०७. सत्तकनिपातो

७. सत्तकनिपातो
१. कुक्कुवग्गो

३९६. कुक्कुजातकं (७-१-१)
१.
दियड्ढकुक्कू उदयेन कण्णिका, विदत्थियो अट्ठ परिक्खिपन्ति नम्।
सा सिंसपा [ससिंसपा (सी॰ पी॰), सा सीसपा (स्या॰), या सिंसपा (क॰ सी॰ निय्य)] सारमया अफेग्गुका, कुहिं ठिता उप्परितो [उपरितो (सी॰ स्या॰ पी॰)] न धंसति॥
२.
या तिंसति सारमया अनुज्जुका, परिकिरिय [पकिरिया (क॰)] गोपाणसियो समं ठिता [समट्ठिता (सी॰ स्या॰)]।
ताहि सुसङ्गहिता बलसा पीळिता [ता सङ्गहिता बलसा च पीळिता (सी॰), ताहि सुसङ्गहिता बलसा च पीळिता (स्या॰), ताहि सङ्गहीता बलसा च पीळिता (पी॰)], समं ठिता उप्परितो न धंसति॥
३.
एवम्पि मित्तेहि दळ्हेहि पण्डितो, अभेज्जरूपेहि सुचीहि मन्तिभि।
सुसङ्गहीतो सिरिया न धंसति, गोपाणसी भारवहाव कण्णिका॥
४.
खरत्तचं बेल्लं यथापि सत्थवा, अनामसन्तोपि करोति तित्तकम्।
समाहरं सादुं करोति पत्थिव, असादुं कयिरा तनुबन्धमुद्धरं [तनुवट्टमुद्धरं (सी॰ पी॰)]॥
५.
एवम्पि गामनिगमेसु पण्डितो, असाहसं राजधनानि सङ्घरम्।
धम्मानुवत्ती पटिपज्जमानो, स फाति कयिरा अविहेठयं परं॥
६.
ओदातमूलं सुचिवारिसम्भवं, जातं यथा पोक्खरणीसु अम्बुजम्।
पदुमं यथा अग्गिनिकासिफालिमं, न कद्दमो न रजो न वारि लिम्पति॥
७.
एवम्पि वोहारसुचिं असाहसं, विसुद्धकम्मन्तमपेतपापकम्।
न लिम्पति कम्मकिलेस तादिसो, जातं यथा पोक्खरणीसु अम्बुजन्ति॥
कुक्कुजातकं पठमम्।

३९७. मनोजजातकं (७-१-२)
८.
यथा चापो निन्नमति, जिया चापि निकूजति।
हञ्ञते नून मनोजो, मिगराजा सखा मम॥
९.
हन्द दानि वनन्तानि, पक्कमामि यथासुखम्।
नेतादिसा सखा होन्ति, लब्भा मे जीवतो सखा॥
१०.
न पापजनसंसेवी, अच्चन्तं सुखमेधति।
मनोजं पस्स सेमानं, गिरियस्सानुसासनी [अरियस्सानुसासनी (सी॰ स्या॰ पी॰)]॥
११.
न पापसम्पवङ्केन, माता पुत्तेन नन्दति।
मनोजं पस्स सेमानं, अच्छन्नं [सच्छन्नं (क॰)] सम्हि लोहिते॥
१२.
एवमापज्जते पोसो, पापियो च निगच्छति।
यो वे हितानं वचनं, न करोति अत्थदस्सिनं॥
१३.
एवञ्च सो होति ततो च पापियो, यो उत्तमो अधमजनूपसेवी।
पस्सुत्तमं अधमजनूपसेवितं [सेविं (स्या॰)], मिगाधिपं सरवरवेगनिद्धुतं॥
१४.
निहीयति पुरिसो निहीनसेवी, न च हायेथ कदाचि तुल्यसेवी।
सेट्ठमुपगमं [मुपनमं (सी॰ पी॰ अ॰ नि॰ ३.२६)] उदेति खिप्पं, तस्मात्तना उत्तरितरं [तस्मा अत्तनो उत्तरिं (सी॰ पी॰), तस्मा अत्तनो उत्तरं (स्या॰)] भजेथाति॥
मनोजजातकं दुतियम्।

