६. छक्कनिपातो
१. अवारियवग्गो
३७६. अवारियजातकं (६-१-१)
१.
मासु कुज्झ भूमिपति, मासु कुज्झ रथेसभ।
कुद्धं अप्पटिकुज्झन्तो, राजा रट्ठस्स पूजितो॥
२.
गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले।
सब्बत्थ अनुसासामि, मासु कुज्झ [मास्सु कुज्झि (सी॰ पी॰)] रथेसभ॥
३.
अवारियपिता नाम, अहु गङ्गाय नाविको।
पुब्बे जनं तारेत्वान, पच्छा याचति वेतनम्।
तेनस्स भण्डनं होति, न च भोगेहि वड्ढति॥
४.
अतिण्णंयेव याचस्सु, अपारं तात नाविक।
अञ्ञो हि तिण्णस्स मनो, अञ्ञो होति पारेसिनो [तरेसिनो (सी॰ पी॰), तिरेसिनो (स्या॰)]॥
५.
गामे वा यदि वारञ्ञे, निन्ने वा यदि वा थले।
सब्बत्थ अनुसासामि, मासु कुज्झित्थ नाविक॥
६.
यायेवानुसासनिया, राजा गामवरं अदा।
तायेवानुसासनिया, नाविको पहरी मुखं॥
७.
भत्तं भिन्नं हता भरिया, गब्भो च पतितो छमा।
मिगोव जातरूपेन, न तेनत्थं अबन्धि सूति [अवड्ढितुन्ति (सी॰ स्या॰), अवड्ढि सूति (?)]॥
अवारियजातकं पठमम्।
३७७. सेतकेतुजातकं (६-१-२)
८.
मा तात कुज्झि न हि साधु कोधो, बहुम्पि ते अदिट्ठमस्सुतञ्च।
माता पिता दिसता [दिसा तात (स्या॰), दिसा ता (पी॰)] सेतकेतु, आचरियमाहु दिसतं पसत्था॥
९.
अगारिनो अन्नदपानवत्थदा [अन्नपानवत्थदा (स्या॰ क॰)], अव्हायिका तम्पि दिसं वदन्ति।
एसा दिसा परमा सेतकेतु, यं पत्वा दुक्खी सुखिनो भवन्ति॥
१०.
खराजिना जटिला पङ्कदन्ता, दुम्मक्खरूपा [दुमुक्खरूपा (सी॰ स्या॰), दुम्मुक्खरूपा (पी॰ क॰)] येमे जप्पन्ति मन्ते।
कच्चि नु ते मानुसके पयोगे, इदं विदू परिमुत्ता अपाया॥
११.
पापानि कम्मानि कत्वान राज, बहुस्सुतो चे न [बहुस्सुतो नेव (सी॰ स्या॰)] चरेय्य धम्मम्।
सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुञ्चे चरणं अपत्वा॥
१२.
सहस्सवेदोपि न तं पटिच्च, दुक्खा पमुञ्चे चरणं अपत्वा।
मञ्ञामि वेदा अफला भवन्ति, ससंयमं चरणमेव [चरणञ्ञेव (सी॰ स्या॰ पी॰)] सच्चं॥
१३.
न हेव वेदा अफला भवन्ति, ससंयमं चरणमेव सच्चम्।
कित्तिञ्हि पप्पोति अधिच्च वेदे, सन्तिं पुणेति [सन्तं पुने’ति (सी॰ पी॰)] चरणेन दन्तोति॥
सेतकेतुजातकं दुतियम्।
३७८. दरीमुखजातकं (६-१-३)
१४.
पङ्को च कामा पलिपो च कामा, भयञ्च मेतं तिमूलं पवुत्तम्।
रजो च धूमो च मया पकासिता, हित्वा तुवं पब्बज ब्रह्मदत्त॥
१५.
गधितो [गथितो (सी॰)] च रत्तो च अधिमुच्छितो च, कामेस्वहं ब्राह्मण भिंसरूपम्।
तं नुस्सहे जीविकत्थो पहातुं, काहामि पुञ्ञानि अनप्पकानि॥
१६.
यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनम्।
इदमेव सेय्यो इति मञ्ञमानो, पुनप्पुनं गब्भमुपेति मन्दो॥
१७.
सो घोररूपं निरयं उपेति, सुभासुभं मुत्तकरीसपूरम्।
सत्ता सकाये न जहन्ति गिद्धा, ये होन्ति कामेसु अवीतरागा॥
१८.
मीळ्हेन लित्ता रुहिरेन मक्खिता, सेम्हेन लित्ता उपनिक्खमन्ति।
यं यञ्हि कायेन फुसन्ति तावदे, सब्बं असातं दुखमेव केवलं॥
१९.
