१२. द्वादसकनिपातो
४६४. चूळकुणालजातकं (१)
१.
लुद्धानं [खुद्दानं (सी॰ स्या॰ पी॰)] लहुचित्तानं, अकतञ्ञून दुब्भिनम्।
नादेवसत्तो पुरिसो, थीनं सद्धातुमरहति॥
२.
न ता पजानन्ति कतं न किच्चं, न मातरं पितरं भातरं वा।
अनरिया समतिक्कन्तधम्मा, सस्सेव चित्तस्स वसं वजन्ति॥
३.
चिरानुवुट्ठम्पि [चिरानुवुत्थम्पि (सी॰ पी॰)] पियं मनापं, अनुकम्पकं पाणसमम्पि भत्तुं [सन्तं (सी॰ स्या॰ पी॰)]।
आवासु किच्चेसु च नं जहन्ति, तस्माहमित्थीनं न विस्ससामि॥
४.
थीनञ्हि चित्तं यथा वानरस्स, कन्नप्पकन्नं यथा रुक्खछाया।
चलाचलं हदयमित्थियानं, चक्कस्स नेमि विय परिवत्तति॥
५.
यदा ता पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तम्।
सण्हाहि वाचाहि नयन्ति मेनं, कम्बोजका जलजेनेव अस्सं॥
६.
यदा न पस्सन्ति समेक्खमाना, आदेय्यरूपं पुरिसस्स वित्तम्।
समन्ततो नं परिवज्जयन्ति, तिण्णो नदीपारगतोव कुल्लं॥
७.
सिलेसूपमा सिखिरिव सब्बभक्खा, तिक्खमाया नदीरिव सीघसोता।
सेवन्ति हेता पियमप्पियञ्च, नावा यथा ओरकूलं परञ्च॥
८.
न ता एकस्स न द्विन्नं, आपणोव पसारितो।
यो ता मय्हन्ति मञ्ञेय्य, वातं जालेन बाधये [बन्धये (स्या॰ क॰)]॥
९.
यथा नदी च पन्थो च, पानागारं सभा पपा।
एवं लोकित्थियो नाम, वेला तासं न विज्जति [इमिस्सा गाथाय पुब्बद्धापरद्धं विपरियायेन दिस्सति (क॰)]॥
१०.
घतासनसमा एता, कण्हसप्पसिरूपमा।
गावो बहितिणस्सेव, ओमसन्ति वरं वरं॥
११.
घतासनं कुञ्जरं कण्हसप्पं, मुद्धाभिसित्तं पमदा च सब्बा।
एते नरो निच्चयतो [निच्चयत्तो (सी॰ पी॰)] भजेथ, तेसं हवे दुब्बिदु सब्बभावो [सच्चभावो (स्या॰)]॥
१२.
नच्चन्तवण्णा न बहूनं कन्ता, न दक्खिणा पमदा सेवितब्बा।
न परस्स भरिया न धनस्स हेतु, एतित्थियो पञ्च न सेवितब्बाति॥
चूळकुणालजातकं पठमम्।
४६५. भद्दसालजातकं (२)
१३.
का त्वं सुद्धेहि वत्थेहि, अघे वेहायसं [वेहासयं (सी॰ पी॰)] ठिता।
केन त्यास्सूनि वत्तन्ति, कुतो तं भयमागतं॥
१४.
तवेव देव विजिते, भद्दसालोति मं विदू।
सट्ठि [सट्ठिं (सी॰ पी॰)] वस्ससहस्सानि, तिट्ठतो पूजितस्स मे॥
१५.
कारयन्ता नगरानि, अगारे च दिसम्पति।
विविधे चापि पासादे, न मं ते अच्चमञ्ञिसुम्।
यथेव मं ते पूजेसुं, तथेव त्वम्पि पूजय॥
१६.
तं इवाहं [तञ्च अहं (सी॰ स्या॰ पी॰)] न पस्सामि, थूलं कायेन ते दुमम्।
आरोहपरिणाहेन, अभिरूपोसि जातिया॥
१७.
