१६. तिंसनिपातो
५११. किंछन्दजातकं (१)
१.
किंछन्दो किमधिप्पायो, एको सम्मसि घम्मनि।
किं पत्थयानो किं एसं, केन अत्थेन ब्राह्मण॥
२.
यथा महा वारिधरो, कुम्भो सुपरिणाहवा [सुपरिणामवा (क॰)]।
तथूपमं अम्बपक्कं, वण्णगन्धरसुत्तमं॥
३.
तं वुय्हमानं सोतेन, दिस्वानामलमज्झिमे।
पाणीहि नं गहेत्वान, अग्यायतनमाहरिं॥
४.
ततो कदलिपत्तेसु, निक्खिपित्वा सयं अहम्।
सत्थेन नं विकप्पेत्वा, खुप्पिपासं अहासि मे॥
५.
सोहं अपेतदरथो, ब्यन्तीभूतो [ब्यन्तिभूतो (सी॰ पी॰ क॰)] दुखक्खमो।
अस्सादं नाधिगच्छामि, फलेस्वञ्ञेसु केसुचि [केसुपि (क॰ सी॰)]॥
६.
सोसेत्वा नून मरणं, तं ममं आवहिस्सति।
अम्बं यस्स फलं सादु, मधुरग्गं मनोरमम्।
यमुद्धरिं वुय्हमानं, उदधिस्मा महण्णवे॥
७.
अक्खातं ते मया सब्बं, यस्मा उपवसामहम्।
रम्मं पति निसिन्नोस्मि, पुथुलोमायुता पुथु॥
८.
त्वञ्च खो मेव [मे (सी॰), मम (?)] अक्खाहि, अत्तानमपलायिनि।
का वा त्वमसि कल्याणि, किस्स वा त्वं सुमज्झिमे॥
९.
रुप्पपट्टपलिमट्ठीव [रुप्पपट्टप्लमट्ठीव (स्या॰), रूपपट्टपमट्ठीव (क॰)], ब्यग्घीव गिरिसानुजा।
या सन्ति नारियो देवेसु, देवानं परिचारिका॥
१०.
या च मनुस्सलोकस्मिं, रूपेनान्वागतित्थियो।
रूपेन ते सदिसी नत्थि, देवेसु गन्धब्बमनुस्सलोके [देवगन्धब्बमानुसे (स्या॰)]।
पुट्ठासि मे चारुपुब्बङ्गि, ब्रूहि नामञ्च बन्धवे॥
११.
यं त्वं पति निसिन्नोसि, रम्मं ब्राह्मण कोसिकिम्।
साहं भुसालया वुत्था, वरवारिवहोघसा॥
१२.
नानादुमगणाकिण्णा, बहुका गिरिकन्दरा।
ममेव पमुखा होन्ति, अभिसन्दन्ति पावुसे॥
१३.
अथो बहू वनतोदा, नीलवारिवहिन्धरा।
बहुका नागवित्तोदा, अभिसन्दन्ति वारिना॥
१४.
ता अम्बजम्बुलबुजा, नीपा ताला चुदुम्बरा [तालमुदुम्बरा (स्या॰ क॰)]।
बहूनि फलजातानि, आवहन्ति अभिण्हसो॥
१५.
यं किञ्चि उभतो तीरे, फलं पतति अम्बुनि।
असंसयं तं सोतस्स, फलं होति वसानुगं॥
१६.
एतदञ्ञाय मेधावि, पुथुपञ्ञ सुणोहि मे।
मा रोचय मभिसङ्गं, पटिसेध जनाधिप॥
१७.
न वाहं वड्ढवं [वद्धवं (सी॰ पी॰)] मञ्ञे, यं त्वं रट्ठाभिवड्ढन।
आचेय्यमानो राजिसि, मरणं अभिकङ्खसि॥
१८.
तस्स जानन्ति पितरो, गन्धब्बा च सदेवका।
ये चापि इसयो लोके, सञ्ञतत्ता तपस्सिनो।
असंसयं तेपि [ते (सी॰ पी॰)] जानन्ति, पट्ठभूता [वद्धभूता (सी॰ पी॰)] यसस्सिनो॥
१९.
एवं विदित्वा विदू सब्बधम्मं, विद्धंसनं चवनं जीवितस्स।
न चीयती तस्स नरस्स पापं, सचे न चेतेति वधाय तस्स॥
२०.
इसिपूगसमञ्ञाते, एवं लोक्या विदिता सति [पति (क॰ स्या॰ क॰)]।
अनरियपरिसम्भासे, पापकम्मं जिगीससि [जिगिंससि (सी॰ स्या॰ पी॰)]॥
२१.
सचे अहं मरिस्सामि, तीरे ते पुथुसुस्सोणि।
असंसयं तं असिलोको, मयि पेते आगमिस्सति॥
२२.
तस्मा हि पापकं कम्मं, रक्खस्सेव [रक्खस्सु च (स्या॰)] सुमज्झिमे।
मा तं सब्बो जनो पच्छा, पकुट्ठायि [पकत्थासि (सी॰ पी॰), पत्वक्खासि (स्या॰)] मयि मते॥
२३.
अञ्ञातमेतं अविसय्हसाहि, अत्तानमम्बञ्च ददामि ते तम्।
सो दुच्चजे कामगुणे पहाय, सन्तिञ्च धम्मञ्च अधिट्ठितोसि॥
२४.
यो हित्वा पुब्बसञ्ञोगं, पच्छा संयोजने ठितो।
अधम्मञ्चेव चरति, पापञ्चस्स पवड्ढति॥
२५.
एहि तं पापयिस्सामि, कामं अप्पोस्सुको भव।
उपानयामि सीतस्मिं, विहराहि अनुस्सुको॥
२६.
तं पुप्फरसमत्तेभि, वक्कङ्गेहि अरिन्दम।
कोञ्चा मयूरा दिविया, कोलट्ठिमधुसाळिका।
कूजिता हंसपूगेहि, कोकिलेत्थ पबोधरे॥
२७.
अम्बेत्थ विप्पसाखग्गा [विप्पसूनग्गा (सी॰ स्या॰ पी॰), विप्पओनग्गा (क॰)], पलालखलसन्निभा।
कोसम्बसळला [कोसुम्भसलला (सी॰ स्या॰ पी॰)] नीपा, पक्कतालविलम्बिनो॥
२८.
माली तिरिटी कायूरी, अङ्गदी चन्दनुस्सदो [चन्दनस्सदो (सी॰)]।
रत्तिं त्वं परिचारेसि, दिवा वेदेसि वेदनं॥
२९.
सोळसित्थिसहस्सानि, या तेमा परिचारिका।
एवं महानुभावोसि, अब्भुतो लोमहंसनो॥
३०.
किं कम्ममकरी पुब्बे, पापं अत्तदुखावहम्।
यं करित्वा मनुस्सेसु, पिट्ठिमंसानि खादसि॥
३१.
अज्झेनानि पटिग्गय्ह, कामेसु गधितो [गथितो (सी॰ पी॰), गिद्धितो (स्या॰ क॰), गिद्धिको (क॰ अट्ठ॰)] अहम्।
अचरिं दीघमद्धानं, परेसं अहितायहं॥
३२.
यो पिट्ठिमंसिको होति, एवं उक्कच्च खादति।
यथाहं अज्ज खादामि, पिट्ठिमंसानि अत्तनोति॥
किंछन्दजातकं पठमम्।
५१२. कुम्भजातकं (२)
३३.
को पातुरासी तिदिवा नभम्हि, ओभासयं संवरिं चन्दिमाव।
गत्तेहि ते रस्मियो निच्छरन्ति, सतेरता [सतेरिता (सी॰ स्या॰ क॰)] विज्जुरिवन्तलिक्खे॥
३४.
सो छिन्नवातं कमसी अघम्हि, वेहायसं गच्छसि तिट्ठसी च।
इद्धी नु ते वत्थुकता सुभाविता, अनद्धगूनं अपि देवतानं॥
३५.
वेहायसं गम्ममागम्म [कममागम्म (सी॰ स्या॰)] तिट्ठसि, कुम्भं किणाथाति यमेतमत्थम्।
को वा तुवं किस्स वा ताय कुम्भो, अक्खाहि मे ब्राह्मण एतमत्थं॥
३६.
न सप्पिकुम्भो नपि तेलकुम्भो, न फाणितस्स न मधुस्स कुम्भो।
कुम्भस्स वज्जानि अनप्पकानि, दोसे बहू कुम्भगते सुणाथ॥
३७.
गळेय्य यं पित्वा [पीत्वा (सी॰ पी॰)] पते पपातं, सोब्भं गुहं चन्दनियोळिगल्लम्।
बहुम्पि भुञ्जेय्य अभोजनेय्यं, तस्सा पुण्णं कुम्भमिमं किणाथ॥
३८.
यं पित्वा [यं वे पीत्वा (सी॰)] चित्तस्मिमनेसमानो, आहिण्डती गोरिव भक्खसारी [भक्खसादी (सी॰ स्या॰ अट्ठ॰)]।
अनाथमानो उपगायति नच्चति च, तस्सा पुण्णं कुम्भमिमं किणाथ॥
३९.
यं वे पिवित्वा अचेलोव नग्गो, चरेय्य गामे विसिखन्तरानि।
सम्मूळ्हचित्तो अतिवेलसायी, तस्सा पुण्णं कुम्भमिमं किणाथ॥
४०.
यं पित्वा उट्ठाय पवेधमानो, सीसञ्च बाहुञ्च [बाहञ्च (पी॰)] पचालयन्तो।
सो नच्चती दारुकटल्लकोव, तस्सा पुण्णं कुम्भमिमं किणाथ॥
४१.
यं वे पिवित्वा अग्गिदड्ढा सयन्ति, अथो सिगालेहिपि खादितासे।
बन्धं वधं भोगजानिञ्चुपेन्ति, तस्सा पुण्णं कुम्भमिमं किणाथ॥
४२.
यं पित्वा भासेय्य आभासनेय्यं, सभायमासीनो अपेतवत्थो।
सम्मक्खितो [समक्खितो (सी॰)] वन्तगतो ब्यसन्नो, तस्सा पुण्णं कुम्भमिमं किणाथ॥
४३.
यं वे पिवित्वा उक्कट्ठो आविलक्खो, ममेव सब्बा पथवीति मञ्ञे [मञ्ञति (सी॰)]।
न मे समो चातुरन्तोपि राजा, तस्सा पुण्णं कुम्भमिमं किणाथ॥
४४.
मानातिमाना कलहानि पेसुणी, दुब्बण्णिनी नग्गयिनी पलायिनी।
चोरान धुत्तान गती निकेतो, तस्सा पुण्णं कुम्भमिमं किणाथ॥
४५.
इद्धानि फीतानि कुलानि अस्सु, अनेकसाहस्सधनानि लोके।
उच्छिन्नदायज्जकतानिमाय, तस्सा पुण्णं कुम्भमिमं किणाथ॥
४६.
धञ्ञं धनं रजतं जातरूपं, खेत्तं गवं यत्थ विनासयन्ति।
उच्छेदनी वित्तवतं [उच्छेदनी वित्तगतं (स्या॰), उच्छेदनिवित्तगतं (क॰)] कुलानं, तस्सा पुण्णं कुम्भमिमं किणाथ॥
४७.