दिस्वा वदामि न हि अञ्ञतो सवं, पुब्बेनिवासं बहुकं सरामि।
चित्राहि गाथाहि सुभासिताहि, दरीमुखो निज्झापयि सुमेधन्ति॥
दरीमुखजातकं ततियम्।
३७९. नेरुजातकं (६-१-४)
२०.
काकोला काकसङ्घा च, मयञ्च पततं वरा [वर (क॰) मयन्तिपदस्स हि विसेसनं]।
सब्बेव सदिसा होम, इमं आगम्म पब्बतं॥
२१.
इध सीहा च ब्यग्घा च, सिङ्गाला च मिगाधमा।
सब्बेव सदिसा होन्ति, अयं को नाम पब्बतो॥
२२.
इमं नेरूति [नेरुन्ति (सी॰ स्या॰)] जानन्ति, मनुस्सा पब्बतुत्तमम्।
इध वण्णेन सम्पन्ना, वसन्ति सब्बपाणिनो॥
२३.
अमानना यत्थ सिया, सन्तानं वा विमानना।
हीनसम्मानना वापि, न तत्थ वसतिं वसे [वसती वसे (स्या॰), वस दिवसे (पी॰)]॥
२४.
यत्थालसो च दक्खो च, सूरो भीरु च पूजिया।
न तत्थ सन्तो वसन्ति, अविसेसकरे नरे [नगे (सी॰ स्या॰ पी॰)]॥
२५.
नायं नेरु विभजति, हीनउक्कट्ठमज्झिमे।
अविसेसकरो नेरु, हन्द नेरुं जहामसेति॥
नेरुजातकं चतुत्थम्।
३८०. आसङ्कजातकं (६-१-५)
२६.
आसावती नाम लता, जाता चित्तलतावने।
तस्सा वस्ससहस्सेन, एकं निब्बत्तते फलं॥
२७.
तं देवा पयिरुपासन्ति, ताव दूरफलं सतिम्।
आसीसेव [आसिंसेव (सी॰ स्या॰ पी॰)] तुवं राज, आसा फलवती सुखा॥
२८.
आसीसतेव [आसिंसेथेव (सी॰ स्या॰ पी॰)] सो पक्खी, आसीसतेव [आसिंसेथेव (सी॰ स्या॰ पी॰)] सो दिजो।
तस्स चासा [तस्सेवासा (स्या॰)] समिज्झति, ताव दूरगता सती।
आसीसेव तुवं राज, आसा फलवती सुखा॥
२९.
सम्पेसि खो मं वाचाय, न च सम्पेसि [संसेसि (क॰)] कम्मुना।
माला सेरेय्यकस्सेव, वण्णवन्ता अगन्धिका॥
३०.
अफलं मधुरं वाचं, यो मित्तेसु पकुब्बति।
अददं अविस्सजं भोगं, सन्धि तेनस्स जीरति॥
३१.
यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे।
अकरोन्तं भासमानं, परिजानन्ति पण्डिता॥
३२.
बलञ्च वत मे खीणं, पाथेय्यञ्च न विज्जति।
सङ्के पाणूपरोधाय, हन्द दानि वजामहं॥
३३.
एतदेव हि मे नामं, यं नामस्मि रथेसभ।
आगमेहि महाराज, पितरं आमन्तयामहन्ति॥
आसङ्कजातकं पञ्चमम्।
३८१. मिगालोपजातकं (६-१-६)
३४.
न मे रुच्चि मिगालोप, यस्स ते तादिसी गती।
अतुच्चं तात पतसि, अभूमिं तात सेवसि॥
३५.
चतुक्कण्णंव केदारं, यदा ते पथवी सिया।
ततो तात निवत्तस्सु, मास्सु एत्तो परं गमि॥
३६.
सन्ति अञ्ञेपि सकुणा, पत्तयाना विहङ्गमा।
अक्खित्ता वातवेगेन, नट्ठा ते सस्सतीसमा॥
३७.
अकत्वा अपनन्दस्स [अपरण्णस्स (सी॰ स्या॰ पी॰)], पितु वुद्धस्स सासनम्।
कालवाते अतिक्कम्म, वेरम्भानं वसं अगा [गतो (सी॰)]॥
३८.
तस्स पुत्ता च दारा च, ये चञ्ञे अनुजीविनो।
सब्बे ब्यसनमापादुं, अनोवादकरे दिजे॥
३९.
