेपि अलीनवुत्तिं, कोमारभत्तारं पियं मनापम्।
आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं [तस्मा हि इत्थीनं (सी॰ पी॰)] न विस्ससामि॥
३२८.
‘‘न विस्ससे इच्छति मन्ति पोसो, न विस्ससे रोदति मे सकासे।
सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च॥
३२९.
‘‘न विस्ससे साखपुराणसन्थतं, न विस्ससे मित्तपुराणचोरम्।
न विस्ससे राजानं सखा [राजा सखा (सी॰ पी॰)] ममन्ति, न विस्ससे इत्थि दसन्न मातरं॥
३३०.
‘‘न विस्ससे रामकरासु नारिसु, अच्चन्तसीलासु असञ्ञतासु।
अच्चन्तपेमानुगतस्स भरिया, न विस्ससे तित्थसमा हि नारियो॥
३३१.
‘‘हनेय्युं छिन्देय्युं छेदापेय्युम्पि [हनेय्यु छिन्देय्युंपि छदयेय्युं (सी॰ पी॰), हनेय्युंपि छिन्देय्युंपि छेदापेय्युंपि (स्या॰)], कण्ठेपि [कण्ठम्पि (सी॰ स्या॰)] छेत्वा रुधिरं पिवेय्युम्।
मा दीनकामासु असञ्ञतासु, भावं करे गङ्गतित्थूपमासु॥
३३२.
‘‘मुसा तासं यथा सच्चं, सच्चं तासं यथा मुसा।
गावो बहितिणस्सेव, ओमसन्ति वरं वरं॥
३३३.
‘‘गतेनेता पलोभेन्ति, पेक्खितेन म्हितेन च।
अथोपि दुन्निवत्थेन, मञ्जुना भणितेन च॥
३३४.
‘‘चोरियो कथिना [कठिना (सी॰ स्या॰ पी॰)] हेता, वाळा च लपसक्खरा।
न ता किञ्चि न जानन्ति, यं मनुस्सेसु वञ्चनं॥
३३५.
‘‘असा लोकित्थियो नाम, वेला तासं न विज्जति।
सारत्ता च पगब्भा च, सिखी सब्बघसो यथा॥
३३६.
‘‘नत्थित्थीनं पियो नाम, अप्पियोपि न विज्जति।
सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च॥
३३७.
‘‘नत्थित्थीनं पियो नाम, अप्पियोपि न विज्जति।
धनत्ता [धनत्था (स्या॰)] पटिवल्लन्ति, लताव दुमनिस्सिता॥
३३८.
‘‘हत्थिबन्धं अस्सबन्धं, गोपुरिसञ्च मण्डलं [चण्डलं (सी॰ स्या॰ पी॰)]।
छवडाहकं पुप्फछड्डकं, सधनमनुपतन्ति नारियो॥
३३९.
‘‘कुलपुत्तम्पि जहन्ति अकिञ्चनं, छवकसमसदिसम्पि [छवकसमं (स्या॰ पी॰)]।
अनुगच्छन्ति [गच्छन्ति (पी॰)] अनुपतन्ति, धनहेतु हि नारियो’’ति [धनहेतु च नारियो (स्या॰), धनहेतु नारियो (पी॰)]॥
अथ खलु, भो, नारदो देवब्राह्मणो आनन्दस्स गिज्झराजस्स आदिमज्झकथापरियोसानं विदित्वा तायं वेलायं इमा गाथायो अभासि –
३४०.
‘‘चत्तारोमे न पूरेन्ति, ते मे सुणाथ भासतो।
समुद्दो ब्राह्मणो राजा, इत्थी चापि दिजम्पति॥
३४१.
‘‘सरिता सागरं यन्ति, या काचि पथविस्सिता।
ता समुद्दं न पूरेन्ति, ऊनत्ता हि न पूरति॥
३४२.
‘‘ब्राह्मणो च अधीयान, वेदमक्खानपञ्चमम्।
भिय्योपि सुतमिच्छेय्य, ऊनत्ता हि न पूरति॥
३४३.
‘‘राजा च पथविं सब्बं, ससमुद्दं सपब्बतम्।
अज्झावसं विजिनित्वा, अनन्तरतनोचितम्।
पारं समुद्दं पत्थेति, ऊनत्ता हि न पूरति॥
३४४.
‘‘एकमेकाय इत्थिया, अट्ठट्ठ पतिनो सिया।
सूरा च बलवन्तो च, सब्बकामरसाहरा।
करेय्य नवमे छन्दं, ऊनत्ता हि न पूरति॥
३४५.
‘‘सब्बित्थियो सिखिरिव सब्बभक्खा, सब्बित्थियो नदीरिव सब्बवाही।
सब्बित्थियो कण्टकानंव साखा, सब्बित्थियो धनहेतु वजन्ति॥
३४६.
‘‘वातञ्च जालेन नरो परामसे, ओसिञ्चये [ओसञ्चिया (सी॰ पी॰)] सागरमेकपाणिना।
सकेन हत्थेन करेय्य घोसं [सकेन कालेन हनेय्य घोसनं (पी॰)], यो सब्बभावं पमदासु ओसजे॥
३४७.
‘‘चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभम्।
थीनं भावो दुराजानो, मच्छस्सेवोदके गतं॥
३४८.
‘‘अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा।
सीदन्ति नं विदित्वान, आरका परिवज्जये॥
३४९.
‘‘आवट्टनी महामाया, ब्रह्मचरियविकोपना।
सीदन्ति नं विदित्वान, आरका परिवज्जये॥
३५०.