यं वे पित्वा दित्तरूपोव [दुट्ठरूपोव (सी॰)] पोसो, अक्कोसति मातरं पितरञ्च।
सस्सुम्पि गण्हेय्य अथोपि सुण्हं, तस्सा पुण्णं कुम्भमिमं किणाथ॥
४८.
यं वे पित्वा दित्तरूपाव नारी, अक्कोसति ससुरं सामिकञ्च।
दासम्पि गण्हे परिचारकम्पि, तस्सा पुण्णं कुम्भमिमं किणाथ॥
४९.
यं वे पिवित्वान [यञ्चे पीत्वान (पी॰)] हनेय्य पोसो, धम्मे ठितं समणं ब्राह्मणं वा।
गच्छे अपायम्पि ततोनिदानं, तस्सा पुण्णं कुम्भमिमं किणाथ॥
५०.
यं वे पिवित्वा दुच्चरितं चरन्ति, कायेन वाचाय च चेतसा च।
निरयं वजन्ति दुच्चरितं चरित्वा, तस्सा पुण्णं कुम्भमिमं किणाथ॥
५१.
यं याचमाना न लभन्ति पुब्बे, बहुं हिरञ्ञम्पि परिच्चजन्ता।
सो तं पिवित्वा अलिकं भणाति, तस्सा पुण्णं कुम्भमिमं किणाथ॥
५२.
यं वे पित्वा पेसने पेसियन्तो, अच्चायिके करणीयम्हि जाते।
अत्थम्पि सो नप्पजानाति वुत्तो, तस्सा पुण्णं कुम्भमिमं किणाथ॥
५३.
हिरीमनापि अहिरीकभावं, पातुं करोन्ति मदनाय [मदिराय (पी॰)] मत्ता।
धीरापि सन्ता बहुकं भणन्ति, तस्सा पुण्णं कुम्भमिमं किणाथ॥
५४.
यं वे पित्वा एकथूपा सयन्ति, अनासका थण्डिलदुक्खसेय्यम्।
दुब्बण्णियं आयसक्यञ्चुपेन्ति, तस्सा पुण्णं कुम्भमिमं किणाथ॥
५५.
यं वे पित्वा पत्तखन्धा सयन्ति, गावो कुटहताव न हि वारुणिया।
[यं वे पित्वा पत्तक्खन्धा, सयन्ति गावो कूटहतारिव। न हि वारुणिया वेगो, नरेन सुस्सहोरिव। (सी॰)] वेगो नरेन सुसहोरिव [यं वे पित्वा पत्तक्खन्धा, सयन्ति गावो कूटहतारिव। न हि वारुणिया वेगो, नरेन सुस्सहोरिव। (सी॰)], तस्सा पुण्णं कुम्भमिमं किणाथ॥
५६.
यं मनुस्सा विवज्जेन्ति, सप्पं घोरविसं मिव [विसमिव (स्या॰), विसं इव (क॰), विसामिव (?)]।
तं लोके विससमानं, को नरो पातुमरहति॥
५७.
यं वे पित्वा अन्धकवेण्डपुत्ता, समुद्दतीरे परिचारयन्ता [अन्धकवेण्हुपुत्ता (सी॰ पी॰), अण्डकवेण्डपुत्ता (क॰)]।
उपक्कमुं मुसलेहञ्ञमञ्ञं, तस्सा पुण्णं कुम्भमिमं किणाथ॥
५८.
यं वे पित्वा पुब्बदेवा पमत्ता, तिदिवा चुता सस्सतिया समाय।
तं तादिसं मज्जमिमं निरत्थकं, जानं महाराज कथं पिवेय्य॥
५९.
नयिमस्मिं कुम्भस्मिं दधि वा मधु वा, एवं अभिञ्ञाय किणाहि राज।
एवञ्हिमं कुम्भगता मया ते, अक्खातरूपं तव सब्बमित्त॥
६०.
न मे पिता वा अथवापि माता, एतादिसा यादिसको तुवंसि।
हितानुकम्पी परमत्थकामो, सोहं करिस्सं वचनं तवज्ज॥
६१.
ददामि ते गामवरानि पञ्च, दासीसतं सत्त गवं सतानि।
आजञ्ञयुत्ते च रथे दस इमे, आचरियो होसि ममत्थकामो॥
६२.
तवेव दासीसतमत्थु राज, गामा च गावो च तवेव होन्तु।
आजञ्ञयुत्ता च रथा तवेव, सक्कोहमस्मी तिदसानमिन्दो॥
६३.
मंसोदनं सप्पिपायासं [सप्पिपायञ्च (सी॰)] भुञ्ज, खादस्सु च त्वं मधुमासपूवे।
एवं तुवं धम्मरतो जनिन्द, अनिन्दितो सग्गमुपेहि ठानन्ति॥
कुम्भजातकं दुतियम्।
५१३. जयद्दिसजातकं (३)
६४.
चिरस्सं वत मे उदपादि अज्ज, भक्खो महा सत्तमिभत्तकाले।
कुतोसि को वासि तदिङ्घ ब्रूहि, आचिक्ख जातिं विदितो यथासि॥
६५.
पञ्चालराजा मिगवं पविट्ठो, जयद्दिसो नाम यदिस्सुतो ते।
चरामि कच्छानि वनानि चाहं, पसदं इमं खाद ममज्ज मुञ्च॥
६६.
सेनेव त्वं पणसि सस्समानो [सय्हमानो (स्या॰ क॰)], ममेस भक्खो पसदो यं वदेसि।
तं खादियान पसदं जिघञ्ञं [जिघच्छं (?)], खादिस्सं पच्छा न विलापकालो॥
६७.
न चत्थि मोक्खो मम निक्कयेन [विक्कयेन (सी॰)], गन्त्वान पच्चागमनाय पण्हे।
तं सङ्करं [सङ्गरं (सी॰ स्या॰ पी॰)] ब्राह्मणस्सप्पदाय, सच्चानुरक्खी पुनरावजिस्सं॥
६८.
किं कम्मजातं अनुतप्पते त्वं [अनुतप्पती तं (सी॰ पी॰)], पत्तं समीपं मरणस्स राज।
आचिक्ख मे तं अपि सक्कुणेमु, अनुजानितुं आगमनाय पण्हे॥
६९.
कता मया ब्राह्मणस्स धनासा, तं सङ्करं पटिमुक्कं न मुत्तम्।
तं सङ्करं ब्राह्मणस्सप्पदाय, सच्चानुरक्खी पुनरावजिस्सं॥
७०.
या ते कता ब्राह्मणस्स धनासा, तं सङ्करं पटिमुक्कं न मुत्तम्।
तं सङ्करं ब्राह्मणस्सप्पदाय, सच्चानुरक्खी पुनरावजस्सु॥
७१.
मुत्तो च सो पोरिसादस्स [पुरिसादस्स (पी॰)] हत्था, गन्त्वा सकं मन्दिरं कामकामी।
तं सङ्करं ब्राह्मणस्सप्पदाय, आमन्तयी पुत्तमलीनसत्तं [सत्तुं (स्या॰ पी॰ क॰)]॥
७२.
अज्जेव रज्जं अभिसिञ्चयस्सु, धम्मं चर सेसु परेसु चापि।
अधम्मकारो च ते माहु रट्ठे, गच्छामहं पोरिसादस्स ञत्ते [ञन्ते (स्या॰)]॥
७३.
किं कम्म कुब्बं तव देव पाव [देवपादे (सी॰ स्या॰ पी॰)], नाराधयी तं तदिच्छामि सोतुम्।
यमज्ज रज्जम्हि उदस्सये तुवं, रज्जम्पि निच्छेय्यं तया विनाहं॥
७४.
न कम्मुना वा वचसा व तात, अपराधितोहं तुवियं सरामि।
सन्धिञ्च [सद्धिं च (क॰)] कत्वा पुरिसादकेन, सच्चानुरक्खी पुनाहं गमिस्सं॥
७५.
अहं गमिस्सामि इधेव होहि, नत्थि ततो जीवतो विप्पमोक्खो।
सचे तुवं गच्छसियेव राज, अहम्पि गच्छामि उभो न होम॥
७६.
अद्धा हि तात सतानेस धम्मो, मरणा च मे दुक्खतरं तदस्स।
कम्मासपादो तं यदा पचित्वा, पसय्ह खादे भिदा रुक्खसूले॥
७७.
पाणेन ते पाणमहं निमिस्सं, मा त्वं अगा पोरिसादस्स ञत्ते।
एतञ्च ते पाणमहं निमिस्सं, तस्मा मतं जीवितस्स वण्णेमि [वरेमि (सी॰)]॥
७८.
ततो हवे धितिमा राजपुत्तो, वन्दित्वा मातु च पितु च [वन्दित्थ मातुच्च पितुच्च (सी॰ पी॰)] पादे।
दुखिनिस्स माता निपता [निपती (सी॰ पी॰)] पथब्या, पितास्स पग्गय्ह भुजानि कन्दति॥
७९.
तं गच्छन्तं ताव पिता विदित्वा, परम्मुखो वन्दति पञ्जलीको।
सोमो च राजा वरुणो च राजा, पजापती चन्दिमा सूरियो च।
एतेहि गुत्तो पुरिसादकम्हा, अनुञ्ञातो सोत्थि पच्चेहि तात॥
८०.
यं दण्डकिरञ्ञो गतस्स [यं दण्डकारञ्ञगतस्स (पी॰)] माता, रामस्सकासि सोत्थानं सुगुत्ता।
तं ते अहं सोत्थानं करोमि, एतेन सच्चेन सरन्तु देवा।
अनुञ्ञातो सोत्थि पच्चेहि पुत्त॥
८१.
आवी रहो वापी मनोपदोसं, नाहं सरे जातु मलीनसत्ते।
एतेन सच्चेन सरन्तु देवा, अनुञ्ञातो सोत्थि पच्चेहि भातिक [भात (सी॰), भाता (स्या॰ पी॰)]॥
८२.
यस्मा च मे अनधिमनोसि सामि, न चापि मे मनसा अप्पियोसि।
एतेन सच्चेन सरन्तु देवा, अनुञ्ञातो सोत्थि पच्चेहि सामि॥
८३.
ब्रहा उजू चारुमुखो कुतोसि, न मं पजानासि वने वसन्तम्।
लुद्दं मं ञत्वा ‘‘पुरिसादको’’ति, को सोत्थि माजानमिधा’वजेय्य॥
८४.
जानामि लुद्द पुरिसादको त्वं, न तं न जानामि वने वसन्तम्।
अहञ्च पुत्तोस्मि जयद्दिसस्स, ममज्ज खाद पितुनो पमोक्खा॥
८५.
जानामि पुत्तोति [पुत्तोसि (स्या॰ क॰)] जयद्दिसस्स, तथा हि वो मुखवण्णो उभिन्नम्।
सुदुक्करञ्ञेव [सुदुक्करञ्चेव (स्या॰ पी॰ क॰)] कतं तवेदं, यो मत्तुमिच्छे पितुनो पमोक्खा॥
८६.
न दुक्करं किञ्चि महेत्थ मञ्ञे, यो मत्तुमिच्छे पितुनो पमोक्खा।
मातु च [मातुच्च (सी॰)] हेतु परलोक गन्त्वा [गम्या (सी॰ स्या॰), गम्य (पी॰)], सुखेन सग्गेन च सम्पयुत्तो॥
८७.