एवम्पि इध वुद्धानं, यो वाक्यं नावबुज्झति।
अतिसीमचरो [अतिसीमं चरो (सी॰ स्या॰ क॰)] दित्तो, गिज्झोवातीतसासनो।
सब्बे ब्यसनं पप्पोन्ति, अकत्वा बुद्धसासनन्ति॥
मिगालोपजातकं छट्ठम्।
३८२. सिरिकाळकण्णिजातकं (६-१-७)
४०.
का नु काळेन वण्णेन, न चापि [न चासि (सी॰)] पियदस्सना।
का वा त्वं कस्स वा धीता, कथं जानेमु तं मयं॥
४१.
महाराजस्सहं धीता, विरूपक्खस्स चण्डिया।
अहं काळी अलक्खिका, काळकण्णीति मं विदू।
ओकासं याचितो देहि, वसेमु तव सन्तिके॥
४२.
किंसीले किंसमाचारे, पुरिसे निविससे तुवम्।
पुट्ठा मे काळि अक्खाहि, कथं [यथा (सी॰ पी॰)] जानेमु तं मयं॥
४३.
मक्खी पळासी सारम्भी, इस्सुकी मच्छरी सठो।
सो मय्हं पुरिसो कन्तो, लद्धं यस्स विनस्सति॥
४४.
कोधनो उपनाही च, पिसुणो च विभेदको।
कण्डकवाचो [अण्डकवाचो (क॰ सी॰ पी॰)] फरुसो, सो मे कन्ततरो ततो॥
४५.
अज्ज सुवेति पुरिसो, सदत्थं नावबुज्झति।
ओवज्जमानो कुप्पति, सेय्यं सो अतिमञ्ञति॥
४६.
दवप्पलुद्धो [देवप्पलुद्धो (क॰), दवप्पलद्धो (पी॰)] पुरिसो, सब्बमित्तेहि धंसति।
सो मय्हं पुरिसो कन्तो, तस्मिं होमि अनामया॥
४७.
अपेहि एत्तो त्वं काळि, नेतं अम्हेसु विज्जति।
अञ्ञं जनपदं गच्छ, निगमे राजधानियो॥
४८.
अहम्पि खो तं [चेतं (सी॰)] जानामि, नेतं तुम्हेसु विज्जति।
सन्ति लोके अलक्खिका, सङ्घरन्ति बहुं धनम्।
अहं देवो च मे भाता, उभो नं विधमामसे॥
४९.
का नु दिब्बेन वण्णेन, पथब्या सुपतिट्ठिता।
का वा त्वं कस्स वा धीता, कथं जानेमु तं मयं॥
५०.
महाराजस्सहं धीता, धतरट्ठस्स सिरीमतो [धतरट्ठसिरीमतो (स्या॰ क॰)]।
अहं सिरी च लक्खी च, भूरिपञ्ञाति मं विदू।
ओकासं याचितो देहि, वसेमु तव सन्तिके॥
५१.
किंसीले किंसमाचारे, पुरिसे निविससे तुवम्।
पुट्ठा मे लक्खि अक्खाहि, कथं [यथा (सी॰ पी॰)] जानेमु तं मयं॥
५२.
यो चापि सीते अथवापि उण्हे, वातातपे डंससरीसपे च।
खुधं [खुद्दं (स्या॰ क॰), खुदं (पी॰)] पिपासं अभिभुय्य सब्बं, रत्तिन्तिवं यो सततं नियुत्तो।
कालागतञ्च न हापेति अत्थं, सो मे मनापो निविसे च तम्हि॥
५३.
अक्कोधनो मित्तवा चागवा च, सीलूपपन्नो असठोजुभूतो [असठो उज्जुभूतो (पी॰)]।
सङ्गाहको सखिलो सण्हवाचो, महत्तपत्तोपि निवातवुत्ति।
तस्मिंहं [तस्माहं (सी॰ पी॰)] पोसे विपुला भवामि, ऊमि समुद्दस्स यथापि वण्णं॥
५४.
यो चापि मित्ते अथवा अमित्ते, सेट्ठे सरिक्खे अथ वापि हीने।
अत्थं चरन्तं अथवा अनत्थं, आवी रहो सङ्गहमेव वत्ते [वत्तो (स्या॰ क॰)]॥
वाचं न वज्जा फरुसं कदाचि, मतस्स जीवस्स च तस्स होमि॥
५५.
एतेसं यो अञ्ञतरं लभित्वा, कन्ता सिरी [कन्तसिरिं (कत्थचि), कन्तं सिरिं (स्या॰) अट्ठकथायं दुतियततियपाठन्तरानि] मज्जति अप्पपञ्ञो।
तं दित्तरूपं विसमं चरन्तं, करीसठानंव [करीसजातं व (सी॰ स्या॰)] विवज्जयामि॥
५६.