‘‘यं एता [यञ्चेता (स्या॰)] उपसेवन्ति, छन्दसा वा धनेन वा।
जातवेदोव सण्ठानं, खिप्पं अनुदहन्ति न’’न्ति॥
अथ खलु, भो, कुणालो सकुणो नारदस्स देवब्राह्मणस्स आदिमज्झकथापरियोसानं विदित्वा तायं वेलायं इमा गाथायो अभासि –
३५१.
‘‘सल्लपे निसितखग्गपाणिना, पण्डितो अपि पिसाचदोसिना।
उग्गतेजमुरगम्पि आसिदे, एको एकाय पमदाय नालपे [एको एकपमदं हि नालपे (पी॰) एको एकपमादाय नालपे (?)]॥
३५२.
‘‘लोकचित्तमथना हि नारियो, नच्चगीतभणितम्हितावुधा।
बाधयन्ति अनुपट्ठितस्सतिं [अनुपट्ठितासती (पी॰)], दीपे रक्खसिगणोव [दीपरक्खसिगणाव (सी॰)] वाणिजे॥
३५३.
‘‘नत्थि तासं विनयो न संवरो, मज्जमंसनिरता [मज्जमंसाभिरता (क॰)] असञ्ञता।
ता गिलन्ति पुरिसस्स पाभतं, सागरेव मकरं तिमिङ्गलो [तिमिङ्गिलो (सी॰ पी॰)]॥
३५४.
‘‘पञ्चकामगुणसातगोचरा, उद्धता अनियता असञ्ञता।
ओसरन्ति पमदा पमादिनं, लोणतोयवतियंव आपका॥
३५५.
‘‘यं नरं उपलपेन्ति [उपरमन्ति (सी॰ पी॰), पलापेन्ति (क॰)] नारियो, छन्दसा व रतिया धनेन वा।
जातवेदसदिसम्पि तादिसं, रागदोसवधियो [रागदोसवतियो (सी॰ पी॰)] दहन्ति नं॥
३५६.
‘‘अड्ढं ञत्वा पुरिसं महद्धनं, ओसरन्ति सधना सहत्तना।
रत्तचित्तमतिवेठयन्ति नं, साल मालुवलताव कानने॥
३५७.
‘‘ता उपेन्ति विविधेन छन्दसा, चित्रबिम्बमुखियो अलङ्कता।
उहसन्ति [ऊहसन्ति (सी॰ पी॰), ओहसन्ति (स्या॰)] पहसन्ति नारियो, सम्बरोव [संवरोव (स्या॰ पी॰ क॰)] सतमायकोविदा॥
३५८.
‘‘जातरूपमणिमुत्तभूसिता, सक्कता पतिकुलेसु नारियो।
रक्खिता अतिचरन्ति सामिकं, दानवंव हदयन्तरस्सिता [हदयन्तनिस्सिता (क॰), हदयन्तरनिस्सिता (स्या॰)]॥
३५९.
‘‘तेजवापि हि नरो विचक्खणो, सक्कतो बहुजनस्स पूजितो।
नारिनं वसगतो न भासति, राहुना उपहतोव चन्दिमा॥
३६०.
‘‘यं करेय्य कुपितो दिसो दिसं, दुट्ठचित्तो वसमागतं अरिं [अरि (सी॰ पी॰)]।
तेन भिय्यो ब्यसनं निगच्छति, नारिनं वसगतो अपेक्खवा॥
३६१.
‘‘केसलूननखछिन्नतज्जिता, पादपाणिकसदण्डताळिता।
हीनमेवुपगता हि नारियो, ता रमन्ति कुणपेव मक्खिका॥
३६२.
‘‘ता कुलेसु विसिखन्तरेसु वा, राजधानिनिगमेसु वा पुन [वा पन (स्या॰)]।
ओड्डितं नमुचिपासवाकरं [वागुरं (स्या॰)], चक्खुमा परिवज्जे सुखत्थिको॥
३६३.
‘‘ओस्सजित्व कुसलं तपोगुणं, यो अनरियचरितानि माचरि।
देवताहि निरयं निमिस्सति, छेदगामिमणियंव वाणिजो॥
३६४.
‘‘सो इध गरहितो परत्थ च, दुम्मती उपहतो [उपगतो (सी॰ पी॰)] सकम्मुना।
गच्छती अनियतो गळागळं, दुट्ठगद्रभरथोव उप्पथे॥
३६५.
‘‘सो उपेति निरयं पतापनं, सत्तिसिम्बलिवनञ्च आयसम्।
आवसित्वा तिरच्छानयोनियं, पेतराजविसयं न मुञ्चति [मुच्चति (क॰)]॥
३६६.
‘‘दिब्यखिड्डरतियों च नन्दने, चक्कवत्तिचरितञ्च मानुसे।
नासयन्ति पमदा पमादिनं, दुग्गतिञ्च पटिपादयन्ति नं॥
३६७.
‘‘दिब्यखिड्डरतियो न दुल्लभा, चक्कवत्तिचरितञ्च मानुसे।
सोण्णब्यम्हनिलया [सुवण्णब्यम्हनिलया (स्या॰ क॰), सोवण्णब्यम्हनिलया (पी॰)] च अच्छरा, ये चरन्ति पमदाहनत्थिका॥
३६८.
‘‘कामधातुसमतिक्कमा गति, रूपधातुया भावो [रूपधातुया भवो (सी॰), रूपधातुसम्भवो (स्या॰)] न दुल्लभो।
वीतरागविसयूपपत्तिया, ये चरन्ति पमदाहनत्थिका॥
३६९.
‘‘सब्बदुक्खसमतिक्कमं सिवं, अच्चन्तमचलितं असङ्खतम्।
निब्बुतेहि सुचिही न दुल्लभं, ये चरन्ति पमदाहनत्थिका’’ति॥
३७०.
