११. एकादसकनिपातो

११. एकादसकनिपातो

४५५. मातुपोसकजातकं (१)
१.
तस्स नागस्स विप्पवासेन, विरूळ्हा सल्लकी च कुटजा च।
कुरुविन्दकरवीरा [करवरा (सी॰ स्या॰)] तिससामा च, निवाते पुप्फिता च कणिकारा॥
२.
कोचिदेव सुवण्णकायुरा, नागराजं भरन्ति पिण्डेन।
यत्थ राजा राजकुमारो वा, कवचमभिहेस्सति अछम्भितो [असम्भीतो (सी॰ स्या॰ पी॰)]॥
३.
गण्हाहि नाग कबळं, मा नाग किसको भव।
बहूनि राजकिच्चानि, तानि [यानि (सी॰ पी॰)] नाग करिस्ससि॥
४.
सा नूनसा कपणिका, अन्धा अपरिणायिका।
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पति॥
५.
का नु ते सा महानाग, अन्धा अपरिणायिका।
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पति॥
६.
माता मे सा महाराज, अन्धा अपरिणायिका।
खाणुं पादेन घट्टेति, गिरिं चण्डोरणं पति॥
७.
मुञ्चथेतं महानागं, योयं भरति मातरम्।
समेतु मातरा नागो, सह सब्बेहि ञातिभि॥
८.
मुत्तो च बन्धना नागो, मुत्तमादाय कुञ्जरो [कासिराजेन पेसितो (सी॰ स्या॰), मुत्तो दामातो कुञ्जरो (पी॰ सी॰ निय्य)]।
मुहुत्तं अस्सासयित्वा [विस्समित्वान (सी॰)], अगमा येन पब्बतो॥
९.
ततो सो नळिनिं [निलिनं (स्या॰)] गन्त्वा, सीतं कुञ्जरसेवितम्।
सोण्डायूदकमाहत्वा [माहित्वा (स्या॰ क॰)], मातरं अभिसिञ्चथ॥
१०.
कोय अनरियो देवो, अकालेनपि वस्सति [अकालेन पवस्सति (सी॰ स्या॰), अकालेन’तिवस्सति (पी॰)]।
गतो मे अत्रजो पुत्तो, यो मय्हं परिचारको॥
११.
उट्ठेहि अम्म किं सेसि, आगतो त्याहमत्रजो।
मुत्तोम्हि कासिराजेन, वेदेहेन यसस्सिना॥
१२.
चिरं जीवतु सो राजा, कासीनं रट्ठवड्ढनो।
यो मे पुत्तं पमोचेसि, सदा वुद्धापचायिकन्ति॥
मातुपोसकजातकं पठमम्।

४५६. जुण्हजातकं (२)
१३.
सुणोहि मय्हं वचनं जनिन्द, अत्थेन जुण्हम्हि इधानुपत्तो।
न ब्राह्मणे अद्धिके तिट्ठमाने, गन्तब्ब [गन्तब्य (क॰)] माहु द्विपदिन्द [दिपदान (सी॰ पी॰), द्विपदान (स्या॰)] सेट्ठ॥
१४.
सुणोमि तिट्ठामि वदेहि ब्रह्मे, येनासि [येनापि (स्या॰ क॰)] अत्थेन इधानुपत्तो।
कं वा त्वमत्थं मयि पत्थयानो, इधागमा ब्रह्मे तदिङ्घ ब्रूहि॥
१५.
ददाहि मे गामवरानि पञ्च, दासीसतं सत्त गवंसतानि।
परोसहस्सञ्च सुवण्णनिक्खे, भरिया च मे सादिसी द्वे ददाहि॥
१६.
तपो नु ते ब्राह्मण भिंसरूपो, मन्ता नु ते ब्राह्मण चित्तरूपा।
यक्खा नु [यक्खा व (सी॰ पी॰)] ते अस्सवा सन्ति केचि, अत्थं वा मे अभिजानासि कत्तं॥
१७.
न मे तपो अत्थि न चापि मन्ता, यक्खापि मे अस्सवा नत्थि केचि।
अत्थम्पि ते नाभिजानामि कत्तं, पुब्बे च खो [पुब्बेव खो (स्या॰ क॰)] सङ्गतिमत्तमासि॥
१८.
