२. दुकनिपातो
१. दळ्हवग्गो
१५१. राजोवादजातकं (२-१-१)
१.
दळ्हं दळ्हस्स खिपति, बल्लिको [मल्लिको (सी॰ पी॰)] मुदुना मुदुम्।
साधुम्पि साधुना जेति, असाधुम्पि असाधुना।
एतादिसो अयं राजा, मग्गा उय्याहि सारथि॥
२.
अक्कोधेन जिने कोधं, असाधुं साधुना जिने।
जिने कदरियं दानेन, सच्चेनालिकवादिनम्।
एतादिसो अयं राजा, मग्गा उय्याहि सारथीति॥
राजोवादजातकं पठमम्।
१५२. असमेक्खितकम्मन्तं, तुरिताभिनिपातिनम्।
सानि कम्मानि तप्पेन्ति, उण्हंवज्झोहितं मुखे॥
४.
सीहो च सीहनादेन, दद्दरं अभिनादयि।
सुत्वा सीहस्स निग्घोसं, सिङ्गालो [सिगालो (सी॰ स्या॰ पी॰)] दद्दरे वसम्।
भीतो सन्तासमापादि, हदयञ्चस्स अप्फलीति॥
सिङ्गालजातकं [सिगालजातकं (सी॰ स्या॰ पी॰)] दुतियम्।
१५३. सूकरजातकं (२-१-३)
५.
चतुप्पदो अहं सम्म, त्वम्पि सम्म चतुप्पदो।
एहि सम्म [सीह (सी॰ पी॰)] निवत्तस्सु, किं नु भीतो पलायसि॥
६.
असुचि पूतिलोमोसि, दुग्गन्धो वासि सूकर।
सचे युज्झितुकामोसि, जयं सम्म ददामि तेति॥
सूकरजातकं ततियम्।
१५४. उरगजातक (२-१-४)
७.
इधूरगानं पवरो पविट्ठो, सेलस्स वण्णेन पमोक्खमिच्छम्।
ब्रह्मञ्च वण्णं [वक्कं (क॰)] अपचायमानो, बुभुक्खितो नो वितरामि [विसहामि (क॰ सि॰ स्या॰ पी॰)] भोत्तुं॥
८.
सो ब्रह्मगुत्तो चिरमेव जीव, दिब्या च ते पातुभवन्तु भक्खा।
यो ब्रह्मवण्णं अपचायमानो, बुभुक्खितो नो वितरासि [सब्बत्थपि समानं] भोत्तुन्ति॥
उरगजातकं चतुत्थम्।
१५५. भग्गजातकं (२-१-५)
९.
जीव वस्ससतं भग्ग [गग्ग (सी॰ पी॰)], अपरानि च वीसतिं [वीसति (स्या॰ क॰)]।
मा मं पिसाचा खादन्तु, जीव त्वं सरदो सतं॥
१०.
त्वम्पि वस्ससतं जीव, अपरानि च वीसतिम्।
विसं पिसाचा खादन्तु, जीव त्वं सरदो सतन्ति॥
भग्गजातकं पञ्चमम्।
१५६. अलीनचित्तजातकं (२-१-६)
११.
अलीनचित्तं निस्साय, पहट्ठा महती चमू।
कोसलं सेनासन्तुट्ठं, जीवग्गाहं अगाहयि॥
१२.
एवं निस्सयसम्पन्नो, भिक्खु आरद्धवीरियो।
भावयं कुसलं धम्मं, योगक्खेमस्स पत्तिया।
पापुणे अनुपुब्बेन, सब्बसंयोजनक्खयन्ति॥
अलीनचित्तजातकं छट्ठम्।
१५७. गुणजातकं (२-१-७)
१३.
येन कामं पणामेति, धम्मो बलवतं मिगी।
उन्नदन्ती विजानाहि, जातं सरणतो भयं॥
१४.
अपि चेपि दुब्बलो मित्तो, मित्तधम्मेसु तिट्ठति।
सो ञातको च बन्धु च, सो मित्तो सो च मे सखा।
दाठिनि मातिमञ्ञित्थो [मञ्ञिवो (स्या॰), मञ्ञव्हो (क॰)], सिङ्गालो मम पाणदोति॥
गुणजातकं सत्तमम्।
१५८. सुहनुजातकं (२-१-८)
१५.
नयिदं विसमसीलेन, सोणेन सुहनू सह।
सुहनूपि तादिसोयेव, यो सोणस्स सगोचरो॥
१६.
पक्खन्दिना पगब्भेन, निच्चं सन्दानखादिना।
समेति पापं पापेन, समेति असता असन्ति॥
सुहनुजातकं अट्ठमम्।
१५९. मोरजातकं (२-१-९)
१७.
उदेतयं चक्खुमा एकराजा, हरिस्सवण्णो पथविप्पभासो [पठविप्पभासो (सी॰ स्या॰ पी॰)]।
तं तं नमस्सामि हरिस्सवण्णं पथविप्पभासं, तयाज्ज गुत्ता विहरेमु दिवसं॥
ये ब्राह्मणा वेदगू सब्बधम्मे, ते मे नमो ते च मं पालयन्तु।
नमत्थु बुद्धानं [बुद्धान (?)] नमत्थु बोधिया, नमो विमुत्तानं [विमुत्तान (?)] नमो विमुत्तिया।
इमं सो परित्तं कत्वा, मोरो चरति एसना॥
१८.
अपेतयं चक्खुमा एकराजा, हरिस्सवण्णो पथविप्पभासो।
तं तं नम्मस्सामि हरिस्सवण्णं पथविप्पभासं, तयाज्ज गुत्ता विहरेमु रत्तिं॥
ये ब्राह्मणा वेदगू सब्बधम्मे, ते मे नमो ते च मं पालयन्तु।
नमत्थु बुद्धानं नमत्थु बोधिया, नमो विमुत्तानं नमो विमुत्तिया।
इमं सो परित्तं कत्वा, मोरो वासमकप्पयीति॥
मोरजातकं नवमम्।
१६०. विनीलजातकं (२-१-१०)
१९.
एवमेव नून [नु (क॰)] राजानं, वेदेहं मिथिलग्गहम्।
अस्सा वहन्ति आजञ्ञा, यथा हंसा विनीलकं॥
२०.
विनील दुग्गं भजसि, अभूमिं तात सेवसि।
गामन्तकानि [गामन्तिकानि (सी॰), गामन्तरानि (क॰)] सेवस्सु, एतं मातालयं तवाति॥
विनीलजातकं दसमम्।
दळ्हवग्गो पठमो।
तस्सुद्दानं –
वरबल्लिक दद्दर सूकरको, उरगूत्तम पञ्चमभग्गवरो।
महतीचमु याव सिङ्गालवरो, सुहनुत्तम मोर विनीलं दसाति॥
२. सन्थववग्गो
१६१. इन्दसमानगोत्तजातकं (२-२-१)
२१.
न सन्थवं [सन्धवं (क॰)] कापुरिसेन कयिरा, अरियो अनरियेन पजानमत्थम्।
चिरानुवुत्थोपि करोति पापं, गजो यथा इन्दसमानगोत्तं॥
२२.
यं त्वेव जञ्ञा सदिसो ममन्ति, सीलेन पञ्ञाय सुतेन चापि।
तेनेव मेत्तिं कयिराथ सद्धिं, सुखो हवे सप्पुरिसेन सङ्गमोति॥
इन्दसमानगोत्तजातकं पठमम्।
१६२. सन्थवजातकं (२-२-२)
२३.