अत्तना कुरुते लक्खिं, अलक्खिं कुरुतत्तना।
न हि लक्खिं अलक्खिं वा, अञ्ञो अञ्ञस्स कारकोति॥
सिरिकाळकण्णिजातकं सत्तमम्।
३८३. कुक्कुटजातकं (६-१-८)
५७.
सुचित्तपत्तछदन , तम्बचूळ विहङ्गम।
ओरोह दुमसाखाय, मुधा भरिया भवामि ते॥
५८.
चतुप्पदी त्वं कल्याणि, द्विपदाहं मनोरमे।
मिगी पक्खी असञ्ञुत्ता, अञ्ञं परियेस सामिकं॥
५९.
कोमारिका ते हेस्सामि, मञ्जुका पियभाणिनी।
विन्द मं अरियेन वेदेन, सावय मं यदिच्छसि॥
६०.
कुणपादिनि लोहितपे, चोरि कुक्कुटपोथिनि।
न त्वं अरियेन वेदेन, ममं भत्तारमिच्छसि॥
६१.
एवम्पि चतुरा [चातुरा (स्या॰ क॰)] नारी, दिस्वान सधनं [पवरं (सी॰ स्या॰ पी॰)] नरम्।
नेन्ति सण्हाहि वाचाहि, बिळारी विय कुक्कुटं॥
६२.
यो च उप्पतितं अत्थं, न खिप्पमनुबुज्झति।
अमित्तवसमन्वेति, पच्छा च अनुतप्पति॥
६३.
यो च उप्पतितं अत्थं, खिप्पमेव निबोधति।
मुच्चते सत्तुसम्बाधा, कुक्कुटोव बिळारियाति॥
कुक्कुटजातकं अट्ठमम्।
३८४. धम्मधजजातकं (६-१-९)
६४.
धम्मं चरथ ञातयो, धम्मं चरथ भद्दं वो [भद्द वो (क॰)]।
धम्मचारी सुखं सेति, अस्मिं लोके परम्हि च॥
६५.
भद्दको वतयं पक्खी, दिजो परमधम्मिको।
एकपादेन तिट्ठन्तो, धम्ममेवानुसासति॥
६६.
नास्स सीलं विजानाथ, अनञ्ञाय पसंसथ।
भुत्वा अण्डञ्च पोतञ्च [छापे च (सी॰ पी॰)], धम्मो धम्मोति भासति॥
६७.
अञ्ञं भणति वाचाय, अञ्ञं कायेन कुब्बति।
वाचाय नो च कायेन, न तं धम्मं अधिट्ठितो॥
६८.
वाचाय सखिलो मनोविदुग्गो, छन्नो कूपसयोव कण्हसप्पो।
धम्मधजो गामनिगमासुसाधु [गामनिगमासु साधुसम्मतो (सी॰), गामनिगमसाधु (पी॰)], दुज्जानो पुरिसेन बालिसेन॥
६९.
इमं तुण्डेहि पक्खेहि, पादा चिमं विहेठथ [विपोथथ (पी॰)]।
छवञ्हिमं विनासेथ, नायं संवासनारहोति॥
धम्मधजजातकं नवमम्।
३८५. नन्दियमिगराजजातकं (६-१-१०)
७०.
सचे ब्राह्मण गच्छेसि, साकेते [साकेतं (सी॰ स्या॰)] अज्जुनं [अञ्झनं (सी॰ स्या॰ पी॰)] वनम्।
वज्जासि नन्दियं नाम, पुत्तं अस्माकमोरसम्।
माता पिता च ते वुद्धा, ते तं इच्छन्ति पस्सितुं॥
७१.
भुत्ता मया निवापानि, राजिनो पानभोजनम्।
तं राजपिण्डं अवभोत्तुं [अवभोत्तं (क॰)], नाहं ब्राह्मण मुस्सहे॥
७२.
ओदहिस्सामहं पस्सं, खुरप्पानिस्स [खुरप्पाणिस्स (सी॰), खुरपाणिस्स (पी॰), खुरप्पपाणिस्स (?)] राजिनो।
तदाहं सुखितो मुत्तो, अपि पस्सेय्य मातरं॥
७३.
मिगराजा पुरे आसिं, कोसलस्स निकेतने [निकेतवे (सी॰ स्या॰ पी॰)]।
नन्दियो नाम नामेन, अभिरूपो चतुप्पदो॥
७४.
