१०. दसकनिपातो
४३९. चतुद्वारजातकं (१)
१.
चतुद्वारमिदं नगरं, आयसं दळ्हपाकारम्।
ओरुद्धपटिरुद्धोस्मि, किं पापं पकतं मया॥
२.
सब्बे अपिहिता द्वारा, ओरुद्धोस्मि यथा दिजो।
किमाधिकरणं यक्ख, चक्काभिनिहतो अहं॥
३.
लद्धा सतसहस्सानि, अतिरेकानि वीसति।
अनुकम्पकानं ञातीनं, वचनं सम्म नाकरि॥
४.
लङ्घिं समुद्दं पक्खन्दि, सागरं अप्पसिद्धिकम्।
चतुब्भि अट्ठज्झगमा, अट्ठाहिपि च सोळस॥
५.
सोळसाहि च बात्तिंस, अत्रिच्छं चक्कमासदो।
इच्छाहतस्स पोसस्स, चक्कं भमति मत्थके॥
६.
उपरिविसाला दुप्पूरा, इच्छा विसटगामिनी [विसटगामिनिं (पी॰ क॰)]।
ये च तं अनुगिज्झन्ति, ते होन्ति चक्कधारिनो॥
७.
बहुभण्डं [बहुं भण्डं (सी॰ पी॰)] अवहाय, मग्गं अप्पटिवेक्खिय।
येसञ्चेतं असङ्खातं, ते होन्ति चक्कधारिनो॥
८.
कम्मं समेक्खे विपुलञ्च भोगं, इच्छं न सेवेय्य अनत्थसंहितम्।
करेय्य वाक्यं अनुकम्पकानं, तं तादिसं नातिवत्तेय्य चक्कं॥
९.
कीवचिरं नु मे यक्ख, चक्कं सिरसि ठस्सति।
कति वस्ससहस्सानि, तं मे अक्खाहि पुच्छितो॥
१०.
अतिसरो पच्चसरो [अच्चसरो (सी॰ स्या॰ पी॰)], मित्तविन्द सुणोहि मे।
चक्कं ते सिरसि [सिरस्मि (स्या॰)] माविद्धं, न तं जीवं पमोक्खसीति॥
चतुद्वारजातकं पठमम्।
४४०. कण्हजातकं (२)
११.
कण्हो वतायं पुरिसो, कण्हं भुञ्जति भोजनम्।
कण्हे भूमिपदेसस्मिं, न मय्हं मनसो पियो॥
१२.
न कण्हो तचसा होति, अन्तोसारो हि ब्राह्मणो।
यस्मिं पापानि कम्मानि, स वे कण्हो सुजम्पति॥
१३.
एतस्मिं ते सुलपिते, पतिरूपे सुभासिते।
वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसि॥
१४.
वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर।
सुनिक्कोधं सुनिद्दोसं, निल्लोभं वुत्तिमत्तनो।
निस्नेहमभिकङ्खामि, एते मे चतुरो वरे॥
१५.
किं नु कोधे वा [कोधेव (सी॰ पी॰)] दोसे वा, लोभे स्नेहे च ब्राह्मण।
आदीनवं त्वं पस्ससि [सम्पस्ससि (सी॰ पी॰)], तं मे अक्खाहि पुच्छितो॥
१६.
अप्पो हुत्वा बहु होति, वड्ढते सो अखन्तिजो।
आसङ्गी बहुपायासो, तस्मा कोधं न रोचये॥
१७.
दुट्ठस्स फरुसा [पठमा (पी॰ सी॰ निय्य)] वाचा, परामासो अनन्तरा।
ततो पाणि ततो दण्डो, सत्थस्स परमा गति [परामसति (क॰)]।
दोसो कोधसमुट्ठानो, तस्मा दोसं न रोचये॥
१८.
आलोपसाहसाकारा [सहसाकारा (सी॰ स्या॰ पी॰)], निकती वञ्चनानि च।
दिस्सन्ति लोभधम्मेसु, तस्मा लोभं न रोचये॥
१९.
स्नेहसङ्गथिता [सङ्गधिता (क॰), सङ्गन्तिता (स्या॰)] गन्था, सेन्ति मनोमया पुथू।
ते भुसं उपतापेन्ति, तस्मा स्नेहं न रोचये॥
२०.
एतस्मिं ते सुलपिते, पतिरूपे सुभासिते।
वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसि॥
२१.
वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर।
अरञ्ञे मे विहरतो, निच्चं एकविहारिनो।
आबाधा मा [न (स्या॰ पी॰)] उप्पज्जेय्युं, अन्तरायकरा भुसा॥
२२.
एतस्मिं ते सुलपिते, पतिरूपे सुभासिते।
वरं ब्राह्मण ते दम्मि, यं किञ्चि मनसिच्छसि॥
२३.
वरञ्चे मे अदो सक्क, सब्बभूतानमिस्सर।
न मनो वा सरीरं वा, मं-कते सक्क कस्सचि।
कदाचि उपहञ्ञेथ, एतं सक्क वरं वरेति॥
कण्हजातकं दुतियम्।
४४१. चतुपोसथियजातकं (३)
२४.
यो कोपनेय्ये न करोति कोपं, न कुज्झति सप्पुरिसो कदाचि।
कुद्धोपि सो नाविकरोति कोपं, तं वे नरं समणमाहु [समणं आहु (सी॰)] लोके॥
२५.
ऊनूदरो यो सहते जिघच्छं, दन्तो तपस्सी मितपानभोजनो।
आहारहेतु न करोति पापं, तं वे नरं समणमाहु लोके॥
२६.
