०३. तिकनिपातो

३. तिकनिपातो
१. सङ्कप्पवग्गो

२५१. सङ्कप्परागजातकं (३-१-१)
१.
सङ्कप्परागधोतेन , वितक्कनिसितेन च।
नालङ्कतेन भद्रेन [नेवालङ्कतभद्रेन (स्या॰)], उसुकाराकतेन च [न उसुकारकतेन च (सी॰ स्या॰ पी॰)]॥
२.
न कण्णायतमुत्तेन, नापि मोरूपसेविना।
तेनम्हि हदये विद्धो, सब्बङ्गपरिदाहिना॥
३.
आवेधञ्च न पस्सामि, यतो रुहिरमस्सवे।
याव अयोनिसो चित्तं, सयं मे दुक्खमाभतन्ति॥
सङ्कप्परागजातकं पठमम्।

२५२. तिलमुट्ठिजातकं (३-१-२)
४.
अज्जापि मे तं मनसि [सरसि (क॰)], यं मं त्वं तिलमुट्ठिया।
बाहाय मं गहेत्वान, लट्ठिया अनुताळयि॥
५.
ननु जीविते न रमसि, येनासि ब्राह्मणागतो।
यं मं बाहा गहेत्वान, तिक्खत्तुं अनुताळयि॥
६.
अरियो अनरियं कुब्बन्तं [कुब्बानं (सी॰ पी॰), कुब्बं (स्या॰)], यो दण्डेन निसेधति।
सासनं तं न तं वेरं, इति नं पण्डिता विदूति॥
तिलमुट्ठिजातकं दुतियम्।

२५३. मणिकण्ठजातकं (३-१-३)
७.
ममन्नपानं विपुलं उळारं, उप्पज्जतीमस्स मणिस्स हेतु।
तं ते न दस्सं अतियाचकोसि, न चापि ते अस्सममागमिस्सं॥
८.
सुसू यथा सक्खरधोतपाणी, तासेसि मं सेलं याचमानो।
तं ते न दस्सं अतियाचकोसि, न चापि ते अस्सममागमिस्सं॥
९.
न तं याचे यस्स पियं जिगीसे [जिगिंसे (सी॰ स्या॰ पी॰)], देस्सो होति अतियाचनाय।
नागो मणिं याचितो ब्राह्मणेन, अदस्सनंयेव तदज्झगमाति॥
मणिकण्ठजातकं ततियम्।

२५४. कुण्डककुच्छिसिन्धवजातकं (३-१-४)
१०.
भुत्वा तिणपरिघासं, भुत्वा आचामकुण्डकम्।
एतं ते भोजनं आसि, कस्मा दानि न भुञ्जसि॥
११.
यत्थ पोसं न जानन्ति, जातिया विनयेन वा।
बहुं [पहू (सी॰ पी॰), पहुं (स्या॰ क॰)] तत्थ महाब्रम्हे, अपि आचामकुण्डकं॥
१२.
त्वञ्च खो मं पजानासि, यादिसायं हयुत्तमो।
जानन्तो जानमागम्म, न ते भक्खामि कुण्डकन्ति॥
कुण्डककुच्छिसिन्धवजातकं चतुत्थम्।

२५५. सुकजातकं (३-१-५)
१३.
याव सो मत्तमञ्ञासि, भोजनस्मिं विहङ्गमो।
ताव अद्धानमापादि, मातरञ्च अपोसयि॥
१४.
यतो च खो बहुतरं, भोजनं अज्झवाहरि [अज्झुपाहरि (सी॰ पी॰)]।
ततो तत्थेव संसीदि, अमत्तञ्ञू हि सो अहु॥
१५.
तस्मा मत्तञ्ञुता साधु, भोजनस्मिं अगिद्धता [अगिद्धिता (स्या॰ क॰)]।
अमत्तञ्ञू हि सीदन्ति, मत्तञ्ञू च न सीदरेति॥
सुकजातकं पञ्चमम्।

२५६. जरूदपानजातकं (३-१-६)
१६.
जरूदपानं खणमाना, वाणिजा उदकत्थिका।
अज्झगमुं अयसं लोहं [अज्झगंसु अयोलोहं (सी॰ स्या॰ पी॰)], तिपुसीसञ्च वाणिजा।
रजतं जातरूपञ्च, मुत्ता वेळूरिया बहू॥
१७.
ते च तेन असन्तुट्ठा, भिय्यो भिय्यो अखाणिसुम्।
ते तत्थासीविसो [तत्थ आसीविसो (क॰), तत्थपासीविसो (स्या॰)] घोरो, तेजस्सी तेजसा हनि॥
१८.
तस्मा खणे नातिखणे, अतिखातं [अतिखणं (क॰)] हि पापकम्।
खातेन च [खणेन च (क॰), खणनेन (स्या॰)] धनं लद्धं, अतिखातेन [अतिखणेन (क॰)] नासितन्ति॥
जरूदपानजातकं छट्ठम्।