पासादं कारयिस्सामि, एकत्थम्भं मनोरमम्।
तत्थ तं उपनेस्सामि, चिरं ते यक्ख जीवितं॥
१८.
एवं चित्तं उदपादि, सरीरेन विनाभावो।
पुथुसो मं विकन्तित्वा, खण्डसो अवकन्तथ॥
१९.
अग्गे च छेत्वा मज्झे च, पच्छा मूलम्हि छिन्दथ [मूलञ्च छिन्दथ (सी॰), मूलं विछिन्दथ (पी॰)]।
एवं मे छिज्जमानस्स, न दुक्खं मरणं सिया॥
२०.
हत्थपादं [हत्थपादे (क॰)] यथा छिन्दे [छिन्ने (क॰)], कण्णनासञ्च जीवतो।
ततो पच्छा सिरो छिन्दे, तं दुक्खं मरणं सिया॥
२१.
सुखं नु खण्डसो छिन्नं, भद्दसालवनप्पति।
किं हेतु किं उपादाय, खण्डसो छिन्नमिच्छसि॥
२२.
यञ्च हेतुमुपादाय, हेतुं धम्मूपसंहितम्।
खण्डसो छिन्नमिच्छामि, महाराज सुणोहि मे॥
२३.
ञाती मे सुखसंवद्धा, मम पस्से निवातजा।
तेपिहं उपहिंसेय्यं, परेसं असुखोचितं॥
२४.
चेतेय्यरूपं [चेतब्बरूपं (सी॰ पी॰)] चेतेसि, भद्दसालवनप्पति।
हितकामोसि ञातीनं, अभयं सम्म दम्मि तेति॥
भद्दसालजातकं दुतियम्।
४६६. समुद्दवाणिजजातकं (३)
२५.
कसन्ति वपन्ति ते जना, मनुजा कम्मफलूपजीविनो।
नयिमस्स दीपकस्स भागिनो, जम्बुदीपा इदमेव नो वरं॥
२६.
तिपञ्चरत्तूपगतम्हि चन्दे, वेगो महा हेहिति सागरस्स।
उप्लविस्सं दीपमिमं उळारं, मा वो वधी गच्छथ लेणमञ्ञं॥
२७.
न जातुयं सागरवारिवेगो, उप्लविस्सं दीपमिमं उळारम्।
तं मे निमित्तेहि बहूहि दिट्ठं, मा भेथ किं सोचथ मोदथव्हो [मोदथ वो (क॰) ६.३८ मोग्गल्लानसुत्तं पस्सितब्बं]॥
२८.
पहूतभक्खं बहुअन्नपानं, पत्तत्थ आवासमिमं उळारम्।
न वो भयं पटिपस्सामि किञ्चि, आपुत्तपुत्तेहि पमोदथव्हो॥
२९.
यो देवोयं दक्खिणायं [दक्खिणस्सं (सी॰)] दिसायं, खेमन्ति पक्कोसति तस्स सच्चम्।
न उत्तरो वेदि भयाभयस्स, मा भेथ किं सोचथ मोदथव्हो॥
३०.
यथा इमे विप्पवदन्ति यक्खा, एको भयं संसति खेममेको।
तदिङ्घ मय्हं वचनं सुणाथ, खिप्पं लहुं मा विनस्सिम्ह सब्बे॥
३१.
सब्बे समागम्म करोम नावं, दोणिं दळ्हं सब्बयन्तूपपन्नम्।
सचे अयं दक्खिणो सच्चमाह, मोघं पटिक्कोसति उत्तरोयम्।
सा चेव नो हेहिति आपदत्था, इमञ्च दीपं न परिच्चजेम॥
३२.
सचे च खो उत्तरो सच्चमाह, मोघं पटिक्कोसति दक्खिणोयम्।
तमेव नावं अभिरुय्ह सब्बे, एवं मयं सोत्थि तरेमु पारं॥
३३.
न वे सुगण्हं पठमेन सेट्ठं, कनिट्ठमापाथगतं गहेत्वा।
यो चीध तच्छं [मज्झं (सी॰ स्या॰ पी॰)] पविचेय्य गण्हति [गण्हि (क॰)], स वे नरो सेट्ठमुपेति ठानं॥
३४.
