॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
जातकपाळि
(दुतियो भागो)
१७. चत्तालीसनिपातो
५२१. तेसकुणजातकं (१)
१.
‘‘वेस्सन्तरं तं पुच्छामि, सकुण भद्दमत्थु ते।
रज्जं कारेतुकामेन, किं सु किच्चं कतं वरं’’॥
२.
‘‘चिरस्सं वत मं तातो, कंसो बाराणसिग्गहो।
पमत्तो अप्पमत्तं मं, पिता पुत्तं अचोदयि॥
३.
‘‘पठमेनेव वितथं, कोधं हासं निवारये।
ततो किच्चानि कारेय्य, तं वतं आहु खत्तिय॥
४.
‘‘यं त्वं तात तपोकम्मं [तपे कम्मं (सी॰ स्या॰ पी॰)], पुब्बे कतमसंसयम्।
रत्तो दुट्ठो च यं कयिरा, न तं कयिरा ततो पुन [पुनं (पी॰)]॥
५.
‘‘खत्तियस्स पमत्तस्स, रट्ठस्मिं रट्ठवड्ढन।
सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं॥
६.
‘‘सिरी तात अलक्खी च [सिरी च तात लक्खी च (स्या॰ पी॰)], पुच्छिता एतदब्रवुम्।
उट्ठान [उट्ठाने (स्या॰)] वीरिये पोसे, रमाहं अनुसूयके॥
७.
‘‘उसूयके दुहदये, पुरिसे कम्मदुस्सके।
कालकण्णी महाराज, रमति [रमाति (क॰)] चक्कभञ्जनी॥
८.
‘‘सो त्वं सब्बेसु सुहदयो [सो त्वं सब्बेसं सुहदयो (स्या॰ पी॰), सो त्वं सब्बे सुहदयो (क॰)], सब्बेसं रक्खितो भव।
अलक्खिं नुद महाराज, लक्ख्या भव निवेसनं॥
९.
‘‘स लक्खीधितिसम्पन्नो, पुरिसो हि महग्गतो।
अमित्तानं कासिपति, मूलं अग्गञ्च छिन्दति॥
१०.
‘‘सक्कोपि हि भूतपति, उट्ठाने नप्पमज्जति।
स कल्याणे धितिं कत्वा, उट्ठाने कुरुते मनो॥
११.
‘‘गन्धब्बा पितरो देवा, साजीवा [सञ्जीवा (पी॰)] होन्ति तादिनो।
उट्ठाहतो [उट्ठहतो (स्या॰ पी॰)] अप्पमज्जतो [मप्पमज्जतो (क॰)], अनुतिट्ठन्ति देवता॥
१२.
‘‘सो अप्पमत्तो अक्कुद्धो [अक्कुट्ठो (पी॰)], तात किच्चानि कारय।
वायमस्सु च किच्चेसु, नालसो विन्दते सुखं॥
१३.
‘‘तत्थेव ते वत्तपदा, एसाव [एसा च (पी॰)] अनुसासनी।
अलं मित्ते सुखापेतुं, अमित्तानं दुखाय [दुक्खाय (पी॰)] च’’॥
१४.
‘‘सक्खिसि त्वं [सक्खी तुवं (सी॰ स्या॰ पी॰)] कुण्डलिनि, मञ्ञसि खत्तबन्धुनि [खत्तियबन्धुनी (पी॰)]।
रज्जं कारेतुकामेन, किं सु किच्चं कतं वरं’’॥
१५.
‘‘द्वेव तात पदकानि, यत्थ [येसु (पी॰)] सब्बं पतिट्ठितम्।
अलद्धस्स च यो लाभो, लद्धस्स चानुरक्खणा॥
१६.
‘‘अमच्चे तात जानाहि, धीरे अत्थस्स कोविदे।
अनक्खा कितवे तात, असोण्डे अविनासके॥
१७.
‘‘यो च तं तात रक्खेय्य, धनं यञ्चेव ते सिया।
सूतोव रथं सङ्गण्हे, सो ते किच्चानि कारये॥
१८.
‘‘सुसङ्गहितन्तजनो, सयं वित्तं अवेक्खिय।
निधिञ्च इणदानञ्च, न करे परपत्तिया॥
१९.
‘‘सयं आयं वयं [आयवयं (पी॰)] जञ्ञा, सयं जञ्ञा कताकतम्।
निग्गण्हे निग्गहारहं, पग्गण्हे पग्गहारहं॥
२०.
‘‘सयं जानपदं अत्थं, अनुसास रथेसभ।
मा ते अधम्मिका युत्ता, धनं रट्ठञ्च नासयुं॥
२१.
‘‘मा च वेगेन किच्चानि, करोसि [कारेसि (सी॰ स्या॰ पी॰)] कारयेसि वा।
वेगसा हि कतं कम्मं, मन्दो पच्छानुतप्पति॥
२२.
‘‘मा ते अधिसरे मुञ्च, सुबाळ्हमधिकोधितं [कोपितं (सी॰ स्या॰)]।
कोधसा हि बहू फीता, कुला अकुलतं गता॥
२३.
‘‘मा तात इस्सरोम्हीति, अनत्थाय पतारयि।
इत्थीनं पुरिसानञ्च, मा ते आसि दुखुद्रयो॥
२४.
‘‘अपेतलोमहंसस्स, रञ्ञो कामानुसारिनो।
सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं॥
२५.
‘‘तत्थेव ते वत्तपदा, एसाव अनुसासनी।
दक्खस्सुदानि पुञ्ञकरो, असोण्डो अविनासको।
सीलवास्सु [सीलवास्स (टीका)] महाराज, दुस्सीलो विनिपातिको’’ [विनिपातको (पी॰)]॥
२६.
‘‘अपुच्छिम्ह कोसियगोत्तं [अपुच्छिम्हा कोसियगोत्तं (स्या॰), अपुच्छम्हापि कोसिकं (पी॰)], कुण्डलिनिं तथेव च।
त्वं दानि वदेहि जम्बुक [जम्बुक त्वं दानि वदेहि (स्या॰ पी॰)], बलानं बलमुत्तमं’’॥
२७.
‘‘बलं पञ्चविधं लोके, पुरिसस्मिं महग्गते।
तत्थ बाहुबलं नाम, चरिमं वुच्चते बलं॥
२८.
‘‘भोगबलञ्च दीघावु, दुतियं वुच्चते बलम्।
अमच्चबलञ्च दीघावु, ततियं वुच्चते बलं॥
२९.
‘‘अभिजच्चबलं चेव, तं चतुत्थं असंसयम्।
यानि चेतानि सब्बानि, अधिगण्हाति पण्डितो॥
३०.
‘‘तं बलानं बलं सेट्ठं, अग्गं पञ्ञाबं बलं [वरं (सी॰)]।
पञ्ञाबलेनुपत्थद्धो, अत्थं विन्दति पण्डितो॥
३१.
‘‘अपि चे लभति मन्दो, फीतं धरणिमुत्तमम्।
अकामस्स पसय्हं वा, अञ्ञो तं पटिपज्जति॥
३२.
‘‘अभिजातोपि चे होति, रज्जं लद्धान खत्तियो।
दुप्पञ्ञो हि कासिपति, सब्बेनपि न जीवति॥
३३.
‘‘पञ्ञाव सुतं विनिच्छिनी [पञ्ञा सुतविनिच्छिनी (स्या॰ पी॰)], पञ्ञा कित्ति सिलोकवड्ढनी [वद्धनी (पी॰)]।
पञ्ञासहितो नरो इध, अपि दुक्खे सुखानि विन्दति॥
३४.