न सन्थवस्मा परमत्थि पापियो, यो सन्थवो [सन्धवो (क॰)] कापुरिसेन होति।
सन्तप्पितो सप्पिना पायसेन [पायासेन (क॰)], किच्छाकतं पण्णकुटिं अदय्हि [अदड्ढहि (सी॰ स्या॰), अदट्ठहि (पी॰), अदद्दहि (?)]॥
२४.
न सन्थवस्मा परमत्थि सेय्यो, यो सन्थवो सप्पुरिसेन होति।
सीहस्स ब्यग्घस्स च दीपिनो च, सामा मुखं लेहति सन्थवेनाति॥
सन्थवजातकं दुतियम्।
१६३. सुसीमजातकं (२-२-३)
२५.
काळा मिगा सेतदन्ता तवीमे [तव इमे (सी॰ स्या॰ पी॰)], परोसतं हेमजालाभिछन्ना [हेमजालाभिसञ्छन्ना (सी॰)]।
ते ते ददामीति सुसीम ब्रूसि, अनुस्सरं पेत्तिपितामहानं॥
२६.
काळा मिगा सेतदन्ता ममीमे [मम इमे (सी॰ पी॰)], परोसतं हेमजालाभिच्छन्ना।
ते ते ददामीति वदामि माणव, अनुस्सरं पेत्तिपितामहानन्ति॥
सुसीमजातकं ततियम्।
१६४. गिज्झजातकं (२-२-४)
२७.
यं नु गिज्झो योजनसतं, कुणपानि अवेक्खति।
कस्मा जालञ्च पासञ्च, आसज्जापि न बुज्झसि॥
२८.
यदा पराभवो होति, पोसो जीवितसङ्खये।
अथ जालञ्च पासञ्च, आसज्जापि न बुज्झतीति॥
गिज्झजातकं चतुत्थम्।
१६५. नकुलजातकं (२-२-५)
२९.
सन्धिं कत्वा अमित्तेन, अण्डजेन जलाबुज।
विवरिय दाठं सेसि [सयसि (सी॰ स्या॰ पी॰)], कुतो ते भयमागतं॥
३०.
सङ्केथेव [सङ्कतेव (क॰)] अमित्तस्मिं, मित्तस्मिम्पि न विस्ससे।
अभया भयमुप्पन्नं, अपि मूलानि कन्ततीति [मूलं निकन्ततीति (सी॰)]॥
नकुलजातकं पञ्चमम्।
१६६. उपसाळकजातकं (२-२-६)
३१.
उपसाळकनामानि [उपसाळ्हकनामानं (सी॰ स्या॰ पी॰)], सहस्सानि चतुद्दस।
अस्मिं पदेसे दड्ढानि, नत्थि लोके अनामतं॥
३२.
यम्हि सच्चञ्च धम्मो च, अहिंसा संयमो दमो।
एतं अरिया सेवन्ति, एतं लोके अनामतन्ति॥
उपसाळकजातकं छट्ठम्।
१६७. समिद्धिजातकं (२-२-७)
३३.
अभुत्वा भिक्खसि भिक्खु, न हि भुत्वान भिक्खसि।
भुत्वान भिक्खु भिक्खस्सु, मा तं कालो उपच्चगा॥
३४.
कालं वोहं न जानामि, छन्नो कालो न दिस्सति।
तस्मा अभुत्वा भिक्खामि, मा मं कालो उपच्चगाति॥
समिद्धिजातकं सत्तमम्।
१६८. सकुणग्घिजातकं (२-२-८)
३५.
सेनो बलसा पतमानो, लापं गोचरठायिनम्।
सहसा अज्झप्पत्तोव, मरणं तेनुपागमि॥
३६.
सोहं नयेन सम्पन्नो, पेत्तिके गोचरे रतो।
अपेतसत्तु मोदामि, सम्पस्सं अत्थमत्तनोति॥
सकुणग्घिजातकं अट्ठमम्।
१६९. अरकजातकं (२-२-९)
३७.
यो वे मेत्तेन चित्तेन, सब्बलोकानुकम्पति।
उद्धं अधो च तिरियं, अप्पमाणेन सब्बसो॥
३८.
अप्पमाणं हितं चित्तं, परिपुण्णं सुभावितम्।
यं पमाणकतं कम्मं, न तं तत्रावसिस्सतीति॥
अरकजातकं नवमम्।
१७०. ककण्टकजातकं (२-२-१०)
३९.
नायं पुरे उण्णमति [उन्नमति (स्या॰)], तोरणग्गे ककण्टको।
महोसध विजानाहि, केन थद्धो ककण्टको॥
४०.
अलद्धपुब्बं लद्धान, अड्ढमासं ककण्टको।
अतिमञ्ञति राजानं, वेदेहं मिथिलग्गहन्ति॥
ककण्टकजातकं दसमम्।
सन्थववग्गो दुतियो।
तस्सुद्दानं –
अथ इन्दसमान सपण्णकुटि, सुसिमुत्तम गिज्झ जलाबुजको।
उपसाळक भिक्खु सलापवरो, अथ मेत्तवरो दसपुण्णमतीति॥
३. कल्याणवग्गो
१७१. कल्याणधम्मजातकं (२-३-१)
४१.
कल्याणधम्मोति यदा जनिन्द, लोके समञ्ञं अनुपापुणाति।
तस्मा न हिय्येथ [हीयेथ (सी॰)] नरो सपञ्ञो, हिरियापि सन्तो धुरमादियन्ति॥
४२.
सायं समञ्ञा इध मज्ज पत्ता, कल्याणधम्मोति जनिन्द लोके।
ताहं समेक्खं इध पब्बजिस्सं, न हि मत्थि छन्दो इध कामभोगेति॥
कल्याणधम्मजातकं पठमम्।
१७२. दद्दरजातकं (२-३-२)
४३.
को नु सद्देन महता, अभिनादेति दद्दरम्।
तं सीहा नप्पटिनदन्ति [किं सीहा नप्पटिनदन्ति (सी॰ पी॰), न सीहा पटिनदन्ति (क॰)], को नामेसो मिगाधिभू॥
४४.
अधमो मिगजातानं, सिङ्गालो तात वस्सति।
जातिमस्स जिगुच्छन्ता, तुण्ही सीहा समच्छरेति॥
दद्दरजातकं दुतियम्।
१७३. मक्कटजातकं (२-३-३)
४५.
तात माणवको एसो, तालमूलं अपस्सितो।
अगारकञ्चिदं अत्थि, हन्द देमस्सगारकं॥
४६.
मा खो त्वं तात पक्कोसि, दूसेय्य नो अगारकम्।
नेतादिसं मुखं होति, ब्राह्मणस्स सुसीलिनोति॥
मक्कटजातकं ततियम्।
१७४. दुब्भियमक्कटजातकं (२-३-४)
४७.
अदम्ह ते वारि पहूतरूपं, घम्माभितत्तस्स पिपासितस्स।
सो दानि पित्वान [पीत्वान (सी॰ पी॰)] किरिङ्करोसि [किकिंकरोसि (सी॰ स्या॰ पी॰)], असङ्गमो पापजनेन सेय्यो॥
४८.
को ते सुतो वा दिट्ठो वा, सीलवा नाम मक्कटो।
इदानि खो तं ओहच्छं [ऊहच्च (सी॰ पी॰), ओहच्चं (स्या॰), उहज्जं (क॰)], एसा अस्माक धम्मताति॥
दुब्भियमक्कटजातकं चतुत्थम्।
१७५. आदिच्चुपट्ठानजातकं (२-३-५)
४९.
