१९. सट्ठिनिपातो

१९. सट्ठिनिपातो

५२९. सोणकजातकं (१)
१.
‘‘तस्स सुत्वा सतं दम्मि, सहस्सं दिट्ठ [दट्ठु (सी॰ पी॰)] सोणकम्।
को मे सोणकमक्खाति, सहायं पंसुकीळितं’’॥
२.
‘‘अथब्रवी माणवको, दहरो पञ्चचूळको।
मय्हं सुत्वा सतं देहि, सहस्सं दिट्ठ [दट्ठु (सी॰ पी॰)] सोणकम्।
अहं ते सोणकक्खिस्सं [अहं सोणकमक्खिस्सं (सी॰ पी॰), अहं ते सोणकमक्खिस्सं (स्या॰)], सहायं पंसुकीळितं’’॥
३.
‘‘कतमस्मिं [कतरस्मिं (सी॰ स्या॰ पी॰)] सो जनपदे, रट्ठेसु निगमेसु च।
कत्थ सोणकमद्दक्खि [कत्थ ते सोणको दिट्ठो (सी॰ पी॰)], तं मे अक्खाहि पुच्छितो’’॥
४.
‘‘तवेव देव विजिते, तवेवुय्यानभूमिया।
उजुवंसा महासाला, नीलोभासा मनोरमा॥
५.
‘‘तिट्ठन्ति मेघसमाना, रम्मा अञ्ञोञ्ञनिस्सिता।
तेसं मूलम्हि [मूलस्मिं (सी॰ पी॰), मूलस्मि (स्या॰)] सोणको, झायती अनुपादनो [अनुपादिनो (स्या॰), अनुपादानो (पी॰)]।
उपादानेसु लोकेसु, डय्हमानेसु निब्बुतो॥
६.
‘‘ततो च राजा पायासि, सेनाय चतुरङ्गिया।
कारापेत्वा समं मग्गं, अगमा येन सोणको॥
७.
‘‘उय्यानभूमिं गन्त्वान, विचरन्तो ब्रहावने।
आसीनं सोणकं दक्खि, डय्हमानेसु निब्बुतं’’॥
८.
‘‘कपणो वतयं भिक्खु, मुण्डो सङ्घाटिपारुतो।
अमातिको अपितिको, रुक्खमूलस्मि झायति’’॥
९.
‘‘इमं वाक्यं निसामेत्वा, सोणको एतदब्रवि।
‘न राज कपणो होति, धम्मं कायेन फस्सयं [फुसयं (क॰)]॥
१०.
‘यो च [योध (सी॰ स्या॰)] धम्मं निरंकत्वा [निराकत्वा (?)], अधम्ममनुवत्तति।
स राज कपणो होति, पापो पापपरायनो’’’॥
११.
‘‘‘अरिन्दमोति मे नामं, कासिराजाति मं विदू।
कच्चि भोतो सुखस्सेय्या [सुखा सेय्या (पी॰), सुखसेय्यो (क॰)], इध पत्तस्स सोणक’’’॥
१२.
‘‘सदापि भद्रमधनस्स, अनागारस्स भिक्खुनो।
न तेसं कोट्ठे ओपेन्ति, न कुम्भिं न खळोपियं [न कुम्भे न कळोपिया (स्या॰ पी॰)]।
परनिट्ठितमेसाना, तेन यापेन्ति सुब्बता॥
१३.
‘‘दुतियम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो।
अनवज्जपिण्डो [अनवज्जो पिण्डा (पी॰)] भोत्तब्बो, न च कोचूपरोधति॥
१४.
‘‘ततियम्पि भद्रमधनस्स, अनागारस्स भिक्खुनो।
निब्बुतो पिण्डो भोत्तब्बो, न च कोचूपरोधति॥
१५.
‘‘चतुत्थम्पि [चतुत्थं (पी॰)] भद्रमधनस्स, अनागारस्स भिक्खुनो।
मुत्तस्स रट्ठे चरतो, सङ्गो यस्स न विज्जति॥
१६.