२५७. गामणिचन्दजातकं (३-१-७)
१९.
नायं घरानं कुसलो, लोलो अयं वलीमुखो।
कतं कतं खो दूसेय्य, एवंधम्ममिदं कुलं॥
२०.
नयिदं चित्तवतो लोमं, नायं अस्सासिको मिगो।
सिट्ठं [सत्थं (सी॰ स्या॰ पी॰)] मे जनसन्धेन, नायं किञ्चि विजानति॥
२१.
न मातरं पितरं वा, भातरं भगिनिं सकम्।
भरेय्य तादिसो पोसो, सिट्ठं दसरथेन मेति॥
गामणिचन्द [गामणिचण्ड (सी॰ पी॰)] जातकं सत्तमम्।

२५८. मन्धातुजातकं (३-१-८)
२२.
यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना [विरोचमाना (क॰)]।
सब्बेव दासा मन्धातु, ये पाणा पथविस्सिता [पठविनिस्सिता (सी॰ पी॰), पठविस्सिता (स्या॰)]॥
२३.
न कहापणवस्सेन, तित्ति कामेसु विज्जति।
अप्पस्सादा दुखा कामा, इति विञ्ञाय पण्डितो॥
२४.
अपि दिब्बेसु कामेसु, रतिं सो नाधिगच्छति।
तण्हक्खयरतो होति, सम्मासम्बुद्धसावकोति॥
मन्धातुजातकं अट्ठमम्।

२५९. तिरीटवच्छजातकं (३-१-९)
२५.
नयिमस्स विज्जामयमत्थि किञ्चि, न बन्धवो नो पन ते सहायो।
अथ केन वण्णेन तिरीटवच्छो [तिरीटिवच्छो (स्या॰ क॰)], तेदण्डिको भुञ्जति अग्गपिण्डं॥
२६.
आपासु [आवासु (क॰)] मे युद्धपराजितस्स, एकस्स कत्वा विवनस्मि घोरे।
पसारयी किच्छगतस्स पाणिं, तेनूदतारिं दुखसंपरेतो॥
२७.
एतस्स किच्चेन इधानुपत्तो, वेसायिनो विसया जीवलोके।
लाभारहो तात तिरीटवच्छो, देथस्स भोगं यजथञ्च [यजतञ्च (सी॰ पी॰), यजितञ्च (स्या॰)] यञ्ञन्ति॥
तिरीटवच्छजातकं नवमम्।

२६०. दूतजातकं (३-१-१०)
२८.
यस्सत्था दूरमायन्ति, अमित्तमपि याचितुम्।
तस्सूदरस्सहं दूतो, मा मे कुज्झ [कुज्झि (सी॰ पी॰)] रथेसभ॥
२९.
यस्स दिवा च रत्तो च, वसमायन्ति माणवा।
तस्सूदरस्सहं दूतो, मा मे कुज्झ [कुज्झि (सी॰ पी॰)] रथेसभ॥
३०.
ददामि ते ब्राह्मण रोहिणीनं, गवं सहस्सं सह पुङ्गवेन।
दूतो हि दूतस्स कथं न दज्जं, मयम्पि तस्सेव भवाम दूताति॥
दूतजातकं दसमम्।
सङ्कप्पवग्गो पठमो।
तस्सुद्दानं –
उसुकारवरो तिलमुट्ठि मणि, हयराज विहङ्गम आसिविसो।
जनसन्ध कहापणवस्स पुन, तिरिटं पुन दूतवरेन दसाति॥
२. पदुमवग्गो

२६१. पदुमजातकं (३-२-१)
३१.
यथा केसा च मस्सू च, छिन्नं छिन्नं विरूहति।
एवं रूहतु ते नासा, पदुमं देहि याचितो॥
३२.
यथा सारदिकं बीजं, खेत्ते वुत्तं विरूहति।
एवं रूहतु ते नासा, पदुमं देहि याचितो॥
३३.
उभोपि पलपन्तेते [विलपन्तेते (स्या॰ क॰)], अपि पद्मानि दस्सति।
वज्जुं वा ते न वा वज्जुं, नत्थि नासाय रूहना।
देहि सम्म पदुमानि, अहं याचामि याचितोति॥
पदुमजातकं पठमम्।

२६२. मुदुपाणिजातकं (३-२-२)
३४.
पाणि चे मुदुको चस्स, नागो चस्स सुकारितो।
अन्धकारो च वस्सेय्य, अथ नून तदा सिया॥
३५.
अनला मुदुसम्भासा, दुप्पूरा ता [दुप्पूरत्ता (क॰)] नदीसमा।
सीदन्ति नं विदित्वान, आरका परिवज्जये॥
३६.
यं एता उपसेवन्ति, छन्दसा वा धनेन वा।
जातवेदोव सं ठानं, खिप्पं अनुदहन्ति नन्ति॥
मुदुपाणिजातकं दुतियम्।

२६३. चूळपलोभनजातकं (३-२-३)
३७.
अभिज्जमाने वारिस्मिं, सयं [अयं (क॰)] आगम्म इद्धिया।
मिस्सीभावित्थिया गन्त्वा, संसीदसि [संसीदति (क॰)] महण्णवे॥
३८.
आवट्टनी महामाया, ब्रह्मचरियविकोपना।
सीदन्ति नं विदित्वान, आरका परिवज्जये॥
३९.
यं एता उपसेवन्ति, छन्दसा वा धनेन वा।
जातवेदोव सं ठानं, खिप्पं अनुदहन्ति नन्ति॥
चूळपलोभन [चुल्लपलोभन (सी॰ स्या॰ पी॰)] जातकं ततियम्।