‘‘पञ्ञञ्च खो असुस्सूसं, न कोचि अधिगच्छति।
बहुस्सुतं अनागम्म, धम्मट्ठं अविनिब्भुजं॥
३५.
‘‘यो च धम्मविभङ्गञ्ञू [यो धम्मञ्च विभागञ्ञू (पी॰)], कालुट्ठायी मतन्दितो।
अनुट्ठहति कालेन, कम्मफलं तस्स इज्झति [कम्मफलं तस्सिज्झति, फलं तस्स समिज्झति (क॰)]॥
३६.
‘‘अनायतन [ना’नायतन (पी॰)] सीलस्स, अनायतन [ना’नायतन (पी॰)] सेविनो।
न निब्बिन्दियकारिस्स, सम्मदत्थो विपच्चति॥
३७.
‘‘अज्झत्तञ्च पयुत्तस्स, तथायतनसेविनो।
अनिब्बिन्दियकारिस्स, सम्मदत्थो विपच्चति॥
३८.
‘‘योगप्पयोगसङ्खातं, सम्भतस्सानुरक्खणम्।
तानि त्वं तात सेवस्सु, मा अकम्माय रन्धयि।
अकम्मुना हि दुम्मेधो, नळागारंव सीदति’’॥
३९.
‘‘धम्मं चर महाराज, मातापितूसु खत्तिय।
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि॥
४०.
‘‘धम्मं चर महाराज, पुत्तदारेसु खत्तिय।
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि॥
४१.
‘‘धम्मं चर महाराज, मित्तामच्चेसु खत्तिय।
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि॥
४२.
‘‘धम्मं चर महाराज, वाहनेसु बलेसु च।
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि॥
४३.
‘‘धम्मं चर महाराज, गामेसु निगमेसु च…पे॰…॥
४४.
‘‘धम्मं चर महाराज, रट्ठेसु [रट्ठे (पी॰)] जनपदेसु च…पे॰…॥
४५.
‘‘धम्मं चर महाराज, समण [समणे (स्या॰ क॰)] ब्राह्मणेसु च…पे॰…॥
४६.
‘‘धम्मं चर महाराज, मिगपक्खीसु खत्तिय।
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि॥
४७.
‘‘धम्मं चर महाराज, धम्मो चिण्णो सुखावहो [धम्मो सुचिण्णो सुखमावहति (क॰)]।
इध धम्मं चरित्वान, राज सग्गं गमिस्ससि॥
४८.
‘‘धम्मं चर महाराज, सइन्दा [इन्दो (पी॰), सिन्दा (क॰)] देवा सब्रह्मका।
सुचिण्णेन दिवं पत्ता, मा धम्मं राज पामदो [पमादो (पी॰ क॰)]॥
४९.
‘‘तत्थेव ते [वेते (पी॰)] वत्तपदा, एसाव [एसा च (पी॰)] अनुसासनी।
सप्पञ्ञसेवी कल्याणी, समत्तं साम [सामं (क॰)] तं विदू’’ति॥
तेसकुणजातकं पठमम्।
५२२. सरभङ्गजातकं (२)
५०.
‘‘अलङ्कता कुण्डलिनो सुवत्था, वेळुरियमुत्ताथरुखग्गबन्धा [बद्धा (पी॰)]।
रथेसभा तिट्ठथ के नु तुम्हे, कथं वो जानन्ति मनुस्सलोके’’॥
५१.
‘‘अहमट्ठको भीमरथो पनायं, कालिङ्गराजा पन उग्गतोयं [उग्गतो अयं (पी॰), उग्गतायं (क॰)]।
सुसञ्ञतानं इसीनं [सुसञ्ञतानिसिनं (पी॰)] दस्सनाय, इधागता पुच्छितायेम्ह पञ्हे’’॥
५२.
‘‘वेहायसं तिट्ठसि [तिट्ठति (पी॰)] अन्तलिक्खे, पथद्धुनो पन्नरसेव चन्दो।
पुच्छामि तं यक्ख महानुभाव, कथं तं जानन्ति मनुस्सलोके’’॥
५३.
‘‘यमाहु देवेसु सुजम्पतीति, मघवाति तं आहु मनुस्सलोके।
स देवराजा इदमज्ज पत्तो, सुसञ्ञतानं इसीनं दस्सनाय’’॥
५४.
‘‘दूरे सुता नो इसयो समागता, महिद्धिका इद्धिगुणूपपन्ना।
वन्दामि ते अयिरे पसन्नचित्तो, ये जीवलोकेत्थ मनुस्ससेट्ठा’’॥
५५.
गन्धो इसीनं चिरदिक्खितानं [दक्खितानं (स्या॰ पी॰)], काया चुतो गच्छति मालुतेन।
इतो पटिक्कम्म सहस्सनेत्त, गन्धो इसीनं असुचि देवराज’’॥
५६.
‘‘गन्धो इसीनं चिरदिक्खितानं, काया चुतो गच्छतु मालुतेन।
विचित्रपुप्फं सुरभिंव मालं, गन्धञ्च एतं पाटिकङ्खाम भन्ते।
न हेत्थ देवा पटिक्कूलसञ्ञिनो’’॥
५७.
‘‘पुरिन्ददो भूतपती यसस्सी, देवानमिन्दो सक्को [इदं पदं नत्थि (सी॰ स्या॰ पी॰ पोत्थकेसु)] मघवा सुजम्पति।
स देवराजा असुरगणप्पमद्दनो, ओकासमाकङ्खति पञ्ह पुच्छितुं॥
५८.
‘‘को नेविमेसं इध पण्डितानं, पञ्हे पुट्ठो निपुणे ब्याकरिस्सति।
तिण्णञ्च रञ्ञं मनुजाधिपानं, देवानमिन्दस्स च वासवस्स’’॥
५९.
‘‘अयं इसि [इसी (सी॰ पी॰)] सरभङ्गो तपस्सी [यसस्सी (सी॰)], यतो जातो विरतो मेथुनस्मा।
आचेरपुत्तो [आचरियपुत्तो (पी॰ क॰)] सुविनीतरूपो, सो नेसं पञ्हानि वियाकरिस्सति’’॥
६०.
‘‘कोण्डञ्ञ पञ्हानि वियाकरोहि, याचन्ति तं इसयो साधुरूपा।
कोण्डञ्ञ एसो मनुजेसु धम्मो, यं वुद्ध [वद्ध (पी॰), बुद्ध (क॰)] मागच्छति एस भारो’’॥
६१.
‘‘कतावकासा पुच्छन्तु भोन्तो, यं किञ्चि पञ्हं मनसाभिपत्थितम्।
अहञ्हि तं तं वो वियाकरिस्सं, ञत्वा सयं लोकमिमं परञ्च’’॥
६२.
‘‘ततो च मघवा सक्को, अत्थदस्सी पुरिन्ददो।
अपुच्छि पठमं पञ्हं, यञ्चासि अभिपत्थितं’’॥
६३.
‘‘किं सू वधित्वा न कदाचि सोचति, किस्सप्पहानं इसयो वण्णयन्ति।
कस्सीध वुत्तं फरुसं खमेथ, अक्खाहि मे कोण्डञ्ञ एतमत्थं’’॥
६४.
‘‘कोधं वधित्वा न कदाचि सोचति, मक्खप्पहानं इसयो वण्णयन्ति।
सब्बेसं वुत्तं फरुसं खमेथ, एतं खन्तिं उत्तममाहु सन्तो’’॥
६५.
‘‘सक्का उभिन्नं [हि द्विन्नं (पी॰)] वचनं तितिक्खितुं, सदिसस्स वा सेट्ठतरस्स [सेट्ठनरस्स (पी॰)] वापि।
कथं नु हीनस्स वचो खमेथ, अक्खाहि मे कोण्डञ्ञ एतमत्थं’’॥
६६.