‘‘पञ्चमम्पि [पञ्चमं (पी॰)] भद्रमधनस्स, अनागारस्स भिक्खुनो।
नगरम्हि डय्हमानम्हि, नास्स किञ्चि अडय्हथ॥
१७.
‘‘छट्ठम्पि [छट्ठं (पी॰)] भद्रमधनस्स, अनागारस्स भिक्खुनो।
रट्ठे विलुम्पमानम्हि [विलुप्पमानम्हि (क॰)], नास्स किञ्चि अहीरथ [अहारथ (सी॰ स्या॰)]॥
१८.
‘‘सत्तमम्पि [सत्तमं (पी॰)] भद्रमधनस्स, अनागारस्स भिक्खुनो।
चोरेहि रक्खितं मग्गं, ये चञ्ञे परिपन्थिका।
पत्तचीवरमादाय, सोत्थिं गच्छति सुब्बतो॥
१९.
‘‘अट्ठमम्पि [अट्ठमं (पी॰)] भद्रमधनस्स, अनागारस्स भिक्खुनो।
यं यं दिसं पक्कमति, अनपेक्खोव गच्छति’’॥
२०.
‘‘बहूपि भद्रा [बहूनि समणभद्रानि (सी॰), बहूपि भद्रका एते (पी॰)] एतेसं, यो त्वं भिक्खु पसंससि।
अहञ्च गिद्धो कामेसु, कथं काहामि सोणक॥
२१.
‘‘पिया मे मानुसा कामा, अथो दिब्यापि मे पिया।
अथ केन नु वण्णेन, उभो लोके लभामसे’’॥
२२.
‘‘कामे गिद्धा [कामेसु गिद्धा (सी॰ पी॰)] कामरता, कामेसु अधिमुच्छिता।
नरा पापानि कत्वान, उपपज्जन्ति दुग्गतिं॥
२३.
‘‘ये च कामे पहन्त्वान [पहत्वान (सी॰ पी॰)], निक्खन्ता अकुतोभया।
एकोदिभावाधिगता, न ते गच्छन्ति दुग्गतिं॥
२४.
‘‘उपमं ते करिस्सामि, तं सुणोहि अरिन्दम।
उपमाय मिधेकच्चे [पिधेकच्चे (सी॰ पी॰)], अत्थं जानन्ति पण्डिता॥
२५.
‘‘गङ्गाय कुणपं दिस्वा, वुय्हमानं महण्णवे।
वायसो समचिन्तेसि, अप्पपञ्ञो अचेतसो॥
२६.
‘‘‘यानञ्च वतिदं लद्धं, भक्खो चायं अनप्पको’।
तत्थ रत्तिं तत्थ दिवा, तत्थेव निरतो मनो॥
२७.
‘‘खादं नागस्स मंसानि, पिवं भागीरथोदकं [भागिरसोदकं (सी॰ स्या॰ पी॰ क॰)]।
सम्पस्सं वनचेत्यानि, न पलेत्थ [पलेत्वा (क॰)] विहङ्गमो॥
२८.
‘‘तञ्च [तंव (पी॰)] ओतरणी गङ्गा, पमत्तं कुणपे रतम्।
समुद्दं अज्झगाहासि [अज्झगाहयि (पी॰)], अगती यत्थ पक्खिनं॥
२९.
‘‘सो च भक्खपरिक्खीणो, उदपत्वा [उप्पतित्वा (सी॰ स्या॰), उदापत्वा (पी॰)] विहङ्गमो॥
न पच्छतो न पुरतो, नुत्तरं नोपि दक्खिणं॥
३०.
‘‘दीपं सो नज्झगागञ्छि [न अज्झगञ्छि (सी॰), न अज्झगच्छि (पी॰)], अगती यत्थ पक्खिनम्।
सो च तत्थेव पापत्थ, यथा दुब्बलको तथा॥
३१.
