१४. पकिण्णकनिपातो
४८४. सालिकेदारजातकं (१)
१.
सम्पन्नं सालिकेदारं, सुवा भुञ्जन्ति कोसिय।
पटिवेदेमि ते ब्रह्मे, न ने [ते (सी॰ स्या॰), नं (सी॰ स्या॰ पी॰ अट्ठ॰), तं (क॰ अट्ठ॰)] वारेतुमुस्सहे॥
२.
एको च तत्थ सकुणो, यो नेसं [तेसं (सी॰ अट्ठ॰)] सब्बसुन्दरो।
भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छति॥
३.
ओड्डेन्तु [उज्झुन्तु (स्या॰ क॰) अङ्गुत्तरनिकाये पस्सितब्बं] वाळपासानि, यथा वज्झेथ सो दिजो।
जीवञ्च नं गहेत्वान, आनयेहि [आनयेथ (सी॰ पी॰)] ममन्तिके॥
४.
एते भुत्वा पिवित्वा च [भुत्वा च पित्वा च (पी॰)], पक्कमन्ति विहङ्गमा।
एको बद्धोस्मि पासेन, किं पापं पकतं मया॥
५.
उदरं नून अञ्ञेसं, सुव अच्चोदरं तव।
भुत्वा सालिं यथाकामं, तुण्डेनादाय गच्छसि॥
६.
कोट्ठं नु तत्थ पूरेसि, सुव वेरं नु ते मया।
पुट्ठो मे सम्म अक्खाहि, कुहिं सालिं निदाहसि [निधीयसि (पी॰)]॥
७.
न मे वेरं तया सद्धिं, कोट्ठो मय्हं न विज्जति।
इणं मुञ्चामिणं दम्मि, सम्पत्तो कोटसिम्बलिम्।
निधिम्पि तत्थ निदहामि, एवं जानाहि कोसिय॥
८.
कीदिसं ते इणदानं, इणमोक्खो च कीदिसो।
निधिनिधानमक्खाहि , अथ पासा पमोक्खसि॥
९.
अजातपक्खा तरुणा, पुत्तका मय्ह कोसिय।
ते मं भता भरिस्सन्ति, तस्मा तेसं इणं ददे॥
१०.
माता पिता च मे वुद्धा, जिण्णका गतयोब्बना।
तेसं तुण्डेन हातून, मुञ्चे पुब्बकतं [पुब्बे कतं (सी॰)] इणं॥
११.
अञ्ञेपि तत्थ सकुणा, खीणपक्खा सुदुब्बला।
तेसं पुञ्ञत्थिको दम्मि, तं निधिं आहु पण्डिता॥
१२.
ईदिसं [एदिसं (सी॰ पी॰)] मे इणदानं, इणमोक्खो च ईदिसो।
निधिनिधानमक्खामि [निधिं निधानं अक्खातं (सी॰ पी॰)], एवं जानाहि कोसिय॥
१३.
भद्दको वतयं पक्खी, दिजो परमधम्मिको।
एकच्चेसु मनुस्सेसु, अयं धम्मो न विज्जति॥
१४.
भुञ्ज सालिं यथाकामं, सह सब्बेहि ञातिभि।
पुनापि सुव पस्सेमु, पियं मे तव दस्सनं॥
१५.
भुत्तञ्च पीतञ्च तवस्समम्हि [तवस्सब्यम्हि (क॰)], रत्तिञ्च [रती च (सी॰ पी॰)] नो कोसिय ते सकासे।
निक्खित्तदण्डेसु ददाहि दानं, जिण्णे च मातापितरो भरस्सु॥
१६.
लक्खी वत मे उदपादि अज्ज, यो अद्दसासिं पवरं [योहं अदस्सं परमं (स्या॰ क॰)] दिजानम्।
सुवस्स सुत्वान सुभासितानि, काहामि पुञ्ञानि अनप्पकानि॥
१७.
सो कोसियो अत्तमनो उदग्गो, अन्नञ्च पानञ्चभिसङ्खरित्वा [अन्नञ्च पानं अभिसंहरित्वा (क॰)]।
अन्नेन पानेन पसन्नचित्तो, सन्तप्पयि समणब्राह्मणे चाति॥
सालिकेदारजातकं [केदारजातकं (क॰)] पठमम्।
४८५. चन्दकिन्नरीजातकं (२)
१८.
उपनीयतिदं मञ्ञे, चन्दे [लोहितमदेन मज्जामि। विजहामि जीवितं पाणा, (सी॰ पी॰ अट्ठ॰)] लोहितमद्दने।
अज्ज जहामि जीवितं, पाणा [लोहितमदेन मज्जामि। विजहामि जीवितं पाणा, (सी॰ पी॰ अट्ठ॰)] मे चन्दे निरुज्झन्ति॥
१९.
ओसीदि [ओसधि (सी॰ स्या॰ पी॰), ओसट्ठि (क॰), ओसति (अभिनवटीका), ओसीदति (?)] मे दुक्खं [दुक्खं मे (सी॰ पी॰)] हदयं, मे डय्हते नितम्मामि।
तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि॥
२०.
तिणमिव वनमिव मिलायामि [मिलयामि (सी॰), मिय्यामि (सी॰ पी॰ अट्ठ॰)], नदी अपरिपुण्णाव [अपरिपुण्णियाव (सी॰ पी॰)] सुस्सामि।
तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि॥
२१.
वस्समिव सरे पादे [वस्संव सरे पादे (सी॰), वस्संव सरे पब्बतपादे (पी॰)], इमानि अस्सूनि वत्तरे मय्हम्।
तव चन्दिया सोचन्तिया, न नं अञ्ञेहि सोकेहि॥
२२.
पापो खोसि [पापोसि खो (सी॰), पापो खो (स्या॰ पी॰)] राजपुत्त, यो मे इच्छितं [इच्छित (सी॰ स्या॰ पी॰)] पतिं वराकिया।
विज्झसि वनमूलस्मिं, सोयं विद्धो छमा सेति॥
२३.
इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव माता।
यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय॥
२४.
इमं मय्हं हदयसोकं, पटिमुञ्चतु राजपुत्त तव जाया।
यो मय्हं हदयसोको, किम्पुरिसं अवेक्खमानाय॥
२५.
मा च पुत्तं [पुत्ते (सी॰ पी॰)] मा च पतिं, अद्दक्खि राजपुत्त तव माता।
यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि [मय्हं कामा (क॰)]॥
२६.
मा च पुत्तं मा च पतिं, अद्दक्खि राजपुत्त तव जाया।
यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि॥
२७.
मा त्वं चन्दे रोदि, मा सोचि वनतिमिरमत्तक्खि।
मम त्वं हेहिसि भरिया, राजकुले पूजिता नारीभि [नारी (सी॰ पी॰)]॥
२८.
अपि नूनहं मरिस्सं, नाहं [न च पनाहं (सी॰ पी॰)] राजपुत्त तव हेस्सम्।
यो किम्पुरिसं अवधि, अदूसकं मय्ह कामा हि॥
२९.
अपि भीरुके अपि जीवितुकामिके, किम्पुरिसि गच्छ हिमवन्तम्।
तालीसतगरभोजना, अञ्ञे [तालिस्सतगरभोजने, अरञ्ञे (सी॰ पी॰)] तं मिगा रमिस्सन्ति॥
३०.
ते पब्बता ता च कन्दरा, [ता च गिरिगुहायो (सी॰ स्या॰ पी॰)] ता च गिरिगुहायो तथेव तिट्ठन्ति [ता च गिरिगुहायो (सी॰ स्या॰ पी॰)]।
तत्थेव [तत्थ (सी॰ स्या॰ पी॰)] तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
३१.
ते पण्णसन्थता रमणीया, वाळमिगेहि अनुचिण्णा।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं [कासं (सी॰ स्या॰ पी॰)]॥
३२.
ते पुप्फसन्थता रमणीया, वाळमिगेहि अनुचिण्णा।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
३३.
अच्छा सवन्ति गिरिवन [गिरिवर (सी॰ पी॰)] नदियो, कुसुमाभिकिण्णसोतायो।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
३४.
नीलानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि [दस्सनेय्यानि (सी॰ पी॰)]।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
३५.
पीतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
३६.
तम्बानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
३७.
तुङ्गानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
३८.
सेतानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
३९.
चित्रानि हिमवतो पब्बतस्स, कूटानि दस्सनीयानि।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
४०.
यक्खगणसेविते गन्धमादने, ओसधेभि सञ्छन्ने।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
४१.
किम्पुरिससेविते गन्धमादने, ओसधेभि सञ्छन्ने।
तत्थेव तं अपस्सन्ती, किम्पुरिस कथं अहं कस्सं॥
४२.
वन्दे ते अयिरब्रह्मे [अय्यिरे ब्रह्मे (क॰)], यो मे इच्छितं पतिं वराकिया।
अमतेन अभिसिञ्चि, समागतास्मि पियतमेन॥
४३.
विचराम दानि गिरिवन [गिरिवर (सी॰ पी॰)] नदियो, कुसुमाभिकिण्णसोतायो।
नानादुमवसनायो [सेवनायो (पी॰)], पियंवदा अञ्ञमञ्ञस्साति॥
चन्दकिन्नरीजातकं [चन्दकिन्नरजातकं (सी॰ स्या॰ पी॰)] दुतियम्।
४८६. महाउक्कुसजातकं (३)
४४.
उक्का चिलाचा [मिलाचा (सी॰ स्या॰ पी॰)] बन्धन्ति दीपे [बन्धन्ति लुद्दा, दीपे (क॰)], पजा ममं खादितुं पत्थयन्ति।
मित्तं सहायञ्च वदेहि सेनक, आचिक्ख ञातिब्यसनं दिजानं॥
४५.
दिजो दिजानं पवरोसि पक्खिम [पक्खि (सी॰ पी॰), पक्खि च (स्या॰)], उक्कुसराज सरणं तं उपेम [उपेमि (सी॰ स्या॰ पी॰)]।
पजा ममं खादितुं पत्थयन्ति, लुद्दा चिलाचा [मिलाचा (सी॰ स्या॰ पी॰)] भव मे सुखाय॥
४६.
मित्तं सहायञ्च करोन्ति पण्डिता, काले अकाले सुखमेसमाना [मासयाना (पी॰)]।
करोमि ते सेनक एतमत्थं, अरियो हि अरियस्स करोति किच्चं॥
४७.
यं होति किच्चं अनुकम्पकेन, अरियस्स अरियेन कतं तयीदं [तव यिदं (सी॰ पी॰)]।
अत्तानुरक्खी भव मा अदय्हि [अडय्ह (सी॰ पी॰)], लच्छाम पुत्ते तयि जीवमाने॥
४८.
तवेव [तमेव (स्या॰ क॰)] रक्खावरणं करोन्तो, सरीरभेदापि न सन्तसामि।
करोन्ति हेके [हेते (क॰ सी॰ स्या॰ पी॰)] सखीनं सखारो, पाणं चजन्ता [चजन्ति (सी॰ पी॰)] सतमेस [सतानेस (पी॰)] धम्मो॥
४९.
सुदुक्करं कम्ममकासि [मका (सी॰ पी॰)], अण्डजायं विहङ्गमो।
अत्थाय कुररो पुत्ते, अड्ढरत्ते अनागते॥
५०.
चुतापि हेके [एके (सी॰ पी॰)] खलिता सकम्मुना, मित्तानुकम्पाय पतिट्ठहन्ति।
पुत्ता ममट्टा गतिमागतोस्मि, अत्थं चरेथो [चरेथ (सी॰ स्या॰ पी॰)] मम वारिचर [वारिछन्न (सी॰ पी॰)]॥
५१.
धनेन धञ्ञेन च अत्तना च, मित्तं सहायञ्च करोन्ति पण्डिता।
करोमि ते सेनक एतमत्थं, अरियो हि अरियस्स करोति किच्चं॥
५२.
अप्पोस्सुक्को तात तुवं निसीद, पुत्तो पितु चरति अत्थचरियम्।
अहं चरिस्सामि तवेतमत्थं, सेनस्स पुत्ते परितायमानो॥
५३.
अद्धा हि तात सतमेस धम्मो, पुत्तो पितु यं चरे [पितुनं चरे (क॰), पितु यञ्चरेथ (सी॰ पी॰)] अत्थचरियम्।
अप्पेव मं दिस्वान पवड्ढकायं, सेनस्स पुत्ता न विहेठयेय्युं॥
५४.
पसू मनुस्सा मिगवीरसेट्ठ [मिगविरियसेट्ठ (सी॰ पी॰)], भयट्टिता [भयद्दिता (सी॰ पी॰)] सेट्ठमुपब्बजन्ति।
पुत्ता ममट्टा गतिमागतोस्मि, त्वं नोसि राजा भव मे सुखाय॥
५५.
करोमि ते सेनक एतमत्थं, आयामि ते तं दिसतं वधाय।
कथञ्हि विञ्ञू पहु सम्पजानो, न वायमे अत्तजनस्स गुत्तिया॥
५६.
मित्तञ्च कयिराथ सुहदयञ्च [सुहद्दयञ्च (सी॰), सखाघरञ्च (पी॰)], अयिरञ्च कयिराथ सुखागमाय।
निवत्थकोचोव [कोजोव (सी॰ पी॰)] सरेभिहन्त्वा, मोदाम पुत्तेहि समङ्गिभूता॥
५७.
सकमित्तस्स कम्मेन, सहायस्सापलायिनो।
कूजन्तमुपकूजन्ति , लोमसा हदयङ्गमं॥
५८.
मित्तं सहायं अधिगम्म पण्डितो, सो भुञ्जती पुत्त पसुं धनं वा।
अहञ्च पुत्ता च पती च मय्हं, मित्तानुकम्पाय समङ्गिभूता॥
५९.
राजवता सूरवता च अत्थो, सम्पन्नसखिस्स भवन्ति हेते।
सो मित्तवा यसवा उग्गतत्तो, अस्मिंधलोके [अस्मिञ्च लोके (सी॰ स्या॰ पी॰)] मोदति कामकामी॥
६०.
करणीयानि मित्तानि, दलिद्देनापि सेनक।
पस्स मित्तानुकम्पाय, समग्गम्हा सञातके [सञातका (?)]॥
६१.
सूरेन बलवन्तेन, यो मित्ते [मेत्ते (सी॰), मित्तं (स्या॰)] कुरुते दिजो।
एवं सो सुखितो होति, यथाहं त्वञ्च सेनकाति॥
महाउक्कुसजातकं ततियम्।
४८७. उद्दालकजातकं (४)
६२.
खराजिना जटिला पङ्कदन्ता, दुम्मक्खरूपा [दुम्मुधरूपा (सी॰ पी॰ क॰)] ये मन्तं जप्पन्ति [येमे जपन्ति (सी॰ पी॰), ये’मे जप्पन्ति मन्ते (जा॰ १.६.१०)]।
कच्चिन्नु ते मानुसके पयोगे, इदं विदू परिमुत्ता अपाया॥
६३.
पापानि कम्मानि करेथ [करेय्य (स्या॰), कत्वान (जा॰ १.६.११)] राज, बहुस्सुतो चे न चरेय्य धम्मम्।
सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुच्चे [पमुञ्चे (स्या॰)] चरणं अपत्वा॥
६४.
सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुच्चे चरणं अपत्वा।
मञ्ञामि वेदा अफला भवन्ति, ससंयमं चरणञ्ञेव सच्चं॥
६५.
न हेव वेदा अफला भवन्ति, ससंयमं चरणञ्ञेव सच्चम्।
कित्तिञ्हि [कित्तिञ्च (स्या॰)] पप्पोति अधिच्च वेदे, सन्तिं पुणाति [पुनोति (सी॰ अट्ठ॰), पुणेति (स्या॰ जा॰ १.६.१३), पुनेति (पी॰)] चरणेन दन्तो॥
६६.
भच्चा माता पिता बन्धू, येन जातो सयेव सो।
उद्दालको अहं भोतो [भोति (क॰)], सोत्तियाकुलवंसको [वंसतो (क॰)]॥
६७.