पठमं इदं दस्सनं जानतो मे, न ताभिजानामि इतो पुरत्था।
अक्खाहि मे पुच्छितो एतमत्थं, कदा कुहिं वा अहु सङ्गमो नो॥
१९.
गन्धारराजस्स पुरम्हि रम्मे, अवसिम्हसे तक्कसीलायं देव।
तत्थन्धकारम्हि तिमीसिकायं [तिमिस्सिकायं (सी॰ अट्ठ॰), तिमिस्सकायं (स्या॰)], अंसेन अंसं समघट्टयिम्ह॥
२०.
ते तत्थ ठत्वान उभो जनिन्द, साराणियं [सारणीयं (क॰)] वीतिसारयिम्ह [वीतिसारिम्ह (सी॰ स्या॰ पी॰)] तत्थ।
सायेव नो सङ्गतिमत्तमासि, ततो न पच्छा न पुरे अहोसि॥
२१.
यदा कदाचि मनुजेसु ब्रह्मे, समागमो सप्पुरिसेन होति।
न पण्डिता सङ्गतिसन्थवानि, पुब्बे कतं वापि विनासयन्ति॥
२२.
बालाव [बाला च (सी॰ स्या॰ पी॰)] खो सङ्गतिसन्थवानि, पुब्बे कतं वापि विनासयन्ति।
बहुम्पि बालेसु कतं विनस्सति, तथा हि बाला अकतञ्ञुरूपा॥
२३.
धीरा च खो सङ्गतिसन्थवानि, पुब्बे कतं वापि न नासयन्ति।
अप्पम्पि धीरेसु कतं न नस्सति, तथा हि धीरा सुकतञ्ञुरूपा॥
२४.
ददामि ते गामवरानि पञ्च, दासीसतं सत्त गवंसतानि।
परोसहस्सञ्च सुवण्णनिक्खे, भरिया च ते सादिसी द्वे ददामि॥
२५.
एवं सतं होति समेच्च राज, नक्खत्तराजारिव तारकानम्।
आपूरती कासिपती तथाहं, तयापि मे सङ्गमो अज्ज लद्धोति॥
जुण्हजातकं दुतियम्।

४५७. धम्मदेवपुत्तजातकं (३)
२६.
यसोकरो पुञ्ञकरोहमस्मि, सदात्थुतो समणब्राह्मणानम्।
मग्गारहो देवमनुस्सपूजितो, धम्मो अहं देहि अधम्म मग्गं॥
२७.
अधम्मयानं दळ्हमारुहित्वा, असन्तसन्तो बलवाहमस्मि।
स किस्स हेतुम्हि तवज्ज दज्जं, मग्गं अहं धम्म अदिन्नपुब्बं॥
२८.
धम्मो हवे पातुरहोसि पुब्बे, पच्छा अधम्मो उदपादि लोके।
जेट्ठो च सेट्ठो च सनन्तनो च, उय्याहि जेट्ठस्स कनिट्ठ मग्गा॥
२९.
न याचनाय नपि पातिरूपा, न अरहता [न अरहति (सी॰ पी॰), अरहति (क॰)] तेहं ददेय्यं मग्गम्।
युद्धञ्च नो होतु उभिन्नमज्ज, युद्धम्हि यो जेस्सति तस्स मग्गो॥
३०.
सब्बा दिसा अनुविसटोहमस्मि, महब्बलो अमितयसो अतुल्यो।
गुणेहि सब्बेहि उपेतरूपो, धम्मो अधम्म त्वं कथं विजेस्ससि॥
३१.
लोहेन वे हञ्ञति जातरूपं, न जातरूपेन हनन्ति लोहम्।
सचे अधम्मो हञ्छति [हञ्ञति (सी॰ स्या॰), हञ्ञिति (कत्थचि)] धम्ममज्ज, अयो सुवण्णं विय दस्सनेय्यं॥
३२.
सचे तुवं युद्धबलो अधम्म [युद्धबलो’सि’धम्म (क॰ सी॰), युद्धबलो’स’धम्म (पी॰)], न तुय्ह वुड्ढा [वद्धा (सी॰ पी॰)] च गरू च अत्थि।
मग्गञ्च ते दम्मि पियाप्पियेन, वाचादुरुत्तानिपि ते खमामि॥
३३.