अहञ्च खो अत्तनो पापकिरियं, आवी रहो वापि सरे न जातु।
सङ्खातजातीमरणोहमस्मि, यथेव मे इध तथा परत्थ॥
८८.
खादज्ज मं दानि महानुभाव, करस्सु किच्चानि इमं सरीरम्।
रुक्खस्स वा ते पपतामि अग्गा, छादयमानो मय्हं त्वमदेसि मंसं॥
८९.
इदञ्च ते रुच्चति राजपुत्त, चजेसि [चजासि (सी॰ पी॰)] पाणं पितुनो पमोक्खा।
तस्मा हि सो [तस्मातिह (सी॰ स्या॰)] त्वं तरमानरूपो, सम्भञ्ज कट्ठानि जलेहि अग्गिं॥
९०.
ततो हवे धितिमा राजपुत्तो, दारुं समाहत्वा महन्तमग्गिम्।
सन्दीपयित्वा पटिवेदयित्थ, आदीपितो दानि महायमग्गि [मया यक्खमग्गि (क॰)]॥
९१.
खादज्ज मं दानि पसय्हकारी, किं मं मुहुं पेक्खसि हट्ठलोमो।
तथा तथा तुय्हमहं करोमि, यथा यथा मं छादयमानो अदेसि॥
९२.
को तादिसं अरहति खादिताये, धम्मे ठितं सच्चवादिं वदञ्ञुम्।
मुद्धापि तस्स विफलेय्य सत्तधा, यो तादिसं सच्चवादिं अदेय्य॥
९३.
इदञ्हि सो ब्राह्मणं मञ्ञमानो, ससो अवासेसि सके सरीरे।
तेनेव सो चन्दिमा देवपुत्तो, ससत्थुतो [ससट्ठको (स्या॰)] कामदुहज्ज [कामरुहज्ज (क॰)] यक्ख॥
९४.
चन्दो यथा राहुमुखा पमुत्तो, विरोचते पन्नरसेव भाणुमा [भानुमा (सी॰ पी॰)]।
एवं तुवं पोरिसादा पमुत्तो, विरोच कपिले [कम्पिल्ल (सी॰ पी॰), कपिल्ले (स्या॰)] महानुभाव।
आमोदयं पितरं मातरञ्च, सब्बो च ते नन्दतु ञातिपक्खो॥
९५.
ततो हवे धितिमा राजपुत्तो, कतञ्जली परियाय [परियगा (सी॰), पग्गय्ह (स्या॰ पी॰)] पोरिसादम्।
अनुञ्ञातो सोत्थि सुखी अरोगो, पच्चागमा [पच्चाग (पी॰)] कपिलमलीनसत्ता [कम्पिल्ल’मलीनसत्तो (सी॰ पी॰), कपिल’मलीनसत्ता (क॰)]॥
९६.
तं नेगमा जानपदा च सब्बे, हत्थारोहा रथिका पत्तिका च।
नमस्समाना पञ्जलिका उपागमुं, नमत्थु ते दुक्करकारकोसीति॥
जयद्दिसजातकं [जयदिसजातकं (क॰)] ततियम्।
५१४. छद्दन्तजातकं (४)
९७.
किं नु सोचसिनुच्चङ्गि, पण्डूसि वरवण्णिनि।
मिलायसि विसालक्खि, मालाव परिमद्दिता॥
९८.
दोहळो मे महाराज, सुपिनन्तेनुपज्झगा [नु’पच्चगा (सी॰ स्या॰ पी॰)]।
न सो सुलभरूपोव, यादिसो मम दोहळो॥
९९.
ये केचि मानुसा कामा, इध लोकस्मि नन्दने।
सब्बे ते पचुरा मय्हं, अहं ते दम्मि दोहळं॥
१००.
लुद्दा देव समायन्तु, ये केचि विजिते तव।
एतेसं अहमक्खिस्सं, यादिसो मम दोहळो॥
१०१.
इमे ते लुद्दका देवि, कतहत्था विसारदा।
वनञ्ञू च मिगञ्ञू च, ममत्थे [मम ते (पी॰)] चत्तजीविता॥
१०२.
लुद्दपुत्ता निसामेथ, यावन्तेत्थ समागता।
छब्बिसाणं गजं सेतं, अद्दसं सुपिने अहम्।
तस्स दन्तेहि मे अत्थो, अलाभे नत्थि जीवितं॥
१०३.
न नो पितूनं न पितामहानं, दिट्ठो सुतो कुञ्जरो छब्बिसाणो।
यमद्दसा सुपिने राजपुत्ती, अक्खाहि नो यादिसो हत्थिनागो॥
१०४.
दिसा चतस्सो विदिसा चतस्सो, उद्धं अधो दस दिसा इमायो।
कतमं दिसं तिट्ठति नागराजा, यमद्दसा सुपिने छब्बिसाणं॥
१०५.
इतो उजुं उत्तरियं दिसायं, अतिक्कम्म सो सत्तगिरी ब्रहन्ते।
सुवण्णपस्सो नाम गिरी उळारो, सुपुप्फितो [सम्पुप्फितो (स्या॰)] किम्पुरिसानुचिण्णो॥
१०६.
आरुय्ह सेलं भवनं किन्नरानं, ओलोकय पब्बतपादमूलम्।
अथ दक्खसी मेघसमानवण्णं, निग्रोधराजं अथ सहस्सपादं [पोरं (क॰)]॥
१०७.
तत्थच्छती कुञ्जरो छब्बिसाणो, सब्बसेतो दुप्पसहो परेभि।
रक्खन्ति नं अट्ठसहस्सनागा, ईसादन्ता वातजवप्पहारिनो॥
१०८.
तिट्ठन्ति ते तुमूलं [तुमूल (स्या॰), भिमूल (पी॰ क॰)] पस्ससन्ता, कुप्पन्ति वातस्सपि एरितस्स।
मनुस्सभूतं पन तत्थ दिस्वा, भस्मं करेय्युं नास्स रजोपि तस्स॥
१०९.
बहू हिमे राजकुलम्हि सन्ति, पिळन्धना जातरूपस्स देवी।
मुत्तामणीवेळुरियामया च, किं काहसि दन्तपिळन्धनेन।
मारेतुकामा कुञ्जरं छब्बिसाणं, उदाहु घातेस्ससि लुद्दपुत्ते॥
११०.
सा इस्सिता दुक्खिता चस्मि लुद्द, उद्धञ्च सुस्सामि अनुस्सरन्ती।
करोहि मे लुद्दक एतमत्थं, दस्सामि ते गामवरानि पञ्च॥
१११.
कत्थच्छती कत्थमुपेति ठानं, वीथिस्स का न्हान [नहान (सी॰ पी॰)] गतस्स होति।
कथञ्हि सो न्हायति [नहायति (सी॰ पी॰)] नागराजा, कथं विजानेमु गतिं गजस्स॥
११२.
तत्थेव सा पोक्खरणी अदूरे [अविदूरे (स्या॰ क॰)], रम्मा सुतित्था च महोदिका [महोदका (स्या॰ क॰)] च।
सम्पुप्फिता भमरगणानुचिण्णा [किण्णा (कत्थचि)], एत्थ हि सो न्हायति नागराजा॥
११३.
सीसं नहातुप्पल [नहातो उप्पल (सी॰ स्या॰ पी॰)] मालभारी, सब्बसेतो पुण्डरीकत्तचङ्गी।
आमोदमानो गच्छति सन्निकेतं, पुरक्खत्वा महेसिं सब्बभद्दं॥
११४.
तत्थेव सो उग्गहेत्वान वाक्यं, आदाय तूणिञ्च धनुञ्च लुद्दो।
वितुरियति [वितुरिय सो (सी॰ अट्ठ॰)] सत्तगिरी ब्रहन्ते, सुवण्णपस्सं नाम गिरिं उळारं॥
११५.
आरुय्ह सेलं भवनं किन्नरानं, ओलोकयी पब्बतपादमूलम्।
तत्थद्दसा मेघसमानवण्णं, निग्रोधराजं अट्ठसहस्सपादं॥
११६.
तत्थद्दसा कुञ्जरं छब्बिसाणं, सब्बसेतं दुप्पसहं परेभि।
रक्खन्ति नं अट्ठसहस्सनागा, ईसादन्ता वातजवप्पहारिनो॥
११७.
तत्थद्दसा पोक्खरणिं अदूरे, रम्मं सुतित्थञ्च महोदिकञ्च।
सम्पुप्फितं भमरगणानुचिण्णं, यत्थ हि सो न्हायति नागराजा॥
११८.
दिस्वान नागस्स गतिं ठितिञ्च, वीथिस्स या न्हानगतस्स होति।
ओपातमागच्छि अनरियरूपो, पयोजितो चित्तवसानुगाय॥
११९.
खणित्वान कासुं फलकेहि छादयि, अत्तानमोधाय धनुञ्च लुद्दो।
पस्सागतं पुथुसल्लेन नागं, समप्पयी दुक्कटकम्मकारी॥
१२०.
विद्धो च नागो कोञ्चमनादि घोरं, सब्बे च [सब्बेव (सी॰ स्या॰ पी॰)] नागा निन्नदुं [निन्नादु (स्या॰), निन्नादं (क॰)] घोररूपम्।
तिणञ्च कट्ठञ्च रणं [चुण्णं (क॰ सी॰ पी॰)] करोन्ता, धाविंसु ते अट्ठदिसा समन्ततो॥
१२१.
वधिस्समेतन्ति [वधिस्समेनन्ति (स्या॰)] परामसन्तो, कासावमद्दक्खि धजं इसीनम्।
दुक्खेन फुट्ठस्सुदपादि सञ्ञा, अरहद्धजो सब्भि अवज्झरूपो॥
१२२.
अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति [परिदहेस्सति (सी॰ पी॰), परिधस्सति (कत्थचि)]।
अपेतो दमसच्चेन, न सो कासावमरहति॥
१२३.
यो च वन्तकसावस्स, सीलेसु सुसमाहितो।
उपेतो दमसच्चेन, स वे कासावमरहति॥
१२४.
समप्पितो पुथुसल्लेन नागो, अदुट्ठचित्तो लुद्दकमज्झभासि।
किमत्थयं किस्स वा सम्म हेतु, ममं वधी कस्स वायं पयोगो॥
१२५.
कासिस्स रञ्ञो महेसी भदन्ते, सा पूजिता राजकुले सुभद्दा।
तं अद्दसा सा च ममं असंसि, दन्तेहि अत्थोति च मं [अत्थोति ममं (स्या॰ क॰)] अवोच॥
१२६.
बहू हि मे दन्तयुगा उळारा, ये मे पितूनञ्च [पितुन्नम्पि (पी॰)] पितामहानम्।
जानाति सा कोधना राजपुत्ती, वधत्थिका वेरमकासि बाला॥
१२७.
उट्ठेहि त्वं लुद्द खरं गहेत्वा, दन्ते इमे छिन्द पुरा मरामि।
वज्जासि तं कोधनं राजपुत्तिं, ‘‘नागो हतो हन्द इमस्स दन्ता’’॥
१२८.