२६४. महापनादजातकं (३-२-४)
४०.
पनादो नाम सो राजा, यस्स यूपो सुवण्णयो।
तिरियं सोळसुब्बेधो [सोळसपब्बेधो (सी॰ पी॰)], उद्धमाहु [उच्चमाहु (सी॰ स्या॰ पी॰)] सहस्सधा॥
४१.
सहस्सकण्डो सतगेण्डु [सतभेदो (सी॰ पी॰), सतभेण्डु (सी॰ निस्सय)], धजासु हरितामयो।
अनच्चुं तत्थ गन्धब्बा, छ सहस्सानि सत्तधा॥
४२.
एवमेतं [एवमेव (क॰)] तदा आसि, यथा भाससि भद्दजि।
सक्को अहं तदा आसिं, वेय्यावच्चकरो तवाति॥
महापनादजातकं चतुत्थम्।

२६५. खुरप्पजातकं (३-२-५)
४३.
दिस्वा खुरप्पे धनुवेगनुन्ने, खग्गे गहीते तिखिणे तेलधोते।
तस्मिं भयस्मिं मरणे वियूळ्हे, कस्मा नु ते नाहु छम्भितत्तं॥
४४.
दिस्वा खुरप्पे धनुवेगनुन्ने, खग्गे गहीते तिखिणे तेलधोते।
तस्मिं भयस्मिं मरणे वियूळ्हे, वेदं अलत्थं विपुलं उळारं॥
४५.
सो वेदजातो अज्झभविं अमित्ते, पुब्बेव मे जीवितमासि चत्तम्।
न हि जीविते आलयं कुब्बमानो, सूरो कयिरा सूरकिच्चं कदाचीति॥
खुरप्पजातकं पञ्चमम्।

२६६. वातग्गसिन्धवजातकं (३-२-६)
४६.
येनासि किसिया पण्डु, येन भत्तं न रुच्चति।
अयं सो आगतो भत्ता [तातो (सी॰ स्या॰ पी॰)], कस्मा दानि पलायसि॥
४७.
सचे [न खो (स्या॰ क॰)] पनादिकेनेव, सन्थवो नाम जायति।
यसो हायति इत्थीनं, तस्मा तात पलायहं [पलायिहं (स्या॰), पलायितं (क॰)]॥
४८.
यस्सस्सिनं कुले जातं, आगतं या न इच्छति।
सोचति चिररत्ताय, वातग्गमिव भद्दलीति [कुन्दलीति (सी॰ पी॰), गद्रभीति (स्या॰)]॥
वातग्गसिन्धवजातकं छट्ठम्।

२६७. कक्कटकजातकं (३-२-७)
४९.
सिङ्गीमिगो आयतचक्खुनेत्तो, अट्ठित्तचो वारिसयो अलोमो।
तेनाभिभूतो कपणं रुदामि, मा हेव मं पाणसमं जहेय्य [जहेय्या (पी॰) जहा’य्ये (?)]॥
५०.
अय्य न तं जहिस्सामि, कुञ्जरं सट्ठिहायनं [कुञ्जर सट्ठिहायन (सी॰ पी॰)]।
पथब्या चातुरन्ताय, सुप्पियो होसि मे तुवं॥
५१.
ये कुळीरा समुद्दस्मिं, गङ्गाय यमुनाय [नम्मदाय (सी॰ पी॰)] च।
तेसं त्वं वारिजो सेट्ठो, मुञ्च रोदन्तिया पतिन्ति॥
कक्कटक [कुळीर (क॰)] जातकं सत्तमम्।

२६८. आरामदूसकजातकं (३-२-८)
५२.
यो वे सब्बसमेतानं, अहुवा सेट्ठसम्मतो।
तस्सायं एदिसी पञ्ञा, किमेव इतरा पजा॥
५३.
एवमेव तुवं ब्रह्मे, अनञ्ञाय विनिन्दसि।
कथं मूलं अदिस्वान [कथंहि मूलं अदित्वा (स्या॰ पी॰)], रुक्खं जञ्ञा पतिट्ठितं॥
५४.
नाहं तुम्हे विनिन्दामि, ये चञ्ञे वानरा वने।
विस्ससेनोव गारय्हो, यस्सत्था रुक्खरोपकाति॥
आरामदूसकजातकं अट्ठमम्।

२६९. सुजातजातकं (३-२-९)
५५.
न हि वण्णेन सम्पन्ना, मञ्जुका पियदस्सना।
खरवाचा पिया होति, अस्मिं लोके परम्हि च॥
५६.
ननु पस्ससिमं काळिं, दुब्बण्णं तिलकाहतम्।
कोकिलं सण्हवाचेन, बहूनं पाणिनं पियं॥
५७.
तस्मा सखिलवाचस्स, मन्तभाणी अनुद्धतो।
अत्थं धम्मञ्च दीपेति, मधुरं तस्स भासितन्ति॥
सुजातजातकं नवमम्।