३९८. सुतनुजातकं (७-१-३)
१५.
राजा ते भत्तं पाहेसि, सुचिं मंसूपसेचनम्।
मघदेवस्मिं [मखादेवस्मिं (सी॰ पी॰), माघदेवस्मिं (क॰)] अधिवत्थे, एहि निक्खम्म भुञ्जस्सु॥
१६.
एहि माणव ओरेन, भिक्खमादाय सूपितम्।
त्वञ्च माणव भिक्खा च [भक्खोसि (स्या॰), भक्खाव (क॰)], उभो भक्खा भविस्सथ॥
१७.
अप्पकेन तुवं यक्ख, थुल्लमत्थं जहिस्ससि।
भिक्खं ते नाहरिस्सन्ति, जना मरणसञ्ञिनो॥
१८.
लद्धाय यक्खा [लद्धायं यक्ख (सी॰ स्या॰ पी॰)] तव निच्चभिक्खं, सुचिं पणीतं रससा उपेतम्।
भिक्खञ्च ते आहरियो नरो इध, सुदुल्लभो हेहिति भक्खिते [खादिते (सी॰ स्या॰ पी॰)] मयि॥
१९.
ममेव [ममेस (सी॰ पी॰)] सुतनो अत्थो, यथा भाससि माणव।
मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि मातरं॥
२०.
खग्गं छत्तञ्च पातिञ्च, गच्छमादाय [गच्छेवादाय (सी॰ स्या॰ पी॰)] माणव।
सोत्थिं पस्सतु ते माता, त्वञ्च पस्साहि मातरं॥
२१.
एवं यक्ख सुखी होहि, सह सब्बेहि ञातिभि।
धनञ्च मे अधिगतं, रञ्ञो च वचनं कतन्ति॥
सुतनुजातकं ततियम्।

३९९. मातुपोसकगिज्झजातकं (७-१-४)
२२.
ते कथं नु करिस्सन्ति, वुद्धा गिरिदरीसया।
अहं बद्धोस्मि पासेन, निलीयस्स वसं गतो॥
२३.
किं गिज्झ परिदेवसि, का नु ते परिदेवना।
न मे सुतो वा दिट्ठो वा, भासन्तो मानुसिं दिजो॥
२४.
भरामि मातापितरो, वुद्धे गिरिदरीसये।
ते कथं नु करिस्सन्ति, अहं वसं गतो तव॥
२५.
यं नु गिज्झो योजनसतं, कुणपानि अवेक्खति।
कस्मा जालञ्च पासञ्च, आसज्जापि न बुज्झसि॥
२६.
यदा पराभवो होति, पोसो जीवितसङ्खये।
अथ जालञ्च पासञ्च, आसज्जापि न बुज्झति॥
२७.
भरस्सु मातापितरो, वुद्धे गिरिदरीसये।
मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि ञातके॥
२८.
एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि।
भरिस्सं मातापितरो, वुद्धे गिरिदरीसयेति॥
मातुपोसकगिज्झजातकं चतुत्थम्।

४००. दब्भपुप्फजातकं (७-१-५)
२९.
अनुतीरचारी भद्दन्ते, सहायमनुधाव मम्।
महा मे गहितो [रोहितो (क॰)] मच्छो, सो मं हरति वेगसा॥
३०.
गम्भीरचारी भद्दन्ते, दळ्हं गण्हाहि थामसा।
अहं तं उद्धरिस्सामि, सुपण्णो उरगामिव [उरगम्मिव (सी॰ स्या॰ पी॰)]॥
३१.
विवादो नो समुप्पन्नो, दब्भपुप्फ सुणोहि मे।
समेहि मेधगं [मेधकं (पी॰)] सम्म, विवादो वूपसम्मतं॥
३२.
धम्मट्ठोहं पुरे आसिं, बहू अड्डा मे तीरिता [बहुअट्टं मे तीरितं (सी॰), बहुअट्टंव तीरितं (स्या॰), बहु अत्थं मे तीरितं (पी॰)]।
समेमि मेधगं सम्म, विवादो वूपसम्मतं॥
३३.
अनुतीरचारि नङ्गुट्ठं, सीसं गम्भीरचारिनो।
अच्चायं [अथायं (सी॰ पी॰)] मज्झिमो खण्डो, धम्मट्ठस्स भविस्सति॥
३४.
चिरम्पि भक्खो अभविस्स, सचे न विवदेमसे।
असीसकं अनङ्गुट्ठं, सिङ्गालो हरति रोहितं॥
३५.
यथापि राजा नन्देय्य, रज्जं लद्धान खत्तियो।
एवाहमज्ज नन्दामि, दिस्वा पुण्णमुखं पतिं॥
३६.
कथं नु थलजो सन्तो, उदके मच्छं परामसि।
पुट्ठो मे सम्म अक्खाहि, कथं अधिगतं तया॥
३७.
विवादेन किसा होन्ति, विवादेन धनक्खया।
जीना उद्दा विवादेन, भुञ्ज मायावि रोहितं॥
३८.
एवमेव मनुस्सेसु, विवादो यत्थ जायति।
धम्मट्ठं पटिधावन्ति, सो हि नेसं विनायको।
धनापि तत्थ जीयन्ति, राजकोसो पवड्ढतीति [च वड्ढति (पी॰)]॥
दब्भपुप्फजातकं पञ्चमम्।