उट्ठाय सो लुद्दो खरं गहेत्वा, छेत्वान दन्तानि गजुत्तमस्स।
वग्गू सुभे अप्पटिमे पथब्या, आदाय पक्कामि ततो हि खिप्पं॥
१२९.
भयट्टिता [भयद्दिता (सी॰ पी॰)] नागवधेन अट्टा, ये ते नागा अट्ठ दिसा विधावुम्।
अदिस्वान [अदिस्व (सी॰ पी॰)] पोसं गजपच्चमित्तं, पच्चागमुं येन सो नागराजा॥
१३०.
ते तत्थ कन्दित्वा रोदित्वान [रोदित्व (सी॰ पी॰)] नागा, सीसे सके पंसुकं ओकिरित्वा।
अगमंसु ते सब्बे सकं निकेतं, पुरक्खत्वा महेसिं सब्बभद्दं॥
१३१.
आदाय दन्तानि गजुत्तमस्स, वग्गू सुभे अप्पटिमे पथब्या।
सुवण्णराजीहि समन्तमोदरे, सो लुद्दको कासिपुरं उपागमि।
उपनेसि सो राजकञ्ञाय दन्ते, नागो हतो हन्द इमस्स दन्ता॥
१३२.
दिस्वान दन्तानि गजुत्तमस्स, भत्तुप्पियस्स पुरिमाय जातिया।
तत्थेव तस्सा हदयं अफालि, तेनेव सा कालमकासि बाला॥
१३३.
सम्बोधिपत्तो स [च (सी॰ स्या॰), व (पी॰)] महानुभावो, सितं अकासि परिसाय मज्झे।
पुच्छिंसु भिक्खू सुविमुत्तचित्ता, नाकारणे पातुकरोन्ति बुद्धा॥
१३४.
यमद्दसाथ दहरिं कुमारिं, कासायवत्थं अनगारियं चरन्तिम्।
सा खो तदा राजकञ्ञा अहोसि, अहं तदा नागराजा अहोसिं॥
१३५.
आदाय दन्तानि गजुत्तमस्स, वग्गू सुभे अप्पटिमे पथब्या।
यो लुद्दको कासिपुरं उपागमि, सो खो तदा देवदत्तो अहोसि॥
१३६.
अनावसूरं चिररत्तसंसितं, उच्चावचं [उचं नीचं (सी॰ स्या॰ पी॰)] चरितमिदं पुराणम्।
वीतद्दरो वीतसोको विसल्लो, सयं अभिञ्ञाय अभासि बुद्धो॥
१३७.
अहं वो तेन कालेन, अहोसिं तत्थ भिक्खवो।
नागराजा तदा होमि [होसिं (सी॰ स्या॰ पी॰)], एवं धारेथ जातकन्ति॥
छद्दन्तजातकं चतुत्थम्।
५१५. सम्भवजातकं (५)
१३८.
रज्जञ्च पटिपन्नास्म, आधिपच्चं सुचीरत।
महत्तं पत्तुमिच्छामि, विजेतुं पथविं इमं॥
१३९.
धम्मेन नो अधम्मेन, अधम्मो मे न रुच्चति।
किच्चोव धम्मो चरितो, रञ्ञो होति सुचीरत॥
१४०.
इध चेवानिन्दिता येन, पेच्च येन अनिन्दिता।
यसं देवमनुस्सेसु, येन पप्पोमु [पप्पेमु (सी॰ अट्ठ॰)] ब्राह्मण॥
१४१.
योहं अत्थञ्च धम्मञ्च, कत्तुमिच्छामि ब्राह्मण।
तं त्वं अत्थञ्च धम्मञ्च, ब्राह्मणक्खाहि पुच्छितो॥
१४२.
नाञ्ञत्र विधुरा राज, एतदक्खातुमरहति।
यं त्वं अत्थञ्च धम्मञ्च, कत्तुमिच्छसि खत्तिय॥
१४३.
एहि खो पहितो गच्छ, विधुरस्स उपन्तिकम्।
निक्खञ्चिमं [निक्खं रत्त (सी॰), निक्खमिमं (पी॰)] सुवण्णस्स, हरं गच्छ सुचीरत।
अभिहारं इमं दज्जा, अत्थधम्मानुसिट्ठिया॥
१४४.
स्वाधिप्पागा भारद्वाजो, विधुरस्स उपन्तिकम्।
तमद्दस महाब्रह्मा, असमानं सके घरे॥
१४५.
रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो।
‘‘अत्थं धम्मञ्च पुच्छेसि’’, इच्चब्रवि युधिट्ठिलो।
तं त्वं अत्थञ्च धम्मञ्च, विधुरक्खाहि पुच्छितो॥
१४६.
गङ्गं मे पिदहिस्सन्ति, न तं सक्कोमि ब्राह्मण।
अपिधेतुं महासिन्धुं, तं कथं सो भविस्सति॥
१४७.
न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो।
भद्रकारो च मे पुत्तो, ओरसो मम अत्रजो।
तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मण॥
१४८.
स्वाधिप्पागा भारद्वाजो, भद्रकारस्सुपन्तिकं [भद्रकारस्स सन्तिकं (सी॰ स्या॰)]।
तमद्दस महाब्रह्मा, निसिन्नं सम्हि वेस्मनि॥
१४९.
रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो।
‘‘अत्थं धम्मञ्च पुच्छेसि’’, इच्चब्रवि युधिट्ठिलो।
तं त्वं अत्थञ्च धम्मञ्च, भद्रकार पब्रूहि [ब्रवीहि (सी॰ पी॰)] मे॥
१५०.
मंसकाजं [मंसकाचं (पी॰)] अवहाय, गोधं अनुपतामहम्।
न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो॥
१५१.
सञ्चयो [सञ्जयो (सी॰ स्या॰ पी॰)] नाम मे भाता, कनिट्ठो मे सुचीरत।
तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मण॥
१५२.
स्वाधिप्पागा भारद्वाजो, सञ्चयस्स उपन्तिकम्।
तमद्दस महाब्रह्मा, निसिन्नं सम्हि वेस्मनि [परिसति (स्या॰), परीसति (पी॰)]॥
१५३.
रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो।
‘‘अत्थं धम्मञ्च पुच्छेसि’’, इच्चब्रवि युधिट्ठिलो।
तं त्वं अत्थञ्च धम्मञ्च, सञ्चयक्खाहि पुच्छितो॥
१५४.
सदा मं गिलते [गिलती (सी॰), गिलति (पी॰)] मच्चु, सायं पातो सुचीरत।
न ते सक्कोमि अक्खातुं, अत्थं धम्मञ्च पुच्छितो॥
१५५.
सम्भवो नाम मे भाता, कनिट्ठो मे सुचीरत।
तं त्वं अत्थञ्च धम्मञ्च, गन्त्वा पुच्छस्सु ब्राह्मण॥
१५६.
अब्भुतो वत भो धम्मो, नायं अस्माक रुच्चति।
तयो जना पितापुत्ता, तेसु पञ्ञाय नो विदू॥
१५७.
न तं सक्कोथ अक्खातुं, अत्थं धम्मञ्च पुच्छिता।
कथं नु दहरो जञ्ञा, अत्थं धम्मञ्च पुच्छितो॥
१५८.
मा नं दहरोति उञ्ञासि [मञ्ञासि (स्या॰ क॰)], अपुच्छित्वान सम्भवम्।
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण॥
१५९.
यथापि चन्दो विमलो, गच्छं आकासधातुया।
सब्बे तारागणे लोके, आभाय अतिरोचति॥
१६०.
एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो।
मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवम्।
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण॥
१६१.
यथापि रम्मको मासो, गिम्हानं होति ब्राह्मण।
अतेवञ्ञेहि मासेहि, दुमपुप्फेहि सोभति॥
१६२.
एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो।
मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवम्।
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण॥
१६३.
यथापि हिमवा ब्रह्मे, पब्बतो गन्धमादनो।
नानारुक्खेहि सञ्छन्नो, महाभूतगणालयो।
ओसधेहि च दिब्बेहि, दिसा भाति पवाति च॥
१६४.
एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो।
मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवम्।
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण॥
१६५.
यथापि पावको ब्रह्मे, अच्चिमाली यसस्सिमा।
जलमानो वने गच्छे [चरं कच्छे (पी॰)], अनलो कण्हवत्तनी॥
१६६.
घतासनो धूमकेतु, उत्तमाहेवनन्दहो।
निसीथे [निस्सीवे (स्या॰), निसिवे (क॰)] पब्बतग्गस्मिं, पहूतेधो [बहुतेजो (स्या॰ क॰)] विरोचति॥
१६७.
एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो।
मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवम्।
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण॥
१६८.
जवेन भद्रं जानन्ति, बलिबद्दञ्च [बलिवद्दञ्च (सी॰ पी॰)] वाहिये।
दोहेन धेनुं जानन्ति, भासमानञ्च पण्डितं॥
१६९.
एवम्पि दहरूपेतो, पञ्ञायोगेन सम्भवो।
मा नं दहरोति उञ्ञासि, अपुच्छित्वान सम्भवम्।
पुच्छित्वा सम्भवं जञ्ञा, अत्थं धम्मञ्च ब्राह्मण॥
१७०.
स्वाधिप्पागा भारद्वाजो, सम्भवस्स उपन्तिकम्।
तमद्दस महाब्रह्मा, कीळमानं बहीपुरे॥
१७१.
रञ्ञोहं पहितो दूतो, कोरब्यस्स यसस्सिनो।
‘‘अत्थं धम्मञ्च पुच्छेसि’’, इच्चब्रवि युधिट्ठिलो।
तं त्वं अत्थञ्च धम्मञ्च, सम्भवक्खाहि पुच्छितो॥
१७२.
तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा।
राजा च खो तं जानाति, यदि काहति वा न वा॥
१७३.
‘‘अज्ज सुवे’’ति संसेय्य, रञ्ञा पुट्ठो सुचीरत।
मा कत्वा अवसी राजा, अत्थे जाते युधिट्ठिलो॥
१७४.
अज्झत्तञ्ञेव संसेय्य, रञ्ञा पुट्ठो सुचीरत।
कुम्मग्गं न निवेसेय्य, यथा मूळ्हो अचेतसो [अचेतनो (क॰)]॥
१७५.
अत्तानं नातिवत्तेय्य, अधम्मं न समाचरे।
अतित्थे नप्पतारेय्य, अनत्थे न युतो सिया॥
१७६.
यो च एतानि ठानानि, कत्तुं जानाति खत्तियो।
सदा सो वड्ढते राजा, सुक्कपक्खेव चन्दिमा॥
१७७.
ञातीनञ्च पियो होति, मित्तेसु च विरोचति।
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जतीति॥
सम्भवजातकं पञ्चमम्।
५१६. महाकपिजातकं (६)
१७८.
बाराणस्यं [बाराणस्सं (सी॰ पी॰)] अहू राजा, कासीनं रट्ठवड्ढनो।
मित्तामच्चपरिब्यूळ्हो, अगमासि मिगाजिनं [मिगाजिरं (सी॰), मिगाचिरं (पी॰)]॥
१७९.
तत्थ ब्राह्मणमद्दक्खि, सेतं चित्रं किलासिनम्।
विद्धस्तं कोविळारंव, किसं धमनिसन्थतं॥
१८०.