कथं भो ब्राह्मणो होति, कथं भवति केवली।
कथञ्च परिनिब्बानं, धम्मट्ठो किन्ति वुच्चति॥
६८.
निरंकत्वा अग्गिमादाय ब्राह्मणो, आपो सिञ्चं यजं उस्सेति यूपम्।
एवंकरो ब्राह्मणो होति खेमी, धम्मे ठितं तेन अमापयिंसु॥
६९.
न सुद्धि सेचनेनत्थि, नापि केवली ब्राह्मणो।
न खन्ती नापि सोरच्चं, नापि सो परिनिब्बुतो॥
७०.
कथं सो [भो (स्या॰ क॰)] ब्राह्मणो होति, कथं भवति केवली।
कथञ्च परिनिब्बानं, धम्मट्ठो किन्ति वुच्चति॥
७१.
अखेत्तबन्धू अममो निरासो, निल्लोभपापो भवलोभखीणो।
एवंकरो ब्राह्मणो होति खेमी, धम्मे ठितं तेन अमापयिंसु॥
७२.
खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा।
सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता।
सब्बेसं सीतिभूतानं, अत्थि सेय्योथ [सेय्योव (सी॰ पी॰)] पापियो॥
७३.
खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा।
सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता।
सब्बेसं सीतिभूतानं, नत्थि सेय्योथ पापियो॥
७४.
खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा।
सब्बेव सोरता दन्ता, सब्बेव परिनिब्बुता॥
७५.
सब्बेसं सीतिभूतानं, नत्थि सेय्योथ पापियो।
पनत्थं [पसत्थं (स्या॰), पसट्ठं (क॰)] चरसि ब्रह्मञ्ञं, सोत्तियाकुलवंसतं॥
७६.
नानारत्तेहि वत्थेहि, विमानं भवति छादितम्।
न तेसं छाया वत्थानं, सो रागो अनुपज्जथ॥
७७.
एवमेव [एवमेवं (पी॰)] मनुस्सेसु, यदा सुज्झन्ति माणवा।
ते सजातिं पमुञ्चन्ति [न तेसं जातिं पुच्छन्ति (सी॰ स्या॰ पी॰), न तेसं जाति सुज्झति (क॰)], धम्ममञ्ञाय सुब्बताति॥
उद्दालकजातकं चतुत्थम्।
४८८. भिसजातकं (५)
७८.
अस्सं गवं रजतं जातरूपं, भरियञ्च सो इध लभतं मनापम्।
पुत्तेहि दारेहि समङ्गि होतु, भिसानि ते ब्राह्मण यो अहासि॥
७९.
मालञ्च सो कासिकचन्दनञ्च, धारेतु पुत्तस्स बहू भवन्तु।
कामेसु तिब्बं कुरुतं अपेक्खं, भिसानि ते ब्राह्मण यो अहासि॥
८०.
पहूतधञ्ञो कसिमा यसस्सी, पुत्ते गिही धनिमा सब्बकामे।
वयं अपस्सं घरमावसातु, भिसानि ते ब्राह्मण यो अहासि॥
८१.
सो खत्तियो होतु पसय्हकारी, राजाभिराजा [राजाधिराजा (स्या॰ क॰)] बलवा यसस्सी।
स चातुरन्तं महिमावसातु, भिसानि ते ब्राह्मण यो अहासि॥
८२.
सो ब्राह्मणो होतु अवीतरागो, मुहुत्तनक्खत्तपथेसु युत्तो।
पूजेतु नं रट्ठपती यसस्सी, भिसानि ते ब्राह्मण यो अहासि॥
८३.
अज्झायकं सब्बसमन्तवेदं [सब्बसमत्तवेदं (सी॰), सब्बसमत्तवेदनं (पी॰)], तपस्सीनं मञ्ञतु सब्बलोको।
पूजेन्तु नं जानपदा समेच्च, भिसानि ते ब्राह्मण यो अहासि॥
८४.
चतुस्सदं गामवरं समिद्धं, दिन्नञ्हि सो भुञ्जतु वासवेन।
अवीतरागो मरणं उपेतु, भिसानि ते ब्राह्मण यो अहासि॥
८५.
सो गामणी होतु सहायमज्झे, नच्चेहि गीतेहि पमोदमानो।
सो राजतो ब्यसन मालत्थ [मा राजतो व्यसन’मलत्थ (सी॰ स्या॰ पी॰)] किञ्चि, भिसानि ते ब्राह्मण यो अहासि॥
८६.
यं एकराजा पथविं विजेत्वा, इत्थीसहस्सान [इत्थीसहस्सस्स (सी॰ पी॰)] ठपेतु अग्गम्।
सीमन्तिनीनं पवरा भवातु, भिसानि ते ब्राह्मण या अहासि॥
८७.
इसीनञ्हि सा सब्बसमागतानं, भुञ्जेय्य सादुं अविकम्पमाना।
चरातु लाभेन विकत्थमाना, भिसानि ते ब्राह्मण या अहासि॥
८८.
आवासिको होतु महाविहारे, नवकम्मिको होतु गजङ्गलायं [कजङ्गलायं (सी॰ स्या॰ पी॰)]।
आलोकसन्धिं दिवसं [दिवसा (सी॰ स्या॰ पी॰)] करोतु, भिसानि ते ब्राह्मण यो अहासि॥
८९.
सो बज्झतू पाससतेहि छब्भि [छम्हि (सी॰ पी॰), छस्सु (?)], रम्मा वना निय्यतु राजधानिं [राजठानिं (क॰)]।
तुत्तेहि सो हञ्ञतु पाचनेहि, भिसानि ते ब्राह्मण यो अहासि॥
९०.
अलक्कमाली तिपुकण्णविद्धो, लट्ठीहतो सप्पमुखं उपेतु।
सकच्छबन्धो [सक्कच्चबद्धो (सी॰ पी॰), संकच्चबन्धो (निय्य)] विसिखं चरातु, भिसानि ते ब्राह्मण यो अहासि॥
९१.
यो वे अनट्ठंव [अनट्ठं (सी॰ स्या॰ पी॰)] नट्ठन्ति चाह, कामेव सो लभतं भुञ्जतञ्च [लभतु भुञ्जतु च (स्या॰)]।
अगारमज्झे मरणं उपेतु, यो वा भोन्तो सङ्कति कञ्चिदेव [किञ्चिदेव (क॰)]॥
९२.
यदेसमाना विचरन्ति लोके, इट्ठञ्च कन्तञ्च बहूनमेतम्।
पियं मनुञ्ञं चिध जीवलोके, कस्मा इसयो नप्पसंसन्ति कामे॥
९३.
कामेसु वे हञ्ञरे बज्झरे च, कामेसु दुक्खञ्च भयञ्च जातम्।
कामेसु भूताधिपती पमत्ता, पापानि कम्मानि करोन्ति मोहा॥
९४.
ते पापधम्मा पसवेत्व पापं, कायस्स भेदा निरयं वजन्ति।
आदीनवं कामगुणेसु दिस्वा, तस्मा इसयो नप्पसंसन्ति कामे॥
९५.
वीमंसमानो इसिनो भिसानि, तीरे गहेत्वान थले निधेसिम्।
सुद्धा अपापा इसयो वसन्ति, एतानि ते ब्रह्मचारी भिसानि॥
९६.
न ते नटा नो पन कीळनेय्या, न बन्धवा नो पन ते सहाया।
किस्मिं वुपत्थम्भ सहस्सनेत्त, इसीहि त्वं कीळसि देवराज॥
९७.
आचरियो मेसि पिता च मय्हं, एसा पतिट्ठा खलितस्स ब्रह्मे।
एकापराधं खम भूरिपञ्ञ, न पण्डिता कोधबला भवन्ति॥
९८.
सुवासितं इसिनं एकरत्तं, यं वासवं भूतपतिद्दसाम।
सब्बेव भोन्तो सुमना भवन्तु, यं ब्राह्मणो पच्चुपादी भिसानि॥
९९.
अहञ्च सारिपुत्तो च, मोग्गल्लानो च कस्सपो।
अनुरुद्धो पुण्णो आनन्दो, तदासुं सत्त भातरो॥
१००.