४०१. पण्णकजातकं (७-१-६)
३९.
पण्णकं [दसण्णकं (सी॰ स्या॰ पी॰)] तिखिणधारं, असिं सम्पन्नपायिनम्।
परिसायं पुरिसो गिलति, किं दुक्करतरं ततो।
यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो॥
४०.
गिलेय्य पुरिसो लोभा, असिं सम्पन्नपायिनम्।
यो च वज्जा ददामीति, तं दुक्करतरं ततो।
सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दव [मागध (सी॰ स्या॰ पी॰)]॥
४१.
ब्याकासि आयुरो पञ्हं, अत्थं [अत्थ (पी॰ सी॰ निय्य)] धम्मस्स कोविदो।
पुक्कुसं दानि पुच्छामि, किं दुक्करतरं ततो।
यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो॥
४२.
न वाचमुपजीवन्ति, अफलं गिरमुदीरितम्।
यो च दत्वा अवाकयिरा, तं दुक्करतरं ततो।
सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दव॥
४३.
ब्याकासि पुक्कुसो पञ्हं, अत्थं धम्मस्स कोविदो।
सेनकं दानि पुच्छामि, किं दुक्करतरं ततो।
यदञ्ञं दुक्करं ठानं, तं मे अक्खाहि पुच्छितो॥
४४.
ददेय्य पुरिसो दानं, अप्पं वा यदि वा बहुम्।
यो च दत्वा नानुतप्पे [तपे (सी॰ पी॰)], तं दुक्करतरं ततो।
सब्बञ्ञं सुकरं ठानं, एवं जानाहि मद्दव॥
४५.
ब्याकासि आयुरो पञ्हं, अथो पुक्कुसपोरिसो।
सब्बे पञ्हे अतिभोति, यथा भासति सेनकोति॥
पण्णक [दसण्णक (सी॰ स्या॰ पी॰)] जातकं छट्ठम्।

४०२. सत्तुभस्तजातकं (७-१-७)
४६.
विब्भन्तचित्तो कुपितिन्द्रियोसि, नेत्तेहि ते वारिगणा सवन्ति।
किं ते नट्ठं किं पन पत्थयानो, इधागमा ब्रह्मे तदिङ्घ [ब्राह्मण इङ्घ (सी॰ स्या॰)] ब्रूहि॥
४७.
मिय्येथ भरिया वजतो ममज्ज, अगच्छतो मरणमाह यक्खो।
एतेन दुक्खेन पवेधितोस्मि, अक्खाहि मे सेनक एतमत्थं॥
४८.
बहूनि ठानानि विचिन्तयित्वा, यमेत्थ वक्खामि तदेव सच्चम्।
मञ्ञामि ते ब्राह्मण सत्तुभस्तं, अजानतो कण्हसप्पो पविट्ठो॥
४९.
आदाय दण्डं परिसुम्भ भस्तं, पस्सेळमूगं उरगं दुजिव्हं [दिजिव्हं (सी॰ पी॰)]।
छिन्दज्ज कङ्खं विचिकिच्छितानि, भुजङ्गमं पस्स पमुञ्च भस्तं॥
५०.
संविग्गरूपो परिसाय मज्झे, सो ब्राह्मणो सत्तुभस्तं पमुञ्चि।
अथ निक्खमि उरगो उग्गतेजो, आसीविसो सप्पो फणं करित्वा॥
५१.
सुलद्धलाभा जनकस्स रञ्ञो, यो पस्सती सेनकं साधुपञ्ञम्।
विवट्टछद्दो [विवत्तच्छद्दो (सी॰), विवट्टच्छदो (स्या॰), विवट्टच्छद्दा (पी॰)] नुसि सब्बदस्सी, ञाणं नु ते ब्राह्मण भिंसरूपं॥
५२.
इमानि मे सत्तसतानि अत्थि, गण्हाहि सब्बानि ददामि तुय्हम्।
तया हि मे जीवितमज्ज लद्धं, अथोपि भरियाय मकासि सोत्थिं॥
५३.
न पण्डिता वेतनमादियन्ति, चित्राहि गाथाहि सुभासिताहि।
इतोपि ते ब्रह्मे ददन्तु वित्तं, आदाय त्वं गच्छ सकं निकेतन्ति॥
सत्तुभस्तजातकं [सेनकजातकं (स्या॰)] सत्तमम्।

४०३. अट्ठिसेनकजातकं (७-१-८)
५४.
येमे अहं न जानामि, अट्ठिसेन वनिब्बके।
ते मं सङ्गम्म याचन्ति, कस्मा मं त्वं न याचसि॥
५५.
याचको अप्पियो होति, याचं अददमप्पियो।
तस्माहं तं न याचामि, मा मे विदेस्सना [विद्देसना (सी॰ पी॰)] अहु॥
५६.
यो वे याचनजीवानो, काले याचं न याचति।
परञ्च पुञ्ञा [पुञ्ञं (स्या॰ क॰)] धंसेति, अत्तनापि न जीवति॥
५७.
यो च [यो वे (क॰)] याचनजीवानो, काले याचञ्हि याचति [याचंपि याचति (स्या॰), याचानि याचति (पी॰), याचति याचनं (सी॰ निय्य), याचनं याचति (क॰)]।
परञ्च पुञ्ञं लब्भेति, अत्तनापि च जीवति॥
५८.
न वे देस्सन्ति [न वे दुस्सन्ति (स्या॰), न वे दिस्सन्ति (पी॰), न विदेस्सन्ति (क॰ अट्ठ॰)] सप्पञ्ञा, दिस्वा याचकमागते।
ब्रह्मचारि पियो मेसि, वद त्वं [वर तं (सी॰), वर त्वं (पी॰)] भञ्ञमिच्छसि [यञ्ञमिच्छसि (?)]॥
५९.
न वे याचन्ति सप्पञ्ञा, धीरो च वेदितुमरहति।
उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना॥
६०.
ददामि ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन।
अरियो हि अरियस्स कथं न दज्जा, सुत्वान गाथा तव धम्मयुत्ताति॥
अट्ठिसेनकजातकं अट्ठमम्।