तं मं वधितुमागच्छि, दायस्मिं अज्जुने वने।
धनुं आरज्जं [आरज्जुं (निय्य), अदेज्झं (सी॰ पी॰) अद्वेधाभावं एकीभावन्ति अत्थो] कत्वान, उसुं सन्नय्ह [सन्धाय (सी॰ पी॰)] कोसलो॥
७५.
तस्साहं ओदहिं पस्सं, खुरप्पानिस्स राजिनो।
तदाहं सुखितो मुत्तो, मातरं दट्ठुमागतोति॥
नन्दियमिगराजजातकं दसमम्।
अवारियवग्गो पठमो।
तस्सुद्दानं –
अथ कुज्झरथेसभ केतुवरो, सदरीमुख नेरु लता च पुन।
अपनन्द सिरी च सुचित्तवरो, अथ धम्मिक नन्दिमिगेन दसाति॥
२. खरपुत्तवग्गो
३८६. खरपुत्तजातकं (६-२-१)
७६.
सच्चं किरेवमाहंसु, वस्तं [भस्तं (सी॰ पी॰), कलकं (स्या॰), गरं (क॰)] बालोति पण्डिता।
पस्स बालो रहोकम्मं, आविकुब्बं न बुज्झति॥
७७.
त्वं खोपि [त्वं नु खो (सी॰ स्या॰), त्वञ्च खो (पी॰)] सम्म बालोसि, खरपुत्त विजानहि।
रज्जुया हि [रज्जुयासि (पी॰)] परिक्खित्तो, वङ्कोट्ठो ओहितोमुखो॥
७८.
अपरम्पि सम्म ते बाल्यं [अयम्पि सम्म ते बालो (क॰)], यो मुत्तो न पलायसि।
सो च बालतरो सम्म, यं त्वं वहसि सेनकं॥
७९.
यं नु सम्म अहं बालो, अजराज विजानहि।
अथ केन सेनको बालो, तं मे अक्खाहि पुच्छितो॥
८०.
उत्तमत्थं लभित्वान, भरियाय यो पदस्सति [भयिया यो पदस्सति (पी॰), भयिया न भविस्सति (क॰)]।
तेन जहिस्सतत्तानं, सा चेवस्स न हेस्सति॥
८१.
न वे पियम्मेति [न पियमेति (क॰), न पियमेदन्ति (कत्थचि)] जनिन्द तादिसो, अत्तं निरंकत्वा पियानि सेवति [सेवये (?)]।
अत्ताव सेय्यो परमा च सेय्यो, लब्भा पिया ओचितत्थेन पच्छाति॥
खरपुत्तजातकं पठमम्।
३८७. सूचिजातकं (६-२-२)
८२.
अकक्कसं अफरुसं, खरधोतं सुपासियम्।
सुखुमं तिखिणग्गञ्च, को सूचिं केतुमिच्छति॥
८३.
सुमज्जञ्च सुपासञ्च, अनुपुब्बं [अनुपुब्ब (सी॰ स्या॰)] सुवट्टितम्।
घनघातिमं पटिथद्धं, को सूचिं केतुमिच्छति॥
८४.
इतो दानि पतायन्ति, सूचियो बळिसानि च।
कोयं कम्मारगामस्मिं, सूचिं विक्केतुमिच्छति॥
८५.
इतो सत्थानि गच्छन्ति, कम्मन्ता विविधा पुथू।
कोयं कम्मारगामस्मिं, सूचिं विक्केतुमिच्छति [मरहति (सी॰ स्या॰ पी॰)]॥
८६.
सूचिं कम्मारगामस्मिं, विक्केतब्बा पजानता।
आचरियाव जानन्ति [आचरिया सञ्जानन्ति (क॰), आचरिया पजानन्ति (स्या॰), आचरियाव सञ्जानन्ति (पी॰)], कम्मं सुकतदुक्कटं [दुक्कतं (सी॰ पी॰)]॥
८७.
इमं चे [इमञ्च (सी॰ स्या॰ पी॰)] ते पिता भद्दे, सूचिं जञ्ञा मया कतम्।
तया च मं निमन्तेय्य, यञ्चत्थञ्ञं घरे धनन्ति॥
सूचिजातकं दुतियम्।
३८८. तुण्डिलजातकं (६-२-३)
८८.
नवछन्नके [नवछन्दके (सी॰ पी॰), नवच्छद्दके (स्या॰)] दानि [दोणि (क॰), दानं, दाने (कत्थचि)] दिय्यति, पुण्णायं दोणि सुवामिनी ठिता।
बहुके जने पासपाणिके, नो च खो मे पटिभाति भुञ्जितुं॥
८९.