‘‘भया हि सेट्ठस्स वचो खमेथ, सारम्भहेतू पन सादिसस्स।
यो चीध हीनस्स वचो खमेथ, एतं खन्तिं उत्तममाहु सन्तो’’॥
६७.
‘‘कथं विजञ्ञा चतुपत्थरूपं [चतुमट्ठरूपं (स्या॰ पी॰)], सेट्ठं सरिक्खं अथवापि हीनम्।
विरूपरूपेन चरन्ति सन्तो, तस्मा हि सब्बेसं वचो खमेथ’’॥
६८.
‘‘न हेतमत्थं महतीपि सेना, सराजिका युज्झमाना लभेथ।
यं खन्तिमा सप्पुरिसो लभेथ, खन्ती बलस्सूपसमन्ति वेरा’’॥
६९.
‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि।
यथा अहुं [अहू (सी॰ स्या॰ पी॰)] दण्डकी नाळिकेरो [नाळिकीरो (सी॰ स्या॰ पी॰)], अथज्जुनो कलाबु चापि राजा।
तेसं गतिं ब्रूहि सुपापकम्मिनं, कत्थूपपन्ना इसिनं विहेठका’’॥
७०.
‘‘किसञ्हि [किसंपि (पी॰)] वच्छं अवकिरिय दण्डकी, उच्छिन्नमूलो सजनो सरट्ठो।
कुक्कुळनामे निरयम्हि पच्चति, तस्स फुलिङ्गानि पतन्ति काये॥
७१.
‘‘यो सञ्ञते पब्बजिते अहेठयि [अवञ्चसि (पी॰)], धम्मं भणन्ते समणे अदूसके।
तं नाळिकेरं सुनखा परत्थ, सङ्गम्म खादन्ति विफन्दमानं॥
७२.
‘‘अथज्जुनो निरये सत्तिसूले, अवंसिरो पतितो उद्धंपादो [उद्धपादो (स्या॰), अद्धपादो (पी॰)]।
अङ्गीरसं गोतमं हेठयित्वा, खन्तिं तपस्सिं चिरब्रह्मचारिं॥
७३.
‘‘यो खण्डसो पब्बजितं अछेदयि, खन्तिं वदन्तं समणं अदूसकम्।
कलाबुवीचिं उपपज्ज पच्चति, महापतापं [महाभितापं (पी॰)] कटुकं भयानकं॥
७४.
‘‘एतानि सुत्वा निरयानि पण्डितो, अञ्ञानि पापिट्ठतरानि चेत्थ।
धम्मं चरे समणब्राह्मणेसु, एवङ्करो सग्गमुपेति ठानं’’॥
७५.
‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि।
कथंविधं सीलवन्तं वदन्ति, कथंविधं पञ्ञवन्तं वदन्ति।
कथंविधं सप्पुरिसं वदन्ति, कथंविधं नो सिरि नो जहाति’’॥
७६.
‘‘कायेन वाचाय च यो’ध [यो च (पी॰)] सञ्ञतो, मनसा च किञ्चि न करोति पापम्।
न अत्तहेतू अलिकं भणेति [भणाति (सी॰ स्या॰ पी॰)], तथाविधं सीलवन्तं वदन्ति॥
७७.
‘‘गम्भीरपञ्हं मनसाभिचिन्तयं [मनसा विचिन्तयं (सी॰)], नाच्चाहितं कम्म करोति लुद्दम्।
कालागतं [कालाभतं (पी॰)] अत्थपदं न रिञ्चति, तथाविधं पञ्ञवन्तं वदन्ति॥
७८.
‘‘यो वे कतञ्ञू कतवेदि धीरो, कल्याणमित्तो दळ्हभत्ति च होति।
दुखितस्स सक्कच्च करोति किच्चं, तथाविधं सप्पुरिसं वदन्ति॥
७९.
‘‘एतेहि सब्बेहि गुणेहुपेतो, सद्धो मुदू संविभागी वदञ्ञू।
सङ्गाहकं सखिलं सण्हवाचं, तथाविधं नो सिरि नो जहाति’’॥
८०.
‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि।
सीलं सिरिञ्चापि सतञ्च धम्मं, पञ्ञञ्च कं सेट्ठतरं वदन्ति’’॥
८१.
‘‘पञ्ञा हि सेट्ठा कुसला वदन्ति, नक्खत्तराजारिव तारकानम्।
सीलं सीरी चापि सतञ्च धम्मो [धम्मा (पी॰)], अन्वायिका पञ्ञवतो भवन्ति’’॥
८२.
‘‘सुभासितं ते अनुमोदियान, अञ्ञं तं पुच्छामि तदिङ्घ ब्रूहि।
कथंकरो किन्तिकरो किमाचरं, किं सेवमानो लभतीध पञ्ञम्।
पञ्ञाय दानिप्पटिपं [दानि पटिपदं (सी॰ स्या॰ पी॰)] वदेहि, कथंकरो पञ्ञवा होति मच्चो’’॥
८३.
‘‘सेवेथ वुद्धे निपुणे बहुस्सुते, उग्गाहको च परिपुच्छको सिया।
सुणेय्य सक्कच्च सुभासितानि, एवंकरो पञ्ञवा होति मच्चो॥
८४.
‘‘ पञ्ञवा कामगुणे अवेक्खति, अनिच्चतो दुक्खतो रोगतो च।
एवं विपस्सी पजहाति छन्दं, दुक्खेसु कामेसु महब्भयेसु॥
८५.
‘‘स वीतरागो पविनेय्य दोसं, मेत्तं [मेत्त (स्या॰ क॰)] चित्तं भावये [भावेय्य (सी॰ स्या॰ क॰)] अप्पमाणम्।
सब्बेसु भूतेसु निधाय दण्डं, अनिन्दितो ब्रह्ममुपेति ठानं’’॥
८६.
‘‘महत्थियं [महिद्धियं (सी॰ स्या॰ पी॰)] आगमनं अहोसि, तवमट्ठका [मट्ठक (सी॰ स्या॰ क॰)] भीमरथस्स चापि।
कालिङ्गराजस्स च उग्गतस्स, सब्बेस वो कामरागो पहीनो’’॥
८७.
‘‘एवमेतं परचित्तवेदि, सब्बेस नो कामरागो पहीनो।
करोहि ओकासमनुग्गहाय, यथा गतिं ते अभिसम्भवेम’’॥
८८.
‘‘करोमि ओकासमनुग्गहाय, तथा हि वो कामरागो पहीनो।
फराथ कायं विपुलाय पीतिया, यथा गतिं मे अभिसम्भवेथ’’॥
८९.
‘‘सब्बं करिस्साम तवानुसासनिं, यं यं तुवं वक्खसि भूरिपञ्ञ।
फराम कायं विपुलाय पीतिया, यथा गतिं ते अभिसम्भवेम’’॥
९०.
‘‘कताय [कतायं (सी॰ पी॰)] वच्छस्स किसस्स पूजा, गच्छन्तु भोन्तो इसयो साधुरूपा।
झाने रता होथ सदा समाहिता, एसा रती पब्बजितस्स सेट्ठा’’॥
९१.
‘‘सुत्वान गाथा परमत्थसंहिता, सुभासिता इसिना पण्डितेन।
ते वेदजाता अनुमोदमाना, पक्कामु [पक्कमु (क॰)] देवा देवपुरं यसस्सिनो॥
९२.