‘‘कुणालोहं तदा आसिं, उदायी फुस्सकोकिलो।
आनन्दो गिज्झराजासि, सारिपुत्तो च नारदो।
परिसा बुद्धपरिसा, एवं धारेथ जातक’’न्ति॥
कुणालजातकं चतुत्थम्।
५३७. महासुतसोमजातकं (५)
३७१.
‘‘कस्मा तुवं रसक एदिसानि, करोसि कम्मानि सुदारुणानि।
हनासि इत्थी पुरिसे च मूळ्हो, मंसस्स हेतु अदु [आदु (सी॰ स्या॰)] धनस्स कारणा’’॥
३७२.
‘‘नं अत्तहेतू न धनस्स कारणा, न पुत्तदारस्स सहायञातिनम्।
भत्ता च मे भगवा भूमिपालो, सो खादति मंसं भदन्तेदिसं’’॥
३७३.
‘‘सचे तुवं भत्तुरत्थे पयुत्तो, करोसि कम्मानि सुदारुणानि।
पातोव अन्तेपुरं पापुणित्वा, लपेय्यासि मे राजिनो सम्मुखे तं’’॥
३७४.
‘‘तथा करिस्सामि अहं भदन्ते, यथा तुवं [यमेव त्वं (सी॰)] भाससि काळहत्थि।
पातोव अन्तेपुरं पापुणित्वा, वक्खामि ते राजिनो सम्मुखे तं’’॥
३७५.
ततो रत्या विवसाने [विवसने (सी॰ स्या॰ पी॰)], सूरियुग्गमनं पति।
काळो रसकमादाय, राजानं उपसङ्कमि।
उपसङ्कम्म [उपसङ्कमित्वा (सी॰ स्या॰ पी॰)] राजानं, इदं वचनमब्रवि॥
३७६.
‘‘सच्चं किर महाराज, रसको पेसितो तया।
हनति इत्थिपुरिसे, तुवं मंसानि खादसि’’॥
३७७.
‘‘एवमेव तथा काळ, रसको पेसितो मया।
मम अत्थं करोन्तस्स, किमेतं परिभाससि’’॥
३७८.
‘‘आनन्दो सब्बमच्छानं, खादित्वा रसगिद्धिमा।
परिक्खीणाय परिसाय, अत्तानं खादिया मतो॥
३७९.
‘‘एवं पमत्तो रसगारवे रत्तो [रतो (सी॰ स्या॰ पी॰)], बालो यदी आयति नावबुज्झति।
विधम्म पुत्ते चजि [चजित्वा (क॰)] ञातके च, परिवत्तिय अत्तानञ्ञेव [अत्तानमेव (सी॰ पी॰)] खादति॥
३८०.
‘‘इदं ते सुत्वान विगेतु [विहेतु (सी॰ पी॰)] छन्दो, मा भक्खयी [मा भक्खसी (सी॰ पी॰)] राज मनुस्समंसम्।
मा त्वं इमं केवलं वारिजोव, द्विपदाधिप [दिपदादिप (सी॰ पी॰) एवमुपरिपि] सुञ्ञमकासि रट्ठं’’॥
३८१.
‘‘सुजातो नाम नामेन, ओरसो तस्स अत्रजो [तस्स ओरस अत्रजो (सी॰), तस्स अत्रज ओरसो (पी॰)]।
जम्बुपेसिमलद्धान, मतो सो तस्स सङ्खये॥
३८२.
‘‘एवमेव अहं काळ, भुत्वा भक्खं रसुत्तमम्।
अलद्धा मानुसं मंसं, मञ्ञे हिस्सामि [हेस्सामि (सी॰ स्या॰), हस्सामि (पी॰)] जीवितं’’॥
३८३.
‘‘माणव अभिरूपोसि, कुले जातोसि सोत्थिये।
न त्वं अरहसि तात, अभक्खं भक्खयेतवे’’॥
३८४.
‘‘रसानं अञ्ञतरं एतं, कस्मा [यस्मा (सी॰ पी॰)] मं त्वं निवारये।
सोहं तत्थ गमिस्सामि, यत्थ लच्छामि एदिसं॥
३८५.
‘‘सोवाहं निप्पतिस्सामि, न ते वच्छामि सन्तिके।
यस्स मे दस्सनेन त्वं, नाभिनन्दसि ब्राह्मण’’॥
३८६.
‘‘अद्धा अञ्ञेपि दायादे, पुत्ते लच्छाम माणव।
त्वञ्च जम्म विनस्सस्सु, यत्थ पत्तं न तं सुणे’’॥
३८७.
‘‘एवमेव तुवं राज, द्विपदिन्द सुणोहि मे।
पब्बाजेस्सन्ति तं रट्ठा, सोण्डं माणवकं यथा’’॥
३८८.
‘‘सुजातो नाम नामेन, भावितत्तान सावको।
अच्छरं कामयन्तोव, न सो भुञ्जि न सो पिवि॥
३८९.
‘‘कुसग्गेनुदकमादाय [कुसग्गे उदकमादाय (सी॰ पी॰)], समुद्दे उदकं मिने।
एवं मानुसका कामा, दिब्बकामान सन्तिके॥
३९०.
‘‘एवमेव अहं काळ, भुत्वा भक्खं रसुत्तमम्।
अलद्धा मानुसं मंसं, मञ्ञे हिस्सामि जीवितं’’॥
३९१.
‘‘यथापि ते धतरट्ठा, हंसा वेहायसङ्गमा।
अभुत्तपरिभोगेन [अवुत्तिपरिभोगेन (सी॰ पी॰), अयुत्तपरिभोगेन (स्या॰)], सब्बे अब्भत्थतं गता॥
३९२.