तससि भमसि लेणमिच्छसि, अत्ताणोसि कुहिं गमिस्ससि।
अप्पोस्सुक्को भुञ्ज तुण्डिल, मंसत्थाय हि पोसिताम्हसे [पोसियामसे (सी॰ स्या॰ पी॰)]॥
९०.
ओगह रहदं अकद्दमं, सब्बं सेदमलं पवाहय।
गण्हाहि नवं विलेपनं, यस्स गन्धो न कदाचि छिज्जति॥
९१.
कतमो रहदो अकद्दमो, किंसु सेदमलन्ति वुच्चति।
कतमञ्च नवं विलेपनं, यस्स गन्धो न कदाचि छिज्जति॥
९२.
धम्मो रहदो अकद्दमो, पापं सेदमलन्ति वुच्चति।
सीलञ्च नवं विलेपनं, तस्स गन्धो न कदाचि छिज्जति॥
९३.
नन्दन्ति सरीरघातिनो, न च नन्दन्ति सरीरधारिनो।
पुण्णाय च पुण्णमासिया, रममानाव जहन्ति जीवितन्ति॥
तुण्डिलजातकं ततियम्।
३८९. सुवण्णकक्कटजातकं (६-२-४)
९४.
सिङ्गीमिगो आयतचक्खुनेत्तो, अट्ठित्तचो वारिसयो अलोमो।
तेनाभिभूतो कपणं रुदामि, हरे सखा किस्स नु मं जहासि॥
९५.
सो पस्ससन्तो महता फणेन, भुजङ्गमो कक्कटमज्झपत्तो।
सखा सखारं परितायमानो, भुजङ्गमं कक्कटको गहेसि॥
९६.
न वायसं नो पन कण्हसप्पं, घासत्थिको कक्कटको अदेय्य।
पुच्छामि तं आयतचक्खुनेत्त, अथ किस्स हेतुम्ह उभो गहीता॥
९७.
अयं पुरिसो मम अत्थकामो, यो मं गहेत्वान दकाय नेति।
तस्मिं मते दुक्खमनप्पकं मे, अहञ्च एसो च उभो न होम॥
९८.
ममञ्च दिस्वान पवद्धकायं, सब्बो जनो हिंसितुमेव मिच्छे।
सादुञ्च थूलञ्च मुदुञ्च मंसं, काकापि मं दिस्वान [दिस्व (सी॰ पी॰)] विहेठयेय्युं॥
९९.
सचेतस्स हेतुम्ह उभो गहीता, उट्ठातु पोसो विसमावमामि [विसमाचमामि (सी॰ पी॰ क॰)]।
ममञ्च काकञ्च पमुञ्च खिप्पं, पुरे विसं गाळ्हमुपेति मच्चं॥
१००.
सप्पं पमोक्खामि न ताव काकं, पटिबन्धको [पटिबद्धको (सी॰ पी॰)] होहिति [होति हि (स्या॰)] ताव काको।
पुरिसञ्च दिस्वान सुखिं अरोगं, काकं पमोक्खामि यथेव सप्पं॥
१०१.
काको तदा देवदत्तो अहोसि, मारो पन कण्हसप्पो अहोसि।
आनन्दभद्दो कक्कटको अहोसि, अहं तदा ब्राह्मणो होमि सत्थाति [तत्थाति (सी॰ पी॰)]॥
सुवण्णकक्कटजातकं चतुत्थम्।
३९०. मय्हकजातकं (६-२-५)
१०२.
सकुणो मय्हको नाम, गिरिसानुदरीचरो।
पक्कं पिप्फलिमारुय्ह, मय्हं मय्हन्ति कन्दति॥
१०३.
तस्सेवं विलपन्तस्स, दिजसङ्घा समागता।
भुत्वान पिप्फलिं यन्ति, विलपत्वेव सो दिजो॥
१०४.
एवमेव इधेकच्चो, सङ्घरित्वा बहुं धनम्।
नेवत्तनो न ञातीनं, यथोधिं पटिपज्जति॥
१०५.
न सो अच्छादनं भत्तं, न मालं न विलेपनम्।
अनुभोति [नानुभोति (स्या॰ क॰)] सकिं किञ्चि, न सङ्गण्हाति ञातके॥
१०६.
तस्सेवं विलपन्तस्स, मय्हं मय्हन्ति रक्खतो।
राजानो अथ वा चोरा, दायदा ये व [ये च (स्या॰ क॰)] अप्पिया।
धनमादाय गच्छन्ति, विलपत्वेव सो नरो॥
१०७.