खिड्डं रतिं विप्पजहित्वान सब्बं, न चालिकं भाससि किञ्चि लोके।
विभूसट्ठाना विरतो मेथुनस्मा, तं वे नरं समणमाहु लोके॥
२७.
परिग्गहं लोभधम्मञ्च सब्बं, यो वे परिञ्ञाय परिच्चजेति।
दन्तं ठितत्तं अममं निरासं, तं वे नरं समणमाहु लोके॥
२८.
पुच्छाम कत्तारमनोमपञ्ञं [मनोमपञ्ञ (स्या॰ क॰)], कथासु नो विग्गहो अत्थि जातो।
छिन्दज्ज कङ्खं विचिकिच्छितानि, तदज्ज [तयाज्ज (सी॰)] कङ्खं वितरेमु सब्बे॥
२९.
ये पण्डिता अत्थदसा भवन्ति, भासन्ति ते योनिसो तत्थ काले।
कथं नु कथानं अभासितानं, अत्थं नयेय्युं कुसला जनिन्दा॥
३०.
कथं हवे भासति नागराजा, गरुळो पन वेनतेय्यो किमाह।
गन्धब्बराजा पन किं वदेसि, कथं पन कुरूनं राजसेट्ठो॥
३१.
खन्तिं हवे भासति नागराजा, अप्पाहारं गरुळो वेनतेय्यो।
गन्धब्बराजा रतिविप्पहानं, अकिञ्चनं कुरूनं राजसेट्ठो॥
३२.
सब्बानि एतानि सुभासितानि, न हेत्थ दुब्भासितमत्थि किञ्चि।
यस्मिञ्च एतानि पतिट्ठितानि, अराव नाभ्या सुसमोहितानि।
चतुब्भि धम्मेहि समङ्गिभूतं, तं वे नरं समणमाहु लोके॥
३३.
तुवञ्हि [तुवं नु (सी॰ पी॰)] सेट्ठो त्वमनुत्तरोसि, त्वं धम्मगू धम्मविदू सुमेधो।
पञ्ञाय पञ्हं समधिग्गहेत्वा, अच्छेच्छि धीरो विचिकिच्छितानि।
अच्छेच्छि कङ्खं विचिकिच्छितानि, चुन्दो यथा नागदन्तं खरेन॥
३४.
नीलुप्पलाभं विमलं अनग्घं, वत्थं इदं धूमसमानवण्णम्।
पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते धम्मपूजाय धीर॥
३५.
सुवण्णमालं सतपत्तफुल्लितं, सकेसरं रत्नसहस्समण्डितम्।
पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते धम्मपूजाय धीर॥
३६.
मणिं अनग्घं रुचिरं पभस्सरं, कण्ठावसत्तं [वसितं (क॰)] मणिभूसितं मे।
पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते धम्मपूजाय धीर॥
३७.
गवं सहस्सं उसभञ्च नागं, आजञ्ञयुत्ते च रथे दस इमे।
पञ्हस्स वेय्याकरणेन तुट्ठो, ददामि ते गामवरानि सोळस॥
३८.
सारिपुत्तो तदा नागो, सुपण्णो पन कोलितो।
गन्धब्बराजा अनुरुद्धो, राजा आनन्द पण्डितो।
विधुरो बोधिसत्तो च, एवं धारेथ जातकन्ति॥
चतुपोसथियजातकं ततियम्।
४४२. सङ्खजातकं (४)
३९.
बहुस्सुतो सुतधम्मोसि सङ्ख, दिट्ठा तया समणब्राह्मणा च।
अथक्खणे दस्सयसे विलापं, अञ्ञो नु को ते पटिमन्तको मया॥
४०.
सुब्भू [सुब्भा (स्या॰), सुम्भा, सुभ्मा (क॰)] सुभा सुप्पटिमुक्ककम्बु, पग्गय्ह सोवण्णमयाय पातिया।
‘‘भुञ्जस्सु भत्तं’’ इति मं वदेति, सद्धावित्ता [सद्धाचित्ता (सी॰ पी॰ क॰)], तमहं नोति ब्रूमि॥
४१.
एतादिसं ब्राह्मण दिस्वान [दिस्व (सी॰ पी॰)] यक्खं, पुच्छेय्य पोसो सुखमासिसानो [सुखमाससानो (स्या॰), सुखमासिसमानो (क॰)]।
उट्ठेहि नं पञ्जलिकाभिपुच्छ, देवी नुसि त्वं उद मानुसी नु॥
४२.
यं त्वं सुखेनाभिसमेक्खसे मं, भुञ्जस्सु भत्तं इति मं वदेसि।
पुच्छामि तं नारि महानुभावे, देवी नुसि त्वं उद मानुसी नु॥
४३.
देवी अहं सङ्ख महानुभावा, इधागता सागरवारिमज्झे।
अनुकम्पिका नो च पदुट्ठचित्ता, तवेव अत्थाय इधागतास्मि॥
४४.
इधन्नपानं सयनासनञ्च, यानानि नानाविविधानि सङ्ख।
सब्बस्स त्याहं पटिपादयामि, यं किञ्चि तुय्हं मनसाभिपत्थितं॥
४५.
यं किञ्चि यिट्ठञ्च हुतञ्च [यिट्ठंव हुतंव (सी॰ पी॰)] मय्हं, सब्बस्स नो इस्सरा त्वं सुगत्ते।
सुसोणि सुब्भमु [सुब्भु (सी॰), सुब्भा (स्या॰)] सुविलग्गमज्झे [सुविलाकमज्झे (स्या॰ पी॰ सी॰ अट्ठ॰), सुविलातमज्झे (क॰)], किस्स मे कम्मस्स अयं विपाको॥
४६.