‘‘एवमेव तुवं राज, द्विपदिन्द सुणोहि मे।
अभक्खं राज भक्खेसि, तस्मा पब्बाजयन्ति तं’’॥
३९३.
‘‘तिट्ठाहीति मया वुत्तो, सो त्वं गच्छसि पम्मुखो [पामुखो (क॰)]।
अट्ठितो त्वं ठितोम्हीति, लपसि ब्रह्मचारिनि।
इदं ते समणायुत्तं, असिञ्च मे मञ्ञसि कङ्कपत्तं’’ [कङ्खपत्तं (स्या॰ क॰)]॥
३९४.
‘‘ठितोहमस्मी सधम्मेसु राज, न नामगोत्तं परिवत्तयामि।
चोरञ्च लोके अठितं वदन्ति, आपायिकं नेरयिकं इतो चुतं॥
३९५.
‘‘सचे त्वं सद्दहसि [सचेपि सहसि (सी॰ पी॰)] राज, सुतं गण्हाहि खत्तिय [खत्तियं (स्या॰)]।
तेन यञ्ञं यजित्वान, एवं सग्गं गमिस्ससि’’॥
३९६.
‘‘किस्मिं नु रट्ठे तव जातिभूमि [जातभूमि (सी॰)], अथ केन अत्थेन इधानुपत्तो।
अक्खाहि मे ब्राह्मण एतमत्थं, किमिच्छसी देमि तयज्ज पत्थितं’’॥
३९७.
‘‘गाथा चतस्सो धरणीमहिस्सर, सुगम्भिरत्था वरसागरूपमा।
तवेव अत्थाय इधागतोस्मि, सुणोहि गाथा परमत्थसंहिता’’॥
३९८.
‘‘न वे रुदन्ति मतिमन्तो सपञ्ञा, बहुस्सुता ये बहुट्ठानचिन्तिनो।
दीपञ्हि एतं परमं नरानं, यं पण्डिता सोकनुदा भवन्ति॥
३९९.
‘‘अत्तानं ञाती उदाहु [उद (सी॰ पी॰)] पुत्तदारं, धञ्ञं धनं रजतं जातरूपम्।
किमेव त्वं [किमो नु त्वं (सी॰ पी॰)] सुतसोमानुतप्पे, कोरब्यसेट्ठ वचनं सुणोम तेतं’॥
४००.
‘‘नेवाहमत्तानमनुत्थुनामि, न पुत्तदारं न धनं न रट्ठम्।
सतञ्च धम्मो चरितो पुराणो, तं सङ्करं [सङ्गरं (सी॰ स्या॰ पी॰) एवमुपरिपि] ब्राह्मणस्सानुतप्पे॥
४०१.
‘‘कतो मया सङ्करो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन।
तं सङ्करं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरावजिस्सं’’॥
४०२.
‘‘नेवाहमेतं अभिसद्दहामि, सुखी नरो मच्चुमुखा पमुत्तो।
अमित्तहत्थं पुनरावजेय्य, कोरब्यसेट्ठ न हि मं उपेसि॥
४०३.
‘‘मुत्तो तुवं पोरिसादस्स हत्था, गन्त्वा सकं मन्दिरं कामकामी।
मधुरं पियं जीवितं लद्ध राज, कुतो तुवं एहिसि मे सकासं’’॥
४०४.
‘‘मतं वरेय्य परिसुद्धसीलो, न जीवितं [न हि जीवितं (सी॰)] गरहितो पापधम्मो।
न हि तं नरं तायति [तायते (सी॰ स्या॰ पी॰ क॰)] दुग्गतीहि, यस्सापि हेतु अलिकं भणेय्य॥
४०५.
‘‘सचेपि वातो गिरिमावहेय्य, चन्दो च सूरियो च छमा पतेय्युम्।
सब्बा च नज्जो पटिसोतं वजेय्युं, न त्वेवहं राज मुसा भणेय्यं॥
४०६.
[अयं गाथा सी॰ पी॰ पोत्थकेसु न दिस्सति] ‘‘नभं फलेय्य उदधीपि सुस्से, संवट्टये भूतधरा वसुन्धरा।
सिलुच्चयो मेरु समूलमुप्पते, न त्वेवहं राज मुसा भणेय्यं’’ [अयं गाथा सी॰ पी॰ पोत्थकेसु न दिस्सति]॥
४०७.
‘‘असिञ्च सत्तिञ्च परामसामि, सपथम्पि ते सम्म अहं करोमि।
तया पमुत्तो अनणो भवित्वा, सच्चानुरक्खी पुनरावजिस्सं’’॥
४०८.
‘‘यो ते कतो सङ्करो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन।
तं सङ्करं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरावजस्सु’’॥
४०९.
‘‘यो मे कतो सङ्करो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन।
तं सङ्करं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरावजिस्सं’’॥
४१०.
‘‘मुत्तो च सो पोरिसादस्स हत्था, गन्त्वान तं ब्राह्मणं एतदवोच।
सुणोम [सुणोमि (सी॰ स्या॰)] गाथायो सतारहायो, या मे सुता अस्सु हिताय ब्रह्मे’’॥
४११.
‘‘सकिदेव सुतसोम, सब्भि होति [होतु (पी॰)] समागमो।
सा नं सङ्गति पालेति, नासब्भि बहुसङ्गमो॥
४१२.
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवम्।
सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो॥
४१३.
‘‘जीरन्ति वे राजरथा सुचित्ता, अथो सरीरम्पि जरं उपेति।
सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति॥
४१४.
‘‘नभञ्चं दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे।
ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो [धम्मं (सी॰ पी॰)] असतञ्च राज’’॥
४१५.