‘‘गाथा इमा अत्थवती सुब्यञ्जना, सुभासिता इसिना पण्डितेन।
यो कोचिमा अट्ठिकत्वा [अट्ठिं कत्वा (क॰)] सुणेय्य, लभेथ पुब्बापरियं विसेसम्।
लद्धान पुब्बापरियं विसेसं, अदस्सनं मच्चुराजस्स गच्छे’’॥
९३.
‘‘सालिस्सरो सारिपुत्तो, मेण्डिस्सरो च कस्सपो।
पब्बतो अनुरुद्धो च, कच्चायनो च देवलो [देविलो (स्या॰ क॰)]॥
९४.
‘‘अनुसिस्सो च आनन्दो, किसवच्छो च कोलितो।
नारदो उदायी थेरो [नारदो पुण्णो मन्तानीपुत्तो (सी॰)], परिसा बुद्धपरिसा।
सरभङ्गो लोकनाथो, एवं धारेथ जातक’’न्ति॥
सरभङ्गजातकं दुतियम्।
५२३. अलम्बुसाजातकं (३)
९५.
‘‘अथ ब्रवि ब्रहा इन्दो, वत्रभू जयतं पिता।
देवकञ्ञं पराभेत्वा, सुधम्मायं अलम्बुसं॥
९६.
‘‘मिस्से देवा तं याचन्ति, तावतिंसा सइन्दका।
इसिप्पलोभने [इसिपलोभिके (सी॰ स्या॰), इसिं पलोभिके (पी॰)] गच्छ, इसिसिङ्गं अलम्बुसे॥
९७.
‘‘पुरायं अम्हे अच्चेति [नाच्चेति (स्या॰ क॰)], वत्तवा [वतवा (सी॰ स्या॰ पी॰)] ब्रह्मचरियवा।
निब्बानाभिरतो वुद्धो [वद्धो (पी॰), बुद्धो (स्या॰ क॰)], तस्स मग्गानि आवर’’॥
९८.
‘‘देवराज किमेव त्वं, ममेव तुवं सिक्खसि।
इसिप्पलोभने [इसिपलोभिके (सी॰ स्या॰), इसिं पलोभिके (पी॰)] गच्छ, सन्ति अञ्ञापि अच्छरा॥
९९.
‘‘मादिसियो पवरा चेव, असोके नन्दने वने।
तासम्पि होतु परियायो, तापि यन्तु पलोभना’’ [पलोभिका (स्या॰ पी॰)]॥
१००.
‘‘अद्धा हि सच्चं भणसि, सन्ति अञ्ञापि अच्छरा।
तादिसियो पवरा चेव, असोके नन्दने वने॥
१०१.
‘‘न ता एवं पजानन्ति, पारिचरियं पुमं गता।
यादिसं त्वं पजानासि, नारि सब्बङ्गसोभने॥
१०२.
‘‘त्वमेव गच्छ कल्याणि, इत्थीनं पवरा चसि।
तवेव वण्णरूपेन, सवसमानयिस्ससि’’ [वसमानापयिस्ससि (स्या॰), वसमानामयिस्ससि (पी॰), तं वसमानयिस्ससि (क॰)]॥
१०३.
‘‘न वाहं न गमिस्सामि, देवराजेन पेसिता।
विभेमि चेतं आसादुं, उग्गतेजो हि ब्राह्मणो॥
१०४.
‘‘अनेके निरयं पत्ता, इसिमासादिया जना।
आपन्ना मोहसंसारं, तस्मा लोमानि हंसये’’॥
१०५.
‘‘इदं वत्वान पक्कामि, अच्छरा कामवण्णिनी।
मिस्सा मिस्सितु [मिस्सेतु (सी॰ स्या॰ पी॰)] मिच्छन्ती, इसिसिङ्गं अलम्बुसा॥
१०६.
‘‘सा च तं वनमोगय्ह, इसिसिङ्गेन रक्खितम्।
बिम्बजालकसञ्छन्नं , समन्ता अड्ढयोजनं॥
१०७.
‘‘पातोव पातरासम्हि, उदण्हसमयं [उदयसमयं (स्या॰), उदन्तसमयं (क॰)] पति।
अग्गिट्ठं परिमज्जन्तं, इसिसिङ्गं उपागमि’’॥
१०८.
‘‘का नु विज्जुरिवाभासि, ओसधी विय तारका।
विचित्तहत्थाभरणा [विचित्तवत्थाभरणा (सी॰)], आमुत्तमणिकुण्डला [आमुक्कमणिकुण्डला (?)]॥
१०९.
‘‘आदिच्चवण्णसङ्कासा, हेमचन्दनगन्धिनी।
सञ्ञतूरू महामाया, कुमारी चारुदस्सना॥
११०.
‘‘विलग्गा [विलाका (सी॰ स्या॰ पी॰)] मुदुका सुद्धा, पादा ते सुप्पतिट्ठिता।
गमना कामनीया [कमना कमनीया (सी॰ पी॰)] ते, हरन्तियेव मे मनो॥
१११.
‘‘अनुपुब्बाव ते ऊरू, नागनाससमूपमा।
विमट्ठा तुय्हं सुस्सोणी, अक्खस्स फलकं यथा॥
११२.
‘‘उप्पलस्सेव किञ्जक्खा, नाभि ते साधु सण्ठिता।
पूरा कण्हञ्जनस्सेव, दूरतो पटिदिस्सति॥
११३.
‘‘दुविधा जाता उरजा, अवण्टा साधु पच्चुदा।
पयोधरा अपतिता [अप्पतीता (सी॰ स्या॰ पी॰)], अड्ढलाबुसमा थना॥
११४.
‘‘दीघा कम्बुतलाभासा, गीवा एणेय्यका यथा।
पण्डरावरणा वग्गु, चतुत्थमनसन्निभा॥
११५.
‘‘उद्धग्गा च अधग्गा च, दुमग्गपरिमज्जिता।
दुविजा नेलसम्भूता, दन्ता तव सुदस्सना॥
११६.
‘‘अपण्डरा लोहितन्ता, जिञ्जूक [जिञ्जुक (सी॰ स्या॰ पी॰)] फलसन्निभा।
आयता च विसाला च, नेत्ता तव सुदस्सना॥
११७.
‘‘नातिदीघा सुसम्मट्ठा, कनकब्या [कनकग्गा (पी॰)] समोचिता।
उत्तमङ्गरुहा तुय्हं, केसा चन्दनगन्धिका॥
११८.
‘‘यावता कसिगोरक्खा, वाणिजानं [वणिजानं (पी॰)] च या गति।
इसीनञ्च परक्कन्तं, सञ्ञतानं तपस्सिनं॥
११९.
‘‘न ते समसमं पस्से, अस्मिं पथवि [पुथुवि (पी॰)] मण्डले।
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं’’॥
१२०.
‘‘न पञ्हकालो भद्दन्ते, कस्सपेवं गते सति।
एहि सम्म रमिस्साम, उभो अस्माकमस्समे।
एहि तं उपगूहिस्सं [उपगुय्हिस्सं (स्या॰)], रतीनं कुसलो भव’’॥
१२१.
‘‘इदं वत्वान पक्कामि, अच्छरा कामवण्णिनी।
मिस्सा मिस्सितुमिच्छन्ती, इसिसिङ्गं अलम्बुसा’’॥
१२२.
‘‘सो च वेगेन निक्खम्म, छेत्वा दन्धपरक्कमं [दन्धपदक्कमं (क॰)]।
तमुत्तमासु वेणीसु, अज्झप्पत्तो [अज्झापत्तो (पी॰)] परामसि।
१२३.
‘‘तमुदावत्त कल्याणी, पलिस्सजि सुसोभना [सुसोभणी (स्या॰ क॰)]।
चवितम्हि [चवि तम्हा (स्या॰ क॰)] ब्रह्मचरिया, यथा तं अथ तोसिता॥
१२४.