घम्मे पथे ब्राह्मण एकभिक्खुं, उग्घट्टपादं तसितं किलन्तम्।
पटिपादयी सङ्ख उपाहनानि [उपाहनाहि (सी॰ पी॰)], सा दक्खिणा कामदुहा तवज्ज॥
४७.
सा होतु नावा फलकूपपन्ना, अनवस्सुता एरकवातयुत्ता।
अञ्ञस्स यानस्स न हेत्थ [न हत्थि (पी॰)] भूमि, अज्जेव मं मोळिनिं पापयस्सु॥
४८.
सा तत्थ वित्ता सुमना पतीता, नावं सुचित्तं अभिनिम्मिनित्वा।
आदाय सङ्खं पुरिसेन सद्धिं, उपानयी नगरं साधुरम्मन्ति॥
सङ्खजातकं चतुत्थम्।
४४३. चूळबोधिजातकं (५)
४९.
यो ते इमं विसालक्खिं, पियं सम्हितभासिनिं [सम्मिल्लभासिनिं (सी॰ पी॰), सम्मिल्लहासिनिं (स्या॰)]।
आदाय बला गच्छेय्य, किं नु कयिरासि ब्राह्मण॥
५०.
उप्पज्जे [उप्पज्ज (सी॰ पी॰)] मे न मुच्चेय्य, न मे मुच्चेय्य जीवतो।
रजंव विपुला वुट्ठि, खिप्पमेव निवारये [निवारयिं (क॰)]॥
५१.
यं नु पुब्बे विकत्थित्थो [विकत्थितो (क॰ सी॰ स्या॰ क॰)], बलम्हिव अपस्सितो।
स्वज्ज तुण्हिकतो [तुण्हिकतो (सी॰), तुण्हिक्खको (पी॰)] दानि, सङ्घाटिं सिब्बमच्छसि॥
५२.
उप्पज्जि मे न मुच्चित्थ, न मे मुच्चित्थ जीवतो।
रजंव विपुला वुट्ठि, खिप्पमेव निवारयिं॥
५३.
किं ते उप्पज्जि नो मुच्चि, किं ते न मुच्चि जीवतो।
रजंव विपुला वुट्ठि, कतमं त्वं निवारयि॥
५४.
यम्हि जाते न पस्सति, अजाते साधु पस्सति।
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो॥
५५.
येन जातेन नन्दन्ति, अमित्ता दुक्खमेसिनो।
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो॥
५६.
यस्मिञ्च जायमानम्हि, सदत्थं नावबुज्झति।
सो मे उप्पज्जि नो मुच्चि, कोधो दुम्मेधगोचरो॥
५७.
येनाभिभूतो कुसलं जहाति, परक्करे विपुलञ्चापि अत्थम्।
स भीमसेनो बलवा पमद्दी, कोधो महाराज न मे अमुच्चथ॥
५८.
कट्ठस्मिं मत्थमानस्मिं [मन्थमानस्मिं (पी॰), मद्दमानस्मिं (क॰)], पावको नाम जायति।
तमेव कट्ठं डहति, यस्मा सो जायते गिनि॥
५९.
एवं मन्दस्स पोसस्स, बालस्स अविजानतो।
सारम्भा [सारब्भा (क॰)] जायते कोधो, सोपि तेनेव डय्हति॥
६०.
अग्गीव तिणकट्ठस्मिं, कोधो यस्स पवड्ढति।
निहीयति तस्स यसो, काळपक्खेव चन्दिमा॥
६१.
अनेधो [अनिन्धो (सी॰ क॰), अनिन्दो (स्या॰)] धूमकेतूव, कोधो यस्सूपसम्मति।
आपूरति तस्स यसो, सुक्कपक्खेव चन्दिमाति॥
चूळबोधिजातकं पञ्चमम्।
४४४. कण्हदीपायनजातकं (६)
६२.
सत्ताहमेवाहं पसन्नचित्तो, पुञ्ञत्थिको आचरिं [अचरिं (सी॰ स्या॰ पी॰)] ब्रह्मचरियम्।
अथापरं यं चरितं ममेदं [मम यिदं (स्या॰), ममायिदं (पी॰)], वस्सानि पञ्ञास समाधिकानि।
अकामको वापि [वाहि (पी॰ क॰)] अहं चरामि, एतेन सच्चेन सुवत्थि होतु।
हतं विसं जीवतु यञ्ञदत्तो॥
६३.
यस्मा दानं नाभिनन्दिं कदाचि, दिस्वानहं अतिथिं वासकाले।
न चापि मे अप्पियतं अवेदुं, बहुस्सुता समणब्राह्मणा च॥
अकामको वापि अहं ददामि, एतेन सच्चेन सुवत्थि होतु।
हतं विसं जीवतु यञ्ञदत्तो॥
६४.
आसीविसो तात पहूततेजो, यो तं अदंसी [अडंसी (स्या॰)] सचरा [बिलरा (सी॰), पिळारा (स्या॰), पतरा (पी॰)] उदिच्च।
तस्मिञ्च मे अप्पियताय अज्ज, पितरि च ते नत्थि कोचि विसेसो।
एतेन सच्चेन सुवत्थि होतु, हतं विसं जीवतु यञ्ञदत्तो॥
६५.
सन्ता दन्तायेव [दन्ता सन्ता ये च (स्या॰ क॰)] परिब्बजन्ति, अञ्ञत्र कण्हा नत्थाकामरूपा [अनकामरूपा (सी॰ स्या॰ पी॰)]।
दीपायन किस्स जिगुच्छमानो, अकामको चरसि ब्रह्मचरियं॥
६६.