‘‘तञ्च सामुद्दिका मच्छा, कुम्भीला मकरा सुसू।
पसय्हकारा खादिंसु, फन्दमानं विपक्खकं [विपक्खिनं (सी॰ पी॰), विपक्खिकं (स्या॰)]॥
३२.
‘‘एवमेव तुवं राज, ये चञ्ञे कामभोगिनो।
गिद्धा चे न वमिस्सन्ति, काकपञ्ञाव [काकपञ्ञाय (सी॰ स्या॰ पी॰)] ते विदू॥
३३.
‘‘एसा ते उपमा राज, अत्थसन्दस्सनी कता।
त्वञ्च पञ्ञायसे तेन, यदि काहसि वा न वा॥
३४.
‘‘एकवाचम्पि द्विवाचं, भणेय्य अनुकम्पको।
ततुत्तरिं न भासेय्य, दासोवय्यस्स [दासो अय्यस्स (सी॰), दासो अयिरस्स (पी॰)] सन्तिके’’॥
३५.
‘‘इदं वत्वान पक्कामि, सोणको अमितबुद्धिमा [सोणको’मितबुद्धिमा (?)]।
वेहासे अन्तलिक्खस्मिं, अनुसासित्वान खत्तियं’’॥
३६.
‘‘को नुमे राजकत्तारो, सुद्दा वेय्यत्तमागता [सूता वेय्यत्तिमागता (सी॰ स्या॰ पी॰)]।
रज्जं निय्यादयिस्सामि, नाहं रज्जेन मत्थिको॥
३७.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे।
माहं काकोव दुम्मेधो, कामानं वसमन्वगं’’ [वसमन्नगा (पी॰)]॥
३८.
‘‘अत्थि ते दहरो पुत्तो, दीघावु रट्ठवड्ढनो।
तं रज्जे अभिसिञ्चस्सु, सो नो राजा भविस्सति’’॥
३९.
‘‘खिप्पं कुमारमानेथ, दीघावुं रट्ठवड्ढनम्।
तं रज्जे अभिसिञ्चिस्सं, सो वो राजा भविस्सति’’॥
४०.
‘‘ततो कुमारमानेसुं, दीघावुं रट्ठवड्ढनम्।
तं दिस्वा आलपी राजा, एकपुत्तं मनोरमं॥
४१.
‘‘सट्ठि गामसहस्सानि, परिपुण्णानि सब्बसो।
ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते॥
४२.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे।
माहं काकोव दुम्मेधो, कामानं वसमन्वगं [वसमन्नगा (पी॰)]॥
४३.
‘‘सट्ठि नागसहस्सानि, सब्बालङ्कारभूसिता।
सुवण्णकच्छा मातङ्गा, हेमकप्पनवाससा॥
४४.
‘‘आरूळ्हा गामणीयेहि, तोमरङ्कुसपाणिभि।
ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते॥
४५.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे।
माहं काकोव दुम्मेधो, कामानं वसमन्वगं॥
४६.
‘‘सट्ठि अस्ससहस्सानि, सब्बालङ्कारभूसिता।
आजानीयाव जातिया, सिन्धवा सीघवाहिनो॥
४७.
‘‘आरूळ्हा गामणीयेहि, इल्लियाचापधारिभि [इन्दियाचापधारिभि (क॰)]।
ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते॥
४८.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे।
माहं काकोव दुम्मेधो, कामानं वसमन्वगं॥
४९.
‘‘सट्ठि रथसहस्सानि, सन्नद्धा उस्सितद्धजा।
दीपा अथोपि वेय्यग्घा, सब्बालङ्कारभूसिता॥
५०.
‘‘आरूळ्हा गामणीयेहि, चापहत्थेहि वम्मिभि।
ते पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते॥
५१.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे।
माहं काकोव दुम्मेधो, कामानं वसमन्वगं॥
५२.
‘‘सट्ठि धेनुसहस्सानि, रोहञ्ञा पुङ्गवूसभा।
ता पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते॥
५३.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे।
माहं काकोव दुम्मेधो, कामानं वसमन्वगं॥
५४.