२७०. उलूकजातकं (३-२-१०)
५८.
सब्बेहि किर ञातीहि, कोसियो इस्सरो कतो।
सचे ञातीहि अनुञ्ञातो [ञातीहनुञ्ञातो (सी॰ पी॰)], भणेय्याहं एकवाचिकं॥
५९.
भण सम्म अनुञ्ञातो, अत्थं धम्मञ्च केवलम्।
सन्ति हि दहरा पक्खी, पञ्ञवन्तो जुतिन्धरा॥
६०.
न मे रुच्चति भद्दं वो [भदन्ते (क॰)], उलूकस्साभिसेचनम्।
अक्कुद्धस्स मुखं पस्स, कथं कुद्धो करिस्सतीति॥
उलूकजातकं दसमम्।
पदुमवग्गो दुतियो।
तस्सुद्दानं –
पदुमुत्तम नागसिरिव्हयनो, स-महण्णव यूप खुरप्पवरो।
अथ भद्दली कुञ्जर रुक्ख पुन, खरवाच उलूकवरेन दसाति॥
३. उदपानवग्गो

२७१. उदपानदूसकजातकं (३-३-१)
६१.
आरञ्ञिकस्स इसिनो, चिररत्तं तपस्सिनो।
किच्छाकतं उदपानं, कथं सम्म अवाहसि [अवाहयि (सी॰ पी॰), अपाहसि (स्या॰)]॥
६२.
एस धम्मो सिङ्गालानं, यं पित्वा ओहदामसे।
पितुपितामहं धम्मो, न तं [न नं (सी॰ पी॰)] उज्झातुमरहसि॥
६३.
येसं वो एदिसो धम्मो, अधम्मो पन कीदिसो।
मा वो धम्मं अधम्मं वा, अद्दसाम कुदाचनन्ति॥
उदपानदूसकजातकं पठमम्।

२७२. ब्यग्घजातकं (३-३-२)
६४.
येन मित्तेन संसग्गा, योगक्खेमो विहिय्यति।
पुब्बेवज्झाभवं तस्स, रुक्खे अक्खीव पण्डितो॥
६५.
येन मित्तेन संसग्गा, योगक्खेमो पवड्ढति।
करेय्यत्तसमं वुत्तिं, सब्बकिच्चेसु पण्डितो॥
६६.
एथ ब्यग्घा निवत्तव्हो, पच्चुपेथ [पच्चमेथ (सी॰ पी॰)] महावनम्।
मा वनं छिन्दि निब्यग्घं, ब्यग्घा माहेसु निब्बनाति॥
ब्यग्घजातकं दुतियम्।

२७३. कच्छपजातकं (३-३-३)
६७.
को नु उद्धितभत्तोव [उद्दितभत्तोव (सी॰), वड्ढितभत्तोव (स्या॰)], पूरहत्थोव ब्राह्मणो।
कहं नु भिक्खं अचरि, कं सद्धं उपसङ्कमि॥
६८.
अहं कपिस्मि दुम्मेधो, अनामासानि आमसिम्।
त्वं मं मोचय भद्दन्ते, मुत्तो गच्छेय्य पब्बतं॥
६९.
कच्छपा कस्सपा होन्ति, कोण्डञ्ञा होन्ति मक्कटा।
मुञ्च कस्सप कोण्डञ्ञं, कतं मेथुनकं तयाति॥
कच्छपजातकं ततियम्।

२७४. लोलजातकं (३-३-४)
७०.
कायं बलाका सिखिनी, चोरी लङ्घिपितामहा।
ओरं बलाके आगच्छ, चण्डो मे वायसो सखा॥
७१.
नाहं बलाका सिखिनी, अहं लोलोस्मि वायसो।
अकत्वा वचनं तुय्हं, पस्स लूनोस्मि आगतो॥
७२.
पुनपापज्जसी सम्म, सीलञ्हि तव तादिसम्।
न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिनाति॥
लोलजातकं चतुत्थम्।

२७५. रुचिरजातकं (३-३-५)
७३.
कायं बलाका रुचिरा, काकनीळस्मिमच्छति।
चण्डो काको सखा मय्हं, यस्स [तस्स (सी॰ पी॰)] चेतं कुलावकं॥
७४.
ननु मं सम्म जानासि, दिज सामाकभोजन।
अकत्वा वचनं तुय्हं, पस्स लूनोस्मि आगतो॥
७५.
पुनपापज्जसी सम्म, सीलञ्हि तव तादिसम्।
न हि मानुसका भोगा, सुभुञ्जा होन्ति पक्खिनाति॥
रुचिरजातकं पञ्चमम्।

२७६. कुरुधम्मजातकं (३-३-६)
७६.
तव सद्धञ्च सीलञ्च, विदित्वान जनाधिप।
वण्णं अञ्जनवण्णेन, कालिङ्गस्मिं निमिम्हसे [विनिम्हसे (स्या॰), वनिम्हसे (क॰)]॥
७७.
अन्नभच्चा चभच्चा च, योध उद्दिस्स गच्छति।
सब्बे ते अप्पटिक्खिप्पा, पुब्बाचरियवचो इदं॥
७८.
ददामि वो ब्राह्मणा नागमेतं, राजारहं राजभोग्गं यसस्सिनम्।
अलङ्कतं हेमजालाभिछन्नं, ससारथिं गच्छथ येन कामन्ति॥
कुरुधम्मजातकं [कुरुधम्मजातकं (सी॰ स्या॰ पी॰)] छट्ठम्।