इदञ्च सुत्वा वचनं अधम्मो, अवंसिरो पतितो उद्धपादो।
‘‘युद्धत्थिको चे न लभामि युद्धं’’, एत्तावता होति हतो अधम्मो॥
३४.
खन्तीबलो युद्धबलं विजेत्वा, हन्त्वा अधम्मं निहनित्व [विहनित्वा (क॰)] भूम्या।
पायासि वित्तो [चित्तो (स्या॰)] अभिरुय्ह सन्दनं, मग्गेनेव अतिबलो सच्चनिक्कमो॥
३५.
माता पिता समणब्राह्मणा च, असम्मानिता यस्स सके अगारे।
इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा निरयं वजन्ति ते [वजन्ति (सी॰ पी॰)]।
यथा अधम्मो पतितो अवंसिरो॥
३६.
माता पिता समणब्राह्मणा च, सुसम्मानिता यस्स सके अगारे।
इधेव निक्खिप्प सरीरदेहं, कायस्स भेदा सुगतिं वजन्ति ते।
यथापि धम्मो अभिरुय्ह सन्दनन्ति॥
धम्मदेवपुत्तजातकं [धम्मजातकं (सी॰ पी॰)] ततियम्।

४५८. उदयजातकं (४)
३७.
एका निसिन्ना सुचि सञ्ञतूरू, पासादमारुय्ह अनिन्दितङ्गी।
याचामि तं किन्नरनेत्तचक्खु, इमेकरत्तिं उभयो वसेम॥
३८.
ओकिण्णन्तरपरिखं, दळ्हमट्टालकोट्ठकम्।
रक्खितं खग्गहत्थेहि, दुप्पवेसमिदं पुरं॥
३९.
दहरस्स युविनो चापि, आगमो च न विज्जति।
अथ केन नु वण्णेन, सङ्गमं इच्छसे मया॥
४०.
यक्खोहमस्मि कल्याणि, आगतोस्मि तवन्तिके [तवन्तिकं (सी॰ पी॰)]।
त्वं मं नन्दय [नन्दस्सु (स्या॰ क॰)] भद्दन्ते, पुण्णकंसं ददामि ते॥
४१.
देवं व यक्खं अथ वा मनुस्सं, न पत्थये उदयमतिच्च अञ्ञम्।
गच्छेव त्वं यक्ख महानुभाव, मा चस्सु गन्त्वा पुनरावजित्थ॥
४२.
या सा रति उत्तमा कामभोगिनं, यं हेतु सत्ता विसमं चरन्ति।
मा तं रतिं जीयि तुवं सुचिम्हि ते, ददामि ते रूपियं कंसपूरं॥
४३.
नारिं नरो निज्झपयं धनेन, उक्कंसती यत्थ करोति छन्दम्।
विपच्चनीको तव देवधम्मो, पच्चक्खतो थोकतरेन एसि॥
४४.
आयु च वण्णो च [आयुं च वण्णं च (क॰ सी॰ पी॰)] मनुस्सलोके, निहीयति मनुजानं सुग्गत्ते।
तेनेव वण्णेन धनम्पि तुय्हं, निहीयति जिण्णतरासि अज्ज॥
४५.
एवं मे पेक्खमानस्स, राजपुत्ति यसस्सिनि।
हायतेव तव [हायते वत ते (सी॰ स्या॰ क॰), हायतेव ततो (पी॰)] वण्णो, अहोरत्तानमच्चये॥
४६.
इमिनाव त्वं वयसा, राजपुत्ति सुमेधसे।
ब्रह्मचरियं चरेय्यासि, भिय्यो वण्णवती सिया॥
४७.
देवा न जीरन्ति यथा मनुस्सा, गत्तेसु तेसं वलियो न होन्ति।
पुच्छामि तं यक्ख महानुभाव, कथं नु देवान [कथं न देवानं (पी॰)] सरीरदेहो॥
४८.
देवा न जीरन्ति यथा मनुस्सा, गत्तेसु तेसं वलियो न होन्ति।
सुवे सुवे भिय्यतरोव [भिय्यतरो च (क॰)] तेसं, दिब्बो च वण्णो विपुला च भोगा॥
४९.