‘‘सोळसित्थिसहस्सानि , सब्बालङ्कारभूसिता।
विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला।
ता पुत्त पटिपज्जस्सु, रज्जं निय्यादयामि ते॥
५५.
‘‘अज्जेव पब्बजिस्सामि, को जञ्ञा मरणं सुवे।
माहं काकोव दुम्मेधो, कामानं वसमन्वगं’’॥
५६.
‘‘दहरस्सेव मे तात, माता मताति मे सुतम्।
तया विना अहं तात, जीवितुम्पि न उस्सहे॥
५७.
‘‘यथा आरञ्ञकं नागं, पोतो अन्वेति पच्छतो।
जेस्सन्तं गिरिदुग्गेसु, समेसु विसमेसु च॥
५८.
‘‘एवं तं अनुगच्छामि, पुत्तमादाय [पत्तमादाय (पी॰)] पच्छतो।
सुभरो ते भविस्सामि, न ते हेस्सामि दुब्भरो’’॥
५९.
‘‘यथा सामुद्दिकं नावं, वाणिजानं धनेसिनम्।
वोहारो तत्थ गण्हेय्य, वाणिजा ब्यसनी [ब्यसनं (क॰)] सिया॥
६०.
‘‘एवमेवायं पुत्तकलि [पुत्तक (स्या॰)], अन्तरायकरो मम [ममं (पी॰)]।
इमं कुमारं पापेथ, पासादं रतिवड्ढनं॥
६१.
‘‘तत्थ कम्बुसहत्थायो, यथा सक्कंव अच्छरा।
ता नं तत्थ रमेस्सन्ति [रमिस्सन्ति (स्या॰ क॰)], ताहि चेसो [मेसो (पी॰)] रमिस्सति॥
६२.
‘‘ततो कुमारं पापेसुं, पासादं रतिवड्ढनम्।
तं दिस्वा अवचुं कञ्ञा, दीघावुं रट्ठवड्ढनं॥
६३.
‘‘देवता नुसि गन्धब्बो, अदु [आदु (सी॰ पी॰)] सक्को पुरिन्ददो।
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’॥
६४.
‘‘नम्हि देवो न गन्धब्बो, नापि [नम्हि (क॰)] सक्को पुरिन्ददो।
कासिरञ्ञो अहं पुत्तो, दीघावु रट्ठवड्ढनो।
ममं [मम (पी॰)] भरथ भद्दं वो [भद्दन्ते (क॰)], अहं भत्ता भवामि वो’’॥
६५.
‘‘तं तत्थ अवचुं कञ्ञा, दीघावुं रट्ठवड्ढनम्।
‘कुहिं राजा अनुप्पत्तो, इतो राजा कुहिं गतो’’’॥
६६.
‘‘पङ्कं राजा अतिक्कन्तो, थले राजा पतिट्ठितो।
अकण्टकं अगहनं, पटिपन्नो महापथं॥
६७.
‘‘अहञ्च पटिपन्नोस्मि, मग्गं दुग्गतिगामिनम्।
सकण्टकं सगहनं, येन गच्छन्ति दुग्गतिं’’॥
६८.
‘‘तस्स ते स्वागतं राज, सीहस्सेव गिरिब्बजम्।
अनुसास महाराज, त्वं नो सब्बासमिस्सरो’’ति॥
सोणकजातकं पठमम्।

५३०. संकिच्चजातकं (२)
६९.
‘‘दिस्वा निसिन्नं राजानं, ब्रह्मदत्तं रथेसभम्।
अथस्स पटिवेदेसि, यस्सासि अनुकम्पको॥
७०.
‘‘संकिच्चायं अनुप्पत्तो, इसीनं साधुसम्मतो।
तरमानरूपो निय्याहि, खिप्पं पस्स महेसिनं॥
७१.