२७७. रोमकजातकं (३-३-७)
७९.
वस्सानि पञ्ञास समाधिकानि, वसिम्ह सेलस्स गुहाय रोमक।
असङ्कमाना अभिनिब्बुतत्ता [अभिनिब्बुतचित्ता (स्या॰ क॰)], हत्थत्त [हत्थत्थ (स्या॰)] मायन्ति ममण्डजा पुरे॥
८०.
ते दानि वक्कङ्ग किमत्थमुस्सुका, भजन्ति अञ्ञं गिरिकन्दरं दिजा।
न नून मञ्ञन्ति ममं यथा पुरे, चिरप्पवुत्था अथ वा न ते इमे॥
८१.
जानाम तं न मयं सम्पमूळ्हा [न मय’मस्म मूळ्हा (सी॰ पी॰)], सोयेव त्वं ते मयमस्म नाञ्ञे।
चित्तञ्च ते अस्मिं जने पदुट्ठं, आजीविका [आजीवक (सी॰ स्या॰), आजीविक (पी॰)] तेन तमुत्तसामाति॥
रोमकजातकं सत्तमम्।

२७८. महिंसराजजातकं (३-३-८)
८२.
किमत्थ [कमत्थ (सी॰ पी॰)] मभिसन्धाय, लहुचित्तस्स दुब्भिनो [दूभिनो (सी॰ पी॰)]।
सब्बकामददस्सेव [दुहस्सेव (सी॰ स्या॰ पी॰), रहस्सेव (क॰)], इमं दुक्खं तितिक्खसि॥
८३.
सिङ्गेन निहनाहेतं, पदसा च अधिट्ठह।
भिय्यो [भीयो (सी॰)] बाला पकुज्झेय्युं, नो चस्स पटिसेधको॥
८४.
ममेवायं मञ्ञमानो, अञ्ञेपेवं [अञ्ञम्पेवं (सी॰ स्या॰ पी॰)] करिस्सति।
ते नं तत्थ वधिस्सन्ति, सा मे मुत्ति भविस्सतीति॥
महिंसराजजातकं [महिसजातकं (सी॰ स्या॰ पी॰)] अट्ठमम्।

२७९. सतपत्तजातकं (३-३-९)
८५.
यथा माणवको पन्थे, सिङ्गालिं वनगोचरिम्।
अत्थकामं पवेदेन्तिं [पवदन्तिं (पी॰)], अनत्थकामाति मञ्ञति।
अनत्थकामं सतपत्तं, अत्थकामोति मञ्ञति॥
८६.
एवमेव इधेकच्चो, पुग्गलो होति तादिसो।
हितेहि वचनं वुत्तो, पटिगण्हाति वामतो॥
८७.
ये च खो नं पसंसन्ति, भया उक्कंसयन्ति वा [च (सी॰ पी॰)]।
तञ्हि सो मञ्ञते मित्तं, सतपत्तंव माणवोति॥
सतपत्तजातकं नवमम्।

२८०. पुटदूसकजातकं (३-३-१०)
८८.
अद्धा हि नून मिगराजा, पुटकम्मस्स कोविदो।
तथा हि पुटं दूसेति, अञ्ञं नून करिस्सति॥
८९.
न मे माता वा पिता वा, पुटकम्मस्स कोविदो।
कतं कतं खो दूसेम, एवं धम्ममिदं कुलं॥
९०.
येसं वो एदिसो धम्मो, अधम्मो पन कीदिसो।
मा वो धम्मं अधम्मं वा, अद्दसाम कुदाचनन्ति॥
पुटदूसकजातकं दसमम्।
उदपानवग्गो [अरञ्ञवग्गो (सी॰ पी॰ क॰)] ततियो।
तस्सुद्दानं –
उदपानवरं वनब्यग्घ कपि, सिखिनी च बलाक रुचिरवरो।
सुजनाधिपरोमकदूस पुन, सतपत्तवरो पुटकम्म दसाति॥
४. अब्भन्तरवग्गो

२८१. अब्भन्तरजातकं (३-४-१)
९१.
अब्भन्तरो नाम दुमो, यस्स दिब्यमिदं फलम्।
भुत्वा दोहळिनी नारी, चक्कवत्तिं विजायति॥
९२.
त्वम्पि [त्वञ्च (सी॰ पी॰), त्वं हि (क॰)] भद्दे महेसीसि, सा चापि [चासि (सी॰ पी॰)] पतिनो पिया।
आहरिस्सति ते राजा, इदं अब्भन्तरं फलं॥
९३.
भत्तुरत्थे परक्कन्तो, यं ठानमधिगच्छति।
सूरो अत्तपरिच्चागी, लभमानो भवामहन्ति॥
अब्भन्तरजातकं पठमम्।

२८२. सेय्यजातकं (३-४-२)
९४.
सेय्यंसो सेय्यसो होति, यो सेय्यमुपसेवति।
एकेन सन्धिं कत्वान, सतं वज्झे [मच्चे (क॰), बज्झे (क॰ अट्ठ॰)] अमोचयिं॥
९५.
[कस्मा…पे॰… सग्गं न गच्छेय्य (कत्थचि)] तस्मा सब्बेन लोकेन, सन्धिं कत्वान एकतो [एकको (सी॰ स्या॰ पी॰)]।
पेच्च सग्गं निगच्छेय्य [कस्मा…पे॰… सग्गं न गच्छेय्य (कत्थचि)], इदं सुणाथ कासिया [कासयो (सी॰ पी॰)]॥
९६.
इदं वत्वा महाराजा, कंसो बाराणसिग्गहो।
धनुं कण्डञ्च [तूणिञ्च (सी॰ पी॰)] निक्खिप्प, संयमं अज्झुपागमीति॥
सेय्यजातकं दुतियम्।