‘‘सहस्सिया [सहस्सियो (सी॰ पी॰)] इमा गाथा, नहिमा [न इमा, (सी॰ पी॰) नयिमा (स्या॰)] गाथा सतारहा।
चत्तारि त्वं सहस्सानि, खिप्पं गण्हाहि ब्राह्मण’’॥
४१६.
‘‘आसीतिया नावुतिया [असीतिया नवुतिया (पी॰)] च गाथा, सतारहा चापि भवेय्य [भवेय्यु (सी॰ स्या॰ पी॰)] गाथा।
पच्चत्तमेव सुतसोम जानहि, सहस्सिया नाम का अत्थि [सहस्सियो नाम इधत्थि (सी॰)] गाथा’’॥
४१७.
‘‘इच्छामि वोहं सुतवुद्धिमत्तनो, सन्तोति मं [सन्तो ममं (स्या॰), सन्तो च मं (सी॰ पी॰ क॰)] सप्पुरिसा भजेय्युम्।
अहं सवन्तीहि महोदधीव, न हि तात तप्पामि सुभासितेन॥
४१८.
‘‘अग्गि यथा तिणकट्ठं दहन्तो, न तप्पती सागरोव [सागरो वा (सी॰ पी॰)] नदीहि।
एवम्पि ते पण्डिता राजसेट्ठ, सुत्वा न तप्पन्ति सुभासितेन॥
४१९.
‘‘सकस्स दासस्स यदा सुणोमि, गाथं अहं अत्थवतिं [गाथा अहं अत्थवती (सी॰ पी॰)] जनिन्द।
तमेव सक्कच्च निसामयामि, न हि तात धम्मेसु ममत्थि तित्ति’’॥
४२०.
‘‘इदं ते रट्ठं सधनं सयोग्गं, सकायुरं सब्बकामूपपन्नम्।
किं कामहेतु परिभाससिमं [भाससे मं (सी॰ स्या॰ पी॰)], गच्छामहं पोरिसादस्स ञत्ते’’ [पोरिसादस्स कन्ते (सी॰ पी॰), पोरिसादस्सुपन्ते (क॰)]॥
४२१.
‘‘अत्तानुरक्खाय भवन्ति हेते, हत्थारोहा रथिका पत्तिका च।
अस्सारुहा [अस्सारोहा (स्या॰ पी॰)] ये च धनुग्गहासे, सेनं पयुञ्जाम हनाम सत्तुं’’॥
४२२.
‘‘सुदुक्करं पोरिसादो अकासि, जीवं गहेत्वान अवस्सजी मम्।
तं तादिसं पुब्बकिच्चं सरन्तो, दुब्भे अहं तस्स कथं जनिन्द’’॥
४२३.
‘‘वन्दित्वा सो पितरं मातरञ्च, अनुसासेत्वा नेगमञ्च बलञ्च।
सच्चवादी सच्चानुरक्खमानो, अगमासि सो यत्थ पोरिसादो’’॥
४२४.
‘‘कतो मया सङ्करो ब्राह्मणेन, रट्ठे सके इस्सरिये ठितेन।
तं सङ्करं ब्राह्मणसप्पदाय, सच्चानुरक्खी पुनरागतोस्मि।
यजस्सु यञ्ञं खाद मं पोरिसाद’’॥
४२५.
‘‘न हायते खादितं [खादितुं (सी॰ स्या॰ पी॰)] मय्हं पच्छा, चितका अयं ताव सधूमिकाव [सधूमका च (स्या॰)]।
निद्धूमके पचितं साधुपक्कं, सुणोम [सुणोमि (सी॰), सुणाम (पी॰)] गाथायो सतारहायो’’॥
४२६.
‘‘अधम्मिको त्वं पोरिसादकासि [पोरिसादमकासि (क॰)], रट्ठा च भट्ठो उदरस्स हेतु।
धम्मञ्चिमा अभिवदन्ति गाथा, धम्मो च अधम्मो च कुहिं समेति॥
४२७.
‘‘अधम्मिकस्स लुद्दस्स, निच्चं लोहितपाणिनो।
नत्थि सच्चं कुतो धम्मो, किं सुतेन करिस्ससि’’॥
४२८.
‘‘यो मंसहेतु मिगवं चरेय्य, यो वा हने पुरिसमत्तहेतु।
उभोपि ते पेच्च समा भवन्ति, कस्मा नो [कस्मा नु (क॰)] अधम्मिकं ब्रूसि मं त्वं’’॥
४२९.
‘‘पञ्च पञ्चनखा भक्खा, खत्तियेन पजानता।
अभक्खं राज भक्खेसि, तस्मा अधम्मिको तुवं’’॥
४३०.
‘‘मुत्तो तुवं पोरिसादस्स हत्था, गन्त्वा सकं मन्दिरं कामकामी।
अमित्तहत्थं पुनरागतोसि, न खत्तधम्मे कुसलोसि राज’’॥
४३१.
‘‘ये खत्तधम्मे कुसला भवन्ति, पायेन ते नेरयिका भवन्ति।
तस्मा अहं खत्तधम्मं पहाय, सच्चानुरक्खी पुनरागतोस्मि।
यजस्सु यञ्ञं खाद मं पोरिसाद’’॥
४३२.
‘‘पासादवासा पथवीगवस्सा, कामित्थियो कासिकचन्दनञ्च।
सब्बं तहिं लभसि [लब्भति (पी॰)] सामिताय, सच्चेन किं पस्ससि आनिसंसं’’॥
४३३.
‘‘ये केचिमे अत्थि रसा पथब्या, सच्चं तेसं साधुतरं रसानम्।
सच्चे ठिता समणब्राह्मणा च, तरन्ति जातिमरणस्स पारं’’॥
४३४.