किंसूध भीता जनता अनेका, मग्गो च नेकायतनं पवुत्तो।
पुच्छामि तं यक्ख महानुभाव, कत्थट्ठितो परलोकं न भाये॥
५०.
वाचं मनञ्च पणिधाय सम्मा, कायेन पापानि अकुब्बमानो।
बहुन्नपानं घरमावसन्तो, सद्धो मुदू संविभागी वदञ्ञू।
सङ्गाहको सखिलो सण्हवाचो, एत्थट्ठितो परलोकं न भाये॥
५१.
अनुसाससि मं यक्ख, यथा माता यथा पिता।
उळारवण्णं पुच्छामि, को नु त्वमसि सुब्रहा॥
५२.
उदयोहमस्मि कल्याणि, सङ्करत्ता इधागतो [सङ्गरत्था इधागतो (सी॰ पी॰), सङ्गरत्थायिधागतो (स्या॰)]।
आमन्त खो तं गच्छामि, मुत्तोस्मि तव सङ्करा [सङ्गरा (सी॰ स्या॰ पी॰)]॥
५३.
सचे खो त्वं उदयोसि, सङ्करत्ता इधागतो।
अनुसास मं राजपुत्त, यथास्स पुन सङ्गमो॥
५४.
अतिपतति [अधिपतती (सी॰ पी॰)] वयो खणो तथेव, ठानं नत्थि धुवं चवन्ति सत्ता।
परिजिय्यति अद्धुवं सरीरं, उदये मा पमाद [मा पमादं (सी॰)] चरस्सु धम्मं॥
५५.
कसिणा पथवी धनस्स पूरा, एकस्सेव सिया अनञ्ञधेय्या।
तञ्चापि जहति [जहाति (सी॰ स्या॰ पी॰), जहाती (?)] अवीतरागो, उदये मा पमाद चरस्सु धम्मं॥
५६.
माता च पिता च भातरो च, भरिया यापि धनेन होति कीता [भरियापि धनेन होन्ति अतित्ता (क॰)]।
ते चापि जहन्ति अञ्ञमञ्ञं, उदये मा पमाद चरस्सु धम्मं॥
५७.
कायो परभोजनन्ति ञत्वा [कायो च परभोजनं विदित्वा (क॰)], संसारे सुगतिञ्च दुग्गतिञ्च [सुगती च दुग्गती च (सी॰ स्या॰ पी॰), सुग्गतिं दुग्गतिञ्च (क॰)]।
इत्तरवासोति जानियान, उदये मा पमाद चरस्सु धम्मं॥
५८.
साधु भासतियं [भासतयं (सी॰ पी॰)] यक्खो, अप्पं मच्चान जीवितम्।
कसिरञ्च परित्तञ्च, तञ्च दुक्खेन संयुतम्।
साहं एका पब्बजिस्सामि, हित्वा कासिं सुरुन्धनन्ति॥
उदयजातकं चतुत्थम्।

४५९. पानीयजातकं (५)
५९.
मित्तो मित्तस्स पानीयं, अदिन्नं परिभुञ्जिसम्।
तेन पच्छा विजिगुच्छिं, तं पापं पकतं मया।
मा पुन अकरं पापं, तस्मा पब्बजितो अहं॥
६०.
परदारञ्च दिस्वान, छन्दो मे उदपज्जथ [उपपज्जथ (स्या॰ क॰)]।
तेन पच्छा विजिगुच्छिं, तं पापं पकतं मया।
मा पुन अकरं पापं, तस्मा पब्बजितो अहं॥
६१.
पितरं मे महाराज, चोरा अगण्हु [अगण्हुं (सी॰ पी॰), अगण्हि (क॰)] कानने।
तेसाहं पुच्छितो जानं, अञ्ञथा नं वियाकरिं॥
६२.
तेन पच्छा विजिगुच्छिं, तं पापं पकतं मया।
मा पुन अकरं पापं, तस्मा पब्बजितो अहं॥
६३.
पाणातिपातमकरुं, सोमयागे उपट्ठिते।
तेसाहं समनुञ्ञासिं, तेन पच्छा विजिगुच्छिं॥
६४.