२८३. वड्ढकीसूकरजातकं (३-४-३)
९७.
वरं वरं त्वं निहनं पुरे चरि, अस्मिं पदेसे अभिभुय्य सूकरे।
सो दानि एको ब्यपगम्म झायसि, बलं नु ते ब्यग्घ न चज्ज विज्जति॥
९८.
इमे सुदं [इमस्सु ता (स्या॰ क॰)] यन्ति दिसोदिसं पुरे, भयट्टिता लेणगवेसिनो पुथु।
ते दानि सङ्गम्म वसन्ति एकतो, यत्थट्ठिता दुप्पसहज्जमे [दुप्पसहज्जिमे (स्या॰)] मया॥
९९.
नमत्थु सङ्घान समागतानं, दिस्वा सयं सख्य वदामि अब्भुतम्।
ब्यग्घं मिगा यत्थ जिनिंसु दाठिनो, सामग्गिया दाठबलेसु मुच्चरेति॥
वड्ढकीसूकरजातकं ततियम्।

२८४. सिरिजातकं (३-४-४)
१००.
यं उस्सुका सङ्घरन्ति, अलक्खिका बहुं धनम्।
सिप्पवन्तो असिप्पा च, लक्खिवा तानि भुञ्जति॥
१०१.
सब्बत्थ कतपुञ्ञस्स, अतिच्चञ्ञेव पाणिनो।
उप्पज्जन्ति बहू भोगा, अप्पनायतनेसुपि॥
१०२.
कुक्कुटो [कुक्कुट (सी॰ पी॰), कुक्कुटा (सी॰ निस्सय, सद्दनीति)] मणयो दण्डो, थियो च पुञ्ञलक्खणा।
उप्पज्जन्ति अपापस्स, कतपुञ्ञस्स जन्तुनोति॥
सिरिजातकं चतुत्थम्।

२८५. मणिसूकरजातकं (३-४-५)
१०३.
दरिया सत्त वस्सानि, तिंसमत्ता वसामसे।
हञ्ञाम [हञ्छेम (सी॰ पी॰), हञ्छाम (?)] मणिनो आभं, इति नो मन्तनं अहु॥
१०४.
यावता मणिं घंसाम [याव याव निघंसाम (सी॰ पी॰)], भिय्यो वोदायते मणि।
इदञ्च दानि पुच्छाम, किं किच्चं इध मञ्ञसि॥
१०५.
अयं मणि वेळूरियो, अकाचो विमलो [विपुलो (क॰)] सुभो।
नास्स सक्का सिरिं हन्तुं, अपक्कमथ सूकराति॥
मणिसूकर [मणिघंस (क॰)] जातकं पञ्चमम्।

२८६. सालूकजातकं (३-४-६)
१०६.
मा सालूकस्स पिहयि, आतुरन्नानि भुञ्जति।
अप्पोस्सुक्को भुसं खाद, एतं दीघायुलक्खणं॥
१०७.
इदानि सो इधागन्त्वा, अतिथी युत्तसेवको।
अथ दक्खसि सालूकं, सयन्तं मुसलुत्तरं॥
१०८.
विकन्तं [विकत्तं (सी॰), विकन्तियमानं छिन्दियमानंति अत्थो] सूकरं दिस्वा, सयन्तं मुसलुत्तरम्।
जरग्गवा विचिन्तेसुं, वरम्हाकं भुसामिवाति॥
सालूकजातकं छट्ठम्।

२८७. लाभगरहजातकं (३-४-७)
१०९.
नानुम्मत्तो नापिसुणो, नानटो नाकुतूहलो।
मूळ्हेसु लभते लाभं, एसा ते अनुसासनी॥
११०.
धिरत्थु तं यसलाभं, धनलाभञ्च ब्राह्मण।
या वुत्ति विनिपातेन, अधम्मचरणेन [अधम्मचरियाय (सी॰ स्या॰)] वा॥
१११.
अपि चे पत्तमादाय, अनगारो परिब्बजे।
एसाव जीविका सेय्यो [सेय्या (सी॰ स्या॰ पी॰)], या चाधम्मेन एसनाति॥
लाभगरहजातकं सत्तमम्।

२८८. मच्छुद्दानजातकं (३-४-८)
११२.
अग्घन्ति मच्छा अधिकं सहस्सं, न सो अत्थि यो इमं सद्दहेय्य।
मय्हञ्च अस्सु इध सत्त मासा, अहम्पि तं मच्छुद्दानं किणेय्यं॥
११३.
मच्छानं भोजनं दत्वा, मम दक्खिणमादिसि।
तं दक्खिणं सरन्तिया, कतं अपचितिं तया॥
११४.
पदुट्ठचित्तस्स न फाति होति, न चापि तं [नं (सी॰ स्या॰)] देवता पूजयन्ति।
यो भातरं पेत्तिकं सापतेय्यं, अवञ्चयी दुक्कटकम्मकारीति॥
मच्छुद्दानजातकं अट्ठमम्।