सब्बेसु किर भूतेसु, सन्ति सीलसमाहिता।
पस्स साखामिगं जम्मं, आदिच्चमुपतिट्ठति॥
५०.
नास्स सीलं विजानाथ, अनञ्ञाय पसंसथ।
अग्गिहुत्तञ्च उहन्नं [ऊहन्तं (सी॰), ऊहनं (स्या॰), ऊहन्ति (पी॰), उहदं (क॰)], द्वे च भिन्ना कमण्डलूति॥
आदिच्चुपट्ठानजातकं पञ्चमम्।
१७६. कळायमुट्ठिजातकं (२-३-६)
५१.
बालो वतायं दुमसाखगोचरो, पञ्ञा जनिन्द नयिमस्स विज्जति।
कळायमुट्ठिं [कलायमुट्ठिं (सी॰ पी॰)] अवकिरिय केवलं, एकं कळायं पतितं गवेसति॥
५२.
एवमेव मयं राज, ये चञ्ञे अतिलोभिनो।
अप्पेन बहुं जिय्याम, कळायेनेव वानरोति॥
कळायमुट्ठिजातकं छट्ठम्।
१७७. तिन्दुकजातकं (२-३-७)
५३.
धनुहत्थकलापेहि, नेत्तिं सवरधारिभि।
समन्ता परिकिण्णम्ह, कथं मोक्खो भविस्सति॥
५४.
अप्पेव बहुकिच्चानं, अत्थो जायेथ कोचि नम्।
अत्थि रुक्खस्स अच्छिन्नं, खज्जथञ्ञेव तिन्दुकन्ति॥
तिन्दुकजातकं सत्तमम्।
१७८. कच्छपजातकं (२-३-८)
५५.
जनित्तं मे भवित्तं मे, इति पङ्के अवस्सयिम्।
तं मं पङ्को अज्झभवि, यथा दुब्बलकं तथा।
तं तं वदामि भग्गव, सुणोहि वचनं मम॥
५६.
गामे वा यदि वा रञ्ञे, सुखं यत्राधिगच्छति।
तं जनित्तं भवित्तञ्च, पुरिसस्स पजानतो।
यम्हि जीवे तम्हि गच्छे, न निकेतहतो सियाति॥
कच्छपजातकं अट्ठमम्।
१७९. सतधम्मजातकं (२-३-९)
५७.
तञ्च अप्पञ्च उच्छिट्ठं, तञ्च किच्छेन नो अदा।
सोहं ब्राह्मणजातिको, यं भुत्तं तम्पि उग्गतं॥
५८.
एवं धम्मं निरंकत्वा [निराकत्वा (?) नि + आ + कर + त्वा], यो अधम्मेन जीवति।
सतधम्मोव लाभेन, लद्धेनपि न नन्दतीति॥
सतधम्मजातकं नवमम्।
१८०. दुद्ददजातकं (२-३-१०)
५९.
दुद्ददं ददमानानं, दुक्करं कम्म कुब्बतम्।
असन्तो नानुकुब्बन्ति, सतं धम्मो दुरन्नयो॥
६०.
तस्मा सतञ्च असतं, नाना होति इतो गति।
असन्तो निरयं यन्ति, सन्तो सग्गपरायणाति [परायना (स्या॰ क॰)]॥
दुद्ददजातकं दसमम्।
कल्याणवग्गो ततियो।
तस्सुद्दानं –
सुसमञ्ञमिगाधिभू माणवको, वारिपहूतरूपादिच्चुपट्ठाना।
सकळायसतिन्दुकपङ्क पुन, सतधम्म सुदुद्ददकेन दसाति॥
४. असदिसवग्गो
१८१. असदिसजातकं (२-४-१)
६१.
धनुग्गहो असदिसो, राजपुत्तो महब्बलो।
दूरेपाती अक्खणवेधी, महाकायप्पदालनो॥
६२.
सब्बामित्ते रणं कत्वा, न च कञ्चि विहेठयि।
भातरं सोत्थिं कत्वान, संयमं अज्झुपागमीति॥
असदिसजातकं पठमम्।
१८२. सङ्गामावचरजातकं (२-४-२)
६३.
सङ्गामावचरो सूरो, बलवा इति विस्सुतो।
किं नु तोरणमासज्ज, पटिक्कमसि कुञ्जर॥
६४.
ओमद्द खिप्पं पलिघं, एसिकानि च अब्बह [उब्बह (स्या॰), अब्भुह (क॰)]।
तोरणानि च मद्दित्वा, खिप्पं पविस कुञ्जराति॥
सङ्गामावचरजातकं दुतियम्।
१८३. वालोदकजातकं (२-४-३)
६५.
वालोदकं अप्परसं निहीनं, पित्वा [पीत्वा (सी॰ पी॰)] मदो जायति गद्रभानम्।
इमञ्च पित्वान रसं पणीतं, मदो न सञ्जायति सिन्धवानं॥
६६.
अप्पं पिवित्वान निहीनजच्चो, सो मज्जती तेन जनिन्द पुट्ठो [फुट्ठो (सी॰ स्या॰), मुट्ठो (क॰)]।
धोरय्हसीली च कुलम्हि जातो, न मज्जती अग्गरसं पिवित्वाति॥
वालोदकजातकं ततियम्।
१८४. गिरिदत्तजातकं (२-४-४)
६७.
दूसितो गिरिदत्तेन [गिरिदन्तेन (पी॰)], हयो सामस्स पण्डवो।
पोराणं पकतिं हित्वा, तस्सेवानुविधिय्यति [नुविधीयति (सी॰ पी॰)]॥
६८.
सचे च तनुजो पोसो, सिखराकार [सिङ्गाराकार (स्या॰)] कप्पितो।
आनने नं [तं (सी॰ स्या॰ पी॰)] गहेत्वान, मण्डले परिवत्तये।
खिप्पमेव पहन्त्वान, तस्सेवानुविधिय्यतीति॥
गिरिदत्तजातकं चतुत्थम्।
१८५. अनभिरतिजातकं (२-४-५)
६९.
यथोदके आविले अप्पसन्ने, न पस्सति सिप्पिकसम्बुकञ्च।
सक्खरं वालुकं मच्छगुम्बं, एवं आविलम्हि [आविले हि (सी॰)] चित्ते।
न पस्सति अत्तदत्थं परत्थं॥
७०.
यथोदके अच्छे विप्पसन्ने, सो पस्सति सिप्पिकसम्बुकञ्च।
सक्खरं वालुकं मच्छगुम्बं, एवं अनाविलम्हि चित्ते।
सो पस्सति अत्तदत्थं परत्थन्ति॥
अनभिरतिजातकं पञ्चमम्।
१८६. दधिवाहनजातकं (२-४-६)
७१.
वण्णगन्धरसूपेतो , अम्बोयं अहुवा पुरे।
तमेव पूजं लभमानो, केनम्बो कटुकप्फलो॥
७२.
पुचिमन्दपरिवारो, अम्बो ते दधिवाहन।
मूलं मूलेन संसट्ठं, साखा साखा [साखं (स्या॰ क॰)] निसेवरे [निवीसरे (क॰)]।
असातसन्निवासेन, तेनम्बो कटुकप्फलोति॥
दधिवाहनजातकं छट्ठम्।
१८७. चतुमट्ठजातकं (२-४-७)
७३.
उच्चे विटभिमारुय्ह, मन्तयव्हो रहोगता।
नीचे ओरुय्ह मन्तव्हो, मिगराजापि सोस्सति॥
७४.