‘‘मुत्तो तुवं पोरिसादस्स हत्था, गन्त्वा सकं मन्दिरं कामकामी।
अमित्तहत्थं पुनरागतोसि, न हि नून ते मरणभयं जनिन्द।
अलीनचित्तो असि [च’सि (सी॰ स्या॰ पी॰)] सच्चवादी’’॥
४३५.
‘‘कता मे कल्याणा अनेकरूपा, यञ्ञा यिट्ठा ये विपुला पसत्था।
विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये॥
४३६.
‘‘कता मे कल्याणा अनेकरूपा, यञ्ञा यिट्ठा ये विपुला पसत्था।
अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद [खाद (सी॰ स्या॰ पी॰)] मं पोरिसाद॥
४३७.
‘‘पिता च माता च उपट्ठिता मे, धम्मेन मे इस्सरियं पसत्थम्।
विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये॥
४३८.
‘‘पिता च माता च उपट्ठिता मे, धम्मेन मे इस्सरियं पसत्थम्।
अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद मं पोरिसाद॥
४३९.
‘‘ञातीसु मित्तेसु कता मे कारा [कतूपकारो (स्या॰ क॰)], धम्मेन मे इस्सरियं पसत्थम्।
विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये॥
४४०.
‘‘ञातीसुं मित्तेसु कता मे कारा, धम्मेन मे इस्सरियं पसत्थम्।
अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद मं पोरिसाद॥
४४१.
‘‘दिन्नं मे दानं बहुधा बहूनं, सन्तप्पिता समणब्राह्मणा च।
विसोधितो परलोकस्स मग्गो, धम्मे ठितो को मरणस्स भाये॥
४४२.
‘‘दिन्नं मे दानं बहुधा बहूनं, सन्तप्पिता समणब्राह्मणा च।
अनानुतप्पं परलोकं गमिस्सं, यजस्सु यञ्ञं अद मं पोरिसाद’’॥
४४३.
‘‘विसं पजानं पुरिसो अदेय्य, आसीविसं जलितमुग्गतेजम्।
मुद्धापि तस्स विफलेय्य [विपतेय्य (सी॰ पी॰)] सत्तधा, यो तादिसं सच्चवादिं अदेय्य’’॥
४४४.
‘‘सुत्वा धम्मं विजानन्ति, नरा कल्याणपापकम्।
अपि गाथा सुणित्वान, धम्मे मे रमते [रमती (सी॰ पी॰)] मनो’’॥
४४५.
‘‘सकिदेव महाराज [सुतसोम (सी॰ पी॰)], सब्भि होति समागमो।
सा नं सङ्गति पालेति, नासब्भि बहुसङ्गमो॥
४४६.
‘‘सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवम्।
सतं सद्धम्ममञ्ञाय, सेय्यो होति न पापियो॥
४४७.
‘‘जीरन्ति वे राजरथा सुचित्ता, अथो सरीरम्पि जरं उपेति।
सतञ्च धम्मो न जरं उपेति, सन्तो हवे सब्भि पवेदयन्ति॥
४४८.
‘‘नभञ्चं दूरे पथवी च दूरे, पारं समुद्दस्स तदाहु दूरे।
ततो हवे दूरतरं वदन्ति, सतञ्च धम्मो [धम्मं (सी॰ पी॰)] असतञ्च राज’’॥
४४९.
‘‘गाथा इमा अत्थवती सुब्यञ्जना, सुभासिता तुय्ह जनिन्द सुत्वा।
आनन्दि वित्तो सुमनो पतीतो, चत्तारि ते सम्म वरे ददामि’’॥
४५०.
‘‘यो नत्तनो मरणं बुज्झसि तुवं [बुज्झसे त्वं (सी॰ पी॰), बुज्झसे तुवं (स्या॰)], हिताहितं विनिपातञ्च सग्गम्।
गिद्धो रसे दुच्चरिते निविट्ठो, किं त्वं वरं दस्ससि पापधम्म॥
४५१.
‘‘अहञ्च तं देहि वरन्ति वज्जं, त्वञ्चापि दत्वान अवाकरेय्य।
सन्दिट्ठिकं कलहमिमं विवादं, को पण्डितो जानमुपब्बजेय्य’’॥
४५२.
‘‘न तं वरं अरहति जन्तु दातुं, यं वापि दत्वान अवाकरेय्य।
वरस्सु सम्म अविकम्पमानो, पाणं चजित्वानपि दस्समेव’’॥
४५३.
‘‘अरियस्स अरियेन समेति सख्यं [सक्खि (सी॰ स्या॰ पी॰)], पञ्ञस्स पञ्ञाणवता समेति।
पस्सेय्य तं वस्ससतं अरोगं [आरोग्यं (क॰)], एतं वरानं पठमं वरामि’’॥
४५४.
‘‘अरियस्स अरियेन समेति सख्यं, पञ्ञस्स पञ्ञाणवता समेति।
पस्सासि मं वस्ससतं अरोगं, एतं वरानं पठमं ददामि’’॥
४५५.
‘‘ये खत्तियासे इध भूमिपाला, मुद्धाभिसित्ता कतनामधेय्या।
न तादिसे भूमिपती अदेसि, एतं वरानं दुतियं वरामि’’॥
४५६.
‘‘ये खत्तियासे इध भूमिपाला, मुद्धाभिसित्ता कतनामधेय्या।
न तादिसे भूमिपती अदेमि, एतं वरानं दुतियं ददामि’’॥
४५७.