२८९. नानाछन्दजातकं (३-४-९)
११५.
नानाछन्दा महाराज, एकागारे वसामसे।
अहं गामवरं इच्छे, ब्राह्मणी च गवं सतं॥
११६.
पुत्तो च आजञ्ञरथं, कञ्ञा च मणिकुण्डलम्।
या चेसा पुण्णिका जम्मी, उदुक्खलंभिकङ्खति॥
११७.
ब्राह्मणस्स गामवरं, ब्राह्मणिया गवं सतम्।
पुत्तस्स आजञ्ञरथं, कञ्ञाय मणिकुण्डलम्।
यञ्चेतं पुण्णिकं जम्मिं, पटिपादेथुदुक्खलन्ति॥
नानाछन्दजातकं नवमम्।

२९०. सीलवीमंसकजातकं (३-४-१०)
११८.
सीलं किरेव कल्याणं, सीलं लोके अनुत्तरम्।
पस्स घोरविसो नागो, सीलवाति न हञ्ञति॥
११९.
सोहं सीलं समादिस्सं, लोके अनुमतं सिवम्।
अरियवुत्तिसमाचारो , येन वुच्चति सीलवा॥
१२०.
ञातीनञ्च पियो होति, मित्तेसु च विरोचति।
कायस्स भेदा सुगतिं, उपपज्जति सीलवाति॥
सीलवीमंसकजातकं दसमम्।
अब्भन्तरवग्गो चतुत्थो।
तस्सुद्दानं –
दुम कंसवरुत्तमब्यग्घमिगा, मणयो मणि सालुकमव्हयनो।
अनुसासनियोपि च मच्छवरो, मणिकुण्डलकेन किरेन दसाति॥
५. कुम्भवग्गो

२९१. सुराघटजातकं (२-५-१)
१२१.
सब्बकामददं कुम्भं, कुटं लद्धान धुत्तको।
याव नं अनुपालेति, ताव सो सुखमेधति॥
१२२.
यदा मत्तो च दित्तो च, पमादा कुम्भमब्भिदा।
तदा नग्गो च पोत्थो च, पच्छा बालो विहञ्ञति॥
१२३.
एवमेव यो धनं लद्धा, पमत्तो [अमत्ता (सी॰), अमत्तो (पी॰)] परिभुञ्जति।
पच्छा तप्पति दुम्मेधो, कुटं भित्वाव [कुटं भिन्नोव (सी॰ पी॰), कुटभिन्नोव (?)] धुत्तकोति॥
सुराघट [भद्रघट (सी॰ पी॰), भद्रघटभेदक (स्या॰)] जातकं पठमम्।

२९२. सुपत्तजातकं (३-५-२)
१२४.
बाराणस्यं [बाराणस्सं (सी॰ पी॰)] महाराज, काकराजा निवासको [निवासिको (सी॰ पी॰)]।
असीतिया सहस्सेहि, सुपत्तो परिवारितो॥
१२५.
तस्स दोहळिनी भरिया, सुफस्सा भक्खितुमिच्छति [मच्छमिच्छति (सी॰ पी॰)]।
रञ्ञो महानसे पक्कं, पच्चग्घं राजभोजनं॥
१२६.
तेसाहं पहितो दूतो, रञ्ञो चम्हि इधागतो।
भत्तु अपचितिं कुम्मि, नासायमकरं [मकरिं (सी॰ निस्सय)] वणन्ति॥
सुपत्तजातकं दुतियम्।

२९३. कायनिब्बिन्दजातकं (३-५-३)
१२७.
फुट्ठस्स मे अञ्ञतरेन ब्याधिना, रोगेन बाळ्हं दुखितस्स रुप्पतो।
परिसुस्सति खिप्पमिदं कळेवरं, पुप्फं यथा पंसुनि आतपे कतं॥
१२८.
अजञ्ञं जञ्ञसङ्खातं, असुचिं सुचिसम्मतम्।
नानाकुणपपरिपूरं, जञ्ञरूपं अपस्सतो॥
१२९.
धिरत्थुमं आतुरं पूतिकायं, जेगुच्छियं अस्सुचिं ब्याधिधम्मम्।
यत्थप्पमत्ता अधिमुच्छिता पजा, हापेन्ति मग्गं सुगतूपपत्तियाति॥
कायनिब्बिन्द [कायविच्छन्द (सी॰), कायविच्छिन्द (पी॰)] जातकं ततियम्।

२९४. जम्बुखादकजातकं (३-५-४)
१३०.
कोयं बिन्दुस्सरो वग्गु, सरवन्तान [पवदन्तान (सी॰ पी॰)] मुत्तमो।
अच्चुतो जम्बुसाखाय, मोरच्छापोव कूजति॥
१३१.
कुलपुत्तोव जानाति [कुलपुत्तो पजानाति (स्या॰ क॰)], कुलपुत्तं [कुलपुत्ते (सी॰ पी॰)] पसंसितुम्।
ब्यग्घच्छापसरीवण्ण, भुञ्ज सम्म ददामि ते॥
१३२.
चिरस्सं वत पस्सामि, मुसावादी समागते।
वन्तादं कुणपादञ्च, अञ्ञमञ्ञं पसंसकेति॥
जम्बुखादकजातकं चतुत्थम्।