‘‘ततो च राजा तरमानो, युत्तमारुय्ह सन्दनम्।
मित्तामच्चपरिब्यूळ्हो [परिब्बूळ्हो (सी॰ पी॰)], अगमासि रथेसभो॥
७२.
‘‘निक्खिप्प पञ्च ककुधानि, कासीनं रट्ठवड्ढनो।
वाळबीजनि [वा ळवीजनी (सी॰ पी॰)] मुण्हीसं, खग्गं छत्तञ्चुपाहनम्।
७३.
‘‘ओरुय्ह राजा यानम्हा, ठपयित्वा पटिच्छदम्।
आसीनं दायपस्सस्मिं, संकिच्चमुपसङ्कमि॥
७४.
‘‘उपसङ्कमित्वा सो राजा, सम्मोदि इसिना सह।
तं कथं वीतिसारेत्वा, एकमन्तं उपाविसि॥
७५.
‘‘एकमन्तं निसिन्नोव, अथ कालं अमञ्ञथ।
ततो पापानि कम्मानि, पुच्छितुं पटिपज्जथ॥
७६.
‘‘इसिं पुच्छाम [पुच्छामि (सी॰ पी॰)] संकिच्चं, इसीनं साधुसम्मतम्।
आसीनं दायपस्सस्मिं, इसिसङ्घपुरक्खतं [पुरक्खितं (क॰)]॥
७७.
‘‘कं गतिं पेच्च गच्छन्ति, नरा धम्मातिचारिनो।
अतिचिण्णो मया धम्मो, तं मे अक्खाहि पुच्छितो॥
७८.
‘‘इसी अवच संकिच्चो, कासीनं रट्ठवड्ढनम्।
आसीनं दायपस्सस्मिं, महाराज सुणोहि मे॥
७९.
‘‘उप्पथेन वजन्तस्स, यो मग्गमनुसासति।
तस्स चे वचनं कयिरा, नास्स मग्गेय्य कण्टको॥
८०.
‘‘अधम्मं पटिपन्नस्स, यो धम्ममनुसासति।
तस्स चे वचनं कयिरा, न सो गच्छेय्य दुग्गतिं॥
८१.
‘‘धम्मो पथो महाराज, अधम्मो पन उप्पथो।
अधम्मो निरयं नेति, धम्मो पापेति सुग्गतिं॥
८२.
‘‘अधम्मचारिनो राज, नरा विसमजीविनो।
यं गतिं पेच्च गच्छन्ति, निरये ते सुणोहि मे॥
८३.
‘‘सञ्जीवो काळसुत्तो च, सङ्घातो [सङ्खाटो (स्या॰ क॰)] द्वे च रोरुवा।
अथापरो महावीचि, तापनो [तपनो (सी॰ पी॰)] च पतापनो॥
८४.
‘‘इच्चेते अट्ठ निरया, अक्खाता दुरतिक्कमा।
आकिण्णा लुद्दकम्मेहि, पच्चेका सोळसुस्सदा॥
८५.
‘‘कदरियतापना [कदरियतपना (सी॰ पी॰)] घोरा, अच्चिमन्तो [अच्चिमन्ता (पी॰)] महब्भया।
लोमहंसनरूपा च, भेस्मा पटिभया दुखा॥
८६.
‘‘चतुक्कण्णा चतुद्वारा, विभत्ता भागसो मिता।
अयोपाकारपरियन्ता, अयसा पटिकुज्जिता॥
८७.
‘‘तेसं अयोमया भूमि, जलिता तेजसा युता।
समन्ता योजनसतं, फुटा [फरित्वा (अ॰ नि॰ ३.३६; पे॰ व॰ ७१)] तिट्ठन्ति सब्बदा॥
८८.
‘‘एते पतन्ति निरये, उद्धंपादा अवंसिरा।
इसीनं अतिवत्तारो, सञ्ञतानं तपस्सिनं॥
८९.
‘‘ते भूनहुनो पच्चन्ति, मच्छा बिलकता यथा।
संवच्छरे असङ्खेय्ये, नरा किब्बिसकारिनो॥
९०.