‘‘परोसतं खत्तिया ते गहिता, तलावुता अस्सुमुखा रुदन्ता।
सके ते रट्ठे पटिपादयाहि, एतं वरानं ततियं वरामि’’॥
४५८.
‘‘परोसतं खत्तिया मे गहिता, तलावुता अस्सुमुखा रुदन्ता।
सके ते रट्ठे पटिपादयामि [सकेन रट्ठेन पटिपादयामि ते (सी॰)], एतं वरानं ततियं ददामि’’॥
४५९.
‘‘छिद्दं ते रट्ठं ब्यथिता [ब्यथितं (सी॰), ब्याधितं (पी॰)] भया हि, पुथू नरा लेणमनुप्पविट्ठा।
मनुस्समंसं विरमेहि [विरमाहि (स्या॰)] राज, एतं वरानं चतुत्थं वरामि’’॥
४६०.
‘‘अद्धा हि सो भक्खो मम [ममं (सी॰ स्या॰ पी॰)] मनापो, एतस्स हेतुम्हि [हेतुम्पि (पी॰)] वनं पविट्ठो।
सोहं कथं एत्तो उपारमेय्यं, अञ्ञं वरानं चतुत्थं वरस्सु’’॥
४६१.
‘‘नं वे पियं मेति जनिन्द तादिसो, अत्तं निरंकच्च [निरंकत्वा (सी॰ स्या॰ पी॰)] पियानि सेवति।
अत्ताव सेय्यो परमा च [परमाव (बहूसु) जा॰ १.६.८१ संसन्देतब्बं] सेय्यो, लब्भा पिया ओचितत्थेन [ओचितत्तेन (क॰)] पच्छा’’॥
४६२.
‘‘पियं मे मानुसं मंसं, सुतसोम विजानहि।
नम्हि सक्का [नम्हि सक्को (सी॰ पी॰)] निवारेतुं, अञ्ञं [अञ्ञं तुवं (सी॰ स्या॰ पी॰)] वरं सम्म वरस्सु’’॥
४६३.
‘‘यो वे पियं मेति पियानुरक्खी [पियानुकङ्खी (सी॰ पी॰)], अत्तं निरंकच्च पियानि सेवति।
सोण्डोव पित्वा विसमिस्सपानं [पीत्वन विसस्स थालं (सी॰ पी॰), पित्वा विसमिस्सथालं (स्या॰ क॰)], तेनेव सो होति दुक्खी परत्थ॥
४६४.
‘‘यो चीध सङ्खाय पियानि हित्वा, किच्छेनपि सेवति अरियधम्मे [अरियधम्मं (सी॰ पी॰)]।
दुक्खितोव पित्वान यथोसधानि, तेनेव सो होति सुखी परत्थ’’॥
४६५.
‘‘ओहायहं पितरं मातरञ्च, मनापिये कामगुणे च [कामगुणेपि (स्या॰ क॰)] पञ्च।
एतस्स हेतुम्हि वनं पविट्ठो, तं ते वरं किन्ति महं ददामि’’॥
४६६.
‘‘न पण्डिता दिगुणमाहु वाक्यं, सच्चप्पटिञ्ञाव भवन्ति सन्तो।
वरस्सु सम्म इति मं अवोच, इच्चब्रवी त्वं न हि ते समेति’’॥
४६७.
‘‘अपुञ्ञलाभं अयसं अकित्तिं, पापं बहुं दुच्चरितं किलेसम्।
मनुस्समंसस्स कते [भवो (स्या॰ क॰)] उपागा, तं ते वरं किन्ति महं ददेय्यं॥
४६८.
‘‘नं तं वरं अरहति जन्तु दातुं, यं वापि दत्वान अवाकरेय्य।
वरस्सु सम्म अविकम्पमानो, पाणं चजित्वानपि दस्समेव’’॥
४६९.
‘‘पाणं चजन्ति सन्तो नापि धम्मं, सच्चप्पटिञ्ञाव भवन्ति सन्तो।
दत्वा वरं खिप्पमवाकरोहि, एतेन सम्पज्ज सुराजसेट्ठ॥
४७०.
‘‘चजे धनं [धनं चजे (सी॰)] अङ्गवरस्स हेतु [यो पन अङ्गहेतु (सी॰ पी॰)], अङ्गं चजे जीवितं रक्खमानो।
अङ्गं धनं जीवितञ्चापि सब्बं, चजे नरो धम्ममनुस्सरन्तो’’॥
४७१.
‘‘यस्मा हि धम्मं पुरिसो विजञ्ञा, ये चस्स कङ्खं विनयन्ति सन्तो।
तं हिस्स दीपञ्च परायणञ्च, न तेन मित्तिं जिरयेथ [जरयेथ (सी॰ पी॰)] पञ्ञो॥
४७२.
‘‘अद्धा हि सो भक्खो मम मनापो, एतस्स हेतुम्हि वनं पविट्ठो।
सचे च मं याचसि एतमत्थं, एतम्पि ते सम्म वरं ददामि॥
४७३.
‘‘सत्था च मे होसि सखा च मेसि, वचनम्पि ते सम्म अहं अकासिम्।
तुवम्पि [त्वंपि (स्या॰ क॰)] मे सम्म करोहि वाक्यं, उभोपि गन्त्वान पमोचयाम’’॥
४७४.
‘‘सत्था च ते होमि सखा च त्यम्हि, वचनम्पि मे सम्म तुवं अकासि।
अहम्पि ते सम्म करोमि वाक्यं, उभोपि गन्त्वान पमोचयाम’’॥
४७५.
‘‘कम्मासपादेनं विहेठितत्थ [विहेठितम्हा (स्या॰ क॰)], तलावुता अस्सुमुखा रुदन्ता।
न जातु दुब्भेथ इमस्स रञ्ञो, सच्चप्पटिञ्ञं मे पटिस्सुणाथ’’॥
४७६.