धीरो [धीरो च (सी॰)] भोगे अधिगम्म, सङ्गण्हाति च ञातके।
तेन सो कित्तिं पप्पोति, पेच्च सग्गे पमोदतीति [सग्गे च मोदतीति (सी॰ पी॰)]॥
मय्हकजातकं पञ्चमम्।
३९१. विज्जाधरजातकं (६-२-६)
१०८.
दुब्बण्णरूपं तुवमरियवण्णी, पुरक्खत्वा [पुरक्खित्वा (स्या॰ क॰)] पञ्जलिको नमस्ससि।
सेय्यो नु ते सो उदवा [उदाहु (स्या॰ क॰)] सरिक्खो, नामं परस्सत्तनो चापि ब्रूहि॥
१०९.
न नामगोत्तं गण्हन्ति राज, सम्मग्गतानुज्जुगतान [समग्गतानुज्जुगतान (स्या॰), समुग्गतानुज्जुगतान (क॰)] देवा।
अहञ्च ते नामधेय्यं वदामि, सक्कोहमस्मी तिदसानमिन्दो॥
११०.
यो दिस्वा भिक्खुं चरणूपपन्नं, पुरक्खत्वा पञ्जलिको नमस्सति।
पुच्छामि तं देवराजेतमत्थं, इतो चुतो किं लभते सुखं सो॥
१११.
यो दिस्वा भिक्खुं चरणूपपन्नं, पुरक्खत्वा पञ्जलिको नमस्सति।
दिट्ठेव धम्मे लभते पसंसं, सग्गञ्च सो याति सरीरभेदा॥
११२.
लक्खी वत मे उदपादि अज्ज, यं वासवं भूतपतिद्दसाम।
भिक्खुञ्च दिस्वान तुवञ्च सक्क, काहामि पुञ्ञानि अनप्पकानि॥
११३.
अद्धा हवे सेवितब्बा सपञ्ञा, बहुस्सुता ये बहुठानचिन्तिनो।
भिक्खुञ्च दिस्वान ममञ्च राज, करोहि पुञ्ञानि अनप्पकानि॥
११४.
अक्कोधनो निच्चपसन्नचित्तो, सब्बातिथीयाचयोगो भवित्वा।
निहच्च मानं अभिवादयिस्सं, सुत्वान देविन्द सुभासितानीति॥
विज्जाधर [धजविहेठक (सी॰ पी॰), पब्बजितविहेठक (स्या॰)] जातकं छट्ठम्।
३९२. सिङ्घपुप्फजातकं (६-२-७)
११५.
यमेतं [यमेकं (पी॰)] वारिजं पुप्फं, अदिन्नं उपसिङ्घसि।
एकङ्गमेतं थेय्यानं, गन्धथेनोसि मारिस॥
११६.
न हरामि न भञ्जामि, आरा सिङ्घामि वारिजम्।
अथ केन नु वण्णेन, गन्धथेनोति वुच्चति॥
११७.
योयं भिसानि खणति, पुण्डरीकानि भञ्जति।
एवं आकिण्णकम्मन्तो, कस्मा एसो न वुच्चति॥
११८.
आकिण्णलुद्दो पुरिसो, धातिचेलंव मक्खितो।
तस्मिं मे वचनं नत्थि, तञ्चारहामि वत्तवे॥
११९.
अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो।
वालग्गमत्तं पापस्स, अब्भामत्तंव खायति॥
१२०.
अद्धा मं यक्ख जानासि, अथो मं अनुकम्पसि।
पुनपि यक्ख वज्जासि, यदा पस्ससि एदिसं॥
१२१.
नेव तं उपजीवामि, नपि ते भतकाम्हसे [भतकम्हसे (सी॰ पी॰), भतिकम्हसे (स्या॰)]।
त्वमेव भिक्खु जानेय्य, येन गच्छेय्य सुग्गतिन्ति॥
सिङ्घपुप्फ [भिसपुप्फ (सी॰ पी॰), उपसिङ्घपुप्फ (स्या॰)] जातकं सत्तमम्।
३९३. विघासादजातकं (६-२-८)
१२२.
सुसुखं वत जीवन्ति, ये जना विघासादिनो।
दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गती॥
१२३.
सुकस्स [सुवस्स (सी॰ स्या॰ पी॰)] भासमानस्स, न निसामेथ पण्डिता।
इदं सुणाथ सोदरिया, अम्हेवायं पसंसति॥
१२४.
नाहं तुम्हे पसंसामि, कुणपादा सुणाथ मे।
उच्छिट्ठभोजिनो [भोजना (क॰)] तुम्हे, न तुम्हे विघासादिनो॥
१२५.