४०४. कपिजातकं (७-१-९)
६१.
यत्थ वेरी निवसति, न वसे तत्थ पण्डितो।
एकरत्तं दिरत्तं वा, दुक्खं वसति वेरिसु॥
६२.
दिसो वे लहुचित्तस्स, पोसस्सानुविधीयतो।
एकस्स कपिनो हेतु, यूथस्स अनयो कतो॥
६३.
बालोव [च (सी॰ स्या॰ पी॰)] पण्डितमानी, यूथस्स परिहारको।
सचित्तस्स वसं गन्त्वा, सयेथायं [पस्सेथायं (क॰)] यथा कपि॥
६४.
न साधु बलवा बालो, यूथस्स परिहारको।
अहितो भवति ञातीनं, सकुणानंव चेतको [चेटको (क॰)]॥
६५.
धीरोव बलवा साधु, यूथस्स परिहारको।
हितो भवति ञातीनं, तिदसानंव वासवो॥
६६.
यो च सीलञ्च पञ्ञञ्च, सुतञ्चत्तनि पस्सति।
उभिन्नमत्थं चरति, अत्तनो च परस्स च॥
६७.
तस्मा तुलेय्य मत्तानं, सीलपञ्ञासुतामिव [सीलं पञ्ञं सुतंपिव (स्या॰)]।
गणं वा परिहरे धीरो, एको वापि परिब्बजेति॥
कपिजातकं नवमम्।

४०५. बकजातकं (७-१-१०)
६८.
द्वासत्तति गोतम [भो गोतम (क॰)] पुञ्ञकम्मा, वसवत्तिनो जातिजरं अतीता।
अयमन्तिमा वेदगू ब्रह्मपत्ति [ब्रह्मुपपत्ति (स्या॰ क॰)], अस्माभिजप्पन्ति जना [पजा (क॰)] अनेका॥
६९.
अप्पञ्हि एतं [अप्पञ्च हेतं (स्या॰), अप्पंसि एतं (क॰)] न हि दीघमायु, यं त्वं बक मञ्ञसि दीघमायुम्।
सतं सहस्सानि [सहस्सानं (सी॰ पी॰ सं॰ नि॰ १.१७५), सहस्सान (स्या॰ कं॰)] निरब्बुदानं, आयुं पजानामि तवाह ब्रह्मे॥
७०.
अनन्तदस्सी भगवाहमस्मि, जातिज्जरं सोकमुपातिवत्तो।
किं मे पुराणं वतसीलवत्तं [सीलवन्तं (पी॰ क॰)], आचिक्ख मे तं यमहं विजञ्ञं॥
७१.
यं त्वं अपायेसि बहू मनुस्से, पिपासिते घम्मनि सम्परेते।
तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि॥
७२.
यं एणिकूलस्मि जनं गहीतं, अमोचयी गय्हक निय्यमानम्।
तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि॥
७३.
गङ्गाय सोतस्मिं गहीतनावं, लुद्देन नागेन मनुस्सकप्पा।
अमोचयि त्वं बलसा पसय्ह, तं ते पुराणं वतसीलवत्तम्।
सुत्तप्पबुद्धोव अनुस्सरामि॥
७४.
कप्पो च ते बद्धचरो [पत्थचरो (स्या॰), पट्ठचरो (क॰)] अहोसि, सम्बुद्धिमन्तं [सम्बुद्धिवन्तं (स्या॰ पी॰), सम्बुद्धवन्तं (क॰)] वतिनं [वतितं (स्या॰), वतिदं (क॰)] अमञ्ञम्।
तं ते पुराणं वतसीलवत्तं, सुत्तप्पबुद्धोव अनुस्सरामि॥
७५.
अद्धा पजानासि ममेतमायुं, अञ्ञम्पि जानासि तथा हि बुद्धो।
तथा हि तायं [त्यायं (सं॰ नि॰ १.१७५)] जलितानुभावो, ओभासयं तिट्ठति ब्रह्मलोकन्ति॥
बकजातकं दसमम्।
कुक्कुवग्गो पठमो।
तस्सुद्दानं –
वरकण्णिक चापवरो सुतनो, अथ गिज्झ सरोहितमच्छवरो।
पुन पण्णक [दसण्णक (सी॰ स्या॰ पी॰)] सेनक याचनको, अथ वेरि सब्रह्मबकेन दसाति॥
२. गन्धारवग्गो