सद्धाय निक्खम्म पुनं निवत्तो, सो एळमूगोव बालो [एळमूगो चपलो (स्या॰ क॰)] वतायम्।
एतस्स वादस्स जिगुच्छमानो, अकामको चरामि ब्रह्मचरियम्।
विञ्ञुप्पसत्थञ्च सतञ्च ठानं [विञ्ञूपसत्थं वसितं च ठानं (क॰)], एवम्पहं पुञ्ञकरो भवामि॥
६७.
समणे तुवं ब्राह्मणे अद्धिके च, सन्तप्पयासि अन्नपानेन भिक्खम्।
ओपानभूतंव घरं तव यिदं, अन्नेन पानेन उपेतरूपम्।
अथ किस्स वादस्स जिगुच्छमानो, अकामको दानमिमं ददासि॥
६८.
पितरो च मे आसुं पितामहा च, सद्धा अहुं दानपती वदञ्ञू।
तं कुल्लवत्तं अनुवत्तमानो, माहं कुले अन्तिमगन्धनो [गन्धिनो (स्या॰ पी॰ क॰), गन्धिनी (सी॰)] अहुम्।
एतस्स वादस्स जिगुच्छमानो, अकामको दानमिमं ददामि॥
६९.
दहरिं कुमारिं असमत्थपञ्ञं, यं तानयिं ञातिकुला सुगत्ते।
न चापि मे अप्पियतं अवेदि, अञ्ञत्र कामा परिचारयन्ता [परिचारयन्ती (सी॰ पी॰)]।
अथ केन वण्णेन मया ते भोति, संवासधम्मो अहु एवरूपो॥
७०.
आरा दूरे नयिध कदाचि अत्थि, परम्परा नाम कुले इमस्मिम्।
तं कुल्लवत्तं अनुवत्तमाना, माहं कुले अन्तिमगन्धिनी अहुम्।
एतस्स वादस्स जिगुच्छमाना, अकामिका पद्धचराम्हि [पट्ठचराम्हि (स्या॰ क॰)] तुय्हं॥
७१.
मण्डब्य भासिं यमभासनेय्यं [भासिस्सं अभासनेय्यं (सी॰ स्या॰ पी॰), भासिस्स’मभासनेय्यं (?)], तं खम्यतं पुत्तकहेतु मज्ज।
पुत्तपेमा न इध परत्थि किञ्चि, सो नो अयं जीवति यञ्ञदत्तोति॥
कण्हदीपायनजातकं [मण्डब्यजातकं (स्या॰ क॰)] छट्ठम्।
४४५. निग्रोधजातकं (७)
७२.
न वाहमेतं [न चाहमेतं (सी॰)] जानामि, को वायं कस्स वाति वा [चाति वा (सी॰)]।
यथा साखो चरि [वदी (सी॰ स्या॰ पी॰)] एवं, निग्रोध किन्ति मञ्ञसि॥
७३.
ततो गलविनीतेन, पुरिसा नीहरिंसु मम्।
दत्वा मुखपहारानि, साखस्स वचनंकरा॥
७४.
एतादिसं दुम्मतिना, अकतञ्ञुन दुब्भिना।
कतं अनरियं साखेन, सखिना ते जनाधिप॥
७५.
न वाहमेतं जानामि, नपि मे कोचि संसति।
यं मे त्वं सम्म अक्खासि, साखेन कारणं [कड्ढनं (सी॰ स्या॰)] कतं॥
७६.
सखीनं साजीवकरो, मम साखस्स चूभयम्।
त्वं नोसिस्सरियं दाता, मनुस्सेसु महन्ततम्।
तयामा लब्भिता इद्धी, एत्थ मे नत्थि संसयो॥
७७.
यथापि बीजमग्गिम्हि, डय्हति न विरूहति।
एवं कतं असप्पुरिसे, नस्सति न विरूहति॥
७८.
कतञ्ञुम्हि च पोसम्हि, सीलवन्ते अरियवुत्तिने।
सुखेत्ते विय बीजानि, कतं तम्हि न नस्सति॥
७९.
इमं जम्मं नेकतिकं, असप्पुरिसचिन्तकम्।
हनन्तु साखं सत्तीहि, नास्स इच्छामि जीवितं॥
८०.
खमतस्स महाराज, पाणा न पटिआनया [दुप्पटिआनया (सी॰ स्या॰ पी॰)]।
खम देव असप्पुरिसस्स, नास्स इच्छामहं वधं॥
८१.
निग्रोधमेव सेवेय्य, न साखमुपसंवसे।
निग्रोधस्मिं मतं सेय्यो, यञ्चे साखस्मि जीवितन्ति॥
निग्रोधजातकं सत्तमम्।
४४६. तक्कलजातकं (८)
८२.
न तक्कला सन्ति न आलुवानि [आलुपानि (सी॰ स्या॰ पी॰)], न बिळालियो न कळम्बानि तात।
एको अरञ्ञम्हि सुसानमज्झे, किमत्थिको तात खणासि कासुं॥
८३.
पितामहो तात सुदुब्बलो ते, अनेकब्याधीहि दुखेन फुट्ठो।
तमज्जहं निखणिस्सामि सोब्भे, न हिस्स तं जीवितं रोचयामि॥
८४.
सङ्कप्पमेतं पटिलद्ध पापकं, अच्चाहितं कम्म करोसि लुद्दम्।
मयापि तात पटिलच्छसे तुवं, एतादिसं कम्म जरूपनीतो।
तं कुल्लवत्तं अनुवत्तमानो, अहम्पि तं निखणिस्सामि सोब्भे॥
८५.