भगिनी उप्पलवण्णा च, दासी खुज्जुत्तरा तदा।
चित्तो गहपति दासो, यक्खो सातागिरो तदा॥
१०१.
पालिलेय्यो [पारिलेय्यो (सी॰ पी॰)] तदा नागो, मधुदो [मधुवा (सी॰ पी॰)] सेट्ठवानरो।
काळुदायी तदा सक्को, एवं धारेथ जातकन्ति॥
भिसजातकं पञ्चमम्।
४८९. सुरुचिजातकं (६)
१०२.
महेसी सुरुचिनो [रुचिनो (सी॰ स्या॰ पी॰)] भरिया, आनीता पठमं अहम्।
दस वस्ससहस्सानि, यं मं सुरुचिमानयि॥
१०३.
साहं ब्राह्मण राजानं, वेदेहं मिथिलग्गहम्।
नाभिजानामि कायेन, वाचाय उद चेतसा।
सुरुचिं अतिमञ्ञित्थ [अतिमञ्ञित्थो (सी॰ पी॰), अतिमञ्ञिता (?)], आवि [आविं (सी॰ पी॰)] वा यदि वा रहो॥
१०४.
एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे।
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा॥
१०५.
भत्तु मम सस्सु माता, पिता चापि च सस्सुरो।
ते मं ब्रह्मे विनेतारो, याव अट्ठंसु जीवितं॥
१०६.
साहं अहिंसारतिनी, कामसा [कामसो (सी॰)] धम्मचारिनी [धम्मचारिणी (सी॰)]।
सक्कच्चं ते उपट्ठासिं, रत्तिन्दिवमतन्दिता॥
१०७.
एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे।
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा॥
१०८.
सोळसित्थिसहस्सानि, सहभरियानि ब्राह्मण।
तासु इस्सा वा कोधो वा, नाहु मय्हं कुदाचनं॥
१०९.
हितेन तासं नन्दामि, न च मे काचि अप्पिया।
अत्तानंवानुकम्पामि, सदा सब्बा सपत्तियो॥
११०.
एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे।
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा॥
१११.
दासे कम्मकरे पेस्से [पोसे (स्या॰ क॰)], ये चञ्ञे अनुजीविनो।
पेसेमि [पोसेमि (सी॰ स्या॰ पी॰)] सहधम्मेन, सदा पमुदितिन्द्रिया॥
११२.
एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे।
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा॥
११३.
समणे ब्राह्मणे चापि, अञ्ञे चापि वनिब्बके।
तप्पेमि अन्नपानेन, सदा पयतपाणिनी॥
११४.
एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे।
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा॥
११५.
चातुद्दसिं पञ्चद्दसिं [पन्नरसिं (सी॰ पी॰)], या च पक्खस्स अट्ठमी [अट्ठमिं (सी॰ पी॰)]।
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं [अट्ठङ्गसुसमाहितं (सब्बत्थ) वि॰ व॰ १२९ पाळिया अट्ठकथा पस्सितब्बा]।
उपोसथं उपवसामि [उपवसिं (क॰)], सदा सीलेसु संवुता॥
११६.
एतेन सच्चवज्जेन, पुत्तो उप्पज्जतं इसे।
मुसा मे भणमानाय, मुद्धा फलतु सत्तधा॥
११७.
सब्बेव ते धम्मगुणा, राजपुत्ति यसस्सिनि।
संविज्जन्ति तयि भद्दे, ये त्वं कित्तेसि अत्तनि॥
११८.
खत्तियो जातिसम्पन्नो, अभिजातो यसस्सिमा।
धम्मराजा विदेहानं, पुत्तो उप्पज्जते तव [तवं (सी॰ पी॰)]॥
११९.
दुम्मी [रुम्मी (सी॰ पी॰)] रजोजल्लधरो, अघे वेहायसं ठितो।
मनुञ्ञं भाससे वाचं, यं मय्हं हदयङ्गमं॥
१२०.
देवतानुसि सग्गम्हा, इसि वासि [चापि (क॰)] महिद्धिको।
को वासि त्वं अनुप्पत्तो, अत्तानं मे पवेदय॥
१२१.
यं देवसङ्घा वन्दन्ति, सुधम्मायं समागता।
सोहं सक्को सहस्सक्खो, आगतोस्मि तवन्तिके॥
१२२.
इत्थियो [इत्थिया (पी॰)] जीवलोकस्मिं, या होति [होन्ति (सी॰ स्या॰)] समचारिनी [समचारिणी (सी॰)]।
मेधाविनी सीलवती, सस्सुदेवा पतिब्बता॥
१२३.
तादिसाय सुमेधाय, सुचिकम्माय नारिया।
देवा दस्सनमायन्ति, मानुसिया अमानुसा॥
१२४.
त्वञ्च भद्दे सुचिण्णेन, पुब्बे सुचरितेन च।
इध राजकुले जाता, सब्बकामसमिद्धिनी॥
१२५.
अयञ्च ते राजपुत्ति, उभयत्थ कटग्गहो।
देवलोकूपपत्ती च, कित्ती च इध जीविते॥
१२६.
चिरं सुमेधे सुखिनी, धम्ममत्तनि पालय।
एसाहं तिदिवं यामि, पियं मे तव दस्सनन्ति॥
सुरुचिजातकं छट्ठम्।
४९०. पञ्चुपोसथिकजातकं (७)
१२७.
अप्पोस्सुक्को दानि तुवं कपोत, विहङ्गम न तव भोजनत्थो।
खुदं [खुद्दं (स्या॰ क॰), खुधं (सक्कत-पाकतानुरूपं)] पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको कपोत [कपोतो (सी॰ पी॰)]॥
१२८.
अहं पुरे गिद्धिगतो कपोतिया, अस्मिं पदेसस्मिमुभो रमाम।
अथग्गही साकुणिको कपोतिं, अकामको ताय विना अहोसिं॥
१२९.
नानाभवा विप्पयोगेन तस्सा, मनोमयं वेदन वेदयामि [वेदनं वेदियामि (सी॰ पी॰)]।
तस्मा अहंपोसथं पालयामि, रागो ममं मा पुनरागमासि॥
१३०.
अनुज्जुगामी उरगा दुजिव्ह [उरग द्विजिव्ह (सी॰)], दाठावुधो घोरविसोसि सप्प।
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको नु दीघ [दीघो (सी॰ पी॰)]॥
१३१.
उसभो अहू बलवा गामिकस्स, चलक्ककू वण्णबलूपपन्नो।
सो मं अक्कमि तं कुपितो अडंसि, दुक्खाभितुण्णो मरणं उपागा [उपागमि (सी॰ पी॰)]॥
१३२.
ततो जना निक्खमित्वान गामा, कन्दित्वा रोदित्वा [कन्दित्व रोदित्व (सी॰)] अपक्कमिंसु।
तस्मा अहंपोसथं पालयामि, कोधो ममं मा पुनरागमासि॥
१३३.
मतान मंसानि बहू सुसाने, मनुञ्ञरूपं तव भोजने तम्।
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको सिङ्गाल [सिगालो (सी॰ पी॰)]॥
१३४.
पविसि [पविस्सं (सी॰ पी॰), पविस्स (स्या॰)] कुच्छिं महतो गजस्स, कुणपे रतो हत्थिमंसेसु गिद्धो [हत्थिमंसे पगिद्धो (सी॰ पी॰)]।
उण्हो च वातो तिखिणा च रस्मियो, ते सोसयुं तस्स करीसमग्गं॥
१३५.
किसो च पण्डू च अहं भदन्ते, न मे अहू निक्खमनाय मग्गो।
महा च मेघो सहसा पवस्सि, सो तेमयी तस्स करीसमग्गं॥
१३६.
ततो अहं निक्खमिसं भदन्ते, चन्दो यथा राहुमुखा पमुत्तो।
तस्मा अहंपोसथं पालयामि, लोभो ममं मा पुनरागमासि॥
१३७.