यथापि ते सागरवारिमज्झे, सकम्मुना सोत्थि वहिंसु वाणिजा।
अनागतत्थं पटिविज्झियान, अप्पम्पि नाच्चेति स भूरिपञ्ञो॥
३५.
बाला च मोहेन रसानुगिद्धा, अनागतं अप्पटिविज्झियत्थम्।
पच्चुप्पन्ने सीदन्ति अत्थजाते, समुद्दमज्झे यथा ते मनुस्सा॥
३६.
अनागतं पटिकयिराथ किच्चं, ‘‘मा मं किच्चं किच्चकाले ब्यधेसि’’।
तं तादिसं पटिकत [पटिकतं (क॰), पटिगत (सी॰ अट्ठ॰), पटिकच्च (?)] किच्चकारिं, न तं किच्चं किच्चकाले ब्यधेतीति॥
समुद्दवाणिजजातकं ततियम्।
४६७. कामजातकं (४)
३७.
कामं कामयमानस्स, तस्स चे तं समिज्झति।
अद्धा पीतिमनो होति, लद्धा मच्चो यदिच्छति॥
३८.
कामं कामयमानस्स, तस्स चे तं समिज्झति।
ततो नं अपरं कामे, धम्मे तण्हंव विन्दति॥
३९.
गवंव सिङ्गिनो सिङ्गं, वड्ढमानस्स वड्ढति।
एवं मन्दस्स पोसस्स, बालस्स अविजानतो।
भिय्यो तण्हा पिपासा च, वड्ढमानस्स वड्ढति॥
४०.
पथब्या सालियवकं, गवस्सं [गवासं (सी॰ स्या॰ पी॰)] दासपोरिसम्।
दत्वा च [दत्वापि (सी॰ स्या॰), दत्वा वा (पी॰)] नालमेकस्स, इति विद्वा [विद्धा (स्या॰)] समं चरे॥
४१.
राजा पसय्ह पथविं विजित्वा, ससागरन्तं महिमावसन्तो।
ओरं समुद्दस्स अतित्तरूपो [अतित्तिरूपो (क॰)], पारं समुद्दस्सपि पत्थयेथ॥
४२.
याव अनुस्सरं कामे, मनसा तित्ति नाज्झगा।
ततो निवत्ता पटिकम्म दिस्वा, ते वे सुतित्ता ये [तित्ता (सी॰ स्या॰ पी॰)] पञ्ञाय तित्ता॥
४३.
पञ्ञाय तित्तिनं [तित्तीनं (सी॰ स्या॰)] सेट्ठं, न सो कामेहि तप्पति।
पञ्ञाय तित्तं पुरिसं, तण्हा न कुरुते वसं॥
४४.
अपचिनेथेव कामानं [कामानि (सी॰ स्या॰ पी॰)], अप्पिच्छस्स अलोलुपो।
समुद्दमत्तो पुरिसो, न सो कामेहि तप्पति॥
४५.
रथकारोव चम्मस्स, परिकन्तं उपाहनम्।
यं यं चजति [जहति (स्या॰ क॰)] कामानं, तं तं सम्पज्जते सुखम्।
सब्बं चे सुखमिच्छेय्य, सब्बे कामे परिच्चजे॥
४६.
अट्ठ ते भासिता गाथा, सब्बा होन्ति सहस्सियो [सहस्सिया (?) उपरि सुतसोमजातके तथा दिस्सति]।
पटिगण्ह महाब्रह्मे, साधेतं तव भासितं॥
४७.
न मे अत्थो सहस्सेहि, सतेहि नहुतेहि वा।
पच्छिमं भासतो गाथं, कामे मे न रतो मनो॥
४८.
भद्रको [सद्दो (सी॰)] वतायं माणवको, सब्बलोकविदू मुनि।
यो इमं तण्हं [यो तण्हं (सी॰ स्या॰)] दुक्खजननिं, परिजानाति पण्डितोति॥
कामजातकं चतुत्थम्।
४६८. जनसन्धजातकं (५)
४९.