४०६. गन्धारजातकं (७-२-१)
७६.
हित्वा गामसहस्सानि, परिपुण्णानि सोळस।
कोट्ठागारानि फीतानि, सन्निधिं दानि कुब्बसि॥
७७.
हित्वा गन्धारविसयं, पहूतधनधारियं [धानियं (सी॰ पी॰), धञ्ञन्ति अत्थो]।
पसासनतो [पसासनितो (सी॰ स्या॰), पसासनातो (पी॰)] निक्खन्तो, इध दानि पसाससि॥
७८.
धम्मं भणामि वेदेह, अधम्मो मे न रुच्चति।
धम्मं मे भणमानस्स, न पापमुपलिम्पति॥
७९.
येन केनचि वण्णेन, परो लभति रुप्पनम्।
महत्थियम्पि चे वाचं, न तं भासेय्य पण्डितो॥
८०.
कामं रुप्पतु वा मा वा, भुसंव विकिरीयतु।
धम्मं मे भणमानस्स, न पापमुपलिम्पति॥
८१.
नो चे अस्स सका बुद्धि, विनयो वा सुसिक्खितो।
वने अन्धमहिंसोव [अन्धमहिसोव (सी॰ पी॰)] चरेय्य बहुको जनो॥
८२.
यस्मा च पनिधेकच्चे, आचेरम्हि [आचारम्हि (सी॰ पी॰)] सुसिक्खिता।
तस्मा विनीतविनया, चरन्ति सुसमाहिताति॥
गन्धारजातकं पठमम्।

४०७. महाकपिजातकं (७-२-२)
८३.
अत्तानं सङ्कमं कत्वा, यो सोत्थिं समतारयि।
किं त्वं तेसं किमे [किमो (सी॰ पी॰), किं मे (स्या॰)] तुय्हं, होन्ति एते [हेते (स्या॰), सो ते (क॰)] महाकपि॥
८४.
राजाहं इस्सरो तेसं, यूथस्स परिहारको।
तेसं सोकपरेतानं, भीतानं ते अरिन्दम॥
८५.
उल्लङ्घयित्वा [स लङ्घयित्वा (पी॰), सुलङ्घयित्वा (क॰)] अत्तानं, विस्सट्ठधनुनो सतम्।
ततो अपरपादेसु, दळ्हं बन्धं लतागुणं॥
८६.
छिन्नब्भमिव वातेन, नुण्णो [नुन्नो (सी॰)] रुक्खं उपागमिम्।
सोहं अप्पभवं तत्थ, साखं हत्थेहि अग्गहिं॥
८७.
तं मं वियायतं सन्तं, साखाय च लताय च।
समनुक्कमन्ता पादेहि, सोत्थिं साखामिगा गता॥
८८.
तं मं न तपते बन्धो, मतो [वधो (सी॰ स्या॰ पी॰)] मे न तपेस्सति।
सुखमाहरितं तेसं, येसं रज्जमकारयिं॥
८९.
एसा ते उपमा राज, तं सुणोहि अरिन्दम [अत्थसन्दस्सनी कता (पी॰)]।
रञ्ञा रट्ठस्स योग्गस्स, बलस्स निगमस्स च।
सब्बेसं सुखमेट्ठब्बं, खत्तियेन पजानताति॥
महाकपिजातकं दुतियम्।

४०८. कुम्भकारजातकं (७-२-३)
९०.
अम्बाहमद्दं वनमन्तरस्मिं, नीलोभासं फलितं [फलिनं (पी॰)] संविरूळ्हम्।
तमद्दसं फलहेतु विभग्गं, तं दिस्वा भिक्खाचरियं चरामि॥
९१.
सेलं सुमट्ठं नरवीरनिट्ठितं [नरविद्दुनिट्ठितं (क॰)], नारी युगं धारयि अप्पसद्दम्।
दुतियञ्च आगम्म अहोसि सद्दो, तं दिस्वा भिक्खाचरियं चरामि॥
९२.
दिजा दिजं कुणपमाहरन्तं, एकं समानं बहुका समेच्च।
आहारहेतू परिपातयिंसु, तं दिस्वा भिक्खाचरियं चरामि॥
९३.
उसभाहमद्दं यूथस्स मज्झे, चलक्ककुं वण्णबलूपपन्नम्।
तमद्दसं कामहेतु वितुन्नं, तं दिस्वा भिक्खाचरियं चरामि॥
९४.
करण्डको [करण्डुनाम (सी॰ पी॰)] कलिङ्गानं, गन्धारानञ्च नग्गजि।
निमिराजा विदेहानं, पञ्चालानञ्च दुम्मुखो।
एते रट्ठानि हित्वान, पब्बजिंसु अकिञ्चना॥
९५.
सब्बेपिमे देवसमा समागता, अग्गी यथा पज्जलितो तथेविमे।
अहम्पि एको चरिस्सामि भग्गवि, हित्वान कामानि यथोधिकानि॥
९६.
अयमेव कालो न हि अञ्ञो अत्थि, अनुसासिता मे न भवेय्य पच्छा।
अहम्पि एका चरिस्सामि भग्गव, सकुणीव मुत्ता पुरिसस्स हत्था॥
९७.
आमं पक्कञ्च जानन्ति, अथो लोणं अलोणकम्।
तमहं दिस्वान पब्बजिं, चरेव त्वं चरामहन्ति॥
कुम्भकारजातकं ततियम्।