‘‘डय्हमानेन गत्तेन, निच्चं सन्तरबाहिरम्।
निरया नाधिगच्छन्ति, द्वारं निक्खमनेसिनो॥
९१.
‘‘पुरत्थिमेन धावन्ति, ततो धावन्ति पच्छतो।
उत्तरेनपि धावन्ति, ततो धावन्ति दक्खिणम्।
यं यञ्हि द्वारं गच्छन्ति, तं तदेव पिधीयरे [पिथिय्यति (सी॰), पिथिय्यरे (स्या॰), पिथीयरे (पी॰)]॥
९२.
‘‘बहूनि वस्ससहस्सानि, जना निरयगामिनो।
बाहा पग्गय्ह कन्दन्ति, पत्वा दुक्खं अनप्पकं॥
९३.
‘‘आसीविसंव कुपितं, तेजस्सिं दुरतिक्कमम्।
न साधुरूपे आसीदे, सञ्ञतानं तपस्सिनं॥
९४.
‘‘अतिकायो महिस्सासो, अज्जुनो केककाधिपो।
सहस्सबाहु उच्छिन्नो, इसिमासज्ज गोतमं॥
९५.
‘‘अरजं रजसा वच्छं, किसं अवकिरिय दण्डकी।
तालोव मूलतो [समूलो (क॰)] छिन्नो, स राजा विभवङ्गतो॥
९६.
‘‘उपहच्च मनं मज्झो [मेज्झो (क॰)], मातङ्गस्मिं यसस्सिने।
सपारिसज्जो उच्छिन्नो, मज्झारञ्ञं तदा अहु॥
९७.
‘‘कण्हदीपायनासज्ज, इसिं अन्धकवेण्डयो [वेण्हुयो (सी॰ पी॰), पिण्हयो (?)]।
अञ्ञोञ्ञं [अञ्ञमञ्ञं (सी॰ पी॰)] मुसला [मुसले (सी॰ स्या॰ पी॰)] हन्त्वा, सम्पत्ता यमसाधनं [यमसादनं (पी॰)]॥
९८.
‘‘अथायं इसिना सत्तो, अन्तलिक्खचरो पुरे।
पावेक्खि पथविं [पठविं (सी॰ स्या॰ पी॰)] चेच्चो, हीनत्तो पत्तपरियायं॥
९९.
‘‘तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता।
अदुट्ठचित्तो भासेय्य, गिरं सच्चूपसंहितं॥
१००.
‘‘मनसा चे पदुट्ठेन, यो नरो पेक्खते मुनिम्।
विज्जाचरणसम्पन्नं, गन्ता सो निरयं अधो॥
१०१.
‘‘ये वुड्ढे [वद्धे (क॰)] परिभासन्ति, फरुसूपक्कमा जना।
अनपच्चा अदायादा, तालवत्थु [तालवत्थू (स्या॰), तालावत्थु (पी॰)] भवन्ति ते॥
१०२.
‘‘यो च पब्बजितं हन्ति, कतकिच्चं महेसिनम्।
स काळसुत्ते निरये, चिररत्ताय पच्चति॥
१०३.
‘‘यो च राजा अधम्मट्ठो, रट्ठविद्धंसनो मगो [चुतो (सी॰)]।
तापयित्वा जनपदं, तापने पेच्च पच्चति॥
१०४.
‘‘सो च वस्ससहस्सानि [वस्ससहस्सानं (सी॰ स्या॰)], सतं दिब्बानि पच्चति।
अच्चिसङ्घपरेतो सो, दुक्खं वेदेति वेदनं॥
१०५.
‘‘तस्स अग्गिसिखा काया, निच्छरन्ति पभस्सरा।
तेजोभक्खस्स गत्तानि, लोमेहि च [लोमग्गेहि च (सी॰ स्या॰ पी॰)] नखेहि च॥
१०६.