यं सुवण्णो सुवण्णेन [यं सुपण्णो सुपण्णेन (सी॰ स्या॰ पी॰)], देवो देवेन मन्तये।
किं तेत्थ चतुमट्ठस्स, बिलं पविस जम्बुकाति॥
चतुमट्ठजातकं सत्तमम्।
१८८. सीहकोत्थुजातकं (२-४-८)
७५.
सीहङ्गुली सीहनखो, सीहपादपतिट्ठितो।
सो सीहो सीहसङ्घम्हि, एको नदति अञ्ञथा॥
७६.
मा त्वं नदि राजपुत्त, अप्पसद्दो वने वस।
सरेन खो [मा (क॰)] तं जानेय्युं, न हि ते पेत्तिको सरोति॥
सीहकोत्थुजातकं अट्ठमम्।
१८९. सीहचम्मजातकं (२-४-९)
७७.
नेतं सीहस्स नदितं, न ब्यग्घस्स न [ब्यग्घस्स न च (क॰)] दीपिनो।
पारुतो सीहचम्मेन, जम्मो नदति गद्रभो॥
७८.
चिरम्पि खो तं खादेय्य, गद्रभो हरितं यवम्।
पारुतो सीहचम्मेन, रवमानोव दूसयीति॥
सीहचम्मजातकं नवमम्।
१९०. सीलानिसंसजातकं (२-४-१०)
७९.
पस्स सद्धाय सीलस्स, चागस्स च अयं फलम्।
नागो नावाय वण्णेन, सद्धं वहतुपासकं॥
८०.
सब्भिरेव समासेथ, सब्भि कुब्बेथ सन्थवम्।
सतञ्हि सन्निवासेन, सोत्थिं गच्छति न्हापितोति॥
सीलानिसंसजातकं दसमम्।
असदिसवग्गो चतुत्थो।
तस्सुद्दानं –
धनुग्गह कुञ्जर अप्परसो, गिरिदत्तमनाविलचित्तवरम्।
दधिवाहन जम्बूक सीहनखो, हरितयव नागवरेन दसाति॥
५. रुहकवग्गो
१९१. रुहकजातकं (२-५-१)
८१.
अपि [अम्भो (स्या॰ क॰ सी॰)] रुहक छिन्नापि, जिया सन्धीयते पुन।
सन्धीयस्सु पुराणिया, मा कोधस्स वसं गमि॥
८२.
विज्जमानेसु वाकेसु [विज्जमानासु मरुवासु (सी॰), विज्जमानासु मरूद्वासु (पी॰)], विज्जमानेसु कारिसु।
अञ्ञं जियं करिस्सामि, अलञ्ञेव पुराणियाति॥
रुहकजातकं पठमम्।
१९२. सिरिकाळकण्णिजातकं (२-५-२)
८३.
इत्थी सिया रूपवती, सा च सीलवती सिया।
पुरिसो तं न इच्छेय्य, सद्दहासि महोसध॥
८४.
सद्दहामि महाराज, पुरिसो दुब्भगो सिया।
सिरी च काळकण्णी च, न समेन्ति कुदाचनन्ति॥
सिरिकाळकण्णिजातकं दुतियम्।
१९३. चूळपदुमजातकं (२-५-३)
८५.
अयमेव सा अहमपि [अहम्पि (सी॰ स्या॰ पी॰), अहम्सि (क॰)] सो अनञ्ञो, अयमेव सो हत्थच्छिन्नो अनञ्ञो।
यमाह ‘‘कोमारपती मम’’न्ति, वज्झित्थियो नत्थि इत्थीसु सच्चं॥
८६.
इमञ्च जम्मं मुसलेन हन्त्वा, लुद्दं छवं परदारूपसेविम्।
इमिस्सा च नं पापपतिब्बताय, जीवन्तिया छिन्दथ कण्णनासन्ति॥
चूळपदुमजातकं ततियम्।
१९४. मणिचोरजातकं (२-५-४)
८७.
न सन्ति देवा पवसन्ति नून, न हि नून सन्ति इध लोकपाला।
सहसा करोन्तानमसञ्ञतानं, न हि नून सन्ती पटिसेधितारो॥
८८.
अकाले वस्सती तस्स, काले तस्स न वस्सति।
सग्गा च चवति ठाना, ननु सो तावता हतोति॥
मणिचोरजातकं चतुत्थम्।
१९५. पब्बतूपत्थरजातकं (२-५-५)
८९.
पब्बतूपत्थरे [पब्बतपत्थरे (सी॰ स्या॰ पी॰)] रम्मे, जाता पोक्खरणी सिवा।
तं सिङ्गालो अपापायि [अपापासि (सी॰ स्या॰ पी॰)], जानं सीहेन रक्खितं॥
९०.
पिवन्ति चे [पिवन्ति वे (सी॰), पिवन्तिव (पी॰), पिवन्तेव (?)] महाराज, सापदानि महानदिम्।
न तेन अनदी होति, खमस्सु यदि ते पियाति॥
पब्बतूपत्थर [पब्बतपत्थर (सी॰ स्या॰ पी॰)] जातकं पञ्चमम्।
१९६. वलाहकस्सजातकं (२-५-६)
९१.
ये न काहन्ति ओवादं, नरा बुद्धेन देसितम्।
ब्यसनं ते गमिस्सन्ति, रक्खसीहिव वाणिजा॥
९२.
ये च काहन्ति ओवादं, नरा बुद्धेन देसितम्।
सोत्थिं पारं गमिस्सन्ति, वलाहेनेव [वालाहेनेव (सी॰ पी॰)] वाणिजाति॥
वलाहकस्स [वालाहस्स (सी॰ पी॰)] जातकं छट्ठम्।
१९७. मित्तामित्तजातकं (२-५-७)
९३.
न नं उम्हयते दिस्वा, न च नं पटिनन्दति।
चक्खूनि चस्स न ददाति, पटिलोमञ्च वत्तति॥
९४.
एते भवन्ति आकारा, अमित्तस्मिं पतिट्ठिता।
येहि अमित्तं जानेय्य, दिस्वा सुत्वा च पण्डितोति॥
मित्तामित्तजातकं सत्तमम्।
१९८. राधजातकं (२-५-८)
९५.
पवासा आगतो तात, इदानि नचिरागतो।
कच्चिन्नु तात ते माता, न अञ्ञमुपसेवति॥
९६.
न खो पनेतं सुभणं, गिरं सच्चुपसंहितम्।
सयेथ पोट्ठपादोव, मुम्मुरे [मुम्मुरे (स्या॰), मं पुरे (क॰) मुम्मुरसद्दो थुसग्गिम्हि कुक्कुळे च वत्ततीति सक्कताभिधानेसु] उपकूथितोति [उपकूसितोति (सी॰ स्या॰ पी॰), उपकूलितो (क॰)]॥
राधजातकं अट्ठमम्।
१९९. गहपतिजातकं (२-५-९)
९७.
उभयं मे न खमति, उभयं मे न रुच्चति।
याचायं कोट्ठमोतिण्णा, नाद्दसं इति भासति॥
९८.
तं तं गामपति ब्रूमि, कदरे अप्पस्मि जीविते।
द्वे मासे सङ्गरं कत्वा [कारं कत्वान (सी॰ पी॰), संकरं कत्वा (क॰)], मंसं जरग्गवं किसम्।
अप्पत्तकाले चोदेसि, तम्पि मय्हं न रुच्चतीति॥
गहपतिजातकं नवमम्।
२००. साधुसीलजातकं (२-५-१०)
९९.