दस खलु इमानि [खलुमानि (स्या॰)] ठानानि, यानि पुब्बे अकरित्वा।
स पच्छा मनुतप्पति, इच्चेवाह [इच्चाह राजा (सी॰ स्या॰ पी॰)] जनसन्धो॥
५०.
अलद्धा वित्तं तप्पति, पुब्बे असमुदानितम्।
न पुब्बे धनमेसिस्सं, इति पच्छानुतप्पति॥
५१.
सक्यरूपं पुरे सन्तं, मया सिप्पं न सिक्खितम्।
किच्छा वुत्ति असिप्पस्स, इति पच्छानुतप्पति॥
५२.
कूटवेदी पुरे आसिं, पिसुणो पिट्ठिमंसिको।
चण्डो च फरुसो चापि [चासिं (सी॰ स्या॰ पी॰)], इति पच्छानुतप्पति॥
५३.
पाणातिपाती पुरे आसिं, लुद्दो चापि [चासिं (सी॰ पी॰)] अनारियो।
भूतानं नापचायिस्सं, इति पच्छानुतप्पति॥
५४.
बहूसु वत सन्तीसु, अनापादासु इत्थिसु।
परदारं असेविस्सं, इति पच्छानुतप्पति॥
५५.
बहुम्हि वत सन्तम्हि, अन्नपाने उपट्ठिते।
न पुब्बे अददं [अददिं (सी॰)] दानं, इति पच्छानुतप्पति॥
५६.
मातरं पितरञ्चापि, जिण्णकं गतयोब्बनं [जिण्णके गतयोब्बने (सी॰ स्या॰ पी॰)]।
पहु सन्तो न पोसिस्सं, इति पच्छानुतप्पति॥
५७.
आचरियमनुसत्थारं , सब्बकामरसाहरम्।
पितरं अतिमञ्ञिस्सं, इति पच्छानुतप्पति॥
५८.
समणे ब्राह्मणे चापि, सीलवन्ते बहुस्सुते।
न पुब्बे पयिरुपासिस्सं, इति पच्छानुतप्पति॥
५९.
साधु होति तपो चिण्णो, सन्तो च पयिरुपासितो।
न च पुब्बे तपो चिण्णो, इति पच्छानुतप्पति॥
६०.
यो च एतानि ठानानि, योनिसो पटिपज्जति।
करं पुरिसकिच्चानि, स पच्छा नानुतप्पतीति॥
जनसन्धजातकं पञ्चमम्।
४६९. महाकण्हजातकं (६)
६१.
कण्हो कण्हो च घोरो च, सुक्कदाठो पभासवा [पतापवा (सी॰ स्या॰ पी॰)]।
बद्धो पञ्चहि रज्जूहि, किं रवि [धीर (सी॰ पी॰), वीर (स्या॰)] सुनखो तव॥
६२.
नायं मिगानमत्थाय, उसीनक [उसीनर (सी॰ पी॰), उसीन्नर (स्या॰)] भविस्सति।
मनुस्सानं अनयो हुत्वा, तदा कण्हो पमोक्खति॥
६३.
पत्तहत्था समणका, मुण्डा सङ्घाटिपारुता।
नङ्गलेहि कसिस्सन्ति, तदा कण्हो पमोक्खति॥
६४.
तपस्सिनियो [तपनीया (क॰) दुतियन्तपदानि हेतानि] पब्बजिता, मुण्डा सङ्घाटिपारुता।
यदा लोके गमिस्सन्ति, तदा कण्हो पमोक्खति॥
६५.
दीघोत्तरोट्ठा जटिला, पङ्कदन्ता रजस्सिरा।
इणं चोदाय [वोदाय (सी॰ पी॰), चोदय (स्या॰)] गच्छन्ति, तदा कण्हो पमोक्खति॥
६६.
अधिच्च वेदे [वेदं (क॰)] सावित्तिं, यञ्ञतन्तञ्च [तन्त्रञ्च (सी॰ स्या॰ पी॰)] ब्राह्मणा।
भतिकाय यजिस्सन्ति, तदा कण्हो पमोक्खति॥
६७.