वम्मीकथूपस्मिं किपिल्लिकानि, निप्पोथयन्तो तुवं पुरे चरासि।
खुदं पिपासं अधिवासयन्तो, कस्मा भवंपोसथिको नु अच्छ [अच्छो (सी॰ पी॰)]॥
१३८.
सकं निकेतं अतिहीळयानो [अतिहेळयानो (स्या॰ क॰)], अत्रिच्छता [अत्रिच्छताय (सी॰ स्या॰ पी॰)] मल्लगामं [मलतं (सी॰ पी॰), मल्लयतं (क॰)] अगच्छिम्।
ततो जना निक्खमित्वान गामा, कोदण्डकेन परिपोथयिंसु मं॥
१३९.
सो भिन्नसीसो रुहिरमक्खितङ्गो, पच्चागमासिं सकं [स सकं (स्या॰ क॰),’थ सकं (?)] निकेतम्।
तस्मा अहंपोसथं पालयामि, अत्रिच्छता मा पुनरागमासि॥
१४०.
यं नो अपुच्छित्थ तुवं भदन्ते, सब्बेव ब्याकरिम्ह यथा पजानम्।
मयम्पि पुच्छाम तुवं भदन्ते, कस्मा भवंपोसथिको नु ब्रह्मे॥
१४१.
अनूपलित्तो मम अस्समम्हि, पच्चेकबुद्धो मुहुत्तं निसीदि।
सो मं अवेदी गतिमागतिञ्च, नामञ्च गोत्तं चरणञ्च सब्बं॥
१४२.
एवम्पहं वन्दि न [एवम्पहं नग्गहे (सी॰ पी॰)] तस्स पादे, न चापि नं मानगतेन पुच्छिम्।
तस्मा अहंपोसथं पालयामि, मानो ममं मा पुनरागमासीति॥
पञ्चुपोसथिकजातकं सत्तमम्।
४९१. महामोरजातकं (८)
१४३.
सचे हि त्याहं धनहेतु गाहितो, मा मं वधी जीवगाहं गहेत्वा।
रञ्ञो च [रञ्ञोव (सी॰ पी॰)] मं सम्म उपन्तिकं [उपन्ति (सी॰ स्या॰ पी॰)] नेहि, मञ्ञे धनं लच्छसिनप्परूपं॥
१४४.
न मे अयं तुय्ह वधाय अज्ज, समाहितो चापधुरे [चापवरे (सी॰ पी॰), चापवरो (स्या॰)] खुरप्पो।
पासञ्च त्याहं अधिपातयिस्सं, यथासुखं गच्छतु मोरराजा॥
१४५.
यं सत्त वस्सानि ममानुबन्धि, रत्तिन्दिवं खुप्पिपासं सहन्तो।
अथ किस्स मं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा॥
१४६ .
पाणातिपाता विरतो नुसज्ज, अभयं नु ते सब्बभूतेसु दिन्नम्।
यं मं तुवं पासवसूपनीतं, पमुत्तवे इच्छसि बन्धनस्मा॥
१४७.
पाणातिपाता विरतस्स ब्रूहि, अभयञ्च यो सब्बभूतेसु देति।
पुच्छामि तं मोरराजेतमत्थं, इतो चुतो किं लभते सुखं सो॥
१४८.
पाणातिपाता विरतस्स ब्रूमि, अभयञ्च यो सब्बभूतेसु देति।
दिट्ठेव धम्मे लभते पसंसं, सग्गञ्च सो याति सरीरभेदा॥
१४९.
न सन्ति देवा इति आहु [इच्चाहु (सी॰ पी॰)] एके, इधेव जीवो विभवं उपेति।
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च वदन्ति दानम्।
तेसं वचो अरहतं सद्दहानो, तस्मा अहं सकुणे बाधयामि॥
१५०.
चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे।
इमस्स लोकस्स परस्स वा ते, कथं नु ते आहु मनुस्सलोके॥
१५१.
चन्दो च सुरियो च उभो सुदस्सना, गच्छन्ति ओभासयमन्तलिक्खे।
परस्स लोकस्स न ते इमस्स, देवाति ते आहु मनुस्सलोके॥
१५२.
एत्थेव ते नीहता हीनवादा, अहेतुका ये न वदन्ति कम्मम्।
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तं ये च वदन्ति दानं॥
१५३.
अद्धा हि सच्चं वचनं तवेदं [तवेतं (सी॰ स्या॰ पी॰)], कथञ्हि दानं अफलं भवेय्य [वदेय्य (सी॰ पी॰)]।
तथा फलं सुकतदुक्कटानं, दत्तुपञ्ञत्तञ्च कथं भवेय्य॥
१५४.
कथंकरो किन्तिकरो किमाचरं, किं सेवमानो केन तपोगुणेन।
अक्खाहि [अक्खाहि तं दानि (क॰)] मे मोरराजेतमत्थं, यथा अहं नो निरयं पतेय्यं॥
१५५.
ये केचि अत्थि समणा पथब्या, कासायवत्था अनगारिया ते।
पातोव पिण्डाय चरन्ति काले, विकालचरिया विरता हि सन्तो॥
१५६.
ते तत्थ कालेनुपसङ्कमित्वा, पुच्छाहि यं ते मनसो पियं सिया।
ते ते पवक्खन्ति यथापजानं, इमस्स लोकस्स परस्स चत्थं॥
१५७.
तचंव जिण्णं उरगो पुराणं, पण्डूपलासं हरितो दुमोव।
एसप्पहीनो मम लुद्दभावो, जहामहं लुद्दकभावमज्ज॥
१५८.
ये चापि मे सकुणा अत्थि बद्धा, सतानिनेकानि निवेसनस्मिम्।
तेसम्पहं [तेसं अहं (स्या॰ क॰)] जीवितमज्ज दम्मि, मोक्खञ्च ते पत्ता [पत्तो (सी॰), अच्छ (स्या॰)] सकं निकेतं॥
१५९.
लुद्दो चरी पासहत्थो अरञ्ञे, बाधेतु मोराधिपतिं यसस्सिम्।
बन्धित्वा [बन्धित्व (सी॰ पी॰)] मोराधिपतिं यसस्सिं, दुक्खा स पमुच्चि [दुक्खा पमुच्चि (सी॰), दुक्खा पमुञ्चि (स्या॰ पी॰)] यथाहं पमुत्तोति॥
महामोरजातकं अट्ठमम्।
४९२. तच्छसूकरजातकं (९)
१६०.
यदेसमाना विचरिम्ह, पब्बतानि वनानि च।
अन्वेसं विचरिं [विपुले (स्या॰ क॰)] ञाती, तेमे अधिगता मया॥
१६१.
बहुञ्चिदं मूलफलं, भक्खो चायं अनप्पको।
रम्मा चिमा गिरीनज्जो [गिरिनदियो (सी॰ पी॰)], फासुवासो भविस्सति॥
१६२.
इधेवाहं वसिस्सामि, सह सब्बेहि ञातिभि।
अप्पोस्सुक्को निरासङ्की, असोको अकुतोभयो॥
१६३.
अञ्ञम्पि [अञ्ञं हि (सी॰ पी॰)] लेणं परियेस, सत्तु नो इध विज्जति।
सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरं॥
१६४.
को नुम्हाकं [को नम्हाकं (सी॰ पी॰)] इध सत्तु, को ञाती सुसमागते।
दुप्पधंसे [अप्पधंसे (सी॰ पी॰)] पधंसेति, तं मे अक्खाथ पुच्छिता॥
१६५.
उद्धग्गराजी मिगराजा, बली दाठावुधो मिगो।
सो तच्छ सूकरे हन्ति, इधागन्त्वा वरं वरं॥
१६६.
न नो दाठा न विज्जन्ति [नु विज्जन्ति (क॰)], बलं काये समोहितम्।
सब्बे समग्गा हुत्वान, वसं काहाम एककं॥
१६७.
हदयङ्गमं कण्णसुखं, वाचं भाससि तच्छक।
योपि युद्धे पलायेय्य, तम्पि पच्छा हनामसे॥
१६८.
पाणातिपाता विरतो नु अज्ज, अभयं नु ते सब्बभूतेसु दिन्नम्।
दाठा नु ते मिगवधाय [मिग विरियं (सी॰ स्या॰ पी॰)] न सन्ति, यो सङ्घपत्तो कपणोव झायसि॥
१६९.