‘‘मनसा अगमा इन्दं, वसन्तं नन्दने वने।
तस्सा सङ्कप्पमञ्ञाय, मघवा देवकुञ्जरो॥
१२५.
‘‘पल्लङ्कं पहिणी खिप्पं, सोवण्णं सोपवाहनम्।
सउत्तरच्छदपञ्ञासं, सहस्सपटियत्थतं [पटिकत्थतं (सी॰)]॥
१२६.
‘‘तमेनं तत्थ धारेसि, उरे कत्वान सोभना।
यथा एकमुहुत्तंव, तीणि वस्सानि धारयि॥
१२७.
‘‘विमदो तीहि वस्सेहि, पबुज्झित्वान ब्राह्मणो।
अद्दसासि हरित [हरी (पी॰)] रुक्खे, समन्ता अग्गियायनं॥
१२८.
‘‘नवपत्तवनं फुल्लं, कोकिलग्गणघोसितम्।
समन्ता पविलोकेत्वा, रुदं अस्सूनि वत्तयि॥
१२९.
‘‘न जुहे न जपे [जप्पे (क॰)] मन्ते, अग्गिहुत्तं पहापितम्।
को नु मे पारिचरियाय, पुब्बे चित्तं पलोभयि॥
१३०.
‘‘अरञ्ञे मे विहरतो, यो मे तेजा ह सम्भुतं [सम्भतं (पी॰)]।
नानारत्नपरिपूरं, नावंव गण्हि अण्णवे’’॥
१३१.
‘‘अहं ते पारिचरियाय, देवराजेन पेसिता।
अवधिं [अवधी (स्या॰ पी॰ क॰)] चित्तं चित्तेन, पमादो [पमादा (स्या॰ पी॰)] त्वं न बुज्झसि’’॥
१३२.
‘‘इमानि किर मं तातो, कस्सपो अनुसासति।
कमलासदिसित्थियो [सरिसित्थियो (स्या॰ पी॰)], तायो बुज्झेसि माणव॥
१३३.
‘‘उरे गण्डायो बुज्झेसि, तायो बुज्झेसि माणव।
इच्चानुसासि मं तातो, यथा मं अनुकम्पको॥
१३४.
‘‘तस्साहं वचनं नाकं, पितु वुद्धस्स सासनम्।
अरञ्ञे निम्मनुस्सम्हि, स्वज्ज झायामि [स्वाज्जज्झायामि (सी॰ पी॰)] एकको॥
१३५.
‘‘सोहं तथा करिस्सामि, धिरत्थु जीवितेन मे।
पुन वा तादिसो हेस्सं, मरणं मे भविस्सति’’॥
१३६.
‘‘तस्स तेजं [तेजञ्च (सी॰ पी॰)] वीरियञ्च, धितिं [धितिञ्च (पी॰)] ञत्वा अवट्ठितं [सुवड्ढितं (सी॰)]।
सिरसा अग्गही पादे, इसिसिङ्गं अलम्बुसा॥
१३७.
‘‘मा मे कुज्झ [कुज्झि (पी॰)] महावीर, मा मे कुज्झ [कुज्झि (पी॰)] महाइसे।
महा अत्थो मया चिण्णो, तिदसानं यसस्सिनम्।
तया संकम्पितं आसि, सब्बं देवपुरं तदा’’॥
१३८.
‘‘तावतिंसा च ये देवा, तिदसानञ्च वासवो।
त्वञ्च भद्दे सुखी होहि, गच्छ कञ्ञे यथासुखं’’॥
१३९.
‘‘तस्स पादे गहेत्वान, कत्वा च नं पदक्खिणम्।
अञ्जलिं पग्गहेत्वान, तम्हा ठाना अपक्कमि॥
१४०.
‘‘यो च तस्सासि पल्लङ्को, सोवण्णो सोपवाहनो।
सउत्तरच्छदपञ्ञासो, सहस्सपटियत्थतो।
तमेव पल्लङ्कमारुय्ह, अगा देवान सन्तिके॥
१४१.
‘‘तमोक्कमिव आयन्तिं, जलन्तिं विज्जुतं यथा।
पतीतो सुमनो वित्तो, देविन्दो अददा वरं’’॥
१४२.
‘‘वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर।
निसिप्पलोभिका [न इसिपलोभिका (स्या॰), न इसिपलोभियं (पी॰)] गच्छे, एतं सक्क वरं वरे’’ति॥
अलम्बुसाजातकं ततियम्।
५२४. सङ्खपालजातकं (४)
१४३.
‘‘अरियावकासोसि पसन्ननेत्तो, मञ्ञे भवं पब्बजितो कुलम्हा।
कथं नु वित्तानि पहाय भोगे, पब्बजि निक्खम्म घरा सपञ्ञ’’ [सपञ्ञो (स्या॰), सपञ्ञा (पी॰)]॥
१४४.
‘‘सयं विमानं नरदेव दिस्वा, महानुभावस्स महोरगस्स।
दिस्वान पुञ्ञान महाविपाकं, सद्धायहं पब्बजितोम्हि राज’’॥
१४५.
‘‘न कामकामा न भया न दोसा, वाचं मुसा पब्बजिता भणन्ति।
अक्खाहि मे पुच्छितो एतमत्थं, सुत्वान मे जायिहितिप्पसादो’’॥
१४६.
‘‘वाणिज्ज [वणिज्ज (पी॰)] रट्ठाधिप गच्छमानो, पथे अद्दसासिम्हि भोजपुत्ते [मिलाचपुत्ते (सी॰ पी॰)]।
पवद्धकायं उरगं महन्तं, आदाय गच्छन्ते पमोदमाने’’॥
१४७.
‘‘सोहं समागम्म जनिन्द तेहि, पहट्ठलोमो अवचम्हि भीतो।
कुहिं अयं नीयति [निय्यति (क॰)] भीमकायो, नागेन किं काहथ भोजपुत्ता॥
१४८.
‘‘नागो अयं नीयति भोजनत्था [भोजनत्थं (सी॰ स्या॰ पी॰)], पवद्धकायो उरगो महन्तो।
सादुञ्च थूलञ्च मुदुञ्च मंसं, न त्वं रसञ्ञासि विदेहपुत्त॥
१४९.
‘‘इतो मयं गन्त्वा सकं निकेतं [निकेतनं (पी॰)], आदाय सत्थानि विकोपयित्वा।
मंसानि भोक्खाम [भक्खाम (स्या॰)] पमोदमाना, मयञ्हि वे सत्तवो पन्नगानं॥
१५०.
‘‘सचे अयं नीयति भोजनत्था, पवद्धकायो उरगो महन्तो।
ददामि वो बलिबद्दानि [बलिवद्दानि (पी॰)] सोळस, नागं इमं मुञ्चथ बन्धनस्मा॥
१५१.
‘‘अद्धा हि नो भक्खो अयं मनापो, बहू च नो उरगा भुत्तपुब्बा [बहुं च नो उरगो भुत्तपुब्बो (क॰)]।
करोम ते तं वचनं अळार [आळार (क॰) एवमुपरिपि], मित्तञ्च नो होहि विदेहपुत्त॥
१५२.
‘‘तदस्सु ते बन्धना मोचयिंसु, यं नत्थुतो पटिमोक्कस्स पासे।
मुत्तो च सो बन्धना नागराजा, पक्कामि पाचीनमुखो मुहुत्तं॥
१५३.
‘‘गन्त्वान पाचीनमुखो मुहुत्तं, पुण्णेहि नेत्तेहि पलोकयी मम्।
तदास्सहं पिट्ठितो अन्वगच्छिं, दसङ्गुलिं अञ्जलिं पग्गहेत्वा॥
१५४.