मातरं पितरञ्चापि, जिण्णकं गतयोब्बनम्।
पहू सन्तो [सन्ता (सी॰)] न भरन्ति, तदा कण्हो पमोक्खति॥
६८.
मातरं पितरञ्चापि, जिण्णकं गतयोब्बनम्।
बाला तुम्हेति वक्खन्ति, तदा कण्हो पमोक्खति॥
६९.
आचरियभरियं सखिं [आचरियभरियं सखाभरियं (सी॰ पी॰)], मातुलानिं पितुच्छकिं [पितुच्छयं (सी॰), पितुच्छसं (पी॰)]।
यदा लोके गमिस्सन्ति, तदा कण्हो पमोक्खति॥
७०.
असिचम्मं गहेत्वान, खग्गं पग्गय्ह ब्राह्मणा।
पन्थघातं करिस्सन्ति, तदा कण्हो पमोक्खति॥
७१.
सुक्कच्छवी वेधवेरा, थूलबाहू अपातुभा।
मित्तभेदं करिस्सन्ति, तदा कण्हो पमोक्खति॥
७२.
मायाविनो नेकतिका, असप्पुरिसचिन्तका।
यदा लोके भविस्सन्ति, तदा कण्हो पमोक्खतीति॥
महाकण्हजातकं छट्ठम्।
४७०. कोसियजातकं (७)
७३.
नेव किणामि नपि विक्किणामि, न चापि मे सन्निचयो च अत्थि [इधत्थि (स्या॰)]।
सुकिच्छरूपं वतिदं परित्तं, पत्थोदनो नालमयं दुविन्नं॥
७४.
अप्पम्हा अप्पकं दज्जा, अनुमज्झतो मज्झकम्।
बहुम्हा बहुकं दज्जा, अदानं नुपपज्जति [न उपपज्जति (सी॰ पी॰), नूपपज्जति (स्या॰)]॥
७५.
तं तं वदामि कोसिय, देहि दानानि भुञ्ज च॥
अरियमग्गं समारूह [अरियं मग्गं समारुह (सी॰ पी॰)], नेकासी लभते सुखं॥
७६.
मोघञ्चस्स हुतं होति, मोघञ्चापि समीहितम्।
अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं॥
७७.
तं तं वदामि कोसिय, देहि दानानि भुञ्ज च।
अरियमग्गं समारूह, नेकासी लभते सुखं॥
७८.
सच्चञ्चस्स हुतं होति, सच्चञ्चापि समीहितम्।
अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं॥
७९.
तं तं वदामि कोसिय, देहि दानानि भुञ्ज च।
अरियमग्गं समारूह, नेकासी लभते सुखं॥
८०.
सरञ्च जुहति पोसो, बहुकाय गयाय च।
दोणे तिम्बरुतित्थस्मिं, सीघसोते महावहे॥
८१.
अत्र चस्स हुतं होति, अत्र चस्स समीहितम्।
अतिथिस्मिं यो निसिन्नस्मिं, नेको भुञ्जति भोजनं॥
८२.
तं तं वदामि कोसिय, देहि दानानि भुञ्ज च।
अरियमग्गं समारूह, नेकासी लभते सुखं॥
८३.
बळिसञ्हि सो निगिलति [निग्गिलति (सी॰ पी॰)], दीघसुत्तं सबन्धनम्।
अतिथिस्मिं यो निसिन्नस्मिं, एको भुञ्जति भोजनं॥
८४.
तं तं वदामि कोसिय, देहि दानानि भुञ्ज च।
अरियमग्गं समारूह, नेकासी लभते सुखं॥
८५.
उळारवण्णा वत ब्राह्मणा इमे, अयञ्च वो सुनखो किस्स हेतु।
उच्चावचं वण्णनिभं विकुब्बति, अक्खाथ नो ब्राह्मणा के नु तुम्हे॥
८६.
चन्दो च सुरियो च [सूरियो च (क॰)] उभो इधागता, अयं पन मातलि देवसारथि।
सक्कोहमस्मि तिदसानमिन्दो, एसो च खो पञ्चसिखोति वुच्चति॥
८७.