न मे दाठा न विज्जन्ति, बलं काये समोहितम्।
ञाती च दिस्वान सामग्गी एकतो, तस्मा च झायामि वनम्हि एकको॥
१७०.
इमस्सुदं यन्ति दिसोदिसं पुरे, भयट्टिता लेणगवेसिनो पुथु।
ते दानि सङ्गम्म वसन्ति एकतो, यत्थट्ठिता दुप्पसहज्ज ते मया॥
१७१.
परिणायकसम्पन्ना, सहिता एकवादिनो।
ते मं समग्गा हिंसेय्युं, तस्मा नेसं न पत्थये [अपत्थवे (पी॰)]॥
१७२.
एकोव इन्दो असुरे जिनाति, एकोव सेनो हन्ति दिजे पसय्ह।
एकोव ब्यग्घो मिगसङ्घपत्तो, वरं वरं हन्ति बलञ्हि तादिसं॥
१७३.
न हेव इन्दो न सेनो, नपि ब्यग्घो मिगाधिपो।
समग्गे सहिते ञाती, न ब्यग्घे [ब्यग्घे च (सी॰ पी॰), ब्यग्घो न (स्या॰)] कुरुते वसे॥
१७४.
कुम्भीलका सकुणका, सङ्घिनो गणचारिनो।
सम्मोदमाना एकज्झं, उप्पतन्ति डयन्ति च॥
१७५.
तेसञ्च डयमानानं, एकेत्थ अपसक्कति [अपवत्तति (सी॰ पी॰)]।
तञ्च सेनो निताळेति, वेय्यग्घियेव सा गति॥
१७६.
उस्साहितो जटिलेन, लुद्देनामिसचक्खुना।
दाठी दाठीसु पक्खन्दि, मञ्ञमानो यथा पुरे॥
१७७.
साधु सम्बहुला ञाती, अपि रुक्खा अरञ्ञजा।
सूकरेहि समग्गेहि, ब्यग्घो एकायने हतो॥
१७८.
ब्राह्मणञ्चेव ब्यग्घञ्च, उभो हन्त्वान सूकरा॥
आनन्दिनो पमुदिता, महानादं पनादिसुं॥
१७९.
ते सु उदुम्बरमूलस्मिं, सूकरा सुसमागता।
तच्छकं अभिसिञ्चिंसु, ‘‘त्वं नो राजासि इस्सरो’’ति॥
तच्छसूकरजातकं नवमम्।
४९३. महावाणिजजातकं (१०)
१८०.
वाणिजा समितिं कत्वा, नानारट्ठतो आगता।
धनाहरा पक्कमिंसु, एकं कत्वान गामणिं॥
१८१.
ते तं कन्तारमागम्म, अप्पभक्खं अनोदकम्।
महानिग्रोधमद्दक्खुं, सीतच्छायं मनोरमं॥
१८२.
ते च तत्थ निसीदित्वा, तस्स रुक्खस्स छायया [छादिया (सी॰ स्या॰ पी॰)]।
वाणिजा समचिन्तेसुं, बाला मोहेन पारुता॥
१८३.
अल्लायते [अद्दायते (सी॰ पी॰)] अयं रुक्खो, अपि वारीव [वारि च (सी॰ पी॰)] सन्दति।
इङ्घस्स पुरिमं साखं, मयं छिन्दाम वाणिजा॥
१८४.
सा च छिन्नाव पग्घरि, अच्छं वारिं अनाविलम्।
ते तत्थ न्हत्वा पिवित्वा, यावतिच्छिंसु वाणिजा॥
१८५.
दुतियं समचिन्तेसुं, बाला मोहेन पारुता।
इङ्घस्स दक्खिणं साखं, मयं छिन्दाम वाणिजा॥
१८६.
सा च छिन्नाव पग्घरि, सालिमंसोदनं बहुम्।
अप्पोदवण्णे कुम्मासे, सिङ्गिं विदलसूपियो [सिङ्गिं बिदलसूपियो (सी॰ पी॰), सिङ्गीवेरं लसूपियो (क॰) सिङ्गीन्ति सिङ्गीवेरादिकं उत्तरिभङ्गम्। विदलसूपियोति मुग्गसूपादयो (अट्ठ॰) विदलं कलायादिम्हि वत्ततीति सक्कताभिधाने]॥
१८७.
ते तत्थ भुत्वा खादित्वा [भुत्वा च पिवित्वा च (पी॰)], यावतिच्छिंसु वाणिजा।
ततियं समचिन्तेसुं, बाला मोहेन पारुता।
इङ्घस्स पच्छिमं साखं, मयं छिन्दाम वाणिजा॥
१८८.
सा च छिन्नाव पग्घरि, नारियो समलङ्कता।
विचित्रवत्थाभरणा, आमुत्तमणिकुण्डला॥
१८९.
अपि सु वाणिजा एका, नारियो पण्णवीसति।
समन्ता परिवारिंसु [परिकरिंसु (सी॰ स्या॰ पी॰)], तस्स रुक्खस्स छायया [छादिया (सी॰ स्या॰ पी॰)]॥
१९०.
ते ताहि परिचारेत्वा [परिवारेत्वा (सी॰ स्या॰ पी॰)], यावतिच्छिंसु वाणिजा।
चतुत्थं समचिन्तेसुं, बाला मोहेन पारुता।
इङ्घस्स उत्तरं साखं, मयं छिन्दाम वाणिजा॥
१९१.
सा च छिन्नाव पग्घरि, मुत्ता वेळुरिया बहू।
रजतं जातरूपञ्च, कुत्तियो पटियानि च॥
१९२.
कासिकानि च वत्थानि, उद्दियानि च कम्बला [उद्दियाने च कम्बले (सी॰ पी॰)]।
ते तत्थ भारे बन्धित्वा, यावतिच्छिंसु वाणिजा॥
१९३.
पञ्चमं समचिन्तेसुं, बाला मोहेन पारुता।
इङ्घस्स मूले [मूलं (सी॰ पी॰ क॰)] छिन्दाम, अपि भिय्यो लभामसे॥
१९४.
अथुट्ठहि सत्थवाहो, याचमानो कतञ्जली।
निग्रोधो किं परज्झति [अपरज्झथ (सी॰), अपरज्झति (स्या॰ पी॰)], वाणिजा भद्दमत्थु ते॥
१९५.
वारिदा पुरिमा साखा, अन्नपानञ्च दक्खिणा।
नारिदा पच्छिमा साखा, सब्बकामे च उत्तरा।
निग्रोधो किं परज्झति, वाणिजा भद्दमत्थु ते॥
१९६.
यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा।
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको॥
१९७.
ते च तस्सानादियित्वा [तस्स अनादित्वा (सी॰ स्या॰)], एकस्स वचनं बहू।
निसिताहि कुठारीहि [कुधारीहि (क॰)], मूलतो नं उपक्कमुं॥
१९८.
ततो नागा निक्खमिंसु, सन्नद्धा पण्णवीसति।
धनुग्गहानं तिसता, छसहस्सा च वम्मिनो॥
१९९.
एते हनथ बन्धथ, मा वो मुञ्चित्थ [मुच्चित्थ (पी॰)] जीवितम्।
ठपेत्वा सत्थवाहंव, सब्बे भस्मं [भस्मी (सी॰)] करोथ ने॥
२००.
तस्मा हि पण्डितो पोसो, सम्पस्सं अत्थमत्तनो।
लोभस्स न वसं गच्छे, हनेय्यारिसकं [हनेय्य दिसतं (सी॰), हनेय्य दिसकं (स्या॰)] मनं॥
२०१.
एव [एत (सी॰ पी॰)] मादीनवं ञत्वा, तण्हा दुक्खस्स सम्भवम्।
वीततण्हो अनादानो, सतो भिक्खु परिब्बजेति॥
महावाणिजजातकं दसमम्।
४९४. साधिनजातकं (११)
२०२.
अब्भुतो वत लोकस्मिं, उप्पज्जि लोमहंसनो।
दिब्बो रथो पातुरहु, वेदेहस्स यसस्सिनो॥
२०३.