सरीरदब्यं वुड्ढब्यं [वद्धब्यं (सी॰ पी॰)], सोजच्चं साधुसीलियम्।
ब्राह्मणं तेव पुच्छाम, कन्नु तेसं वनिम्हसे [वणिम्हसे (सी॰ पी॰)]॥
१००.
अत्थो अत्थि सरीरस्मिं, वुड्ढब्यस्स नमो करे।
अत्थो अत्थि सुजातस्मिं, सीलं अस्माक रुच्चतीति॥
साधुसीलजातकं दसमम्।
रुहकवग्गो पञ्चमो।
तस्सुद्दानं –
अपिरुहक रूपवती मुसलो, पवसन्ति सपञ्चमपोक्खरणी।
अथ मुत्तिमवाणिज उम्हयते, चिरआगत कोट्ठ सरीर दसाति॥
६. नतंदळ्हवग्गो
२०१. बन्धनागारजातकं (२-६-१)
१०१.
न तं दळ्हं बन्धनमाहु धीरा, यदायसं दारुजपब्बजञ्च [बब्बजञ्च (सी॰)]।
सारत्तरत्ता मणिकुण्डलेसु, पुत्तेसु दारेसु च या अपेक्खा॥
१०२.
एतं दळ्हं बन्धनमाहु धीरा, ओहारिनं सिथिलं दुप्पमुञ्चम्।
एतम्पि छेत्वान वजन्ति धीरा, अनपेक्खिनो कामसुखं पहायाति॥
बन्धनागारजातकं पठमम्।
२०२. केळिसीलजातकं (२-६-२)
१०३.
हंसा कोञ्चा मयूरा च, हत्थयो [हत्थिनो (सी॰), हत्थियो (स्या॰ पी॰)] पसदा मिगा।
सब्बे सीहस्स भायन्ति, नत्थि कायस्मि तुल्यता॥
१०४.
एवमेव मनुस्सेसु, दहरो चेपि पञ्ञवा।
सो हि तत्थ महा होति, नेव बालो सरीरवाति॥
केळिसीलजातकं दुतियम्।
२०३. खण्डजातकं (२-६-३)
१०५.
विरूपक्खेहि मे मेत्तं, मेत्तं एरापथेहि मे।
छब्यापुत्तेहि मे मेत्तं, मेत्तं कण्हागोतमकेहि च॥
अपादकेहि मे मेत्तं, मेत्तं द्विपादकेहि मे।
चतुप्पदेहि मे मेत्तं, मेत्तं बहुप्पदेहि मे॥
मा मं अपादको हिंसि, मा मं हिंसि द्विपादको।
मा मं चतुप्पदो हिंसि, मा मं हिंसि बहुप्पदो॥
सब्बे सत्ता सब्बे पाणा, सब्बे भूता च केवला।
सब्बे भद्रानि पस्सन्तु, मा कञ्चि [किञ्चि (स्या॰ क॰)] पापमागमा॥
१०६.
अप्पमाणो बुद्धो, अप्पमाणो धम्मो।
अप्पमाणो सङ्घो, पमाणवन्तानि सरीसपानि [सिरिसपानि (सी॰ स्या॰ पी॰)]।
अहिविच्छिकसतपदी, उण्णनाभि [उण्णानाभि (सी॰ स्या॰ पी॰)] सरबूमूसिका॥
कता मे रक्खा कता मे परित्ता, पटिक्कमन्तु भूतानि।
सोहं नमो भगवतो, नमो सत्तन्नं सम्मासम्बुद्धानन्ति॥
खण्डजातकं ततियम्।
२०४. वीरकजातकं (२-६-४)
१०७.
अपि वीरक पस्सेसि, सकुणं मञ्जुभाणकम्।
मयूरगीवसङ्कासं, पतिं मय्हं सविट्ठकं॥
१०८.
उदकथलचरस्स पक्खिनो, निच्चं आमकमच्छभोजिनो।
तस्सानुकरं सविट्ठको, सेवाले पलिगुण्ठितो मतोति॥
वीरकजातकं चतुत्थम्।
२०५. गङ्गेय्यजातकं (२-६-५)
१०९.
सोभति मच्छो गङ्गेय्यो, अथो सोभति यामुनो [सोभन्ति मच्छा गङ्गेय्या, अथो सोभन्ति यामुना (स्या॰ पी॰)]।
चतुप्पदोयं पुरिसो, निग्रोधपरिमण्डलो।
ईसकायत [ईसमायत (क॰)] गीवो च, सब्बेव अतिरोचति॥
११०.
यं पुच्छितो न तं अक्खासि [अक्खा (सी॰ स्या॰ पी॰)], अञ्ञं अक्खासि [अक्खाति (स्या॰ पी॰)] पुच्छितो।
अत्तप्पसंसको पोसो, नायं अस्माक रुच्चतीति॥
गङ्गेय्यजातकं पञ्चमम्।
२०६. कुरुङ्गमिगजातकं (२-६-६)
१११.
इङ्घ वद्धमयं [वद्धमयं (सी॰ स्या॰ पी॰)] पासं, छिन्द दन्तेहि कच्छप।
अहं तथा करिस्सामि, यथा नेहिति लुद्दको॥
११२.
कच्छपो पाविसी वारिं, कुरुङ्गो पाविसी वनम्।
सतपत्तो दुमग्गम्हा, दूरे पुत्ते अपानयीति॥
कुरुङ्गमिगजातकं छट्ठम्।
२०७. अस्सकजातकं (२-६-७)
११३.
अयमस्सकराजेन, देसो विचरितो मया।
अनुकामय कामेन [अनुकामयवनुकामेन (सी॰ पी॰)], पियेन पतिना सह॥
११४.
नवेन सुखदुक्खेन, पोराणं अपिधीयति [अपिथीयति (सी॰ पी॰), अपिथिय्यति (स्या॰)]।
तस्मा अस्सकरञ्ञाव, कीटो पियतरो ममाति॥
अस्सकजातकं सत्तमम्।
२०८. सुसुमारजातकं (२-६-८)
११५.
अलं मेतेहि अम्बेहि, जम्बूहि पनसेहि च।
यानि पारं समुद्दस्स, वरं मय्हं उदुम्बरो॥
११६.
महती वत ते बोन्दि, न च पञ्ञा तदूपिका।
सुसुमार [सुंसुमार (सी॰ स्या॰ पी॰)] वञ्चितो मेसि, गच्छ दानि यथासुखन्ति॥
सुसुमारजातकं अट्ठमम्।
२०९. कुक्कुटजातकं (२-६-९)
११७.
दिट्ठा मया वने रुक्खा, अस्सकण्णा विभीटका [विभेदका (स्या॰ क॰)]।
न तानि एवं सक्कन्ति, यथा त्वं रुक्ख सक्कसि॥
११८.
पुराणकुक्कुटो [कक्करो (सी॰ स्या॰ पी॰)] अयं, भेत्वा पञ्जरमागतो।
कुसलो वाळपासानं, अपक्कमति भासतीति॥
कुक्कुट [कक्कर (सी॰ स्या॰ पी॰)] जातकं नवमम्।
२१०. कन्दगलकजातकं (२-६-१०)
११९.
अम्भो को नाम यं रुक्खो, सिन्नपत्तो [सीनपत्तो (सी॰ पी॰)] सकण्टको।
यत्थ एकप्पहारेन, उत्तमङ्गं विभिज्जितं [विसाटिकं (सी॰ स्या॰ पी॰), विघाटितं (सी॰ निय्य)]॥
१२०.