पाणिस्सरा मुदिङ्गा च [मुतिङ्गा च (सी॰ स्या॰ पी॰], मुरजालम्बरानि च।
सुत्तमेनं पबोधेन्ति, पटिबुद्धो च नन्दति॥
८८.
ये केचिमे मच्छरिनो कदरिया, परिभासका समणब्राह्मणानम्।
इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा निरयं वजन्ति॥
८९.
ये केचिमे सुग्गतिमासमाना [सुग्गतिमाससाना (सी॰ पी॰), सुग्गतासिसमाना (क॰)], धम्मे ठिता संयमे संविभागे।
इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा सुगतिं वजन्ति॥
९०.
त्वं नोसि ञाति पुरिमासु जातिसु, सो मच्छरी रोसको [कोसियो (स्या॰ क॰)] पापधम्मो।
तवेव अत्थाय इधागतम्हा, मा पापधम्मो निरयं गमित्थ [अप्पत्थ (क॰ सी॰ स्या॰ पी॰)]॥
९१.
अद्धा हि मं वो हितकामा, यं मं समनुसासथ।
सोहं तथा करिस्सामि, सब्बं वुत्तं हितेसिभि॥
९२.
एसाहमज्जेव उपारमामि, न चापिहं [न चापहं (सी॰ पी॰)] किञ्चि करेय्य पापम्।
न चापि मे किञ्चि अदेय्यमत्थि, न चापिदत्वा उदकं पिवामि [उदकम्पहं पिबे (सी॰)]॥
९३.
एवञ्च मे ददतो सब्बकालं [काले (क॰)], भोगा इमे वासव खीयिस्सन्ति।
ततो अहं पब्बजिस्सामि सक्क, हित्वान कामानि यथोधिकानीति॥
कोसियजातकं सत्तमम्।
४७१. मेण्डकपञ्हजातकं (८)
९४.
येसं न कदाचि भूतपुब्बं, सख्यं [सक्खिं (सी॰ पी॰), सखि (स्या॰)] सत्तपदम्पिमस्मि लोके।
जाता अमित्ता दुवे सहाया, पटिसन्धाय चरन्ति किस्स हेतु॥
९५.
यदि मे अज्ज पातरासकाले, पञ्हं न सक्कुणेय्याथ वत्तुमेतम्।
रट्ठा पब्बाजयिस्सामि वो सब्बे, न हि मत्थो दुप्पञ्ञजातिकेहि॥
९६.
महाजनसमागमम्हि घोरे, जनकोलाहलसङ्गमम्हि जाते।
विक्खित्तमना अनेकचित्ता, पञ्हं न सक्कुणोम वत्तुमेतं॥
९७.
एकग्गचित्ताव एकमेका, रहसि गता अत्थं निचिन्तयित्वा [अत्थानि चिन्तयित्वा (स्या॰ क॰)]।
पविवेके सम्मसित्वान धीरा, अथ वक्खन्ति जनिन्द एतमत्थं॥
९८.
उग्गपुत्त-राजपुत्तियानं, उरब्भस्स मंसं पियं मनापम्।
न सुनखस्स ते अदेन्ति मंसं, अथ मेण्डस्स सुणेन सख्यमस्स॥
९९.
चम्मं विहनन्ति एळकस्स, अस्सपिट्ठत्थरस्सुखस्स [अस्सपिट्ठत्थरणसुखस्स (सी॰)] हेतु।
न च ते सुनखस्स अत्थरन्ति, अथ मेण्डस्स सुणेन सख्यमस्स॥
१००.
आवेल्लितसिङ्गिको हि मेण्डो, न च सुनखस्स विसाणकानि अत्थि।
तिणभक्खो मंसभोजनो च, अथ मेण्डस्स सुणेन सख्यमस्स॥
१०१.
तिणमासि पलासमासि मेण्डो, न च सुनखो तिणमासि नो पलासम्।
गण्हेय्य सुणो ससं बिळारं, अथ मेण्डस्स सुणेन सख्यमस्स॥
१०२.