फरुसाहि वाचाहि पकुब्बमानो, आसज्ज मं त्वं वदसे कुमार।
पुत्तो ममं ओरसको समानो, अहितानुकम्पी मम त्वंसि पुत्त॥
८६.
न ताहं [त्याहं (स्या॰)] तात अहितानुकम्पी, हितानुकम्पी ते अहम्पि [अहञ्हि (स्या॰)] तात।
पापञ्च तं कम्म पकुब्बमानं, अरहामि नो वारयितुं ततो॥
८७.
यो मातरं वा पितरं सविट्ठ [मातरं पितरं वा वसिट्ठ (सी॰ पी॰)], अदूसके हिंसति पापधम्मो।
कायस्स भेदा अभिसम्परायं, असंसयं सो निरयं उपेति [परेति (सी॰ पी॰)]॥
८८.
यो मातरं वा पितरं सविट्ठ, अन्नेन पानेन उपट्ठहाति।
कायस्स भेदा अभिसम्परायं, असंसयं सो सुगतिं उपेति॥
८९.
न मे त्वं पुत्त अहितानुकम्पी, हितानुकम्पी मे [मम (?)] त्वंसि पुत्त।
अहञ्च तं मातरा वुच्चमानो, एतादिसं कम्म करोमि लुद्दं॥
९०.
या ते सा भरिया अनरियरूपा, माता ममेसा सकिया जनेत्ति।
निद्धापये [निद्धामसे (पी॰)] तञ्च सका अगारा, अञ्ञम्पि ते सा दुखमावहेय्य॥
९१.
या ते सा भरिया अनरियरूपा, माता ममेसा सकिया जनेत्ति।
दन्ता करेणूव वसूपनीता, सा पापधम्मा पुनरावजातूति॥
तक्कलजातकं अट्ठमम्।
४४७. महाधम्मपालजातकं (९)
९२.
किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको।
अक्खाहि मे ब्राह्मण एतमत्थं, कस्मा नु तुम्हं दहरा न मिय्यरे [मीयरे (सी॰ पी॰)]॥
९३.
धम्मं चराम न मुसा भणाम, पापानि कम्मानि परिवज्जयाम [विवज्जयाम (सी॰ स्या॰ पी॰)]।
अनरियं परिवज्जेमु सब्बं, तस्मा हि अम्हं दहरा न मिय्यरे॥
९४.
सुणोम धम्मं असतं सतञ्च, न चापि धम्मं असतं रोचयाम।
हित्वा असन्ते न जहाम सन्ते, तस्मा हि अम्हं दहरा न मिय्यरे॥
९५.
पुब्बेव दाना सुमना भवाम, ददम्पि वे अत्तमना भवाम।
दत्वापि वे नानुतप्पाम पच्छा, तस्मा हि अम्हं दहरा न मिय्यरे॥
९६.
समणे मयं ब्राह्मणे अद्धिके च, वनिब्बके याचनके दलिद्दे।
अन्नेन पानेन अभितप्पयाम, तस्मा हि अम्हं दहरा न मिय्यरे॥
९७.
मयञ्च भरियं नातिक्कमाम, अम्हे च भरिया नातिक्कमन्ति।
अञ्ञत्र ताहि ब्रह्मचरियं चराम, तस्मा हि अम्हं दहरा न मिय्यरे॥
९८.
पाणातिपाता विरमाम सब्बे, लोके अदिन्नं परिवज्जयाम।
अमज्जपा नोपि मुसा भणाम, तस्मा हि अम्हं दहरा न मिय्यरे॥
९९.
एतासु वे जायरे सुत्तमासु, मेधाविनो होन्ति पहूतपञ्ञा।
बहुस्सुता वेदगुनो [वेदगुणा (स्या॰ क॰)] च होन्ति, तस्मा हि अम्हं दहरा न मिय्यरे॥
१००.
माता पिता च [माता च पिता (क॰), मातापितरा (स्या॰)] भगिनी भातरो च, पुत्ता च दारा च मयञ्च सब्बे।
धम्मं चराम परलोकहेतु, तस्मा हि अम्हं दहरा न मिय्यरे॥
१०१.
दासा च दास्यो [दास्सो (सी॰ पी॰), दासी (स्या॰)] अनुजीविनो च, परिचारका कम्मकरा च सब्बे।
धम्मं चरन्ति परलोकहेतु, तस्मा हि अम्हं दहरा न मिय्यरे॥
१०२.
धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति।
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी॥
१०३.
धम्मो हवे रक्खति धम्मचारिं, छत्तं महन्तं विय वस्सकाले।
धम्मेन गुत्तो मम धम्मपालो, अञ्ञस्स अट्ठीनि सुखी कुमारोति॥
महाधम्मपालजातकं नवमम्।
४४८. कुक्कुटजातकं (१०)
१०४.
नास्मसे कतपापम्हि, नास्मसे अलिकवादिने।
नास्मसे अत्तत्थपञ्ञम्हि, अतिसन्तेपि नास्मसे॥
१०५.
भवन्ति हेके पुरिसा, गोपिपासिकजातिका [गोपिपासकजातिका (सी॰ स्या॰ पी॰)]।
घसन्ति मञ्ञे मित्तानि, वाचाय न च कम्मुना॥
१०६.
सुक्खञ्जलिपग्गहिता, वाचाय पलिगुण्ठिता।
मनुस्सफेग्गू नासीदे, यस्मिं नत्थि कतञ्ञुता॥
१०७.
न हि अञ्ञञ्ञचित्तानं, इत्थीनं पुरिसान वा।
नानाविकत्वा [नानाव कत्वा (सी॰ पी॰)] संसग्गं, तादिसम्पि च नास्मसे [तादिसम्पि न विस्ससे (स्या॰)]॥
१०८.