‘‘गच्छेव खो त्वं तरमानरूपो, मा तं अमित्ता पुनरग्गहेसुम्।
दुक्खो हि लुद्देहि पुना समागमो, अदस्सनं भोजपुत्तान गच्छ॥
१५५.
‘‘अगमासि सो रहदं विप्पसन्नं, नीलोभासं रमणीयं सुतित्थम्।
समोततं [समोनतं (स्या॰ क॰)] जम्बुहि वेतसाहि, पावेक्खि नित्तिण्णभयो पतीतो॥
१५६.
‘‘सो तं पविस्स न चिरस्स नागो, दिब्बेन मे पातुरहुं जनिन्द।
उपट्ठही मं पितरंव पुत्तो, हदयङ्गमं कण्णसुखं भणन्तो॥
१५७.
‘‘त्वं मेसि माता च पिता [पिता च (पी॰)] अळार, अब्भन्तरो पाणददो सहायो।
सकञ्च इद्धिं पटिलाभकोस्मि [पटिलाभितोस्मि (पी॰)], अळार पस्स मे निवेसनानि।
पहूतभक्खं बहुअन्नपानं, मसक्कसारं विय वासवस्स’’॥
१५८.
‘‘तं भूमिभागेहि उपेतरूपं, असक्खरा चेव मुदू सुभा च।
नीचत्तिणा [नीचा तिणा (स्या॰ पी॰)] अप्परजा च भूमि, पासादिका यत्थ जहन्ति सोकं॥
१५९.
‘‘अनावकुला वेळुरियूपनीला, चतुद्दिसं अम्बवनं सुरम्मम्।
पक्का च पेसी च फला सुफुल्ला, निच्चोतुका धारयन्ती फलानि॥
१६०.
‘‘तेसं वनानं नरदेव मज्झे, निवेसनं भस्सरसन्निकासम्।
रजतग्गळं सोवण्णमयं उळारं, ओभासती विज्जुरिवन्तलिक्खे॥
१६१.
‘‘मणीमया सोण्णमया [सोवण्णमया (सी॰ स्या॰ पी॰)] उळारा, अनेकचित्ता सततं सुनिम्मिता।
परिपूरा कञ्ञाहि अलङ्कताभि, सुवण्णकायूरधराहि राज॥
१६२.
‘‘सो सङ्खपालो तरमानरूपो, पासादमारुय्ह अनोमवण्णो।
सहस्सथम्भं अतुलानुभावं, यत्थस्स भरिया महेसी अहोसि॥
१६३.
‘‘एका च नारी तरमानरूपा, आदाय वेळुरियमयं महग्घम्।
सुभं मणिं जातिमन्तूपपन्नं, अचोदिता आसनमब्भिहासि॥
१६४.
‘‘ततो मं उरगो हत्थे गहेत्वा, निसीदयी पामुखआसनस्मिम्।
इदमासनं अत्र भवं निसीदतु, भवञ्हि मे अञ्ञतरो गरूनं॥
१६५.
‘‘अञ्ञा च नारी तरमानरूपा, आदाय वारिं उपसङ्कमित्वा।
पादानि पक्खालयी मे जनिन्द, भरियाव [भरिया च (पी॰)] भत्तू पतिनो पियस्स॥
१६६.
‘‘अपरा च नारी तरमानरूपा, पग्गय्ह सोवण्णमयाय [सोवण्णमया (पी॰)] पातिया।
अनेकसूपं विविधं वियञ्जनं, उपनामयी भत्त मनुञ्ञरूपं॥
१६७.
‘‘तुरियेहि [तूरियेहि (क॰)] मं भारत भुत्तवन्तं, उपट्ठहुं भत्तु मनो विदित्वा।
ततुत्तरिं [तदुत्तरिं (क॰)] मं निपती महन्तं, दिब्बेहि कामेहि अनप्पकेहि॥
१६८.
‘‘भरिया ममेता तिसता अळार, सब्बत्तमज्झा पदुमुत्तराभा।
अळार एतास्सु ते कामकारा, ददामि ते ता परिचारयस्सु॥
१६९.
‘‘संवच्छरं दिब्बरसानुभुत्वा, तदास्सुहं [तदस्सहं (पी॰)] उत्तरिमज्झभासिं [उत्तरि पच्चभासिं (सी॰ स्या॰), उत्तरिं पच्चभासिं (पी॰)]।
नागस्सिदं किन्ति कथञ्च लद्धं, कथज्झगमासि विमानसेट्ठं’’॥
१७०.
‘‘अधिच्च लद्धं परिणामजं ते, सयंकतं उदाहु देवेहि दिन्नम्।
पुच्छामि तं [ते (पी॰)] नागराजेतमत्थं, कथज्झगमासि विमानसेट्ठं’’॥
१७१.
‘‘नाधिच्च लद्धं न परिणामजं मे, न सयंकतं नापि देवेहि दिन्नम्।
सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमानं’’॥
१७२.
‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको।
अक्खाहि मे नागराजेतमत्थं, कथं नु ते लद्धमिदं विमानं’’॥
१७३.
‘‘राजा अहोसिं मगधानमिस्सरो, दुय्योधनो नाम महानुभावो।
सो इत्तरं जीवितं संविदित्वा, असस्सतं विपरिणामधम्मं॥
१७४.
‘‘अन्नञ्च पानञ्च पसन्नचित्तो, सक्कच्च दानं विपुलं अदासिं [अदासि (पी॰)]।
ओपानभूतं मे घरं तदासि, सन्तप्पिता समणब्राह्मणा च॥
१७५.
[अयं गाथा पी॰ पोत्थके नत्थि] ‘‘मालञ्च गन्धञ्च विलेपनञ्च, पदीपियं [पदीपयं (स्या॰ क॰)] यानमुपस्सयञ्च।
अच्छादनं सेय्यमथन्नपानं, सक्कच्च दानानि अदम्ह तत्थ [अयं गाथा पी॰ पोत्थके नत्थि]॥
१७६.
‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको।
तेनेव मे लद्धमिदं विमानं, पहूतभक्खं बहुअन्नपानं’’।
‘‘नच्चेहि गीतेहि चुपेतरूपं, चिरट्ठितिकं न च सस्सतायं॥
१७७.
‘‘अप्पानुभावा तं महानुभावं, तेजस्सिनं हन्ति अतेजवन्तो।
किमेव दाठावुध किं पटिच्च, हत्थत्त [हत्थत्थ (सी॰ स्या॰ पी॰)] मागच्छि वनिब्बकानं [वणिब्बकानं (सी॰)]॥
१७८.
‘‘भयं नु ते अन्वगतं महन्तं, तेजो नु ते नान्वगं दन्तमूलम्।
किमेव दाठावुध किं पटिच्च, किलेसमापज्जि वनिब्बकानं’’॥
१७९.
‘‘न मे भयं अन्वगतं महन्तं, तेजो न सक्का मम तेहि हन्तुं [तेभिहन्तुं (स्या॰ क॰)]।
सतञ्च धम्मानि सुकित्तितानि, समुद्दवेलाव दुरच्चयानि॥
१८०.
‘‘चातुद्दसिं पञ्चदसिं अळार, उपोसथं निच्चमुपावसामि।
अथागमुं सोळस भोजपुत्ता, रज्जुं गहेत्वान दळ्हञ्च पासं॥
१८१.
‘‘भेत्वान नासं अतिकस्स [अन्तकस्स (क॰)] रज्जुं, नयिंसु मं सम्परिगय्ह लुद्दा।
एतादिसं दुक्खमहं तितिक्खं [तितिक्खिं (पी॰)], उपोसथं अप्पटिकोपयन्तो’’॥
१८२.