अट्ठड्ढपदो चतुप्पदस्स, मेण्डो अट्ठनखो अदिस्समानो।
छादियमाहरती अयं इमस्स, मंसं आहरती अयं अमुस्स॥
१०३.
पासादवरगतो विदेहसेट्ठो, वितिहारं अञ्ञमञ्ञभोजनानम्।
अद्दक्खि [अद्दस (स्या॰ क॰)] किर सक्खिकं जनिन्दो, बुभुक्कस्स पुण्णं मुखस्स [भोभुक्खस्स च पुण्णमुखस्स (सी॰)] चेतं॥
१०४.
लाभा वत मे अनप्परूपा, यस्स मेदिसा पण्डिता कुलम्हि।
पञ्हस्स गम्भीरगतं निपुणमत्थं, पटिविज्झन्ति सुभासितेन धीरा॥
१०५.
अस्सतरिरथञ्च एकमेकं, फीतं गामवरञ्च एकमेकम्।
सब्बेसं वो दम्मि पण्डितानं, परमप्पतीतमनो सुभासितेनाति॥
मेण्डकपञ्हजातकं अट्ठमम्।
४७२. महापदुमजातकं (९)
१०६.
नादट्ठा [नादिट्ठा (क॰ सी॰ स्या॰ क॰)] परतो दोसं, अणुं थूलानि सब्बसो।
इस्सरो पणये दण्डं, सामं अप्पटिवेक्खिय॥
१०७.
यो च अप्पटिवेक्खित्वा, दण्डं कुब्बति खत्तियो।
सकण्टकं सो गिलति, जच्चन्धोव समक्खिकं॥
१०८.
अदण्डियं दण्डयति [दण्डियति (स्या॰ पी॰)], दण्डियञ्च अदण्डियं [अदण्डिय (निय्य), न दण्डये (?)]।
अन्धोव विसमं मग्गं, न जानाति समासमं॥
१०९.
यो च एतानि ठानानि, अणुं थूलानि सब्बसो।
सुदिट्ठमनुसासेय्य, स वे वोहरितु [वोहातु (पी॰)] मरहति॥
११०.
नेकन्तमुदुना सक्का, एकन्ततिखिणेन वा।
अत्तं महन्ते [महत्ते (स्या॰ क॰)] ठपेतुं [ठापेतुं (सी॰ स्या॰ पी॰)], तस्मा उभयमाचरे॥
१११.
परिभूतो मुदु होति, अतितिक्खो च वेरवा।
एतञ्च उभयं ञत्वा, अनुमज्झं समाचरे॥
११२.
बहुम्पि रत्तो भासेय्य, दुट्ठोपि बहु भासति।
न इत्थिकारणा राज, पुत्तं घातेतुमरहसि॥
११३.
सब्बोव [सब्बो च (क॰ सी॰ पी॰)] लोको एकतो [एकन्तो (सी॰ पी॰)], इत्थी च अयमेकिका।
तेनाहं पटिपज्जिस्सं, गच्छथ पक्खिपथेव [पक्खिपेथ (स्या॰ अट्ठ॰)] तं॥
११४.
अनेकताले नरके, गम्भीरे च सुदुत्तरे [गम्भीरे सुदुरुत्तरे (पी॰ क॰)]।
पातितो गिरिदुग्गस्मिं, केन त्वं तत्थ नामरि॥
११५.
नागो जातफणो तत्थ, थामवा गिरिसानुजो।
पच्चग्गहि मं भोगेहि, तेनाहं तत्थ नामरिं॥
११६.
एहि तं पटिनेस्सामि, राजपुत्त सकं घरम्।
रज्जं कारेहि [कारेसि (सी॰)] भद्दन्ते, किं अरञ्ञे करिस्ससि॥
११७.
यथा गिलित्वा बळिसं, उद्धरेय्य सलोहितम्।
उद्धरित्वा सुखी अस्स, एवं [सुखं (पी॰ क॰)] पस्सामि अत्तनं [अत्तनि (पी॰ क॰), अत्तना (स्या॰), एवं अहम्पि पुन सोत्थिभावप्पत्तं गिलितबळिसं पुरिसमिव अत्तानं पस्सामीति (अट्ठ॰ संवण्णना)]॥
११८.