२९५. अन्तजातकं (३-५-५)
१३३.
उसभस्सेव ते खन्धो, सीहस्सेव विजम्भितम्।
मिगराज नमो त्यत्थु, अपि किञ्चि लभामसे॥
१३४.
कुलपुत्तोव जानाति, कुलपुत्तं पसंसितुम्।
मयूरगीवसङ्कास, इतो परियाहि वायस॥
१३५.
मिगानं सिङ्गालो [कोत्थुको (सी॰ पी॰), कोट्ठुको (स्या॰)] अन्तो, पक्खीनं पन वायसो।
एरण्डो अन्तो रुक्खानं, तयो अन्ता समागताति॥
अन्तजातकं पञ्चमम्।

२९६. समुद्दजातकं (३-५-६)
१३६.
को नायं [को न्वायं (स्या॰)] लोणतोयस्मिं, समन्ता परिधावति।
मच्छे मकरे च वारेति, ऊमीसु च विहञ्ञति॥
१३७.
अनन्तपायी सकुणो, अतित्तोति दिसासुतो।
समुद्दं पातुमिच्छामि, सागरं सरितं पतिं॥
१३८.
सो अयं हायति चेव, पूरते च महोदधि।
नास्स नायति पीतन्तो, अपेय्यो किर सागरोति॥
समुद्दजातकं छट्ठम्।

२९७. कामविलापजातकं (३-५-७)
१३९.
उच्चे सकुण डेमान, पत्तयान विहङ्गम।
वज्जासि खो त्वं वामूरुं, चिरं खो सा करिस्सति [सरिस्सति (क॰)]॥
१४०.
इदं खो सा न जानाति, असिं सत्तिञ्च ओड्डितम्।
सा चण्डी काहति कोधं, तं मे तपति नो इदं [नो इध (सी॰ स्या॰ पी॰)]॥
१४१.
एस उप्पलसन्नाहो, निक्खञ्चुस्सीसकोहितं [निक्खमुस्सीसके कतं (सी॰ पी॰), निक्खञ्चुस्सीसके कतं (स्या॰)]।
कासिकञ्च मुदुं वत्थं, तप्पेतु धनिका पियाति [धनकामियाति (स्या॰ पी॰), धनकामिकाति (सी॰)]॥
कामविलापजातकं सत्तमम्।

२९८. उदुम्बरजातकं (३-५-८)
१४२.
उदुम्बरा चिमे पक्का, निग्रोधा च कपित्थना।
एहि निक्खम भुञ्जस्सु, किं जिघच्छाय मिय्यसि॥
१४३.
एवं सो सुहितो होति, यो वुड्ढमपचायति।
यथाहमज्ज सुहितो, दुमपक्कानि मासितो॥
१४४.
यं वनेजो वनेजस्स, वञ्चेय्य कपिनो कपि।
दहरो कपि [दहरोपि तं न (सी॰ पी॰), दहरोपि न (स्या॰)] सद्धेय्य, न हि जिण्णो जराकपीति॥
उदुम्बरजातकं अट्ठमम्।

२९९. कोमारपुत्तजातकं (३-५-९)
१४५.
पुरे तुवं सीलवतं सकासे, ओक्कन्तिकं [ओक्कन्दिकं (सी॰ स्या॰ पी॰)] कीळसि अस्समम्हि।
करोहरे [करोहि रे (क॰)] मक्कटियानि मक्कट, न तं मयं सीलवतं रमाम॥
१४६.
सुता हि मय्हं परमा विसुद्धि, कोमारपुत्तस्स बहुस्सुतस्स।
मा दानि मं मञ्ञि तुवं यथा पुरे, झानानुयुत्तो विहरामि [झानानुयुत्ता विहराम (सी॰ पी॰)] आवुसो॥
१४७.
सचेपि सेलस्मि वपेय्य बीजं, देवो च वस्से न हि तं विरूळ्हे [नेव हि तं रुहेय्य (सी॰ पी॰), न हि तं विरूहे (?)]।
सुता हि ते सा परमा विसुद्धि, आरा तुवं मक्कट झानभूमियाति॥
कोमारपुत्तजातकं नवमम्।

३००. वकजातकं (३-५-१०)
१४८.
परपाणरोधा [परपाणघाते (स्या॰), परपाणरोचं (क॰)] जीवन्तो, मंसलोहितभोजनो।
वको वतं समादाय, उपपज्जि उपोसथं॥
१४९.
तस्स सक्को वतञ्ञाय, अजरूपेनुपागमि।
वीततपो अज्झप्पत्तो, भञ्जि लोहितपो तपं॥
१५०.
एवमेव इधेकच्चे, समादानम्हि दुब्बला।
लहुं करोन्ति अत्तानं, वकोव अजकारणाति॥
वकजातकं दसमम्।
कुम्भवग्गो पञ्चमो।
तस्सुद्दानं –
वरकुम्भ सुपत्तसिरिव्हयनो, सुचिसम्मत बिन्दुसरो चुसभो।
सरितंपति चण्डि जराकपिना, अथ मक्कटिया वककेन दसाति॥
अथ वग्गुद्दानं –
सङ्कप्पो पदुमो चेव, उदपानेन ततियम्।
अब्भन्तरं घटभेदं, तिकनिपातम्हिलङ्कतन्ति॥
तिकनिपातं निट्ठितम्।