‘‘एकायने तं पथे अद्दसंसु, बलेन वण्णेन चुपेतरूपम्।
सिरिया पञ्ञाय च भावितोसि, किं पत्थयं [किमत्थियं (सी॰ स्या॰ पी॰)] नाग तपो करोसि॥
१८३.
‘‘न पुत्तहेतू न धनस्स हेतु, न आयुनो चापि अळार हेतु।
मनुस्सयोनिं अभिपत्थयानो, तस्मा परक्कम्म तपो करोमि’’॥
१८४.
‘‘त्वं लोहितक्खो विहतन्तरंसो, अलङ्कतो कप्पितकेसमस्सु।
सुरोसितो लोहितचन्दनेन, गन्धब्बराजाव दिसा पभाससि [पभासि (क॰)]॥
१८५.
‘‘देविद्धिपत्तोसि महानुभावो, सब्बेहि कामेहि समङ्गिभूतो।
पुच्छामि तं नागराजेतमत्थं, सेय्यो इतो केन मनुस्सलोको’’॥
१८६.
‘‘अळार नाञ्ञत्र मनुस्सलोका, सुद्धी व संविज्जति संयमो वा।
अहञ्च लद्धान मनुस्सयोनिं, काहामि जातिमरणस्स अन्तं’’॥
१८७.
‘‘संवच्छरो मे वसतो [वुसितो (पी॰)] तवन्तिके, अन्नेन पानेन उपट्ठितोस्मि।
आमन्तयित्वान पलेमि नाग, चिरप्पवुट्ठोस्मि [चिरप्पवुत्थो अस्मि (पी॰)] अहं जनिन्द’’॥
१८८.
‘‘पुत्ता च दारा अनुजीविनो च [च’नुजीविनो (स्या॰ पी॰)], निच्चानुसिट्ठा उपतिट्ठते तम्।
कच्चिन्नु तं नाभिसपित्थ [नाभिसंसित्थ (स्या॰ पी॰)] कोचि, पियञ्हि मे दस्सनं तुय्हं [तुय्ह (पी॰)] अळार’’॥
१८९.
‘‘यथापि मातू च पितू अगारे, पुत्तो पियो पटिविहितो वसेय्य [सेय्यो (पी॰)]।
ततोपि मय्हं इधमेव सेय्यो, चित्तञ्हि ते नाग मयी पसन्नं’’॥
१९०.
‘‘मणी ममं विज्जति लोहितङ्को [लोहितङ्गो (क॰)], धनाहरो मणिरतनं उळारम्।
आदाय त्वं [तं (पी॰)] गच्छ सकं निकेतं, लद्धा धनं तं मणिमोस्सजस्सु’’॥
१९१.
‘‘दिट्ठा मया मानुसकापि कामा, असस्सता विपरिणामधम्मा।
आदीनवं कामगुणेसु दिस्वा, सद्धायहं पब्बजितोम्हि राज॥
१९२.
‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुद्धा च सरीरभेदा।
एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो’’॥
१९३.
‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो।
नागञ्च सुत्वान तवञ्चळार, काहामि पुञ्ञानि अनप्पकानि’’॥
१९४.
‘‘अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो।
नागञ्च सुत्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानी’’ति॥
सङ्खपालजातकं चतुत्थम्।
५२५. चूळसुतसोमजातकं (५)
१९५.
‘‘आमन्तयामि निगमं, मित्तामच्चे परिस्सजे [पारिसज्जे (सी॰ स्या॰)]।
सिरस्मिं पलितं जातं, पब्बज्जं दानि रोचहं’’॥
१९६.
‘‘अभुम्मे कथं नु भणसि, सल्लं मे देव उरसि कप्पेसि [कम्पेसि (पी॰)]।
सत्तसता ते भरिया, कथं नु ते ता भविस्सन्ति’’॥
१९७.
‘‘पञ्ञायिहिन्ति एता, दहरा अञ्ञम्पि ता गमिस्सन्ति।
सग्गञ्चस्स पत्थयानो, तेन अहं पब्बजिस्सामि’’॥
१९८.
‘‘दुल्लद्धं मे आसि सुतसोम, यस्स ते होमहं माता।
यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव॥
१९९.
‘‘दुल्लद्धं मे आसि सुतसोम, यं तं अहं विजायिस्सम्।
यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव’’॥
२००.
‘‘को नामेसो धम्मो, सुतसोम का च नाम पब्बज्जा।
यं नो अम्हे जिण्णे, अनपेक्खो पब्बजसि देव॥
२०१.
‘‘पुत्तापि तुय्हं बहवो, दहरा अप्पत्तयोब्बना।
मञ्जू तेपि [ते (सी॰ पी॰)] तं अपस्सन्ता, मञ्ञे दुक्खं निगच्छन्ति’’॥
२०२.
‘‘पुत्तेहि च मे एतेहि, दहरेहि अप्पत्तयोब्बनेहि।
मञ्जूहि सब्बेहिपि तुम्हेहि, चिरम्पि ठत्वा विनासभावो’’ [विनाभावो (सी॰ स्या॰ पी॰)]॥
२०३.
‘‘छिन्नं नु तुय्हं हदयं, अदु ते [आदु (सी॰ पी॰), आदू (स्या॰)] करुणा च नत्थि अम्हेसु।
यं नो विकन्दन्तियो [विक्कन्दन्तियो (सी॰)], अनपेक्खो पब्बजसि देव’’॥
२०४.
‘‘न च मय्हं छिन्नं हदयं, अत्थि करुणापि मय्हं तुम्हेसु।
सग्गञ्च पत्थयानो, तेन अहं [तेनाहं (सी॰ स्या॰), तेनमहं (पी॰)] पब्बजिस्सामि’’॥
२०५.
‘‘दुल्लद्धं मे आसि, सुतसोम यस्स ते अहं भरिया।
यं मे विलपन्तिया, अनपेक्खो पब्बजसि देव॥
२०६.
‘‘दुल्लद्धं मे आसि, सुतसोम यस्स ते अहं भरिया।
यं मे कुच्छिपटिसन्धिं [मं कुच्छिमतिं सन्तिं (पी॰)], अनपेक्खो पब्बजसि देव॥
२०७.
‘‘परिपक्को मे गब्भो, कुच्छिगतो याव नं विजायामि।
माहं एका विधवा, पच्छा दुक्खानि अद्दक्खिं’’॥
२०८.
‘‘परिपक्को ते गब्भो, कुच्छिगतो इङ्घ त्वं [त्व (सी॰), नं (पी॰)] विजायस्सु।
पुत्तं अनोमवण्णं, तं हित्वा पब्बजिस्सामि’’॥
२०९.
‘‘मा त्वं चन्दे रुदि, मा सोचि वनतिमिरमत्तक्खि।
आरोह वरपासादं [च पासादं (पी॰)], अनपेक्खो अहं गमिस्सामि’’॥
२१०.
‘‘को तं अम्म कोपेसि, किं रोदसि पेक्खसि च मं बाळ्हम्।
कं अवज्झं घातेमि [घातेमि कं अवज्झं (पी॰), तं अवज्झं घातेमि (क॰)], ञातीनं उदिक्खमानानं’’॥
२११.
‘‘न हि सो सक्का हन्तुं, विजितावी [जीवितावी (पी॰)] यो मं तात कोपेसि।
पिता ते मं तात अवच, अनपेक्खो अहं गमिस्सामि’’॥
२१२.