‘‘डय्हमानेन गत्तेन, निच्चं सन्तरबाहिरम्।
दुक्खाभितुन्नो नदति, नागो तुत्तट्टितो [तुत्तद्दितो (सी॰)] यथा॥
१०७.
‘‘यो लोभा पितरं हन्ति, दोसा वा पुरिसाधमो।
स काळसुत्ते निरये, चिररत्ताय पच्चति॥
१०८.
‘‘स तादिसो पच्चति लोहकुम्भियं, पक्कञ्च सत्तीहि हनन्ति नित्तचम्।
अन्धं करित्वा मुत्तकरीसभक्खं, खारे निमुज्जन्ति तथाविधं नरं॥
१०९.
‘‘तत्तं पक्कुथितमयोगुळञ्च [पक्कुधितमयोगुळञ्च (क॰)], दीघे च फाले चिररत्ततापिते।
विक्खम्भमादाय विबन्ध [विबद्ध (सी॰), विभज्ज (स्या॰ पी॰)] रज्जुभि, विवटे मुखे सम्पविसन्ति [संचवन्ति (सी॰ स्या॰ पी॰)] रक्खसा॥
११०.
‘‘सामा च सोणा सबला च गिज्झा, काकोळसङ्घा च दिजा अयोमुखा।
सङ्गम्म खादन्ति विप्फन्दमानं, जिव्हं विभज्ज विघासं सलोहितं॥
१११.
‘‘तं दड्ढतालं परिभिन्नगत्तं, निप्पोथयन्ता अनुविचरन्ति रक्खसा।
रती हि नेसं दुखिनो पनीतरे, एतादिसस्मिं निरये वसन्ति।
ये केचि लोके इध पेत्तिघातिनो॥
११२.
‘‘पुत्तो च मातरं हन्त्वा, इतो गन्त्वा यमक्खयम्।
भुसमापज्जते दुक्खं, अत्तकम्मफलूपगो॥
११३.
‘‘अमनुस्सा अतिबला, हन्तारं जनयन्तिया।
अयोमयेहि वाळेहि [फालेहि (पी॰)], पीळयन्ति पुनप्पुनं॥
११४.
‘‘तमस्सवं [तं पस्सवं (सी॰ स्या॰), तं पस्सुतं (पी॰)] सका गत्ता, रुहिरं [रुधिरं (सी॰ स्या॰)] अत्तसम्भवम्।
तम्बलोहविलीनंव, तत्तं पायेन्ति मत्तिघं [मत्तियं (सी॰)]॥
११५.
‘‘जिगुच्छं कुणपं पूतिं, दुग्गन्धं गूथकद्दमम्।
पुब्बलोहितसङ्कासं, रहदमोगय्ह [रहदोग्गय्ह (क॰)] तिट्ठति॥
११६.
‘‘तमेनं किमयो तत्थ, अतिकाया अयोमुखा।
छविं भेत्वान [छेत्वान (सी॰ पी॰)] खादन्ति, संगिद्धा [पगिद्धा (सी॰ स्या॰ पी॰)] मंसलोहिते॥
११७.
‘‘सो च तं निरयं पत्तो, निमुग्गो सतपोरिसम्।
पूतिकं कुणपं वाति, समन्ता सतयोजनं॥
११८.
‘‘चक्खुमापि हि चक्खूहि, तेन गन्धेन जीयति।
एतादिसं ब्रह्मदत्त, मातुघो लभते दुखं॥
११९.
‘‘खुरधारमनुक्कम्म, तिक्खं दुरभिसम्भवम्।
पतन्ति गब्भपातियो [गब्भपातिनियो (सी॰ स्या॰ पी॰)], दुग्गं वेतरणिं [वेत्तरणिं (स्या॰ क॰)] नदिं॥
१२०.
‘‘अयोमया सिम्बलियो, सोळसङ्गुलकण्टका।
उभतो अभिलम्बन्ति, दुग्गं वेतरणिं [वेत्तरणिं (स्या॰ क॰)] नदिं॥
१२१.