सत्तवस्सा पब्बजिता, मेज्झारञ्ञे [मज्झेरञ्ञे (क॰)] सिखण्डिनो।
विघासेनेव यापेन्ता, मयं चे भोतो गारय्हा।
के नु भोतो पसंसिया॥
१२६.
तुम्हे सीहानं ब्यग्घानं, वाळानञ्चावसिट्ठकम्।
उच्छिट्ठेनेव यापेन्ता, मञ्ञिव्हो विघासादिनो॥
१२७.
ये ब्राह्मणस्स समणस्स, अञ्ञस्स वा [अञ्ञस्स च (सी॰ स्या॰), अञ्ञस्सेव (पी॰)] वनिब्बिनो [वणिब्बिनो (सी॰ स्या॰)]।
दत्वाव [दत्वान (पी॰ क॰)] सेसं भुञ्जन्ति, ते जना विघासादिनोति॥
विघासादजातकं अट्ठमम्।
३९४. वट्टकजातकं (६-२-९)
१२८.
पणीतं भुञ्जसे भत्तं, सप्पितेलञ्च मातुल।
अथ केन नु वण्णेन, किसो त्वमसि वायस॥
१२९.
अमित्तमज्झे वसतो, तेसु आमिसमेसतो।
निच्चं उब्बिग्गहदयस्स, कुतो काकस्स दळ्हियं॥
१३०.
निच्चं उब्बेगिनो [उब्बिग्गिनो (स्या॰ क॰), उब्बेधिनो (सी॰)] काका, धङ्का पापेन कम्मुना।
लद्धो पिण्डो न पीणेति, किसो तेनस्मि वट्टक॥
१३१.
लूखानि तिणबीजानि, अप्पस्नेहानि भुञ्जसि।
अथ केन नु वण्णेन, थूलो त्वमसि वट्टक॥
१३२.
अप्पिच्छा अप्पचिन्ताय, अदूरगमनेन च।
लद्धालद्धेन यापेन्तो, थूलो तेनस्मि वायस॥
१३३.
अप्पिच्छस्स हि पोसस्स, अप्पचिन्तसुखस्स [अप्पचिन्तिसुखस्स (सी॰ स्या॰ पी॰)] च।
सुसङ्गहितमानस्स [सुसङ्गहितपमाणस्स (सी॰ स्या॰ पी॰)], वुत्ती सुसमुदानयाति॥
वट्टकजातकं नवमम्।
३९५. पारावतजातकं (६-२-१०)
१३४.
चिरस्सं वत पस्सामि, सहायं मणिधारिनम्।
सुकता [सुकताय (सी॰ पी॰)] मस्सुकुत्तिया, सोभते वत मे सखा॥
१३५.
परूळ्हकच्छनखलोमो , अहं कम्मेसु ब्यावटो।
चिरस्सं न्हापितं लद्धा, लोमं तं अज्जं हारयिं [अपहारयिं (सी॰ पी॰)]॥
१३६.
यं नु लोमं अहारेसि, दुल्लभं लद्ध कप्पकम्।
अथ किञ्चरहि ते सम्म, कण्ठे किणिकिणायति [इदं कण्ठे किणायति (क॰), कण्ठे किंनिकिलायति (स्या॰)]॥
१३७.
मनुस्ससुखुमालानं, मणि कण्ठेसु लम्बति।
तेसाहं अनुसिक्खामि, मा त्वं मञ्ञि दवा कतं॥
१३८.
सचेपिमं पिहयसि, मस्सुकुत्तिं सुकारितम्।
कारयिस्सामि ते सम्म, मणिञ्चापि ददामि ते॥
१३९.
त्वञ्ञेव मणिना छन्नो, सुकताय च मस्सुया।
आमन्त खो तं गच्छामि, पियं मे तव दस्सनन्ति॥
पारावतजातकं [काकजातकं (सी॰ पी॰), मणिजातकं (स्या॰)] दसमम्।
खरपुत्तवग्गो [सेनकवग्गो (सी॰ पी॰), खुरपुत्तवग्गो (स्या॰), सूचिवग्गो (क॰)] दुतियो।
तस्सुद्दानं –
अथ पस्स ससूचि च तुण्डिलको, मिग मय्हकपञ्चमपक्खिवरो।
अथ पञ्जलि वारिज मेज्झ पुन, अथ वट्ट कपोतवरेन दसाति॥
अथ वग्गुद्दानं –
अथ वग्गं पकित्तिस्सं, छनिपातं वरुत्तमे।
अवारिया च खरो च [सेनक (सी॰), सूचि च (स्या॰ क॰)], द्वे च वुत्ता सुब्यञ्जनाति॥
छक्कनिपातं निट्ठितम्।