अचारि वतायं वितुदं वनानि, कट्ठङ्गरुक्खेसु असारकेसु।
अथासदा खदिरं जातसारं [जातिसारं (क॰)], यत्थब्भिदा गरुळो उत्तमङ्गन्ति॥
कन्दगलक [कन्दलक (क॰)] जातकं दसमम्।
नतंदळ्हवग्गो छट्ठो।
तस्सुद्दानं –
दळ्हबन्धन हंसवरो च पुन, विरूपक्ख सविट्ठक मच्छवरो।
सकुरुङ्ग सअस्सक अम्बवरो, पुन कुक्कुटको गरुळेन दसाति॥
७. बीरणथम्भवग्गो
२११. सोमदत्तजातकं (२-७-१)
१२१.
अकासि योग्गं धुवमप्पमत्तो, संवच्छरं बीरणथम्भकस्मिम्।
ब्याकासि सञ्ञं परिसं विगय्ह, न निय्यमो तायति अप्पपञ्ञं॥
१२२.
द्वयं याचनको तात, सोमदत्त निगच्छति।
अलाभं धनलाभं वा, एवं धम्मा हि याचनाति॥
सोमदत्तजातकं पठमम्।
२१२. उच्छिट्ठभत्तजातकं (२-७-२)
१२३.
अञ्ञो उपरिमो वण्णो, अञ्ञो वण्णो च हेट्ठिमो।
ब्राह्मणी त्वेव पुच्छामि, किं हेट्ठा किञ्च उप्परि॥
१२४.
अहं नटोस्मि भद्दन्ते, भिक्खकोस्मि इधागतो।
अयञ्हि कोट्ठमोतिण्णो, अयं सो यं [त्वं (क॰)] गवेससीति॥
उच्छिट्ठभत्तजातकं दुतियम्।
२१३. भरुजातकं (२-७-३)
१२५.
इसीनमन्तरं कत्वा, भरुराजाति [कुरुराजाति (क॰)] मे सुतम्।
उच्छिन्नो सह रट्ठेहि [रट्ठेन (सी॰ पी॰)], सराजा विभवङ्गतो॥
१२६.
तस्मा हि छन्दागमनं, नप्पसंसन्ति पण्डिता।
अदुट्ठचित्तो भासेय्य, गिरं सच्चुपसंहितन्ति॥
भरुजातकं [कुरुरातकं (क॰)] ततियम्।
२१४. पुण्णनदीजातकं (२-७-४)
१२७.
पुण्णं नदिं येन च पेय्यमाहु, जातं यवं येन च गुय्हमाहु।
दूरं गतं येन च अव्हयन्ति, सो त्यागतो [त्याभतो (स्या॰ क॰) पहेळिगाथाभावो मनसि कातब्बो] हन्द च भुञ्ज ब्राह्मण॥
१२८.
यतो मं सरती राजा, वायसम्पि पहेतवे।
हंसा कोञ्चा मयूरा च [हंसकोञ्चमयूरानं (क॰ अट्ठ॰ पाठन्तरं)], असतीयेव पापियाति॥
पुण्णनदीजातकं चतुत्थम्।
२१५. कच्छपजातकं (२-७-५)
१२९.
अवधी वत अत्तानं, कच्छपो ब्याहरं गिरं [कच्छपोव पब्याहरं (स्या॰), कच्छपो सो पब्याहरं (क॰)]।
सुग्गहीतस्मिं कट्ठस्मिं, वाचाय सकियावधि॥
१३०.
एतम्पि दिस्वा नरवीरियसेट्ठ, वाचं पमुञ्चे कुसलं नातिवेलम्।
पस्ससि बहुभाणेन, कच्छपं ब्यसनं गतन्ति॥
कच्छपजातकं पञ्चमम्।
२१६. मच्छजातकं (२-७-६)
१३१.
न मायमग्गि तपति, न सूलो साधुतच्छितो।
यञ्च मं मञ्ञते मच्छी, अञ्ञं सो रतिया गतो॥
१३२.
सो मं दहति रागग्गि, चित्तं चूपतपेति मम्।
जालिनो मुञ्चथायिरा मं, न कामे हञ्ञते क्वचीति॥
मच्छजातकं छट्ठम्।
२१७. सेग्गुजातकं (२-७-७)
१३३.
सब्बो लोको अत्तमनो अहोसि, अकोविदा गामधम्मस्स सेग्गु।
कोमारि को नाम [कोमारिका नाम (क॰), कोमारिको नाम (स्या॰ पी॰)] तवज्ज धम्मो, यं त्वं गहिता पवने परोदसि॥
१३४.
यो दुक्खफुट्ठाय भवेय्य ताणं, सो मे पिता दुब्भि वने करोति।
सा कस्स कन्दामि वनस्स मज्झे, यो तायिता सो सहसं करोतीति॥
सेग्गुजातकं सत्तमम्।
२१८. कूटवाणिजजातकं (२-७-८)
१३५.
सठस्स साठेय्यमिदं सुचिन्तितं, पच्चोड्डितं पटिकूटस्स कूटम्।
फालञ्चे खादेय्युं [अदेय्युं (सी॰ पी॰)] मूसिका, कस्मा कुमारं कुलला न [नो (सी॰ स्या॰ पी॰)] हरेय्युं॥
१३६.
कूटस्स हि सन्ति [सन्तीध (क॰)] कूटकूटा, भवति [भवन्ति (क॰)] चापि निकतिनो निकत्या।
देहि पुत्तनट्ठ फालनट्ठस्स फालं, मा ते पुत्तमहासि फालनट्ठोति॥
कूटवाणिजजातकं अट्ठमम्।
२१९. गरहितजातकं (२-७-९)
१३७.
हिरञ्ञं मे सुवण्णं मे, एसा रत्तिं दिवा कथा।
दुम्मेधानं मनुस्सानं, अरियधम्मं अपस्सतं॥
१३८.
द्वे द्वे गहपतयो गेहे, एको तत्थ अमस्सुको।
लम्बत्थनो वेणिकतो, अथो अङ्कितकण्णको।
कीतो धनेन बहुना, सो तं वितुदते जनन्ति॥
गरहितजातकं नवमम्।
२२०. धम्मधजजातकं (२-७-१०)
१३९.
सुखं जीवितरूपोसि, रट्ठा विवनमागतो।
सो एकको रुक्खमूले [अरञ्ञस्मिं (सी॰ स्या॰ पी॰)], कपणो विय झायसि॥
१४०.
सुखं जीवितरूपोस्मि, रट्ठा विवनमागतो।
सो एकको रुक्खमूले, कपणो विय झायामि।
सतं धम्मं अनुस्सरंति॥
धम्मधजजातकं दसमम्।
बीरणथम्भवग्गो सत्तमो।
तस्सुद्दानं –
अथ बीरणथम्भवरो च नटो, भरुराजवरुत्तमपुण्णनदी।
बहुभाणि अग्गिपवने मूसिका, सहलम्बत्थनो कपणेन दसाति॥
८. कासाववग्गो
२२१. कासावजातकं (२-८-१)
१४१.
अनिक्कसावो कासावं, यो वत्थं परिदहिस्सति [परिदहेस्सति (सी॰ पी॰)]।
अपेतो दमसच्चेन, न सो कासावमरहति॥
१४२.
यो च वन्तकसावस्स, सीलेसु सुसमाहितो।
उपेतो दमसच्चेन, स वे कासावमरहतीति॥
कासावजातकं पठमम्।
२२२. चूळनन्दियजातकं (२-८-२)
१४३.