तं पापं पकतं मया, मा पुन अकरं पापम्।
तस्मा पब्बजितो अहं॥
६५.
सुरामेरयमाधुका [मधुका (सी॰ स्या॰ पी॰)], ये जना पठमासु नो।
बहूनं ते अनत्थाय, मज्जपानमकप्पयुं॥
६६.
तेसाहं समनुञ्ञासिं, तेन पच्छा विजिगुच्छिम्।
तं पापं पकतं मया, मा पुन अकरं पापम्।
तस्मा पब्बजितो अहं॥
६७.
धिरत्थु सुबहू कामे, दुग्गन्धे बहुकण्टके।
ये अहं पटिसेवन्तो, नालभिं तादिसं सुखं॥
६८.
महस्सादा सुखा कामा, नत्थि कामा परं [कामपरं (सी॰ पी॰)] सुखम्।
ये कामे पटिसेवन्ति, सग्गं ते उपपज्जरे॥
६९.
अप्पस्सादा दुखा कामा, नत्थि कामा परं दुखम्।
ये कामे पटिसेवन्ति, निरयं ते उपपज्जरे॥
७०.
असी यथा सुनिसितो, नेत्तिंसोव सुपायिको [सुपासितो (क॰ सी॰ निय्य), सुपायितो (क॰ अट्ठ॰)]।
सत्तीव उरसि खित्ता, कामा दुक्खतरा ततो॥
७१.
अङ्गारानंव जलितं, कासुं साधिकपोरिसम्।
फालंव दिवसंतत्तं, कामा दुक्खतरा ततो॥
७२.
विसं यथा हलाहलं, तेलं पक्कुथितं [उक्कट्ठितं (सी॰ पी॰), पक्कुट्ठितं (स्या॰)] यथा।
तम्बलोह [तम्पलोहं (स्या॰)] विलीनंव, कामा दुक्खतरा ततोति॥
पानीयजातकं पञ्चमम्।

४६०. युधञ्चयजातकं (६)
७३.
मित्तामच्चपरिब्यूळ्हं [परिब्बूळ्हं (सी॰ पी॰)], अहं वन्दे रथेसभम्।
पब्बजिस्सामहं राज [पब्बजिस्सं महाराज (सी॰ पी॰)], तं देवो अनुमञ्ञतु॥
७४.
सचे ते ऊनं कामेहि, अहं परिपूरयामि [अहंव पूरयामि (क॰)] ते।
यो तं हिंसति वारेमि, मा पब्बज [पब्बजि (पी॰)] युधञ्चय [युधञ्जय (सी॰ स्या॰), युवञ्जय (पी॰)]॥
७५.
न मत्थि ऊनं कामेहि, हिंसिता मे न विज्जति।
दीपञ्च कातुमिच्छामि, यं जरा नाभिकीरति॥
७६.
पुत्तो वा पितरं याचे, पिता वा पुत्तमोरसम्।
नेगमो तं याचे [नेगमो याचते (सी॰ स्या॰ पी॰)] तात, मा पब्बज युधञ्चय॥
७७.
मा मं देव निवारेहि, पब्बजन्तं रथेसभ।
माहं कामेहि सम्मत्तो, जराय वसमन्वगू॥
७८.
अहं तं तात याचामि, अहं पुत्त निवारये।
चिरं तं दट्ठुमिच्छामि, मा पब्बज युधञ्चय॥
७९.
उस्सावोव तिणग्गम्हि, सूरियुग्गमनं पति।
एवमायु मनुस्सानं, मा मं अम्म निवारय॥
८०.
तरमानो इमं यानं, आरोपेतु [तरमाना इमं यानं, आरोपेन्तु (सी॰ पी॰)] रथेसभ।
मा मे माता तरन्तस्स, अन्तरायकरा अहु॥
८१.
अभिधावथ भद्दन्ते, सुञ्ञं हेस्सति रम्मकम्।
युधञ्चयो अनुञ्ञातो, सब्बदत्तेन राजिना॥
८२.
योहु सेट्ठो सहस्सस्स [मनुस्सानं (स्या॰), सहस्सानं (क॰)], युवा कञ्चनसन्निभो।
सोयं कुमारो पब्बजितो, कासायवसनो बली॥
८३.