देवपुत्तो महिद्धिको, मातलि [मातली (सी॰)] देवसारथि।
निमन्तयित्थ राजानं, वेदेहं मिथिलग्गहं॥
२०४.
एहिमं रथमारुय्ह, राजसेट्ठ दिसम्पति।
देवा दस्सनकामा ते, तावतिंसा सइन्दका।
सरमाना हि ते देवा, सुधम्मायं समच्छरे॥
२०५.
ततो च राजा साधिनो [साधीनो (सी॰ पी॰)], वेदेहो मिथिलग्गहो [पमुखो रथमारुहि (सी॰ पी॰)]।
सहस्सयुत्तमारुय्ह [युत्तं अभिरुय्ह (सी॰)], अगा देवान सन्तिके।
तं देवा पटिनन्दिंसु, दिस्वा राजानमागतं॥
२०६.
स्वागतं ते महाराज, अथो ते अदुरागतम्।
निसीद दानि राजीसि [राजिसि (सी॰ स्या॰ पी॰)], देवराजस्स सन्तिके॥
२०७.
सक्कोपि पटिनन्दित्थ, वेदेहं मिथिलग्गहम्।
निमन्तयित्थ [निमन्तयी च (सी॰ पी॰)] कामेहि, आसनेन च वासवो॥
२०८.
साधु खोसि अनुप्पत्तो, आवासं वसवत्तिनम्।
वस देवेसु राजीसि, सब्बकामसमिद्धिसु।
तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे॥
२०९.
अहं पुरे सग्गगतो रमामि, नच्चेहि गीतेहि च वादितेहि।
सो दानि अज्ज न रमामि सग्गे, आयुं नु खीणो [खीणं (स्या॰)] मरणं नु सन्तिके।
उदाहु मूळ्होस्मि जनिन्दसेट्ठ॥
२१०.
न तायु [न चायु (सी॰ पी॰ क॰)] खीणं मरणञ्च [मरणं ते (सी॰ पी॰)] दूरे, न चापि मूळ्हो नरवीरसेट्ठ।
तुय्हञ्च [तवञ्च (सी॰ पी॰), तव च (क॰)] पुञ्ञानि परित्तकानि, येसं विपाकं इध वेदयित्थो [वेदयतो (पी॰ क॰)]॥
२११.
वस देवानुभावेन, राजसेट्ठ दिसम्पति।
तावतिंसेसु देवेसु, भुञ्ज कामे अमानुसे॥
२१२.
यथा याचितकं यानं, यथा याचितकं धनम्।
एवं सम्पदमेवेतं, यं परतो दानपच्चया॥
२१३.
न चाहमेतमिच्छामि, यं परतो दानपच्चया।
सयंकतानि पुञ्ञानि, तं मे आवेणिकं [आवेणियं (सी॰ स्या॰ पी॰), आवेनिकं (क॰)] धनं॥
२१४.
सोहं गन्त्वा मनुस्सेसु, काहामि कुसलं बहुम्।
दानेन समचरियाय, संयमेन दमेन च।
यं कत्वा सुखितो होति, न च पच्छानुतप्पति॥
२१५.
इमानि तानि खेत्तानि, इमं निक्खं सुकुण्डलम्।
इमा ता हरितानूपा, इमा नज्जो सवन्तियो॥
२१६.
इमा ता पोक्खरणी रम्मा, चक्कवाकपकूजिता [चक्कवाकूपकूजिता (सी॰ पी॰)]।
मन्दालकेहि सञ्छन्ना, पदुमुप्पलकेहि च।
यस्सिमानि ममायिंसु, किं नु ते दिसतं गता॥
२१७.
तानीध खेत्तानि सो भूमिभागो, तेयेव आरामवनुपचारा [ते आरामा ते वन’मे पचारा (सी॰ पी॰), ते येव आरामवनानि सञ्चरा (क॰)]।
तमेव मय्हं जनतं अपस्सतो, सुञ्ञंव मे नारद खायते दिसा॥
२१८.
दिट्ठा मया विमानानि, ओभासेन्ता चतुद्दिसा।
सम्मुखा देवराजस्स, तिदसानञ्च सम्मुखा॥
२१९.
वुत्थं मे भवनं दिब्यं [दिब्बं (सी॰ पी॰)], भुत्ता कामा अमानुसा।
तावतिंसेसु देवेसु, सब्बकामसमिद्धिसु॥
२२०.
सोहं एतादिसं हित्वा, पुञ्ञायम्हि इधागतो।
धम्ममेव चरिस्सामि, नाहं रज्जेन अत्थिको॥
२२१.
अदण्डावचरं मग्गं, सम्मासम्बुद्धदेसितम्।
तं मग्गं पटिपज्जिस्सं, येन गच्छन्ति सुब्बताति॥
साधिनजातकं [साधिनराजजातकं (स्या॰)] एकादसमम्।
४९५. दसब्राह्मणजातकं (१२)
२२२.
राजा अवोच विधुरं, धम्मकामो युधिट्ठिलो।
ब्राह्मणे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२२३.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु [भुञ्जेय्युं (सी॰)] भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२२४.
दुल्लभा ब्राह्मणा देव, सीलवन्तो बहुस्सुता।
विरता मेथुना धम्मा, ये ते भुञ्जेय्यु भोजनं॥
२२५.
दस खलु महाराज, या ता ब्राह्मणजातियो।
तेसं विभङ्गं विचयं [विचिय (क॰)], वित्थारेन सुणोहि मे॥
२२६.
पसिब्बके गहेत्वान, पुण्णे मूलस्स संवुते।
ओसधिकायो [ओसधिकाये (स्या॰ क॰)] गन्थेन्ति, न्हापयन्ति [नहायन्ति (सी॰ पी॰)] जपन्ति च॥
२२७.
तिकिच्छकसमा राज, तेपि वुच्चन्ति ब्राह्मणा।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२२८.
अपेता ते च [ते (सी॰ पी॰)] ब्रह्मञ्ञा,
(इति राजा [राजा च (स्या॰ क॰)] कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा।
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२२९.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२३०.
किङ्किणिकायो [किङ्कणिकायो (क॰), किङ्किणियो (स्या॰)] गहेत्वा [गहेत्वान (सी॰ स्या॰ पी॰)], घोसेन्ति पुरतोपि ते।
पेसनानिपि गच्छन्ति, रथचरियासु सिक्खरे॥
२३१.
परिचारकसमा राज, तेपि वुच्चन्ति ब्राह्मणा।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२३२.
अपेता ते च ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा।
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२३३.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२३४.
कमण्डलुं गहेत्वान, वङ्कदण्डञ्च ब्राह्मणा।
पच्चुपेस्सन्ति राजानो, गामेसु निगमेसु च।
नादिन्ने वुट्ठहिस्साम, गामम्हि वा वनम्हि वा [वामम्हि च वनम्हि च (सी॰ पी॰), गामम्हि निगमम्हि वा (स्या॰)]॥
२३५.
निग्गाहकसमा राज, तेपि वुच्चन्ति ब्राह्मणा।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२३६.
अपेता ते च ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा।
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२३७.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२३८.
परूळ्हकच्छनखलोमा , पङ्कदन्ता रजस्सिरा।
ओकिण्णा रजरेणूहि, याचका विचरन्ति ते॥
२३९.
खाणुघातसमा राज, तेपि वुच्चन्ति ब्राह्मणा।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२४०.
अपेता ते च ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा।
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२४१.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२४२.
हरीतकं [हरीटकं (बहूसु)] आमलकं, अम्बं जम्बुं विभीतकं [अम्बजम्बुविभीटकं (सी॰ पी॰)]।
लबुजं दन्तपोणानि, बेलुवा बदरानि च॥
२४३.
राजायतनं उच्छु-पुटं, धूमनेत्तं मधु-अञ्जनम्।
उच्चावचानि पणियानि, विपणेन्ति जनाधिप॥
२४४.
वाणिजकसमा राज, तेपि वुच्चन्ति ब्राह्मणा।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२४५.
अपेता ते च ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा।
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२४६.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२४७.