किं नु त्वं बळिसं ब्रूसि, किं त्वं ब्रूसि सलोहितम्।
किं नु त्वं उब्भतं ब्रूसि, तं मे अक्खाहि पुच्छितो॥
११९.
कामाहं बळिसं ब्रूमि, हत्थिअस्सं सलोहितम्।
चत्ताहं उब्भतं ब्रूमि, एवं जानाहि खत्तिय॥
१२०.
चिञ्चामाणविका माता, देवदत्तो च मे पिता।
आनन्दो पण्डितो नागो, सारिपुत्तो च देवता।
राजपुत्तो अहं आसिं [अहं तदा राजपुत्तो (सी॰ स्या॰ पी॰)], एवं धारेथ जातकन्ति॥
महापदुमजातकं नवमम्।
४७३. मित्तामित्तजातकं (१०)
१२१.
कानि कम्मानि कुब्बानं, कथं विञ्ञू परक्कमे।
अमित्तं जानेय्य मेधावी, दिस्वा सुत्वा च पण्डितो॥
१२२.
न नं उम्हयते दिस्वा, न च नं पटिनन्दति।
चक्खूनि चस्स [चक्खूनिस्स (स्या॰ क॰)] न ददाति, पटिलोमञ्च वत्तति॥
१२३.
अमित्ते तस्स भजति, मित्ते तस्स न सेवति।
वण्णकामे निवारेति, अक्कोसन्ते पसंसति॥
१२४.
गुय्हञ्च तस्स नक्खाति, तस्स गुय्हं न गूहति।
कम्मं तस्स न वण्णेति, पञ्ञस्स नप्पसंसति॥
१२५.
अभवे नन्दति तस्स, भवे तस्स न नन्दति।
अच्छेरं [अच्छरियं (सी॰ स्या॰ पी॰)] भोजनं लद्धा, तस्स नुप्पज्जते सति।
ततो नं नानुकम्पति, अहो सोपि [अहासोपि (क॰ सी॰ स्या॰ क॰)] लभेय्यितो॥
१२६.
इच्चेते सोळसाकारा, अमित्तस्मिं पतिट्ठिता।
येहि अमित्तं जानेय्य, दिस्वा सुत्वा च पण्डितो॥
१२७.
कानि कम्मानि कुब्बानं, कथं विञ्ञू परक्कमे।
मित्तं जानेय्य मेधावी, दिस्वा सुत्वा च पण्डितो॥
१२८.
पवुत्थं तस्स सरति, आगतं अभिनन्दति।
ततो केलायितो होति, वाचाय पटिनन्दति॥
१२९.
मित्ते तस्सेव भजति, अमित्ते तस्स न सेवति।
अक्कोसन्ते निवारेति, वण्णकामे पसंसति॥
१३०.
गुय्हञ्च तस्स अक्खाति, तस्स गुय्हञ्च गूहति।
कम्मञ्च तस्स वण्णेति, पञ्ञं तस्स [पञ्ञमस्स (स्या॰ क॰)] पसंसति॥
१३१.
भवे च नन्दति तस्स [भवे नन्दति तस्स च (क॰)], अभवे तस्स न नन्दति।
अच्छेरं [अच्छरियं (सी॰ स्या॰ पी॰)] भोजनं लद्धा, तस्स उप्पज्जते सति।
ततो नं अनुकम्पति, अहो सोपि [पहासोपि (क॰ सी॰ स्या॰ क॰)] लभेय्यितो॥
१३२.
इच्चेते सोळसाकारा, मित्तस्मिं सुप्पतिट्ठिता।
येहि मित्तञ्च जानेय्य [मित्तं सुजानेय्य (पी॰ क॰)], दिस्वा सुत्वा च पण्डितोति॥
मित्तामित्तजातकं दसमम्।
द्वादसकनिपातं निट्ठितम्।
तस्सुद्दानं –
लहुचित्त ससाल कसन्ति पुन, अथ काम दसखलुट्ठानवरो।
अथ कण्ह सुकोसिय मेण्डवरो, पदुमो पुन मित्तवरेन दसाति॥