अनरियकम्ममोक्कन्तं , अथेतं [अत्थेतं (सी॰ स्या॰ पी॰)] सब्बघातिनम्।
निसितंव पटिच्छन्नं, तादिसम्पि च नास्मसे॥
१०९.
मित्तरूपेनिधेकच्चे, साखल्येन अचेतसा।
विविधेहि उपायन्ति, तादिसम्पि च नास्मसे॥
११०.
आमिसं वा धनं वापि, यत्थ पस्सति तादिसो।
दुब्भिं करोति दुम्मेधो, तञ्च हन्त्वान [झात्वान (सी॰ पी॰), हित्वान (स्या॰)] गच्छति॥
१११.
मित्तरूपेन बहवो, छन्ना सेवन्ति सत्तवो।
जहे कापुरिसे हेते, कुक्कुटो विय सेनकं॥
११२.
यो च [योध (जा॰ १.८.२५ सुलसाजातके)] उप्पतितं अत्थं, न खिप्पमनुबुज्झति।
अमित्तवसमन्वेति, पच्छा च अनुतप्पति॥
११३.
यो च उप्पतितं अत्थं, खिप्पमेव निबोधति।
मुच्चते सत्तुसम्बाधा, कुक्कुटो विय सेनका।
११४.
तं तादिसं कूटमिवोड्डितं वने, अधम्मिकं निच्चविधंसकारिनम्।
आरा विवज्जेय्य नरो विचक्खणो, सेनं यथा कुक्कुटो वंसकाननेति॥
कुक्कुटजातकं दसमम्।
४४९. मट्ठकुण्डलीजातकं (११)
११५.
अलङ्कतो मट्ठकुण्डली [मट्टकुण्डली (सी॰ पी॰)], मालधारी [मालभारी (सी॰ पी॰)] हरिचन्दनुस्सदो।
बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुवं॥
११६.
सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम।
तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि जीवितं॥
११७.
सोवण्णमयं मणीमयं, लोहमयं अथ रूपियामयम्।
[आचिक्ख मे भद्दमाणव (वि॰ व॰ १२०९)] पावद रथं करिस्सामि [कारयामि (सी॰ पी॰)] ते [आचिक्ख मे भद्दमाणव (वि॰ व॰ १२०९)], चक्कयुगं पटिपादयामि तं॥
११८.
सो [अथ (स्या॰)] माणवो तस्स पावदि, चन्दिमसूरिया [चन्दिमसूरिया (स्या॰)] उभयेत्थ भातरो [दिस्सरे (वि॰ व॰ १२१०)]।
सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभति॥
११९.
बालो खो त्वंसि माणव, यो त्वं पत्थयसे अपत्थियम्।
मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दसूरिये॥
१२०.
गमनागमनम्पि दिस्सति, वण्णधातु उभयेत्थ वीथियो।
पेतो पन नेव दिस्सति, को नु खो [को निध (वि॰ व॰ १२१२)] कन्दतं बाल्यतरो॥
१२१.
सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो।
चन्दं विय दारको रुदं, पेतं कालकताभिपत्थये॥
१२२.
आदित्तं वत मं सन्तं, घतसित्तंव पावकम्।
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं॥
१२३.
अब्बही [अब्बुहि (स्या॰), अब्भुळ्हं (क॰)] वत मे सल्लं, यमासि हदयस्सितं [सोकं हदयनिस्सितं (वि॰ व॰ १२१५)]।
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि॥
१२४.
सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो।
न सोचामि न रोदामि, तव सुत्वान माणवाति॥
मट्ठकुण्डलीजातकं एकादसमम्।
४५०. बिलारकोसियजातकं (१२)
१२५.
अपचन्तापि दिच्छन्ति, सन्तो लद्धान भोजनम्।
किमेव त्वं पचमानो, यं न दज्जा न तं समं॥
१२६.
मच्छेरा च पमादा च, एवं दानं न दिय्यति।
पुञ्ञं आकङ्खमानेन, देय्यं होति विजानता॥
१२७.
यस्सेव भीतो न ददाति मच्छरी, तदेवाददतो भयम्।
जिघच्छा च पिपासा च, यस्स भायति मच्छरी।
तमेव बालं फुसति, अस्मिं लोके परम्हि च॥
१२८.
तस्मा विनेय्य मच्छेरं, दज्जा दानं मलाभिभू।
पुञ्ञानि परलोकस्मिं, पतिट्ठा होन्ति पाणिनं॥
१२९.
दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतम्।
असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो॥
१३०.
तस्मा सतञ्च असतं [असतञ्च (सी॰ स्या॰ पी॰)], नाना होति इतो गति।
असन्तो निरयं यन्ति, सन्तो सग्गपरायना॥
१३१.
अप्पस्मेके [अप्पम्पेके (स्या॰)] पवेच्छन्ति, बहुनेके न दिच्छरे।
अप्पस्मा दक्खिणा दिन्ना, सहस्सेन समं मिता॥
१३२.
धम्मं चरे योपि समुञ्छकं चरे, दारञ्च पोसं ददमप्पकस्मिं [ददं अप्पकस्मिपि (पी॰)]।
सतं सहस्सानं सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स ते॥
१३३.
केनेस यञ्ञो विपुलो महग्घतो [महग्गतो (सं॰ नि॰ १.३२)], समेन दिन्नस्स न अग्घमेति।
कथं सतं सहस्सानं [कथं सहस्सानं (सी॰ स्या॰ पी॰)] सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स ते॥
१३४.