परमकारुञ्ञतं पत्तं, दिस्वा किच्छगतं नरम्।
अवच ब्यम्हितो राजा, ‘‘यक्खानं कतमो नुसि॥
१८१.
‘‘हत्थपादा च ते सेता, ततो सेततरं [सेततरो (पी॰)] सिरो।
गत्तं कम्मासवण्णं ते, किलासबहुलो चसि॥
१८२.
‘‘वट्टनावळि [वट्ठनावलि (पी॰)] सङ्कासा, पिट्ठि ते निन्नतुन्नता।
काळपब्बाव [काळपब्बा च (स्या॰), काळा पब्बा च (पी॰)] ते अङ्गा, नाञ्ञं पस्सामि एदिसं॥
१८३.
‘‘उग्घट्टपादो तसितो, किसो धमनिसन्थतो।
छातो आतत्तरूपोसि [आदित्तरूपोसि (क॰), अतित्तरूपोसि (स्या॰ क॰ अट्ठ॰)], कुतोसि कत्थ गच्छसि॥
१८४.
‘‘दुद्दसी अप्पकारोसि, दुब्बण्णो भीमदस्सनो।
जनेत्ति यापि ते माता, न तं इच्छेय्य पस्सितुं॥
१८५.
‘‘किं कम्ममकरं [कम्ममकरा (सी॰ स्या॰ पी॰)] पुब्बे, कं अवज्झं अघातयि।
किब्बिसं यं करित्वान, इदं दुक्खं उपागमि’’॥
१८६.
तग्घ ते अहमक्खिस्सं, यथापि कुसलो तथा।
सच्चवादिञ्हि लोकस्मिं, पसंसन्तीध पण्डिता॥
१८७.
एको चरं गोगवेसो, मूळ्हो अच्चसरिं वने।
अरञ्ञे इरीणे [ईरिणे (सी॰ स्या॰ पी॰)] विवने, नानाकुञ्जरसेविते॥
१८८.
वाळमिगानुचरिते, विप्पनट्ठोस्मि कानने।
अचरिं तत्थ सत्ताहं, खुप्पिपास [खुप्पिपासा (सी॰ पी॰)] समप्पितो॥
१८९.
तत्थ तिन्दुकमद्दक्खिं, विसमट्ठं बुभुक्खितो।
पपातमभिलम्बन्तं, सम्पन्नफलधारिनं॥
१९०.
वातस्सितानि भक्खेसिं, तानि रुच्चिंसु मे भुसम्।
अतित्तो रुक्खमारूहिं [मारुय्ह (सी॰ स्या॰)], तत्थ हेस्सामि आसितो॥
१९१.
एकं मे भक्खितं आसि, दुतियं अभिपत्थितम्।
ततो सा भञ्जथ साखा, छिन्ना फरसुना विय॥
१९२.
सोहं सहाव साखाहि, उद्धंपादो अवंसिरो।
अप्पतिट्ठे अनालम्बे, गिरिदुग्गस्मि पापतं॥
१९३.
यस्मा च वारि गम्भीरं, तस्मा न समपज्जिसं [समपज्जसिं (सी॰), समभज्जिसं (पी॰)]।
तत्थ सेसिं निरानन्दो, अनूना [अनाथो (सी॰)] दस रत्तियो॥
१९४.
अथेत्थ कपि मागञ्छि [मागच्छि (स्या॰ क॰)], गोनङ्गुलो दरीचरो।
साखाहि साखं विचरन्तो, खादमानो दुमप्फलं॥
१९५.
सो मं दिस्वा किसं पण्डुं, कारुञ्ञमकरं मयि।
अम्भो को नाम सो एत्थ, एवं दुक्खेन अट्टितो॥
१९६.
मनुस्सो अमनुस्सो वा, अत्तानं मे पवेदय।
तस्सञ्जलिं पणामेत्वा, इदं वचनमब्रविं॥
१९७.
मनुस्सोहं ब्यसम्पत्तो [वसम्पत्तो (स्या॰ क॰)], सा मे नत्थि इतो गति।
तं वो वदामि भद्दं वो, त्वञ्च मे सरणं भव॥
१९८.
गरुं [गरु (सी॰ पी॰)] सिलं गहेत्वान, विचरी [विचरि (पी॰)] पब्बते कपि।
सिलाय योग्गं कत्वान, निसभो एतदब्रवि॥
१९९.
एहि मे पिट्ठिमारुय्ह, गीवं गण्हाहि बाहुभि।
अहं तं उद्धरिस्सामि, गिरिदुग्गत वेगसा॥
२००.
तस्स तं वचनं सुत्वा, वानरिन्दस्स सिरीमतो।
पिट्ठिमारुय्ह धीरस्स, गीवं बाहाहि अग्गहिं॥
२०१.
सो मं ततो समुट्ठासि, तेजस्सी [तेजसी (स्या॰ पी॰ क॰)] बलवा कपि।
विहञ्ञमानो किच्छेन, गिरिदुग्गत वेगसा॥
२०२.
उद्धरित्वान मं सन्तो, निसभो एतदब्रवि।
इङ्घ मं सम्म रक्खस्सु, पस्सुपिस्सं मुहुत्तकं॥
२०३.
सीहा ब्यग्घा च दीपी च, अच्छकोकतरच्छयो।
ते मं पमत्तं हिंसेय्युं, ते त्वं दिस्वा निवारय [दिस्वान वारय (पी॰)]॥
२०४.
एवं मे परित्तातून [परित्तातुन (क॰)], पस्सुपि सो मुहुत्तकम्।
तदाहं पापिकं दिट्ठिं, पटिलच्छिं अयोनिसो॥
२०५.
भक्खो अयं मनुस्सानं, यथा चञ्ञे वने मिगा।
यं नूनिमं वधित्वान, छातो खादेय्य वानरं॥
२०६.
असितो [आसिको (पी॰)] च गमिस्सामि, मंसमादाय सम्बलम्।
कन्तारं नित्थरिस्सामि, पाथेय्यं मे भविस्सति॥
२०७.
ततो सिलं गहेत्वान, मत्थकं सन्निताळयिम्।
मम गत्त [भत्त (सी॰ स्या॰), हत्थ (पी॰)] किलन्तस्स, पहारो दुब्बलो अहु॥
२०८.
सो च वेगेनुदप्पत्तो, कपि रुहिर [रुधिर (सी॰)] मक्खितो।
अस्सुपुण्णेहि नेत्तेहि, रोदन्तो मं उदिक्खति॥
२०९.
माय्योमं करि भद्दन्ते, त्वञ्च नामेदिसं करि।
त्वञ्च खो नाम दीघावु [दीघायु (पी॰)], अञ्ञे [अञ्ञं (पी॰)] वारेतुमरहसि॥
२१०.
अहो वत रे पुरिस, ताव दुक्करकारक।
एदिसा विसमा दुग्गा, पपाता उद्धतो [उद्धटो (पी॰)] मया॥
२११.
आनीतो परलोकाव, दुब्भेय्यं मं अमञ्ञथ।
तं तेन पापधम्मेन, पापं पापेन चिन्तितं॥
२१२.
मा हेव त्वं अधम्मट्ठ, वेदनं कटुकं फुसि।
मा हेव पापकम्मं तं, फलं वेळुंव तं वधि॥
२१३.
तयिमे नत्थि विस्सासो, पापधम्म असञ्ञत [पापधम्मं अमञ्ञथ (पी॰)]।
एहि मे पिट्ठितो गच्छ, दिस्समानोव सन्तिके॥
२१४.
मुत्तोसि हत्था वाळानं, पत्तोसि मानुसिं पदम्।
एस मग्गो अधम्मट्ठ, तेन गच्छ यथासुखं॥
२१५.
इदं वत्वा गिरिचरो, रहदे [रुहिरं (स्या॰ क॰)] पक्खल्य मत्थकम्।
अस्सूनि सम्पमज्जित्वा, ततो पब्बतमारुहि॥
२१६.
सोहं तेनाभिसत्तोस्मि, परिळाहेन अट्टितो।
डय्हमानेन गत्तेन, वारिं पातुं उपागमिं॥
२१७.
अग्गिना विय सन्तत्तो, रहदो रुहिरमक्खितो।
पुब्बलोहितसङ्कासो, सब्बो मे समपज्जथ॥
२१८.
यावन्तो उदबिन्दूनि, कायस्मिं निपतिंसु मे।
तावन्तो गण्ड [गण्डू (सी॰ पी॰), गण्डु (स्या॰)] जायेथ, अद्धबेलुवसादिसा॥
२१९.
पभिन्ना पग्घरिंसु मे, कुणपा पुब्बलोहिता।
येन येनेव गच्छामि, गामेसु निगमेसु च॥
२२०.
दण्डहत्था निवारेन्ति, इत्थियो पुरिसा च मम्।
ओक्किता [ओकिण्णा (सी॰)] पूतिगन्धेन, मास्सु ओरेन आगमा [मागमा (सी॰ पी॰)]॥
२२१.
एतादिसं इदं दुक्खं, सत्त वस्सानि दानि मे।
अनुभोमि सकं कम्मं, पुब्बे दुक्कटमत्तनो॥
२२२.
तं वो वदामि भद्दन्ते [भद्दं वो (सी॰ पी॰)], यावन्तेत्थ समागता।
मास्सु मित्तान [मित्तानं (सी॰ पी॰)] दुब्भित्थो, मित्तदुब्भो हि पापको॥
२२३.
कुट्ठी किलासी भवति, यो मित्तानिध दुब्भति [यो मित्तानं इधद्दुभि (सी॰ अट्ठ॰), यो मित्तानं इध दुब्भति (पी॰)]।
कायस्स भेदा मित्तद्दु [मित्तदुब्भी (स्या॰ क॰)], निरयं सोपपज्जतीति [सो उपपज्जतीति (सी॰ स्या॰ पी॰)]॥
महाकपिजातकं छट्ठम्।
५१७. दकरक्खसजातकं (७)
२२४.
सचे वो वुय्हमानानं, सत्तन्नं उदकण्णवे।
मनुस्सबलिमेसानो, नावं गण्हेय्य रक्खसो।
अनुपुब्बं कथं दत्वा, मुञ्चेसि दकरक्खसा [दकरक्खतो (पी॰)]॥
२२५.
मातरं पठमं दज्जं, भरियं दत्वान भातरम्।
ततो सहायं दत्वान, पञ्चमं दज्जं [दज्ज (स्या॰)] ब्राह्मणम्।
छट्ठाहं दज्जमत्तानं, नेव दज्जं महोसधं॥
२२६.
पोसेता ते जनेत्ती च, दीघरत्तानुकम्पिका।
छब्भी तयि पदुस्सति [पदुट्ठस्मिं (सी॰ स्या॰)], पण्डिता अत्थदस्सिनी।
अञ्ञं उपनिसं कत्वा, वधा तं परिमोचयि॥
२२७.
तं तादिसिं [तादिसं (क॰)] पाणददिं, ओरसं गब्भधारिनिं [गब्भधारिणिं (सी॰ स्या॰)]।
मातरं केन दोसेन, दज्जासि दकरक्खिनो [दकरक्खतो (पी॰)]॥
२२८.
दहरा वियलङ्कारं, धारेति अपिळन्धनम्।
दोवारिके अनीकट्ठे, अतिवेलं पजग्घति [सञ्जग्घति (क॰)]॥
२२९.