कसि-वाणिज्जं [कसिं वणिज्जं (सी॰ पी॰)] कारेन्ति, पोसयन्ति अजेळके।
कुमारियो पवेच्छन्ति, विवाहन्तावहन्ति च॥
२४८.
समा अम्बट्ठवेस्सेहि, तेपि वुच्चन्ति ब्राह्मणा।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२४९.
अपेता ते च ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा।
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२५०.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२५१.
निक्खित्तभिक्खं भुञ्जन्ति, गामेस्वेके पुरोहिता।
बहू ते [ने (स्या॰ क॰)] परिपुच्छन्ति, अण्डच्छेदा निलञ्छका [तिलञ्छका (पी॰)]॥
२५२.
पसूपि तत्थ हञ्ञन्ति, महिंसा सूकरा अजा।
गोघातकसमा राज, तेपि वुच्चन्ति ब्राह्मणा।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२५३.
अपेता ते ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा।
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२५४.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२५५.
असिचम्मं गहेत्वान, खग्गं पग्गय्ह ब्राह्मणा।
वेस्सपथेसु तिट्ठन्ति, सत्थं अब्बाहयन्तिपि॥
२५६.
समा गोपनिसादेहि, तेपि वुच्चन्ति ब्राह्मणा।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२५७.
अपेता ते ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा।
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२५८.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२५९.
अरञ्ञे कुटिकं कत्वा, कूटानि कारयन्ति ते।
ससबिळारे बाधेन्ति, आगोधा मच्छकच्छपं॥
२६०.
ते लुद्दकसमा राज [लुद्दका ते महाराज (सी॰ पी॰)], तेपि वुच्चन्ति ब्राह्मणा।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२६१.
अपेता ते ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा।
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२६२.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२६३.
अञ्ञे धनस्स कामा हि, हेट्ठामञ्चे पसक्किता [पसक्खिता (सी॰ स्या॰ पी॰)]।
राजानो उपरि न्हायन्ति, सोमयागे उपट्ठिते॥
२६४.
मलमज्जकसमा राज, तेपि वुच्चन्ति ब्राह्मणा।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२६५.
अपेता ते ब्रह्मञ्ञा,
(इति राजा कोरब्यो)
न ते वुच्चन्ति ब्राह्मणा।
अञ्ञे विधुर परियेस, सीलवन्ते बहुस्सुते॥
२६६.
विरते मेथुना धम्मा, ये मे भुञ्जेय्यु भोजनम्।
दक्खिणं सम्म दस्साम, यत्थ दिन्नं महप्फलं॥
२६७.
अत्थि खो ब्राह्मणा देव, सीलवन्तो बहुस्सुता।
विरता मेथुना धम्मा, ये ते भुञ्जेय्यु भोजनं॥
२६८.
एकञ्च भत्तं भुञ्जन्ति, न च मज्जं पिवन्ति ते।
अक्खाता ते महाराज, तादिसे निपतामसे॥
२६९.
एते खो ब्राह्मणा विधुर, सीलवन्तो बहुस्सुता।
एते विधुर परियेस, खिप्पञ्च ने [खिप्पंव ने (क॰)] निमन्तयाति॥
दसब्राह्मणजातकं द्वादसमम्।
४९६. भिक्खापरम्परजातकं (१३)
२७०.
सुखुमालरूपं दिस्वा [दिस्वान (क॰ सी॰ अट्ठ॰)], रट्ठा विवनमागतम्।
कूटागारवरूपेतं, महासयनमुपासितं [मुपोचितं (बहूसु)]॥
२७१.
तस्स ते पेमकेनाहं, अदासिं वड्ढमोदनं [बद्धमोदनं (सी॰ पी॰)]।
सालीनं विचितं भत्तं, सुचिं मंसूपसेचनं॥
२७२.
तं त्वं भत्तं पटिग्गय्ह, ब्राह्मणस्स अदासयि [अदापयि (सी॰ स्या॰ पी॰)]।
अत्तानं [अत्तना (पी॰ अट्ठ॰ पाठन्तरं)] अनसित्वान, कोयं धम्मो नमत्थु ते॥
२७३.
आचरियो ब्राह्मणो मय्हं, किच्चाकिच्चेसु ब्यावटो [वावटो (क॰)]।
गरु च आमन्तनीयो [आमन्तणीयो (सी॰ पी॰)] च, दातुमरहामि भोजनं॥
२७४.
ब्राह्मणं दानि पुच्छामि, गोतमं राजपूजितम्।
राजा ते भत्तं पादासि, सुचिं मंसूपसेचनं॥
२७५.
तं त्वं भत्तं पटिग्गय्ह, इसिस्स भोजनं अदा।
अखेत्तञ्ञूसि दानस्स, कोयं धम्मो नमत्थु ते॥
२७६.
भरामि पुत्त [पुत्ते (सी॰ पी॰)] दारे च, घरेसु गधितो [गथितो (सी॰ पी॰)] अहम्।
भुञ्जे मानुसके कामे, अनुसासामि राजिनो॥
२७७.
आरञ्ञिकस्स [आरञ्ञकस्स (सी॰ पी॰)] इसिनो, चिररत्तं तपस्सिनो।
वुड्ढस्स भावितत्तस्स, दातुमरहामि भोजनं॥
२७८.
इसिञ्च दानि पुच्छामि, किसं धमनिसन्थतम्।
परूळ्हकच्छनखलोमं, पङ्कदन्तं रजस्सिरं॥
२७९.
एको अरञ्ञे विहरसि [विहासि (क॰)], नावकङ्खसि जीवितम्।
भिक्खु केन तया सेय्यो, यस्स त्वं भोजनं अदा॥
२८०.
खणन्तालुकलम्बानि [खणमालुकलम्बानि (स्या॰ क॰)], बिलालितक्कलानि च [बिळालितक्कळानि च (सी॰ पी॰)]।
धुनं सामाकनीवारं, सङ्घारियं पसारियं [संहारियं पहारियं (स्या॰), संसारियं पसारियं (क॰)]॥
२८१.
साकं भिसं मधुं मंसं, बदरामलकानि च।
तानि आहरित्वा [आहत्व (सी॰ स्या॰)] भुञ्जामि, अत्थि मे सो परिग्गहो॥
२८२.
पचन्तो अपचन्तस्स, अममस्स सकिञ्चनो [अकिञ्चनो (क॰)]।
अनादानस्स सादानो, दातुमरहामि भोजनं॥
२८३.
भिक्खुञ्च दानि पुच्छामि, तुण्हीमासीन सुब्बतम्।
इसि ते भत्तं पादासि, सुचिं मंसूपसेचनं॥
२८४.
तं त्वं भत्तं पटिग्गय्ह, तुण्ही भुञ्जसि एकको।
नाञ्ञं कञ्चि [किञ्चि (क॰)] निमन्तेसि, कोयं धम्मो नमत्थु ते॥
२८५.
न पचामि न पाचेमि, न छिन्दामि न छेदये।
तं मं अकिञ्चनं ञत्वा, सब्बपापेहि आरतं॥
२८६.
वामेन भिक्खमादाय, दक्खिणेन कमण्डलुम्।
इसि मे भत्तं पादासि, सुचिं मंसूपसेचनं॥
२८७.
एते हि दातुमरहन्ति, सममा सपरिग्गहा।
पच्चनीकमहं मञ्ञे, यो दातारं निमन्तये॥
२८८.
अत्थाय वत मे अज्ज, इधागच्छि रथेसभो।
सोहं अज्ज पजानामि [इतो पुब्बे न जानामि (सी॰ पी॰)], यत्थ दिन्नं महप्फलं॥
२८९.
रट्ठेसु गिद्धा राजानो, किच्चाकिच्चेसु ब्राह्मणा।
इसी मूलफले गिद्धा, विप्पमुत्ता च भिक्खवोति॥
भिक्खापरम्परजातकं तेरसमम्।
तस्सुद्दानं –
सुव किन्नर मुक्क खराजिनसो, भिसजात महेसि कपोतवरो।
अथ मोर सतच्छक वाणिजको, अथ राज सब्राह्मण भिक्खपरन्ति॥
पकिण्णकनिपातं निट्ठितम्।