ददन्ति हेके विसमे निविट्ठा, छेत्वा [झत्वा (सी॰ पी॰), घत्वा (स्या॰)] वधित्वा अथ सोचयित्वा।
सा दक्खिणा अस्सुमुखा सदण्डा, समेन दिन्नस्स न अग्घमेति।
एवं सतं सहस्सानं [एवं सहस्सानं (सी॰ स्या॰ पी॰)] सहस्सयागिनं, कलम्पि नाग्घन्ति तथाविधस्स तेति॥
बिलारकोसियजातकं द्वादसमम्।
४५१. चक्कवाकजातकं (१३)
१३५.
वण्णवा अभिरूपोसि, घनो सञ्जातरोहितो।
चक्कवाक सुरूपोसि, विप्पसन्नमुखिन्द्रियो॥
१३६.
पाठीनं पावुसं मच्छं, बलजं [वालजं (सी॰ पी॰), बलज्जं (स्या॰)] मुञ्जरोहितम्।
गङ्गाय तीरे निसिन्नो [गङ्गातीरे निसिन्नोसि (स्या॰ क॰)], एवं भुञ्जसि भोजनं॥
१३७.
न वाहमेतं [सब्बत्थपि समानं] भुञ्जामि, जङ्गलानोदकानि वा।
अञ्ञत्र सेवालपणका, एतं [अञ्ञं (स्या॰)] मे सम्म भोजनं॥
१३८.
न वाहमेतं सद्दहामि, चक्कवाकस्स भोजनम्।
अहम्पि सम्म भुञ्जामि, गामे लोणियतेलियं॥
१३९.
मनुस्सेसु कतं भत्तं, सुचिं मंसूपसेचनम्।
न च मे तादिसो वण्णो, चक्कवाक यथा तुवं॥
१४०.
सम्पस्सं अत्तनि वेरं, हिंसयं [हिंसाय (स्या॰ पी॰ क॰)] मानुसिं पजम्।
उत्रस्तो घससी भीतो, तेन वण्णो तवेदिसो॥
१४१.
सब्बलोकविरुद्धोसि, धङ्क पापेन कम्मुना।
लद्धो पिण्डो न पीणेति, तेन वण्णो तवेदिसो॥
१४२.
अहम्पि [अहञ्च (?)] सम्म भुञ्जामि, अहिंसं सब्बपाणिनम्।
अप्पोस्सुक्को निरासङ्की, असोको अकुतोभयो॥
१४३.
सो करस्सु आनुभावं, वीतिवत्तस्सु सीलियम्।
अहिंसाय चर लोके, पियो होहिसि मंमिव॥
१४४.
यो न हन्ति न घातेति, न जिनाति न जापये।
मेत्तंसो सब्बभूतेसु, वेरं तस्स न केनचीति॥
चक्कवाकजातकं तेरसमम्।
४५२. भूरिपञ्ञजातकं (१४)
१४५.
सच्चं किर त्वं अपि [त्वम्पि (सी॰), तुवम्पि (स्या॰), त्वं असि (क॰)] भूरिपञ्ञ, या तादिसी सीरि धिती मती च।
न तायतेभाववसूपनितं, यो यवकं भुञ्जसि अप्पसूपं॥
१४६.
सुखं दुक्खेन परिपाचयन्तो, काला कालं विचिनं छन्दछन्नो।
अत्थस्स द्वारानि अवापुरन्तो, तेनाहं तुस्सामि यवोदनेन॥
१४७.
कालञ्च ञत्वा अभिजीहनाय, मन्तेहि अत्थं परिपाचयित्वा।
विजम्भिस्सं सीहविजम्भितानि, तायिद्धिया दक्खसि मं पुनापि॥
१४८.
सुखीपि हेके [सुखी हि एके (सी॰), सुखीति हेके (?)] न करोन्ति पापं, अवण्णसंसग्गभया पुनेके।
पहू समानो विपुलत्थचिन्ती, किंकारणा मे न करोसि दुक्खं॥
१४९.
न पण्डिता अत्तसुखस्स हेतु, पापानि कम्मानि समाचरन्ति।
दुक्खेन फुट्ठा खलितापि सन्ता, छन्दा च दोसा न जहन्ति धम्मं॥
१५०.
येन केनचि वण्णेन, मुदुना दारुणेन वा।
उद्धरे दीनमत्तानं, पच्छा धम्मं समाचरे॥
१५१.
यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा।
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको॥
१५२.
यस्सापि [यस्स हि (सी॰ क॰)] धम्मं पुरिसो [मनुजो (सी॰)] विजञ्ञा, ये चस्स कङ्खं विनयन्ति सन्तो।
तं हिस्स दीपञ्च परायनञ्च, न तेन मेत्तिं जरयेथ पञ्ञो॥
१५३.
अलसो गिही कामभोगी न साधु, असञ्ञतो पब्बजितो न साधु।
राजा न साधु अनिसम्मकारी, यो पण्डितो कोधनो तं न साधु॥
१५४.
निसम्म खत्तियो कयिरा, नानिसम्म दिसम्पति।
निसम्मकारिनो राज, यसो कित्ति च वड्ढतीति॥
भूरिपञ्ञजातकं चुद्दसमम्।
४५३. महामङ्गलजातकं (१५)
१५५.
किंसु नरो जप्पमधिच्चकाले, कं वा विज्जं कतमं वा सुतानम्।
सो मच्चो अस्मिञ्च [अस्मिंव (पी॰)] परम्हि लोके, कथं करो सोत्थानेन गुत्तो॥
१५६.