‘‘ते अच्चिमन्तो तिट्ठन्ति, अग्गिक्खन्धाव आरका।
आदित्ता जातवेदेन, उद्धं योजनमुग्गता॥
१२२.
‘‘एते वजन्ति [सजन्ति (सी॰ पी॰), पज्जन्ति (स्या॰)] निरये, तत्ते तिखिणकण्टके।
नारियो च अतिचारा [अतिचारिनियो (सी॰ स्या॰ पी॰)], नरा च परदारगू॥
१२३.
‘‘ते पतन्ति अधोक्खन्धा, विवत्ता विहता पुथू।
सयन्ति विनिविद्धङ्गा, दीघं जग्गन्ति सब्बदा [संवरिं (सी॰ पी॰)]॥
१२४.
‘‘ततो रत्या विवसाने [विवसने (सी॰ स्या॰ पी॰)], महतिं पब्बतूपमम्।
लोहकुम्भिं पवज्जन्ति, तत्तं अग्गिसमूदकं॥
१२५.
‘‘एवं दिवा च रत्तो च, दुस्सीला मोहपारुता।
अनुभोन्ति सकं कम्मं, पुब्बे दुक्कटमत्तनो॥
१२६.
‘‘या च भरिया धनक्कीता, सामिकं अतिमञ्ञति।
सस्सुं वा ससुरं वापि, जेट्ठं वापि ननन्दरं [ननन्दनं (स्या॰ क॰)]॥
१२७.
‘‘तस्सा वङ्केन जिव्हग्गं, निब्बहन्ति सबन्धनम्।
स ब्याममत्तं किमिनं, जिव्हं पस्सति अत्तनि [अत्तनो (सी॰ स्या॰)]।
विञ्ञापेतुं न सक्कोति, तापने पेच्च पच्चति॥
१२८.
‘‘ओरब्भिका सूकरिका, मच्छिका मिगबन्धका।
चोरा गोघातका लुद्दा, अवण्णे वण्णकारका॥
१२९.
‘‘सत्तीहि लोहकूटेहि, नेत्तिंसेहि उसूहि च।
हञ्ञमाना खारनदिं, पपतन्ति [सम्पतन्ति (क॰)] अवंसिरा॥
१३०.
‘‘सायं पातो कूटकारी, अयोकूटेहि हञ्ञति।
ततो वन्तं दुरत्तानं, परेसं भुञ्जरे [भुञ्जते (सी॰ स्या॰ पी॰)] सदा॥
१३१.
‘‘धङ्का भेरण्डका [भेदण्डका (क॰)] गिज्झा, काकोळा च अयोमुखा।
विप्फन्दमानं खादन्ति, नरं किब्बिसकारकं [किब्बिसकारिनं (पी॰)]॥
१३२.
‘‘ये मिगेन मिगं हन्ति, पक्खिं वा पन पक्खिना।
असन्तो रजसा छन्ना, गन्ता [गता (क॰)] ते निरयुस्सदं [निरयं अधो (पी॰)]॥
१३३.
‘‘सन्तो च [सन्तोव (स्या॰)] उद्धं गच्छन्ति, सुचिण्णेनिध कम्मुना।
सुचिण्णस्स फलं पस्स, सइन्दा [सहिन्दा (सी॰)] देवा सब्रह्मका॥
१३४.
‘‘तं तं ब्रूमि महाराज, धम्मं रट्ठपती चर।
तथा [तथा तथा (सी॰ स्या॰ पी॰)] राज चराहि धम्मं, यथा तं सुचिण्णं नानुतप्पेय्य पच्छा’’ति॥
संकिच्चजातकं दुतियम्।
सट्ठिनिपातं निट्ठितम्।
तस्सुद्दानं –
अथ सट्ठिनिपातम्हि, सुणाथ मम भासितम्।
जातकसव्हयनो पवरो, सोणकअरिन्दमसव्हयनो।
तथा वुत्तरथेसभकिच्चवरोति॥