अथोपि पटिराजूनं, सयं दूतानि सासति।
मातरं तेन दोसेन, दज्जाहं दकरक्खिनो॥
२३०.
इत्थिगुम्बस्स पवरा, अच्चन्तं पियभाणिनी [अच्चन्तपियवादिनी (सी॰ पी॰)]।
अनुग्गता [अनुब्बता (स्या॰), अनुपुब्बता (क॰)] सीलवती, छायाव अनपायिनी॥
२३१.
अक्कोधना पुञ्ञवती [पञ्ञवती (सी॰ पी॰)], पण्डिता अत्थदस्सिनी।
उब्बरिं [उप्परिं (सी॰)] केन दोसेन, दज्जासि दकरक्खिनो॥
२३२.
खिड्डारतिसमापन्नं, अनत्थवसमागतम्।
सा मं सकान पुत्तानं, अयाचं याचते धनं॥
२३३.
सोहं ददामि सारत्तो [सारतो (स्या॰)], बहुं उच्चावचं धनम्।
सुदुच्चजं चजित्वान, पच्छा सोचामि दुम्मनो।
उब्बरिं तेन दोसेन, दज्जाहं दकरक्खिनो॥
२३४.
येनोचिता जनपदा [जानपदा (सी॰ स्या॰ पी॰)], आनीता च पटिग्गहम्।
आभतं पररज्जेभि, अभिट्ठाय बहुं धनं॥
२३५.
धनुग्गहानं पवरं, सूरं तिखिणमन्तिनम्।
भातरं केन दोसेन, दज्जासि दकरक्खिनो॥
२३६.
येनोचिता [मयोचिता (सी॰), मयाचिता (पी॰)] जनपदा, आनीता च पटिग्गहम्।
आभतं पररज्जेभि, अभिट्ठाय बहुं धनं॥
२३७.
धनुग्गहानं पवरो, सूरो तिखिणमन्ति च [तिखिणमन्तिनो (क॰)]।
मयायं [मया सो (सी॰ पी॰)] सुखितो राजा, अतिमञ्ञति दारको॥
२३८.
उपट्ठानम्पि मे अय्ये, न सो एति यथा पुरे।
भातरं तेन दोसेन, दज्जाहं दकरक्खिनो॥
२३९.
एकरत्तेन उभयो, त्वञ्चेव धनुसेख च [धनुसेखवा (सी॰ स्या॰ पी॰)]।
उभो जातेत्थ पञ्चाला, सहाया सुसमावया॥
२४०.
चरिया तं अनुबन्धित्थो [अनुबन्धो (क॰)], एकदुक्खसुखो तव।
उस्सुक्को ते दिवारत्तिं, सब्बकिच्चेसु ब्यावटो।
सहायं केन दोसेन, दज्जासि दकरक्खिनो॥
२४१.
चरिया मं अयं [चरियाय अयं (सी॰ पी॰)] अय्ये, पजग्घित्थो [सञ्जग्घित्थो (स्या॰)] मया सह।
अज्जापि तेन वण्णेन, अतिवेलं पजग्घति॥
२४२.
उब्बरियापिहं अय्ये, मन्तयामि रहोगतो।
अनामन्तो [अनामन्ता (सी॰)] पविसति, पुब्बे अप्पटिवेदितो॥
२४३.
लद्धद्वारो [लद्धवारो (सी॰ पी॰)] कतोकासो, अहिरिकं अनादरम्।
सहायं तेन दोसेन, दज्जाहं दकरक्खिनो॥
२४४.
कुसलो सब्बनिमित्तानं, रुतञ्ञू [रुदञ्ञू (सी॰ स्या॰ पी॰)] आगतागमो।
उप्पाते सुपिने युत्तो, निय्याने च पवेसने॥
२४५.
पट्ठो [पद्धो (सी॰ पी॰)] भूमन्तलिक्खस्मिं, नक्खत्तपदकोविदो।
ब्राह्मणं केन दोसेन, दज्जासि दकरक्खिनो॥
२४६.
परिसायम्पि मे अय्ये, उम्मीलित्वा उदिक्खति।
तस्मा अच्चभमुं लुद्दं, दज्जाहं दकरक्खिनो॥
२४७.
ससमुद्दपरियायं , महिं सागरकुण्डलम्।
वसुन्धरं आवससि, अमच्चपरिवारितो॥
२४८.
चातुरन्तो महारट्ठो, विजितावी महब्बलो।
पथब्या एकराजासि, यसो ते विपुलं गतो॥
२४९.
सोळसित्थिसहस्सानि, आमुत्तमणिकुण्डला।
नानाजनपदा नारी, देवकञ्ञूपमा सुभा॥
२५०.
एवं सब्बङ्गसम्पन्नं, सब्बकामसमिद्धिनम्।
सुखितानं पियं दीघं, जीवितं आहु खत्तिय॥
२५१.
अथ त्वं केन वण्णेन, केन वा पन हेतुना।
पण्डितं अनुरक्खन्तो, पाणं चजसि दुच्चजं॥
२५२.
यतोपि आगतो अय्ये, मम हत्थं महोसधो।
नाभिजानामि धीरस्स, अनुमत्तम्पि दुक्कटं॥
२५३.
सचे च किस्मिचि काले, मरणं मे पुरे सिया।
सो मे पुत्ते [पुत्ते च मे (सी॰ स्या॰ पी॰] पपुत्ते च, सुखापेय्य महोसधो॥
२५४.
अनागतं पच्चुप्पन्नं, सब्बमत्थम्पि पस्सति [सब्बमत्थं विपस्सति (सी॰ स्या॰ पी॰)]।
अनापराधकम्मन्तं, न दज्जं दकरक्खिनो॥
२५५.
इदं सुणाथ पञ्चाला, चूळनेय्यस्स [चूळनीयस्स (सी॰)] भासितम्।
पण्डितं अनुरक्खन्तो, पाणं चजति दुच्चजं॥
२५६.
मातु भरियाय भातुच्च, सखिनो ब्राह्मणस्स च।
अत्तनो चापि पञ्चालो, छन्नं चजति जीवितं॥
२५७.
एवं महत्थिका [खहिद्धिया (स्या॰), महिद्धिका (क॰)] पञ्ञा, निपुणा साधुचिन्तिनी।
दिट्ठधम्महितत्थाय, सम्परायसुखाय चाति॥
दकरक्खसजातकं सत्तमम्।
५१८. पण्डरनागराजजातकं (८)
२५८.
विकिण्णवाचं अनिगुय्ह [अनिगूळ्ह (पी॰)] मन्तं, असञ्ञतं अपरिचक्खितारं [अपरिरक्खितारं (क॰)]।
भयं तमन्वेति सयं अबोधं, नागं यथा पण्डरकं सुपण्णो [सुवण्णो (क॰)]॥
२५९.
यो गुय्हमन्तं परिरक्खनेय्यं, मोहा नरो संसति हासमानो [भासमानो (पी॰)]।
तं भिन्नमन्तं भयमन्वेति खिप्पं, नागं यथा पण्डरकं सुपण्णो॥
२६०.
नानुमित्तो गरुं अत्थं, गुय्हं वेदितुमरहति।
सुमित्तो च असम्बुद्धं, सम्बुद्धं वा अनत्थ वा॥
२६१.
विस्सासमापज्जिमहं अचेलं [अचेलो (सी॰ पी॰)], समणो अयं सम्मतो भावितत्तो।
तस्साहमक्खिं विवरिं [विवरं (सी॰)] गुय्हमत्थं, अतीतमत्थो कपणं [कपणो (पी॰)] रुदामि॥
२६२.
तस्साहं परमं [पुरिमं (सी॰)] ब्रह्मे गुय्हं, वाचञ्हि मं नासक्खिं [नासक्खि (पी॰)] संयमेतुम्।
तप्पक्खतो हि भयमागतं ममं, अतीतमत्थो कपणं रुदामि॥
२६३.
यो वे नरो सुहदं मञ्ञमानो, गुय्हमत्थं संसति दुक्कुलीने।
दोसा भया अथवा रागरत्ता [रागरत्तो (सी॰ स्या॰ पी॰)], पल्लत्थितो [पल्लित्थो (पी॰), पल्लत्तितो (क॰)] बालो असंसयं सो॥
२६४.
तिरोक्खवाचो असतं पविट्ठो, यो सङ्गतीसु मुदीरेति वाक्यम्।
आसीविसो दुम्मुखोत्याहु तं नरं, आरा आरा [आरा अरा (पी॰)] संयमे तादिसम्हा॥
२६५.
अन्नं पानं कासिक [कासिकं (पी॰)] चन्दनञ्च, मनापित्थियो मालमुच्छादनञ्च।
ओहाय गच्छामसे सब्बकामे, सुपण्ण पाणूपगताव त्यम्हा॥
२६६.
को नीध तिण्णं गरहं उपेति, अस्मिंध लोके पाणभू नागराज।
समणो सुपण्णो अथ वा त्वमेव, किं कारणा पण्डरकग्गहीतो॥
२६७.
समणोति मे सम्मतत्तो अहोसि, पियो च मे मनसा भावितत्तो।
तस्साहमक्खिं विवरिं गुय्हमत्थं, अतीतमत्थो कपणं रुदामि॥
२६८.
न चत्थि सत्तो अमरो पथब्या, पञ्ञाविधा नत्थि न निन्दितब्बा।
सच्चेन धम्मेन धितिया [धिया (सी॰ पी॰)] दमेन, अलब्भमब्याहरती नरो इध॥
२६९.
मातापिता परमा बन्धवानं, नास्स ततियो अनुकम्पकत्थि।
तेसम्पि गुय्हं परमं न संसे, मन्तस्स भेदं परिसङ्कमानो॥
२७०.
मातापिता भगिनी भातरो च, सहाया वा यस्स होन्ति सपक्खा।
तेसम्पि गुय्हं परमं न संसे, मन्तस्स भेदं परिसङ्कमानो॥
२७१.
भरिया चे पुरिसं वज्जा, कोमारी पियभाणिनी।
पुत्तरूपयसूपेता , ञातिसङ्घपुरक्खता, तस्सापि गुय्हं परमं न संसे।
मन्तस्स भेदं परिसङ्कमानो॥
२७२.
न गुय्हमत्थं [गुय्हत्थं (क॰)] विवरेय्य, रक्खेय्य नं यथा निधिम्।
न हि पातुकतो साधु, गुय्हो अत्थो पजानता॥
२७३.
थिया गुय्हं न संसेय्य, अमित्तस्स च पण्डितो।
यो चामिसेन संहीरो, हदयत्थेनो च यो नरो॥
२७४.
गुय्हमत्थं असम्बुद्धं, सम्बोधयति यो नरो।
मन्तभेदभया तस्स, दासभूतो तितिक्खति॥
२७५.
यावन्तो पुरिसस्सत्थं, गुय्हं जानन्ति मन्तिनम्।
तावन्तो तस्स उब्बेगा, तस्मा गुय्हं न विस्सजे॥
२७६.
विविच्च भासेय्य दिवा रहस्सं, रत्तिं गिरं नातिवेलं पमुञ्चे।
उपस्सुतिका हि सुणन्ति मन्तं, तस्मा मन्तो खिप्पमुपेति भेदं॥
२७७.