यस्स देवा पितरो च सब्बे, सरीसपा [सिरिंसपा (सी॰ स्या॰ पी॰)] सब्बभूतानि चापि।
मेत्ताय निच्चं अपचितानि होन्ति, भूतेसु वे सोत्थानं तदाहु॥
१५७.
यो सब्बलोकस्स निवातवुत्ति, इत्थीपुमानं सहदारकानम्।
खन्ता दुरुत्तानमप्पटिकूलवादी, अधिवासनं सोत्थानं तदाहु॥
१५८.
यो नावजानाति सहायमित्ते [सहायमत्ते (सी॰ पी॰)], सिप्पेन कुल्याहि धनेन जच्चा।
रुचिपञ्ञो अत्थकाले मतीमा [मुतीमा (सी॰ पी॰)], सहायेसु वे सोत्थानं तदाहु॥
१५९.
मित्तानि वे यस्स भवन्ति सन्तो, संविस्सत्था अविसंवादकस्स।
न मित्तदुब्भी संविभागी धनेन, मित्तेसु वे सोत्थानं तदाहु॥
१६०.
यस्स भरिया तुल्यवया समग्गा, अनुब्बता धम्मकामा पजाता [सजाता (क॰)]।
कोलिनिया सीलवती पतिब्बता, दारेसु वे सोत्थानं तदाहु॥
१६१.
यस्स राजा भूतपति [भूतपती (सी॰ स्या॰ पी॰)] यसस्सी, जानाति सोचेय्यं परक्कमञ्च।
अद्वेज्झता सुहदयं ममन्ति, राजूसु वे सोत्थानं तदाहु॥
१६२.
अन्नञ्च पानञ्च ददाति सद्धो, मालञ्च गन्धञ्च विलेपनञ्च।
पसन्नचित्तो अनुमोदमानो, सग्गेसु वे सोत्थानं तदाहु॥
१६३.
यमरियधम्मेन पुनन्ति वुद्धा, आराधिता समचरियाय सन्तो।
बहुस्सुता इसयो सीलवन्तो, अरहन्तमज्झे सोत्थानं तदाहु॥
१६४.
एतानि खो सोत्थानानि लोके, विञ्ञुप्पसत्थानि सुखुद्रयानि [सुखिन्द्रियानि (पी॰)]।
तानीध सेवेथ नरो सपञ्ञो, न हि मङ्गले किञ्चनमत्थि सच्चन्ति॥
महामङ्गलजातकं पन्नरसमम्।
४५४. घटपण्डितजातकं (१६)
१६५.
उट्ठेहि कण्ह किं सेसि, को अत्थो सुपनेन ते।
योपि तुय्हं [तायं (पी॰)] सको भाता, हदयं चक्खु च [चक्खुंव (पी॰)] दक्खिणम्।
तस्स वाता बलीयन्ति, घटो जप्पति [ससं जप्पति (?)] केसव॥
१६६.
तस्स तं वचनं सुत्वा, रोहिणेय्यस्स केसवो।
तरमानरूपो वुट्ठासि, भातुसोकेन अट्टितो॥
१६७.
किं नु उम्मत्तरूपोव, केवलं द्वारकं इमम्।
ससो ससोति लपसि, को नु ते ससमाहरि॥
१६८.
सोवण्णमयं मणीमयं, लोहमयं अथ रूपियामयम्।
सङ्खसिलापवाळमयं, कारयिस्सामि ते ससं॥
१६९.
सन्ति अञ्ञेपि ससका, अरञ्ञे वनगोचरा।
तेपि ते आनयिस्सामि, कीदिसं ससमिच्छसि॥
१७०.
न चाहमेते [न चाहमेतं (सी॰), न वाहमेते (स्या॰), न वाहमेतं (पी॰)] इच्छामि, ये ससा पथविस्सिता [पठविंसिता (सी॰ स्या॰ पी॰)]।
चन्दतो ससमिच्छामि, तं मे ओहर केसव॥
१७१.
सो नून मधुरं ञाति, जीवितं विजहिस्ससि।
अपत्थियं यो पत्थयसि, चन्दतो ससमिच्छसि॥
१७२.
एवं चे कण्ह जानासि, यदञ्ञमनुसाससि।
कस्मा पुरे मतं पुत्तं, अज्जापि मनुसोचसि॥
१७३.
यं न लब्भा मनुस्सेन, अमनुस्सेन वा पुन [पन (पे॰ व॰ २१५)]।
जातो मे मा मरी पुत्तो, कुतो लब्भा अलब्भियं॥
१७४.
न मन्ता मूलभेसज्जा, ओसधेहि धनेन वा।
सक्का आनयितुं कण्ह, यं पेतमनुसोचसि॥
१७५.
यस्स एतादिसा अस्सु, अमच्चा पुरिसपण्डिता।
यथा निज्झापये अज्ज, घटो पुरिसपण्डितो॥
१७६.
आदित्तं वत मं सन्तं, घतसित्तंव पावकम्।
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं॥
१७७.
अब्बही वत मे सल्लं, यमासि हदयस्सितम्।
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि॥
१७८.
सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो।
न सोचामि न रोदामि, तव सुत्वान माणव [भातिक (पे॰ व॰ २२४)]॥
१७९.
एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका।
निवत्तयन्ति सोकम्हा, घटो जेट्ठंव भातरन्ति॥
घटपण्डितजातकं सोळसमम्।
दसकनिपातं निट्ठितम्।
तस्सुद्दानं –
दळ्ह कण्ह धनञ्जय सङ्खवरो, रज सत्तह कस्स च [सत्ताहससाख (स्या॰)] तक्कलिना।
धम्मं कुक्कुट कुण्डलि भोजनदा, चक्कवाक सुभूरिस सोत्थि घटोति॥