‘‘कम्मासपादेन विहेठितम्हा, तलावुता अस्सुमुखा रुदन्ता।
न जातु दुब्भेम इमस्स रञ्ञो, सच्चप्पटिञ्ञं ते पटिस्सुणाम’’॥
४७७.
‘‘यथा पिता वा अथ वापि माता, अनुकम्पका अत्थकामा पजानम्।
एवमेव वो [एवमेव (सी॰), एवम्पि वो (स्या॰)] होतु अयञ्च राजा, तुम्हे च वो होथ यथेव पुत्ता’’॥
४७८.
‘‘यथा पिता वा अथ वापि माता, अनुकम्पका अत्थकामा पजानम्।
एवमेव नो होतु [एवम्पि नो (स्या॰)] अयञ्च राजा, मयम्पि हेस्साम यथेव [तथेव (पी॰)] पुत्ता’’॥
४७९.
‘‘चतुप्पदं सकुणञ्चापि मंसं, सूदेहि रन्धं सुकतं सुनिट्ठितम्।
सुधंव इन्दो परिभुञ्जियान, हित्वा कथेको रमसी अरञ्ञे॥
४८०.
‘‘ता खत्तिया वल्लिविलाकमज्झा, अलङ्कता सम्परिवारयित्वा।
इन्दंव देवेसु पमोदयिंसु, हित्वा कथेको रमसी अरञ्ञे॥
४८१.
‘‘तम्बूपधाने बहुगोणकम्हि, सुभम्हि [सुचिम्हि (सी॰ पी॰)] सब्बस्सयनम्हि सङ्गे [सञ्ञते (सी॰ पी॰), लङ्गते (स्या॰)]।
सेय्यस्स [सयनस्स (सी॰ स्या॰ पी॰ क॰)] मज्झम्हि सुखं सयित्वा, हित्वा कथेको रमसी अरञ्ञे॥
४८२.
‘‘पाणिस्सरं कुम्भथूणं निसीथे, अथोपि वे निप्पुरिसम्पि तूरियम्।
बहुं सुगीतञ्च सुवादितञ्च, हित्वा कथेको रमसी अरञ्ञे॥
४८३.
‘‘उय्यानसम्पन्नं पहूतमाल्यं, मिगाजिनूपेतपुरं [मिगाचिरूपेतपुरं (सी॰ पी॰)] सुरम्मम्।
हयेहि नागेहि रथेहुपेतं, हित्वा कथेको रमसी अरञ्ञे’’॥
४८४.
‘‘काळपक्खे यथा चन्दो, हायतेव सुवे सुवे।
काळपक्खूपमो राज, असतं होति समागमो॥
४८५.
‘‘यथाहं [यथा (सी॰)] रसकमागम्म, सूदं कापुरिसाधमं [सूदकं पुरिसाधमं (सी॰ पी॰)]।
अकासिं पापकं कम्मं, येन गच्छामि दुग्गतिं॥
४८६.
‘‘सुक्कपक्खे यथा चन्दो, वड्ढतेव सुवे सुवे।
सुक्कपक्खूपमो राज, सतं होति समागमो॥
४८७.
‘‘यथाहं तुवमागम्म, सुतसोम विजानहि।
काहामि कुसलं कम्मं, येन गच्छामि सुग्गतिं॥
४८८.
‘‘थले यथा वारि जनिन्द वुट्ठं [वट्टं (सी॰ पी॰)], अनद्धनेय्यं न चिरट्ठितीकम्।
एवम्पि होति असतं समागमो, अनद्धनेय्यो उदकं थलेव॥
४८९.
‘‘सरे यथा वारि जनिन्द वुट्ठं, चिरट्ठितीकं नरवीरसेट्ठ [नरविरियसेट्ठ (सी॰ पी॰)]।
एवम्पि वे [एवम्पि मे (स्या॰), एवम्पि चे (पी॰ क॰)] होति सतं समागमो, चिरट्ठितीको [चिरट्ठितिकं (क॰)] उदकं सरेव॥
४९०.
‘‘अब्यायिको होति सतं समागमो, यावम्पि तिट्ठेय्य तथेव होति।
खिप्पञ्हि वेति असतं समागमो, तस्मा सतं धम्मो असब्भि आरका’’॥
४९१.
‘‘न सो राजा यो [राजा न सो यो (क॰)] अजेय्यं जिनाति, न सो सखा यो सखारं जिनाति।
न सा भरिया या पतिनो न विभेति, न ते पुत्ता [पुत्ता न ते (क॰)] ये न भरन्ति जिण्णं॥
४९२.
‘‘न सा सभा यत्थ न सन्ति सन्तो, न ते सन्तो [सन्तो न ते (क॰)] ये न भणन्ति धम्मम्।
रागञ्च दोसञ्च पहाय मोहं, धम्मं भणन्ताव भवन्ति सन्तो॥
४९३.
‘‘नाभासमानं जानन्ति, मिस्सं बालेहि पण्डितम्।
भासमानञ्च जानन्ति, देसेन्तं अमतं पदं॥
४९४.
‘‘भासये जोतये धम्मं, पग्गण्हे इसिनं धजम्।
सुभासितद्धजा इसयो, धम्मो हि इसिनं धजो’’ति॥
महासुतसोमजातकं पञ्चमम्।
असीतिनिपातं निट्ठितम्।
तस्सुद्दानं –
सुमुखो पन हंसवरो च महा, सुधभोजनिको च परो पवरो।
सकुणालदिजाधिपतिव्हयनो, सुतसोमवरुत्तमसव्हयनोति॥