यथापि अस्स [अयो (स्या॰), अय (क॰)] नगरं महन्तं, अद्वारकं [आळारकं (पी॰)] आयसं भद्दसालम्।
समन्तखातापरिखाउपेतं, एवम्पि मे ते इध गुय्हमन्ता॥
२७८.
ये गुय्हमन्ता अविकिण्णवाचा, दळ्हा सदत्थेसु नरा दुजिव्ह [दुजिव्हा (स्या॰ पी॰)]।
आरा अमित्ता ब्यवजन्ति तेहि, आसीविसा वा रिव सत्तुसङ्घा [सत्तसङ्घा (सी॰ स्या॰)]॥
२७९.
हित्वा घरं पब्बजितो अचेलो, नग्गो मुण्डो चरति घासहेतु।
तम्हि [तम्ही (पी॰)] नु खो विवरिं गुय्हमत्थं, अत्था च धम्मा च अपग्गतम्हा [अपागतम्हा (सी॰), अपगतम्हा (स्या॰), अवागतम्हा (पी॰)]॥
२८०.
कथंकरो होति सुपण्णराज, किंसीलो केन वतेन वत्तम्।
समणो चरं हित्वा ममायितानि, कथंकरो सग्गमुपेति ठानं॥
२८१.
हिरिया तितिक्खाय दमेनुपेतो [दमेन खन्तिया (सी॰ स्या॰ पी॰)], अक्कोधनो पेसुणियं पहाय।
समणो चरं हित्वा ममायितानि, एवंकरो सग्गमुपेति ठानं॥
२८२.
माताव पुत्तं तरुणं तनुज्जं [तनूजं (सी॰)], सम्फस्सता [सम्पस्स तं (सी॰ पी॰)] सब्बगत्तं फरेति।
एवम्पि मे त्वं पातुरहु दिजिन्द, माताव पुत्तं अनुकम्पमानो॥
२८३.
हन्दज्ज त्वं मुञ्च [मुच्च (सी॰)] वधा दुजिव्ह, तयो हि पुत्ता न हि अञ्ञो अत्थि।
अन्तेवासी दिन्नको अत्रजो च, रज्जस्सु [रजस्सु (सी॰ स्या॰ पी॰)] पुत्तञ्ञतरो मे अहोसि॥
२८४.
इच्चेव वाक्यं विसज्जी सुपण्णो, भुम्यं पतिट्ठाय दिजो दुजिव्हम्।
मुत्तज्ज त्वं सब्बभयातिवत्तो, थलूदके होहि मयाभिगुत्तो॥
२८५.
आतङ्किनं यथा कुसलो भिसक्को, पिपासितानं रहदोव सीतो।
वेस्मं यथा हिमसीतट्टितानं [हिमसिसिरट्टितानं (पी॰)], एवम्पि ते सरणमहं भवामि॥
२८६.
सन्धिं कत्वा अमित्तेन, अण्डजेन जलाबुज।
विवरिय दाठं सेसि, कुतो तं भयमागतं॥
२८७.
सङ्केथेव अमित्तस्मिं, मित्तस्मिम्पि न विस्ससे।
अभया भयमुप्पन्नं, अपि मूलानि कन्तति॥
२८८.
कथं नु विस्ससे त्यम्हि, येनासि कलहो कतो।
निच्चयत्तेन ठातब्बं, सो दिसब्भि [सो दिसम्हि (पी॰)] न रज्जति॥
२८९.
विस्सासये न च तं [नं (सी॰ स्या॰ पी॰)] विस्सयेय्य, असङ्कितो सङ्कितो च [असङ्कितो च सङ्कितो (सी॰ पी॰)] भवेय्य।
तथा तथा विञ्ञू परक्कमेय्य, यथा यथा भावं परो न जञ्ञा॥
२९०.
ते देववण्णा [देववण्णी (पी॰)] सुखुमालरूपा, उभो समा सुजया [सुजयो (सी॰ स्या॰ पी॰)] पुञ्ञखन्धा [पुञ्ञगन्धा (पी॰)]।
उपागमुं करम्पियं [कादम्बियं (सी॰), कारम्बियं (पी॰)] अचेलं, मिस्सीभूता अस्सवाहाव नागा॥
२९१.
ततो हवे पण्डरको अचेलं, सयमेवुपागम्म इदं अवोच।
मुत्तज्जहं सब्बभयातिवत्तो, न हि [ह (पी॰)] नून तुय्हं मनसो पियम्हा॥
२९२.
पियो हि मे आसि सुपण्णराजा, असंसयं पण्डरकेन सच्चम्।
सो रागरत्तोव अकासिमेतं, पापकम्मं [पापं कम्मं (सी॰ पी॰)] सम्पजानो न मोहा॥
२९३.
न मे पियं अप्पियं वापि होति, सम्पस्सतो लोकमिमं परञ्च।
सुसञ्ञतानञ्हि वियञ्जनेन, असञ्ञतो लोकमिमं चरासि॥
२९४.
अरियावकासोसि अनरियोवासि [अनरियो चासि (सी॰ पी॰)], असञ्ञतो सञ्ञतसन्निकासो।
कण्हाभिजातिकोसि अनरियरूपो, पापं बहुं दुच्चरितं अचारि॥
२९५.
अदुट्ठस्स तुवं दुब्भि, दुब्भी [दूभि, दूभी (पी॰)] च पिसुणो चसि।
एतेन सच्चवज्जेन, मुद्धा ते फलतु सत्तधा॥
२९६.
तस्मा हि मित्तानं न दुब्भितब्बं, मित्तदुब्भा [मित्तदुब्भा हि (स्या॰)] पापियो नत्थि अञ्ञो।
आसित्तसत्तो निहतो पथब्या, इन्दस्स वाक्येन हि संवरो हतोति॥
पण्डरनागराजजातकं [पण्डरकजातकं (सी॰ स्या॰ पी॰)] अट्ठमम्।
५१९. सम्बुलाजातकं (९)
२९७.
का वेधमाना गिरिकन्दरायं, एका तुवं तिट्ठसि संहितूरु [सञ्ञतूर (सी॰ पी॰), सञ्चितूरु (स्या॰)]।
पुट्ठासि मे पाणिपमेय्यमज्झे, अक्खाहि मे नामञ्च बन्धवे च॥
२९८.
ओभासयं वनं रम्मं, सीहब्यग्घनिसेवितम्।
का वा त्वमसि कल्याणि, कस्स वा त्वं सुमज्झिमे।
अभिवादेमि तं भद्दे, दानवाहं नमत्थु ते॥
२९९.
यो पुत्तो कासिराजस्स, सोत्थिसेनोति तं विदू।
तस्साहं सम्बुला भरिया, एवं जानाहि दानव।
अभिवादेमि तं भन्ते [भद्दन्ते (सी॰ स्या॰)], सम्बुलाहं नमत्थु ते॥
३००.
वेदेहपुत्तो भद्दन्ते, वने वसति आतुरो।
तमहं रोगसम्मत्तं, एका एकं उपट्ठहं [उपट्ठहिं (सी॰)]॥
३०१.
अहञ्च वनमुञ्छाय, मधुमंसं मिगाबिलं [मिगाविलं (सी॰)]।
यदा हरामि तं भक्खो, तस्स नूनज्ज नाधति [नाथति (क॰)]॥
३०२.
किं वने राजपुत्तेन, आतुरेन करिस्ससि।
सम्बुले परिचिण्णेन, अहं भत्ता भवामि ते॥
३०३.
सोकट्टाय दुरत्ताय, किं रूपं विज्जते मम।
अञ्ञं परियेस भद्दन्ते, अभिरूपतरं मया॥
३०४.
एहिमं गिरिमारुय्ह, भरिया मे [मय्हं (सी॰ स्या॰ पी॰)] चतुस्सता।
तासं त्वं पवरा होहि, सब्बकामसमिद्धिनी॥
३०५.
नून [ननु (सी॰ स्या॰ पी॰ क॰)] तारकवण्णाभे [हाटकवण्णाभे (पी॰)], यं किञ्चि मनसिच्छसि।
सब्बं तं पचुरं मय्हं, रमस्स्वज्ज [रमसुज्ज (सी॰ स्या॰)] मया सह॥
३०६.
नो चे तुवं महेसेय्यं, सम्बुले कारयिस्ससि।
अलं त्वं पातरासाय, पण्हे [मञ्ञे (सी॰ पी॰)] भक्खा भविस्ससि॥
३०७.
तञ्च सत्तजटो लुद्दो, कळारो पुरिसादको।
वने नाथं अपस्सन्तिं, सम्बुलं अग्गही भुजे॥
३०८.
अधिपन्ना पिसाचेन, लुद्देनामिसचक्खुना।
सा च सत्तुवसम्पत्ता, पतिमेवानुसोचति॥
३०९.
न मे इदं तथा दुक्खं, यं मं खादेय्य रक्खसो।
यञ्च मे अय्यपुत्तस्स, मनो हेस्सति अञ्ञथा॥
३१०.
न सन्ति देवा पवसन्ति नून, न हि नून सन्ति इध लोकपाला।
सहसा करोन्तानमसञ्ञतानं, न हि नून सन्ति पटिसेधितारो॥
३११.
इत्थीनमेसा पवरा यसस्सिनी, सन्ता समा अग्गिरिवुग्गतेजा।
तञ्चे तुवं रक्खसादेसि कञ्ञं, मुद्धा च हि सत्तधा ते फलेय्य।
मा त्वं दही [जही (पी॰)] मुञ्च पतिब्बताय [पतिब्बता सा (सी॰), पतिब्बता या (पी॰)]॥
३१२.
सा च अस्सममागच्छि, पमुत्ता पुरिसादका।
नीळं [निड्डं (स्या॰ क॰)] पळिनं सकुणीव [फलिनसकुणीव (सी॰ स्या॰ पी॰)], गतसिङ्गंव आलयं॥
३१३.
सा तत्थ परिदेवेसि, राजपुत्ती यसस्सिनी।
सम्बुला उतुमत्तक्खा, वने नाथं अपस्सन्ती [अपस्सती (सी॰)]॥
३१४.
समणे ब्राह्मणे वन्दे, सम्पन्नचरणे इसे।
राजपुत्तं अपस्सन्ती, तुम्हंम्हि [तुम्हं हि (पी॰)] सरणं गता॥
३१५.
वन्दे सीहे च ब्यग्घे च, ये च अञ्ञे वने मिगा।
राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता॥
३१६.
तिणा [तिण (पी॰)] लतानि ओसध्यो, पब्बतानि वनानि च।
राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता॥
३१७.
वन्दे इन्दीवरीसामं, रत्तिं नक्खत्तमालिनिम्।
राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता॥
३१८.
वन्दे भागीरथिं गङ्गं, सवन्तीनं पटिग्गहम्।
राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता॥
३१९.
वन्दे अहं पब्बतराजसेट्ठं, हिमवन्तं सिलुच्चयम्।
राजपुत्तं अपस्सन्ती, तुम्हंम्हि सरणं गता॥
३२०.
अतिसायं वतागच्छि, राजपुत्ति यसस्सिनि।
केन नुज्ज समागच्छि [समागच्छि (सी॰ पी॰)], को ते पियतरो मया॥
३२१.