४०९. दळ्हधम्मजातकं (७-२-४)
९८.
अहं चे दळ्हधम्मस्स [दळ्हधम्माय (पी॰)], वहन्ति नाभिराधयिम्।
धरन्ती उरसि सल्लं, युद्धे विक्कन्तचारिनी॥
९९.
नून राजा न जानाति [न ह नून राजा जानाति (सी॰ पी॰)], मम विक्कमपोरिसम्।
सङ्गामे सुकतन्तानि, दूतविप्पहितानि च॥
१००.
सा नूनाहं मरिस्सामि, अबन्धु अपरायिनी [अपरायिणी (सी॰), अपरायणी (?)]।
तदा हि [तथा हि (पी॰)] कुम्भकारस्स, दिन्ना छकणहारिका॥
१०१.
यावतासीसती पोसो, तावदेव पवीणति।
अत्थापाये जहन्ति नं, ओट्ठिब्याधिंव खत्तियो॥
१०२.
यो पुब्बे कतकल्याणो, कतत्थो नावबुज्झति।
अत्था तस्स पलुज्जन्ति, ये होन्ति अभिपत्थिता॥
१०३.
यो पुब्बे कतकल्याणो, कतत्थो मनुबुज्झति।
अत्था तस्स पवड्ढन्ति, ये होन्ति अभिपत्थिता॥
१०४.
तं वो वदामि भद्दन्ते [भद्दं वो (सी॰ स्या॰ पी॰)], यावन्तेत्थ समागता।
सब्बे कतञ्ञुनो होथ, चिरं सग्गम्हि ठस्सथाति॥
दळ्हधम्मजातकं चतुत्थम्।

४१०. सोमदत्तजातकं (७-२-५)
१०५.
यो मं पुरे पच्चुड्डेति [पच्चुदेति (सी॰ स्या॰ पी॰), पच्चुट्ठेति (क॰)], अरञ्ञे दूरमायतो।
सो न दिस्सति मातङ्गो, सोमदत्तो कुहिं गतो॥
१०६.
अयं वा सो मतो सेति, अल्लसिङ्गंव वच्छितो [अल्लपिङ्कव छिज्जितो (सी॰ पी॰), अल्लपीतंव विच्छितो (स्या॰)]।
भुम्या निपतितो सेति, अमरा वत कुञ्जरो॥
१०७.
अनगारियुपेतस्स, विप्पमुत्तस्स ते सतो।
समणस्स न तं साधु, यं पेतमनुसोचसि॥
१०८.
संवासेन हवे सक्क, मनुस्सस्स मिगस्स वा।
हदये जायते पेमं, तं न सक्का असोचितुं॥
१०९.
मतं मरिस्सं रोदन्ति, ये रुदन्ति लपन्ति च।
तस्मा त्वं इसि मा रोदि, रोदितं मोघमाहु सन्तो॥
११०.
कन्दितेन हवे ब्रह्मे, मतो पेतो समुट्ठहे।
सब्बे सङ्गम्म रोदाम, अञ्ञमञ्ञस्स ञातके॥
१११.
आदित्तं वत मं सन्तं, घतसित्तंव पावकम्।
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं॥
११२.
अब्बही वत मे सल्लं, यमासि हदयस्सितम्।
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि॥
११३.
सोहं अब्बूळ्हसल्लोस्मि, वीतसोको अनाविलो।
न सोचामि न रोदामि, तव सुत्वान वासवाति॥
सोमदत्तजातकं पञ्चमम्।

४११. सुसीमजातकं (७-२-६)
११४.
काळानि केसानि पुरे अहेसुं, जातानि सीसम्हि यथापदेसे।
तानज्ज सेतानि सुसीम [सुसिम (क॰)] दिस्वा, धम्मं चर ब्रह्मचरियस्स कालो॥
११५.
ममेव देव पलितं न तुय्हं, ममेव सीसं मम उत्तमङ्गम्।
‘‘अत्थं करिस्स’’न्ति मुसा अभाणिं [अभासिं (क॰)], एकापराधं खम राजसेट्ठ॥
११६.
दहरो तुवं दस्सनियोसि राज, पठमुग्गतो होसि [होहि (सी॰), होति (क॰)] यथा कळीरो।
रज्जञ्च कारेहि ममञ्च पस्स, मा कालिकं अनुधावी जनिन्द॥
११७.
पस्सामि वोहं दहरिं कुमारिं, सामट्ठपस्सं सुतनुं सुमज्झम्।
काळप्पवाळाव पवेल्लमाना, पलोभयन्तीव [सा लोभयन्तीव (पी॰)] नरेसु गच्छति॥
११८.
तमेन पस्सामिपरेन नारिं, आसीतिकं नावुतिकं व जच्चा।
दण्डं गहेत्वान पवेधमानं, गोपानसीभोग्गसमं चरन्तिं॥
११९.
सोहं तमेवानुविचिन्तयन्तो, एको सयामि [पस्सामि (क॰)] सयनस्स मज्झे।
‘‘अहम्पि एवं’’ इति पेक्खमानो, न गहे रमे [न गेहे रमे (सी॰), गेहे न रमे (स्या॰ क॰)] ब्रह्मचरियस्स कालो॥
१२०.
रज्जुवालम्बनी चेसा, या गेहे वसतो रति।
एवम्पि छेत्वान वजन्ति धीरा, अनपेक्खिनो कामसुखं पहायाति॥
सुसीमजातकं छट्ठम्।