इदं तदाचरियवचो, पारासरियो यदब्रवि [पोराणाचरियोब्रवि (क॰)]।
मासु त्वं अकरि [अकरा (सी॰ पी॰)] पापं, यं त्वं पच्छा कतं तपे॥
१४४.
यानि करोति पुरिसो, तानि अत्तनि पस्सति।
कल्याणकारी कल्याणं, पापकारी च पापकम्।
यादिसं वपते बीजं, तादिसं हरते फलन्ति॥
चूळनन्दियजातकं दुतियम्।
२२३. पुटभत्तजातकं (२-८-३)
१४५.
नमे नमन्तस्स भजे भजन्तं, किच्चानुकुब्बस्स करेय्य किच्चम्।
नानत्थकामस्स करेय्य अत्थं, असम्भजन्तम्पि न सम्भजेय्य॥
१४६.
चजे चजन्तं वनथं न कयिरा, अपेतचित्तेन न सम्भजेय्य।
दिजो दुमं खीणफलन्ति ञत्वा, अञ्ञं समेक्खेय्य महा हि लोकोति॥
पुटभत्तजातकं ततियम्।
२२४. कुम्भिलजातकं (२-८-४)
१४७.
यस्सेते चतुरो धम्मा, वानरिन्द यथा तव।
सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तति॥
१४८.
यस्स चेते न विज्जन्ति, गुणा परमभद्दका।
सच्चं धम्मो धिति चागो, दिट्ठं सो नातिवत्ततीति॥
कुम्भिलजातकं चतुत्थम्।
२२५. खन्तिवण्णजातकं (२-८-५)
१४९.
अत्थि मे पुरिसो देव, सब्बकिच्चेसु ब्यावटो [वावटो (क॰)]।
तस्स चेकोपराधत्थि, तत्थ त्वं किन्ति मञ्ञसि॥
१५०.
अम्हाकम्पत्थि पुरिसो, एदिसो इध विज्जति।
दुल्लभो अङ्गसम्पन्नो, खन्तिरस्माक रुच्चतीति॥
खन्तिवण्णजातकं पञ्चमम्।
२२६. कोसियजातकं (२-८-६)
१५१.
काले निक्खमना साधु, नाकाले साधु निक्खमो।
अकालेन हि निक्खम्म, एककम्पि बहुज्जनो।
न किञ्चि अत्थं जोतेति, धङ्कसेनाव कोसियं॥
१५२.
धीरो च विधिविधानञ्ञू, परेसं विवरानुगू।
सब्बामित्ते वसीकत्वा, कोसियोव सुखी सियाति॥
कोसियजातकं छट्ठम्।
२२७. गूथपाणजातकं (२-८-७)
१५३.
सूरो सूरेन सङ्गम्म, विक्कन्तेन पहारिना।
एहि नाग निवत्तस्सु, किं नु भीतो पलायसि।
पस्सन्तु अङ्गमगधा, मम तुय्हञ्च विक्कमं॥
१५४.
न तं पादा वधिस्सामि, न दन्तेहि न सोण्डिया।
मीळ्हेन तं वधिस्सामि, पूति हञ्ञतु पूतिनाति॥
गूथपाणजातकं सत्तमम्।
२२८. कामनीतजातकं (२-८-८)
१५५.
तयो गिरिं अन्तरं कामयामि, पञ्चाला कुरुयो केकके च [कुरयो केकये च (सी॰)]।
ततुत्तरिं [तदुत्तरिं (क॰)] ब्राह्मण कामयामि, तिकिच्छ मं ब्राह्मण कामनीतं॥
१५६.
कण्हाहिदट्ठस्स करोन्ति हेके, अमनुस्सपविट्ठस्स [अमनुस्सवद्धस्स (सी॰ पी॰), अमनुस्सविट्ठस्स (स्या॰)] करोन्ति पण्डिता।
न कामनीतस्स करोति कोचि, ओक्कन्तसुक्कस्स हि का तिकिच्छाति॥
कामनीतजातकं अट्ठमम्।
२२९. पलायितजातकं (२-८-९)
१५७.
गजग्गमेघेहि हयग्गमालिभि, रथूमिजातेहि सराभिवस्सेभि [सराभिवस्सभि (स्या॰ सी॰ अट्ठ॰), सराभिवस्सिभि (?)]।
थरुग्गहावट्ट [धनुग्गहावट्ट (क॰)] दळ्हप्पहारिभि, परिवारिता तक्कसिला समन्ततो॥
१५८.
[अभिधावथा च पतथा च, विविधविनदिता च दन्तिभि। वत्ततज्ज तुमुलो घोसो, यथा विज्जुता जलधरस्स गज्जतोति। (सी॰ पी॰ क॰)] अभिधावथ चूपधावथ च [अभिधावथा चुप्पतथा च (स्या॰)], विविधा विनादिता [विनादितत्थ (क॰)] वदन्तिभि।
वत्ततज्ज तुमुलो घोसो यथा, विज्जुलता जलधरस्स गज्जतोति [अभिधावथा च पतथा च, विविधविनदिता च दन्तिभि। वत्ततज्ज तुमुलो घोसो, यथा विज्जुता जलधरस्स गज्जतोति। (सी॰ पी॰ क॰)]॥
पलायितजातकं नवमम्।
२३०. दुतियपलायितजातकं (२-८-१०)
१५९.
धजमपरिमितं अनन्तपारं, दुप्पसहंधङ्केहि सागरंव [सागरमिव (सी॰ स्या॰ पी॰)]।
गिरिमिवअनिलेन दुप्पसय्हो [दुप्पसहो (सी॰ पी॰ क॰)], दुप्पसहो अहमज्जतादिसेन॥
१६०.
मा बालियं विलपि [विप्पलपि (बहूसु)] न हिस्स तादिसं, विडय्हसे [विळय्हसे (सी॰ पी॰)] न हि लभसे निसेधकम्।
आसज्जसि गजमिव एकचारिनं, यो तं पदा नळमिव पोथयिस्सतीति॥
दुतियपलायितजातकं दसमम्।
कासाववग्गो अट्ठमो।
तस्सुद्दानं –
वरवत्थवचो दुमखीणफलं, चतुरोधम्मवरं पुरिसुत्तम।
धङ्कमगधा च तयोगिरिनाम, गजग्गवरो धजवरेन दसाति॥
९. उपाहनवग्गो
२३१. उपाहनजातकं (२-९-१)
१६१.
यथापि कीता पुरिसस्सुपाहना, सुखस्स अत्थाय दुखं उदब्बहे।
घम्माभितत्ता थलसा पपीळिता, तस्सेव पादे पुरिसस्स खादरे॥
१६२.
एवमेव यो दुक्कुलीनो अनरियो, तम्माक [तम्हाक (सी॰), तुम्हाक (स्या॰ पी॰)] विज्जञ्च सुतञ्च आदिय।
तमेव सो तत्थ सुतेन खादति, अनरियो वुच्चति दुपाहनूपमोति [पानदूपमोति (सी॰ पी॰)]॥
उपाहनजातकं पठमम्।
२३२. वीणागुणजातकं (२-९-२)
१६३.
एकचिन्तितो यमत्थो, बालो अपरिणायको।
न हि खुज्जेन वामेन, भोति सङ्गन्तुमरहसि॥
१६४.
पुरिसूसभं मञ्ञमाना, अहं खुज्जमकामयिम्।
सोयं संकुटितो सेति, छिन्नतन्ति यथा विणाति [थुणाति (सी॰)]॥
वीणागुणजातकं दुतियम्।
२३३. विकण्णजातकं (२-९-३)
१६५.