उभो कुमारा पब्बजिता, युधञ्चयो युधिट्ठिलो।
पहाय मातापितरो, सङ्गं छेत्वान मच्चुनोति॥
युधञ्चयजातकं छट्ठम्।

४६१. दसरथजातकं (७)
८४.
एथ लक्खण सीता च, उभो ओतरथोदकम्।
एवायं भरतो आह, ‘‘राजा दसरथो मतो’’॥
८५.
केन रामप्पभावेन, सोचितब्बं न सोचसि।
पितरं कालकतं [कालङ्कतं (क॰)] सुत्वा, न तं पसहते दुखं॥
८६.
यं न सक्का निपालेतुं, पोसेन लपतं बहुम्।
स किस्स विञ्ञू मेधावी, अत्तानमुपतापये॥
८७.
दहरा च हि वुद्धा च [ये वुद्धा (सी॰ अट्ठ॰), ये वुड्ढा (स्या॰)], ये बाला ये च पण्डिता।
अड्ढा चेव दलिद्दा च, सब्बे मच्चुपरायणा॥
८८.
फलानमिव पक्कानं, निच्चं पतनतो भयम्।
एवं जातान मच्चानं, निच्च मरणतो भयं॥
८९.
सायमेके न दिस्सन्ति, पातो दिट्ठा बहुज्जना।
पातो एके न दिस्सन्ति, सायं दिट्ठा बहुज्जना॥
९०.
परिदेवयमानो चे, किञ्चिदत्थं उदब्बहे।
सम्मूळ्हो हिंसमत्तानं, कयिरा तं विचक्खणो॥
९१.
किसो विवण्णो भवति, हिंसमत्तानमत्तनो [मत्तना (सी॰ अट्ठ॰ सु॰ नि॰ ५९०)]।
न तेन पेता पालेन्ति, निरत्था परिदेवना॥
९२.
यथा सरणमादित्तं, वारिना परिनिब्बये [वारिनावनिब्बापये (स्या॰ क॰)]।
एवम्पि धीरो सुतवा, मेधावी पण्डितो नरो।
खिप्पमुप्पतितं सोकं, वातो तूलंव धंसये॥
९३.
मच्चो एकोव [एकोव मच्चो (सी॰ स्या॰ पी॰)] अच्चेति, एकोव जायते कुले।
संयोगपरमात्वेव, सम्भोगा सब्बपाणिनं॥
९४.
तस्मा हि धीरस्स बहुस्सुतस्स, सम्पस्सतो लोकमिमं परञ्च।
अञ्ञाय धम्मं हदयं मनञ्च, सोका महन्तापि न तापयन्ति॥
९५.
सोहं दस्सञ्च भोक्खञ्च, भरिस्सामि च [सोहं यसञ्च भोगञ्च, भरियापि च (स्या॰ क॰)] ञातके।
सेसञ्च पालयिस्सामि, किच्चमेतं [किच्चमेवं (पी॰)] विजानतो॥
९६.
दस वस्ससहस्सानि, सट्ठि वस्ससतानि च।
कम्बुगीवो महाबाहु, रामो रज्जमकारयीति॥
दसरथजातकं सत्तमम्।

४६२. संवरजातकं (८)
९७.
जानन्तो नो महाराज, तव सीलं जनाधिपो।
इमे कुमारे पूजेन्तो, न तं केनचि मञ्ञथ॥
९८.
तिट्ठन्ते नो महाराजे, अदु [आदु (सी॰ पी॰), आदू (स्या॰)] देवे दिवङ्गते।
ञाती तं समनुञ्ञिंसु, सम्पस्सं अत्थमत्तनो॥
९९.
केन संवरवत्तेन, सञ्जाते अभितिट्ठसि।
केन तं नातिवत्तन्ति, ञातिसङ्घा समागता॥
१००.
न राजपुत्त उसूयामि [राजपुत्त नुस्सुय्यामि (क॰)], समणानं महेसिनम्।
सक्कच्चं ते नमस्सामि, पादे वन्दामि तादिनं॥
१०१.