४१२. कोटसिम्बलिजातकं (७-२-७)
१२१.
अहं दससतंब्यामं, उरगमादाय आगतो।
तञ्च मञ्च महाकायं, धारयं नप्पवेधसि [न पवेधयि (क॰)]॥
१२२.
अथिमं खुद्दकं पक्खिं, अप्पमंसतरं मया।
धारयं ब्यथसि [ब्याधसे (सी॰), ब्यधसे (पी॰), ब्याधसि (क॰)] भीता [भीतो (सी॰ स्या॰ पी॰)], कमत्थं कोटसिम्बलि [कोटिसिम्बलि (सी॰ पी॰)]॥
१२३.
मंसभक्खो तुवं राज, फलभक्खो अयं दिजो।
अयं निग्रोधबीजानि, पिलक्खुदुम्बरानि च।
अस्सत्थानि च भक्खित्वा, खन्धे मे ओहदिस्सति॥
१२४.
ते रुक्खा संविरूहन्ति, मम पस्से निवातजा।
ते मं परियोनन्धिस्सन्ति, अरुक्खं मं करिस्सरे॥
१२५.
सन्ति अञ्ञेपि रुक्खा से, मूलिनो खन्धिनो दुमा।
इमिना सकुणजातेन, बीजमाहरिता हता॥
१२६.
अज्झारूहाभिवड्ढन्ति [अज्झारूळ्हाभिवड्ढन्ति (सी॰ पी॰)], ब्रहन्तम्पि वनप्पतिम्।
तस्मा राज पवेधामि, सम्पस्संनागतं भयं॥
१२७.
सङ्केय्य सङ्कितब्बानि, रक्खेय्यानागतं भयम्।
अनागतभया धीरो, उभो लोके अवेक्खतीति॥
कोटसिम्बलिजातकं सत्तमम्।

४१३. धूमकारिजातकं (७-२-८)
१२८.
राजा अपुच्छि विधुरं, धम्मकामो युधिट्ठिलो।
अपि ब्राह्मण जानासि, को एको बहु सोचति॥
१२९.
ब्राह्मणो अजयूथेन, पहूतेधो [बहूतेजो (पी॰ क॰), बहुतेन्दो (स्या॰)] वने वसम्।
धूमं अकासि वासेट्ठो, रत्तिन्दिवमतन्दितो॥
१३०.
तस्स तं धूमगन्धेन, सरभा मकसड्डिता [मकसद्दिता (सी॰ स्या॰), मकसट्टिता (पी॰ क॰)]।
वस्सावासं उपागच्छुं, धूमकारिस्स सन्तिके॥
१३१.
सरभेसु मनं कत्वा, अजा सो नावबुज्झथ।
आगच्छन्ती वजन्ती वा [आगच्छन्ति वजन्ति वा (स्या॰ पी॰), आगच्छन्तिं वजन्तिं वा (क॰)], तस्स ता विनसुं [विनस्सुं (सी॰)] अजा॥
१३२.
सरभा सरदे काले, पहीनमकसे वने।
पाविसुं गिरिदुग्गानि, नदीनं पभवानि च॥
१३३.
सरभे च गते दिस्वा, अजा च विभवं गता [अजे च विभवं गते (क॰)]।
किसो च विवण्णो चासि, पण्डुरोगी च ब्राह्मणो॥

१३४.
एवं यो सं निरंकत्वा, आगन्तुं कुरुते पियम्।
सो एको बहु सोचति, धूमकारीव ब्राह्मणोति॥
धूमकारिजातकं अट्ठमम्।

४१४. जागरजातकं (७-२-९)
१३५.
कोध जागरतं सुत्तो, कोध सुत्तेसु जागरो।
को ममेतं विजानाति, को तं पटिभणाति मे॥
१३६.
अहं जागरतं सुत्तो, अहं सुत्तेसु जागरो।
अहमेतं विजानामि, अहं पटिभणामि ते॥
१३७.
कथं जागरतं सुत्तो, कथं सुत्तेसु जागरो।
कथं एतं विजानासि, कथं पटिभणासि मे॥
१३८.
ये धम्मं नप्पजानन्ति, संयमोति दमोति च।
तेसु सुप्पमानेसु, अहं जग्गामि देवते॥
१३९.
येसं रागो च दोसो च, अविज्जा च विराजिता।
तेसु जागरमानेसु, अहं सुत्तोस्मि देवते॥
१४०.
एवं जागरतं सुत्तो, एवं सुत्तेसु जागरो।
एवमेतं विजानामि, एवं पटिभणामि ते॥
१४१.
साधु जागरतं सुत्तो, साधु सुत्तेसु जागरो।
साधुमेतं विजानासि, साधु पटिभणासि मेति॥
जागरजातकं नवमम्।