इदं खोहं तदावोचं [तदवोचं (सी॰ स्या॰)], गहिता तेन सत्तुना।
न मे इदं तथा दुक्खं, यं मं खादेय्य रक्खसो।
यञ्च मे अय्यपुत्तस्स, मनो हेस्सति अञ्ञथा॥
३२२.
चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभम्।
थीनं भावो दुराजानो, मच्छस्सेवोदके गतं॥
३२३.
तथा मं सच्चं पालेतु, पालयिस्सति चे ममम्।
यथाहं नाभिजानामि, अञ्ञं पियतरं तया।
एतेन सच्चवज्जेन, ब्याधि ते वूपसम्मतु॥
३२४.
ये कुञ्जरा सत्तसता उळारा, रक्खन्ति रत्तिन्दिवमुय्युतावुधा।
धनुग्गहानञ्च सतानि सोळस, कथंविधे पस्ससि भद्दे सत्तवो॥
३२५.
अलङ्कतायो पदुमुत्तरत्तचा, विरागिता पस्सति हंसगग्गरा।
तासं सुणित्वा मितगीतवादितं [मितगीतवादिनं (पी॰)], न दानि मे तात तथा यथा पुरे॥
३२६.
सुवण्णसंकच्चधरा सुविग्गहा, अलङ्कता मानुसियच्छरूपमा।
सेनोपिया [सेनूपिया (पी॰)] तात अनिन्दितङ्गियो, खत्तियकञ्ञा पटिलोभयन्ति [पटिलाभयन्ति (पी॰)] नं॥
३२७.
सचे अहं तात तथा यथा पुरे, पतिं तमुञ्छाय पुना वने भरे।
सम्मानये मं न च मं विमानये, इतोपि मे तात ततो वरं सिया॥
३२८.
यमन्नपाने विपुलस्मि ओहिते, नारी विमट्ठाभरणा अलङ्कता।
सब्बङ्गुपेता [पञ्चङ्गुपेता (सी॰ स्या॰ पी॰)] पतिनो च अप्पिया, अबज्झ [अवज्झ (स्या॰), आबज्झ (पी॰)] तस्सा मरणं ततो वरं॥
३२९.
अपि चे दलिद्दा कपणा अनाळ्हिया, कटादुतीया पतिनो च सा पिया।
सब्बङ्गुपेतायपि अप्पियाय, अयमेव सेय्या [सेय्यो (स्या॰ क॰)] कपणापि या पिया [कपणापि या (क॰)]॥
३३०.
सुदुल्लभित्थी पुरिसस्स या हिता, भत्तित्थिया दुल्लभो यो हितो च।
हिता च ते सीलवती च भरिया, जनिन्द धम्मं चर सम्बुलाय॥
३३१.
सचे तुवं विपुले लद्धभोगे, इस्सावतिण्णा मरणं उपेसि।
अहञ्च ते भद्दे इमा राजकञ्ञा [इमा च कञ्ञा (पी॰)], सब्बे [सब्बेव (सी॰ स्या॰ पी॰)] ते वचनकरा भवामाति॥
सम्बुलाजातकं नवमम्।
५२०. गन्धतिन्दुकजातकं (१०)
३३२.
अप्पमादो अमतं पदं [अमतपदं (सी॰ पी॰)], पमादो मच्चुनो पदम्।
अप्पमत्ता न मीयन्ति, ये पमत्ता यथा मता॥
३३३.
मदा पमादो जायेथ, पमादा जायते खयो।
खया पदोसा [खया च दोसा (सी॰)] जायन्ति, मा पमादो [मा मदो (सी॰ स्या॰ पी॰)] भरतूसभ [भारधूसभ (क॰)]॥
३३४.
बहू हि खत्तिया जीना, अत्थं रट्ठं पमादिनो।
अथोपि गामिनो गामा, अनगारा अगारिनो॥
३३५.
खत्तियस्स पमत्तस्स, रट्ठस्मिं रट्ठवड्ढन।
सब्बे भोगा विनस्सन्ति, रञ्ञो तं वुच्चते अघं॥
३३६.
नेस धम्मो महाराज, अतिवेलं पमज्जसि।
इद्धं फीतं जनपदं, चोरा विद्धंसयन्ति नं॥
३३७.
न ते पुत्ता भविस्सन्ति, न हिरञ्ञं न धानियं [न हिरञ्ञनिधानिया (क॰)]।
रट्ठे विलुप्पमानम्हि, सब्बभोगेहि जिय्यसि॥
३३८.
सब्बभोगा परिजिण्णं, राजानं वापि खत्तियं [खत्तिय (क॰)]।
ञातिमित्ता सुहज्जा च, न तं मञ्ञन्ति मानियं [मन्तियं (स्या॰)]॥
३३९.
हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका।
तमेवमुपजीवन्ता, न तं मञ्ञन्ति मानियं॥
३४०.
असंविहितकम्मन्तं, बालं दुम्मन्तिमन्तिनम्।
सिरी जहति दुम्मेधं, जिण्णंव उरगो तचं॥
३४१.
सुसंविहितकम्मन्तं , कालुट्ठायिं अतन्दितम्।
सब्बे भोगाभिवड्ढन्ति, गावो सउसभामिव॥
३४२.
उपस्सुतिं महाराज, रट्ठे जनपदे चर।
तत्थ दिस्वा च सुत्वा च, ततो तं [त्वं (क॰)] पटिपज्जसि॥
३४३.
एवं वेदेतु पञ्चालो, सङ्गामे सरमप्पितो [समप्पितो (सी॰ पी॰)]।
यथाहमज्ज वेदेमि, कण्टकेन समप्पितो॥
३४४.
जिण्णो दुब्बलचक्खूसि, न रूपं साधु पस्ससि।
किं तत्थ ब्रह्मदत्तस्स, यं तं मग्गेय्य [मग्घेय्य (पी॰)] कण्टको [कण्डको (सी॰ स्या॰ पी॰)]॥
३४५.
बह्वेत्थ ब्रह्मदत्तस्स, सोहं [योहं (सी॰ स्या॰ पी॰)] मग्गस्मि [मग्गोस्मि (पी॰)] ब्राह्मण।
अरक्खिता जानपदा, अधम्मबलिना हता॥
३४६.
रत्तिञ्हि [रत्तिञ्च (सी॰)] चोरा खादन्ति, दिवा खादन्ति तुण्डिया।
रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो॥
३४७.
एतादिसे भये जाते [तात (सी॰ पी॰)], भयट्टा तात [ताव (सी॰ पी॰)] माणवा।
निल्लेनकानि कुब्बन्ति, वने आहत्व कण्टकं॥
३४८.
कदास्सु नामयं राजा, ब्रह्मदत्तो मरिस्सति।
यस्स रट्ठम्हि जिय्यन्ति, अप्पतिका कुमारिका॥
३४९.
दुब्भासितञ्हि ते जम्मि, अनत्थपदकोविदे।
कुहिं राजा कुमारीनं, भत्तारं परियेसति॥
३५०.
न मे दुब्भासितं ब्रह्मे, कोविदत्थपदा अहम्।
अरक्खिता जानपदा, अधम्मबलिना हता॥
३५१.
रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया।
रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो।
दुज्जीवे दुब्भरे दारे, कुतो भत्ता कुमारियो॥
३५२.
एवं सयतु पञ्चालो, सङ्गामे सत्तिया हतो।
यथायं कपणो सेति, हतो फालेन सालियो॥
३५३.
अधम्मेन तुवं जम्म, ब्रह्मदत्तस्स कुज्झसि।
यो त्वं सपसि राजानं, अपरज्झित्वान अत्तनो [अत्तना (पी॰)]॥
३५४.
धम्मेन ब्रह्मदत्तस्स, अहं कुज्झामि ब्राह्मण।
अरक्खिता जानपदा, अधम्मबलिना हता॥
३५५.
रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया।
रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो॥
३५६.
सा नून पुन रे पक्का, विकाले भत्तमाहरि।
भत्तहारिं अपेक्खन्तो, हतो फालेन सालियो॥
३५७.
एवं हञ्ञतु पञ्चालो, सङ्गामे असिना हतो [दळ्हं (पी॰)]।
यथाहमज्ज पहतो, खीरञ्च मे पवट्टितं॥
३५८.
यं पसु खीरं छड्डेति, पसुपालं विहिंसति [पसुपालञ्च हिंसति (सी॰), पसु फालञ्च हिंसति (पी॰)]।
किं तत्थ ब्रह्मदत्तस्स, यं नो गरहते [गरहतो (पी॰)] भवं॥
३५९.
गारय्हो ब्रह्मे पञ्चालो, ब्रह्मदत्तस्स राजिनो।
अरक्खिता जानपदा, अधम्मबलिना हता॥
३६०.
रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया।
रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो॥
३६१.
चण्डा अटनका [अटनक (पी॰), अकटना (क॰)] गावी, यं पुरे न दुहामसे।
तं दानि अज्ज दोहाम, खीरकामेहुपद्दुता॥
३६२.
एवं कन्दतु पञ्चालो, विपुत्तो विप्पसुक्खतु।
यथायं कपणा गावी, विपुत्ता परिधावति॥
३६३.
यं पसु पसुपालस्स, सम्भमेय्य [पब्भमेय्य (सी॰ पी॰)] रवेय्य वा।
को नीध अपराधत्थि, ब्रह्मदत्तस्स राजिनो॥
३६४.
अपराधो महाब्रह्मे, ब्रह्मदत्तस्स राजिनो।
अरक्खिता जानपदा, अधम्मबलिना हता॥
३६५.
रत्तिञ्हि चोरा खादन्ति, दिवा खादन्ति तुण्डिया।
रट्ठस्मिं कूटराजस्स, बहु अधम्मिको जनो।
कथं नो असिकोसत्था, खीरपा हञ्ञते पजा॥
३६६.
एवं खज्जतु पञ्चालो, हतो युद्धे सपुत्तको।
यथाहमज्ज खज्जामि, गामिकेहि [गामकेहि (सी॰ पी॰)] अरञ्ञजो॥
३६७.
न सब्बभूतेसु विधेन्ति [विधन्ति (क॰)] रक्खं, राजानो मण्डूक मनुस्सलोके।
नेत्तावता राजा अधम्मचारी, यं तादिसं जीवमदेय्यु धङ्का॥
३६८.
अधम्मरूपो वत ब्रह्मचारी, अनुप्पियं भाससि खत्तियस्स।
विलुप्पमानाय पुथुप्पजाय, पूजेसि राजं परमप्पमादं [राजं परमप्पवादं (सी॰), राजा परमप्पवादिं (स्या॰)]॥
३६९.
सचे इमं ब्रह्मे सुरज्जकं सिया, फीतं रट्ठं मुदितं [पूरितं (क॰)] विप्पसन्नम्।
भुत्वा बलिं अग्गपिण्डञ्च काका, न मादिसं जीवमदेय्यु धङ्काति॥
गन्धतिन्दुकजातकं दसमम्।
तस्सुद्दानं –
किंछन्द कुम्भ जयद्दिस छद्दन्त, अथ पण्डितसम्भव सिरकपि।
दकरक्खस पण्डरनागवरो, अथ सम्बुल तिन्दुकदेवसुतोति॥
तिंसनिपातं निट्ठितम्।
जातकपाळिया पठमो भागो निट्ठितो।