‘‘योहं पुब्बे निय्यामि, उय्यानं मत्तकुञ्जरे च योधेमि।
सुतसोमे पब्बजिते, कथं नु दानि करिस्सामि’’॥
२१३.
‘‘मातुच्च [मातु च (सी॰ स्या॰)] मे रुदन्त्या [रुदत्या (पी॰)], जेट्ठस्स च भातुनो अकामस्स।
हत्थेपि ते गहेस्सं, न हि गच्छसि [गञ्छिसि (पी॰)] नो अकामानं’’॥
२१४.
‘‘उट्ठेहि त्वं धाति, इमं कुमारं रमेहि अञ्ञत्थ।
मा मे परिपन्थमकासि [मका (सी॰ पी॰)], सग्गं मम पत्थयानस्स’’॥
२१५.
‘‘यं नूनिमं ददेय्यं [जहेय्यं (पी॰)] पभङ्करं, को नु मे इमिनात्थो [को नु मे इमिना अत्थो (सी॰ स्या॰), को नु मे नत्थो (पी॰)]।
सुतसोमे पब्बजिते, किं नु मेनं करिस्सामि’’॥
२१६.
‘‘कोसो च तुय्हं विपुलो, कोट्ठागारञ्च तुय्हं परिपूरम्।
पथवी च तुय्हं विजिता, रमस्सु मा पब्बजि [पब्बजस्सु (सी॰), पब्बज (पी॰)] देव’’॥
२१७.
‘‘कोसो च मय्हं विपुलो, कोट्ठागारञ्च मय्हं परिपूरम्।
पथवी च मय्हं विजिता, तं हित्वा पब्बजिस्सामि’’॥
२१८.
‘‘मय्हम्पि धनं पहूतं, सङ्खातुं [सङ्ख्यातुं (सी॰)] नोपि देव सक्कोमि।
तं ते ददामि सब्बम्पि [तं देव ते ददामि सब्बम्पि (सी॰), तं ते ददामि सब्बं (पी॰)], रमस्सु मा पब्बजि देव’’॥
२१९.
‘‘जानामि [जानामि ते (सी॰ स्या॰)] धनं पहूतं, कुलवद्धन पूजितो तया चस्मि।
सग्गञ्च पत्थयानो, तेन अहं पब्बजिस्सामि’’॥
२२०.
‘‘उक्कण्ठितोस्मि बाळ्हं, अरति मं सोमदत्त आविसति [आवीसति (क॰)]।
बहुकापि [बहुका हि (सी॰ स्या॰)] मे अन्तराया, अज्जेवाहं पब्बजिस्सामि’’॥
२२१.
‘‘इदञ्च तुय्हं रुचितं, सुतसोम अज्जेव दानि त्वं पब्बज।
अहम्पि पब्बजिस्सामि, न उस्सहे तया विना अहं ठातुं’’॥
२२२.
‘‘न हि सक्का पब्बजितुं, नगरे न हि पच्चति जनपदे च’’।
‘‘सुतसोमे पब्बजिते, कथं नु दानि करिस्साम’’॥
२२३.
‘‘उपनीयतिदं मञ्ञे, परित्तं उदकंव चङ्कवारम्हि।
एवं सुपरित्तके जीविते, न च पमज्जितुं कालो॥
२२४.
‘‘उपनीयतिदं मञ्ञे, परित्तं उदकंव चङ्कवारम्हि।
एवं सुपरित्तके जीविते, अन्धबाला [अथ बाला (सी॰ स्या॰ पी॰)] पमज्जन्ति॥
२२५.
‘‘ते वड्ढयन्ति निरयं, तिरच्छानयोनिञ्च पेत्तिविसयञ्च।
तण्हाय बन्धनबद्धा, वड्ढेन्ति असुरकायं’’॥
२२६.
‘‘ऊहञ्ञते रजग्गं, अविदूरे पुब्बकम्हि च [पुप्फकम्हि च (सी॰ पी॰)] पासादे।
मञ्ञे नो केसा छिन्ना, यसस्सिनो धम्मराजस्स’’॥
२२७.
‘‘अयमस्स पासादो, सोवण्ण [सोवण्णो (पी॰)] पुप्फमाल्यवीतिकिण्णो।
यहि [यम्हि (पी॰)] मनुविचरि राजा, परिकिण्णो इत्थागारेहि॥
२२८.
‘‘अयमस्स पासादो, सोवण्णपुप्फमाल्यवीतिकिण्णो।
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन॥
२२९.
‘‘इदमस्स कूटागारं, सोवण्णपुप्फमाल्यवीतिकिण्णम्।
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि॥
२३०.
‘‘इदमस्स कूटागारं, सोवण्ण [सोवण्णं (पी॰)] पुप्फमाल्यवीतिकिण्णम्।
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन॥
२३१.
‘‘अयमस्स असोकवनिका, सुपुप्फिता सब्बकालिका रम्मा।
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि॥
२३२.
‘‘अयमस्स असोकवनिका, सुपुप्फिता सब्बकालिका रम्मा।
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन॥
२३३.
‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मम्।
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि॥
२३४.
‘‘इदमस्स उय्यानं, सुपुप्फितं सब्बकालिकं रम्मम्।
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन॥
२३५.
‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मम्।
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि॥
२३६.
‘‘इदमस्स कणिकारवनं, सुपुप्फितं सब्बकालिकं रम्मम्।
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन॥
२३७.
‘‘इदमस्स पाटलिवनं [पाटलीवनं (सी॰)], सुपुप्फितं सब्बकालिकं रम्मम्।
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि॥
२३८.
‘‘इदमस्स पाटलिवनं, सुपुप्फितं सब्बकालिकं रम्मम्।
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन॥
२३९.
‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मम्।
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि॥
२४०.
‘‘इदमस्स अम्बवनं, सुपुप्फितं सब्बकालिकं रम्मम्।
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन॥
२४१.
‘‘अयमस्स पोक्खरणी, सञ्छन्ना अण्डजेहि वीतिकिण्णा।
यहिमनुविचरि राजा, परिकिण्णो इत्थागारेहि॥
२४२.
‘‘अयमस्स पोक्खरणी, सञ्छन्ना अण्डजेहि वीतिकिण्णा।
यहिमनुविचरि राजा, परिकिण्णो ञातिसङ्घेन’’॥
२४३.
‘‘राजा वो खो [राजा खो (सी॰ स्या॰ पी॰)] पब्बजितो, सुतसोमो रज्जं इमं पहत्वान [पहन्त्वान (स्या॰ क॰)]।
कासायवत्थवसनो, नागोव एकको [एककोव (सी॰)] चरति’’॥
२४४.
‘‘मास्सु पुब्बे रतिकीळितानि, हसितानि च अनुस्सरित्थ [अनुस्सरित्थो (पी॰)]।
मा वो कामा हनिंसु, रम्मं हि [सुरम्मञ्हि (स्या॰ क॰)] सुदस्सनं [सुदस्सनं नाम (सी॰)] नगरं॥
२४५.
‘‘मेत्तचित्तञ्च [मेत्तञ्च (पी॰)] भावेथ, अप्पमाणं दिवा च रत्तो च।
अगच्छित्थ [अथ गञ्छित्थ (सी॰ स्या॰ पी॰)] देवपुर, आवासं पुञ्ञकम्मिन’’न्ति [पुञ्ञकम्मानन्ति (पी॰)]॥
चूळसुतसोमजातकं पञ्चमम्।
चत्तालीसनिपातं निट्ठितम्।
तस्सुद्दानं –
सुवपण्डितजम्बुककुण्डलिनो , वरकञ्ञमलम्बुसजातकञ्च।
पवरुत्तमसङ्खसिरीव्हयको, सुतसोमअरिन्धमराजवरो॥