४१५. कुम्मासपिण्डिजातकं (७-२-१०)
१४२.
न किरत्थि अनोमदस्सिसु, पारिचरिया बुद्धेसु अप्पिका [अप्पका (क॰)]।
सुक्खाय अलोणिकाय च, पस्सफलं कुम्मासपिण्डिया॥
१४३.
हत्थिगवस्सा चिमे बहू [हत्थिगवास्सा च मे बहू (सी॰), हत्थी गवास्सा चिमे बहू (स्या॰), हत्थी गवास्सा च मे बहू (पी॰)], धनधञ्ञं पथवी च केवला।
नारियो चिमा अच्छरूपमा, पस्सफलं कुम्मासपिण्डिया॥
१४४.
अभिक्खणं राजकुञ्जर, गाथा भाससि कोसलाधिप।
पुच्छामि तं रट्ठवड्ढन, बाळ्हं पीतिमनो पभाससि॥
१४५.
इमस्मिञ्ञेव नगरे, कुले अञ्ञतरे अहुम्।
परकम्मकरो आसिं, भतको सीलसंवुतो॥
१४६.
कम्माय निक्खमन्तोहं, चतुरो समणेद्दसम्।
आचारसीलसम्पन्ने, सीतिभूते अनासवे॥
१४७.
तेसु चित्तं पसादेत्वा, निसीदेत्वा [निसादेत्वा (?)] पण्णसन्थते।
अदं बुद्धान कुम्मासं, पसन्नो सेहि पाणिभि॥
१४८.
तस्स कम्मस्स कुसलस्स, इदं मे एदिसं फलम्।
अनुभोमि इदं रज्जं, फीतं धरणिमुत्तमं॥
१४९.
ददं भुञ्ज मा च पमादो [दद भुञ्ज च मा च पमादो (सी॰ पी॰)], चक्कं वत्तय कोसलाधिप।
मा राज अधम्मिको अहु, धम्मं पालय कोसलाधिप॥
१५०.
सोहं तदेव पुनप्पुनं, वटुमं आचरिस्सामि सोभने।
अरियाचरितं सुकोसले, अरहन्तो मे मनापाव पस्सितुं॥
१५१.
देवी विय अच्छरूपमा, मज्झे नारिगणस्स सोभसि।
किं कम्ममकासि भद्दकं, केनासि वण्णवती सुकोसले॥
१५२.
अम्बट्ठकुलस्स खत्तिय, दास्याहं परपेसिया अहुम्।
सञ्ञता च [सञ्ञता (सी॰ पी॰)] धम्मजीविनी, सीलवती च अपापदस्सना॥
१५३.
उद्धटभत्तं अहं तदा, चरमानस्स अदासि भिक्खुनो।
वित्ता सुमना सयं अहं, तस्स कम्मस्स फलं ममेदिसन्ति॥
कुम्मासपिण्डिजातकं दसमम्।

४१६. परन्तपजातकं (७-२-११)
१५४.
आगमिस्सति मे पापं, आगमिस्सति मे भयम्।
तदा हि चलिता साखा, मनुस्सेन मिगेन वा॥
१५५.
भीरुया नून मे कामो, अविदूरे वसन्तिया।
करिस्सति किसं पण्डुं, साव साखा परन्तपं॥
१५६.
सोचयिस्सति मं कन्ता, गामे वसमनिन्दिता।
करिस्सति किसं पण्डुं, साव साखा परन्तपं॥
१५७.
तया मं असितापङ्गि [हसितापङ्गि (सी॰ स्या॰ पी॰)], सितानि [मिहितानि (सी॰ स्या॰ पी॰)] भणितानि च।
किसं पण्डुं करिस्सन्ति, साव साखा परन्तपं॥
१५८.
अगमा नून सो सद्दो, असंसि नून सो तव।
अक्खातं नून तं तेन, यो तं साखमकम्पयि॥
१५९.
इदं खो तं समागम्म, मम बालस्स चिन्तितम्।
तदा हि चलिता साखा, मनुस्सेन मिगेन वा॥
१६०.
तथेव त्वं अवेदेसि, अवञ्चि [अवज्झि (क॰)] पितरं मम।
हन्त्वा साखाहि छादेन्तो, आगमिस्सति मे [ते (स्या॰ क॰)] भयन्ति॥
परन्तपजातकं एकादसमम्।
गन्धारवग्गो दुतियो।
तस्सुद्दानं –
वरगाम महाकपि भग्गव च, दळ्हधम्म सकुञ्जर केसवरो।
उरगो विधुरो पुन जागरतं, अथ कोसलाधिप परन्तप चाति॥
अथ वग्गुद्दानं –
अथ सत्तनिपातम्हि, वग्गं मे भणतो सुण।
कुक्कु च पुन गन्धारो, द्वेव गुत्ता महेसिनाति॥
सत्तकनिपातं निट्ठितम्।