ते मं धम्मगुणे युत्तं, सुस्सूसमनुसूयकम्।
समणा मनुसासन्ति [समनुसासन्ति (सी॰ स्या॰ पी॰)], इसी धम्मगुणे रता॥
१०२.
तेसाहं वचनं सुत्वा, समणानं महेसिनम्।
न किञ्चि अतिमञ्ञामि, धम्मे मे निरतो मनो॥
१०३.
हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका।
तेसं [तेसु (पी॰)] नप्पटिबन्धामि, निविट्ठं [निबद्धं (सी॰ पी॰)] भत्तवेतनं॥
१०४.
महामत्ता च मे अत्थि, मन्तिनो परिचारका।
बाराणसिं वोहरन्ति, बहुमंससुरोदकं॥
१०५.
अथोपि वाणिजा फीता, नानारट्ठेहि आगता।
तेसु मे विहिता रक्खा, एवं जानाहुपोसथ॥
१०६.
धम्मेन किर ञातीनं, रज्जं कारेहि संवर।
मेधावी पण्डितो चासि [चापि (सी॰ पी॰)], अथोपि ञातिनं हितो॥
१०७.
तं तं ञातिपरिब्यूळ्हं, नानारतनमोचितम्।
अमित्ता नप्पसहन्ति, इन्दंव असुराधिपोति॥
संवरजातकं अट्ठमम्।

४६३. सुप्पारकजातकं (९)
१०८.
उम्मुज्जन्ति निमुज्जन्ति, मनुस्सा खुरनासिका।
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं॥
१०९.
कुरुकच्छा [भरुकच्छा (सी॰ स्या॰ पी॰ अट्ठ॰)] पयातानं, वाणिजानं धनेसिनम्।
नावाय विप्पनट्ठाय, खुरमालीति वुच्चति॥
११०.
यथा अग्गीव सुरियोव [अग्गि सुरियो च (स्या॰), अग्गीव सूरियो (क॰)], समुद्दो पटिदिस्सति।
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं॥
१११.
कुरुकच्छा पयातानं, वाणिजानं धनेसिनम्।
नावाय विप्पनट्ठाय, अग्गिमालीति वुच्चति॥
११२.
यथा दधीव खीरंव [दधि च खीरं च (स्या॰), एवमुपरिपि], समुद्दो पटिदिस्सति।
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं॥
११३.
कुरुकच्छा पयातानं, वाणिजानं धनेसिनम्।
नावाय विप्पनट्ठाय, दधिमालीति [खीरमालीति (क॰)] वुच्चति॥
११४.
यथा कुसोव सस्सोव, समुद्दो पटिदिस्सति।
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं॥
११५.
कुरुकच्छा पयातानं, वाणिजानं धनेसिनम्।
नावाय विप्पनट्ठाय, कुसमालीति वुच्चति॥
११६.
यथा नळोव वेळूव, समुद्दो पटिदिस्सति।
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं॥
११७.
कुरुकच्छा पयातानं, वाणिजानं धनेसिनम्।
नावाय विप्पनट्ठाय, नळमालीति वुच्चति॥
११८.
महब्भयो भिंसनको, सद्दो सुय्यतिमानुसो [समुद्दो सुय्यत’मानुसो (सी॰ पी॰ अट्ठ॰)]।
यथा सोब्भो पपातोव, समुद्दो पटिदिस्सति।
सुप्पारकं तं पुच्छाम, समुद्दो कतमो अयं॥
११९.
कुरुकच्छा पयातानं, वाणिजानं धनेसिनम्।
नावाय विप्पनट्ठाय, बळवामुखीति [वळभामुखीति (सी॰ स्या॰), बलवामुखीति (स्या॰ क॰)] वुच्चति॥
१२०.
यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतम्।
नाभिजानामि सञ्चिच्च, एकपाणम्पि हिंसितम्।
एतेन सच्चवज्जेन, सोत्थिं नावा निवत्ततूति॥
सुप्पारकजातकं नवमम्।
एकादसकनिपातं निट्ठितम्।
तस्सुद्दानं –
सिरिमातुसुपोसकनागवरो, पुन जुण्हक धम्ममुदयवरो।
अथ पानि युधञ्चयको च, दसरथ संवर पारगतेन नवाति॥