कामं यहिं इच्छसि तेन गच्छ, विद्धोसि मम्मम्हि [ममस्मि (क॰)] विकण्णकेन।
हतोसि भत्तेन सुवादितेन [सवादितेन (सी॰ स्या॰ पी॰)], लोलो च मच्छे अनुबन्धमानो॥
१६६.
एवम्पि लोकामिसं ओपतन्तो, विहञ्ञती चित्तवसानुवत्ती।
सो हञ्ञति ञातिसखान मज्झे, मच्छानुगो सोरिव सुंसुमारोति [सुसुमारो (क॰)]॥
विकण्णजातकं ततियम्।
२३४. असिताभूजातकं (२-९-४)
१६७.
त्वमेव दानिमकर [मकरि (स्या॰), मकरा (क॰ सी॰)], यं कामो ब्यगमा तयि।
सोयं अप्पटिसन्धिको, खरछिन्नंव रेनुकं [रेरुकं (सी॰ पी॰)]॥
१६८.
अत्रिच्छं [अत्रिच्छा (सी॰ स्या॰ पी॰)] अतिलोभेन, अतिलोभमदेन च।
एवं हायति अत्थम्हा, अहंव असिताभुयाति॥
असिताभूजातकं चतुत्थम्।
२३५. वच्छनखजातकं (२-९-५)
१६९.
सुखा घरा वच्छनख, सहिरञ्ञा सभोजना।
यत्थ भुत्वा पिवित्वा च, सयेय्याथ अनुस्सुको॥
१७०.
घरा नानीहमानस्स, घरा नाभणतो मुसा।
घरा नादिन्नदण्डस्स, परेसं अनिकुब्बतो [अनिक्रुब्बतो (क॰)]।
एवं छिद्दं दुरभिसम्भवं [दुरभिभवं (सी॰ पी॰)], को घरं पटिपज्जतीति॥
वच्छनखजातकं पञ्चमम्।
२३६. बकजातकं (२-९-६)
१७१.
भद्दको वतयं पक्खी, दिजो कुमुदसन्निभो।
वूपसन्तेहि पक्खेहि, मन्दमन्दोव झायति॥
१७२.
नास्स सीलं विजानाथ, अनञ्ञाय पसंसथ।
अम्हे दिजो न पालेति, तेन पक्खी न फन्दतीति॥
बकजातकं छट्ठम्।
२३७. साकेतजातकं (२-९-७)
१७३.
को नु खो भगवा हेतु, एकच्चे इध पुग्गले।
अतीव हदयं निब्बाति, चित्तञ्चापि पसीदति॥
१७४.
पुब्बेव सन्निवासेन, पच्चुप्पन्नहितेन वा।
एवं तं जायते पेमं, उप्पलंव यथोदकेति॥
साकेतजातकं सत्तमम्।
२३८. एकपदजातकं (२-९-८)
१७५.
इङ्घ एकपदं तात, अनेकत्थपदस्सितं [पदनिस्सितं (सी॰ पी॰)]।
किञ्चि सङ्गाहिकं ब्रूसि, येनत्थे साधयेमसे॥
१७६.
दक्खेय्येकपदं तात, अनेकत्थपदस्सितम्।
तञ्च सीलेन सञ्ञुत्तं, खन्तिया उपपादितम्।
अलं मित्ते सुखापेतुं, अमित्तानं दुखाय चाति॥
एकपदजातकं अट्ठमम्।
२३९. हरितमण्डूकजातकं (२-९-९)
१७७.
आसीविसम्पि मं [आसीविसं ममं (सी॰ पी॰)] सन्तं, पविट्ठं कुमिनामुखम्।
रुच्चते हरितामाता, यं मं खादन्ति मच्छका॥
१७८.
विलुम्पतेव पुरिसो, यावस्स उपकप्पति।
यदा चञ्ञे विलुम्पन्ति, सो विलुत्तो विलुम्पतीति [विलुप्पतीति (?)]॥
हरितमण्डूकजातकं नवमम्।
२४०. महापिङ्गलजातकं (२-९-१०)
१७९.
सब्बो जनो हिंसितो पिङ्गलेन, तस्मिं मते पच्चया [पच्चयं (सी॰ स्या॰ पी॰)] वेदयन्ति।
पियो नु ते आसि अकण्हनेत्तो, कस्मा नु त्वं रोदसि द्वारपाल॥
१८०.
न मे पियो आसि अकण्हनेत्तो, भायामि पच्चागमनाय तस्स।
इतो गतो हिंसेय्य मच्चुराजं, सो हिंसितो आनेय्य पुन इध॥
१८१.
दड्ढो वाहसहस्सेहि, सित्तो घटसतेहि सो।
परिक्खता च सा भूमि, मा भायि नागमिस्सतीति॥
महापिङ्गलजातकं दसमम्।
उपाहनवग्गो नवमो।
तस्सुद्दानं –
वरुपाहन खुज्ज विकण्णकको, असिताभुय पञ्चमवच्छनखो।
दिज पेमवरुत्तमएकपदं, कुमिनामुख पिङ्गलकेन दसाति॥
१०. सिङ्गालवग्गो
२४१. सब्बदाठिजातकं (२-१०-१)
१८२.
सिङ्गालो मानथद्धो च, परिवारेन अत्थिको।
पापुणि महतिं भूमिं, राजासि सब्बदाठिनं॥
१८३.
एवमेव मनुस्सेसु, यो होति परिवारवा।
सो हि तत्थ महा होति, सिङ्गालो विय दाठिनन्ति॥
सब्बदाठिजातकं पठमम्।
२४२. सुनखजातकं (२-१०-२)
१८४.
बालो वतायं सुनखो, यो वरत्तं [यो च योत्तं (क॰)] न खादति।
बन्धना च पमुञ्चेय्य, असितो च घरं वजे॥
१८५.
अट्ठितं मे मनस्मिं मे, अथो मे हदये कतम्।
कालञ्च पटिकङ्खामि, याव पस्सुपतू जनो [पसुपतुज्जनो (स्या॰ क॰)]॥
सुनखजातकं दुतियम्।
२४३. गुत्तिलजातकं (२-१०-३)
१८६.
सत्ततन्तिं सुमधुरं, रामणेय्यं अवाचयिम्।
सो मं रङ्गम्हि अव्हेति, सरणं मे होहि कोसिय॥
१८७.
अहं तं सरणं सम्म [अहं ते सरणं होमि (वि॰ व॰ ३२८)], अहमाचरियपूजको।
न तं जयिस्सति सिस्सो, सिस्समाचरिय जेस्ससीति॥
गुत्तिलजातकं ततियम्।
२४४. विगतिच्छजातकं (२-१०-४)
१८८.
यं पस्सति न तं इच्छति, यञ्च न पस्सति तं किरिच्छति।
मञ्ञामि चिरं चरिस्सति, न हि तं लच्छति यं स इच्छति॥
१८९.
यं लभति न तेन तुस्सति, यञ्च पत्थेति लद्धं हीळेति।
इच्छा हि अनन्तगोचरा, विगतिच्छान [वीतिच्छानं (सी॰ पी॰)] नमो करोमसेति॥
विगतिच्छ [वीतिच्छ (सी॰ पी॰)] जातकं चतुत्थम्।
२४५. मूलपरियायजातकं (२-१०-५)
१९०.
कालो घसति भूतानि, सब्बानेव सहत्तना।
यो च कालघसो भूतो, स भूतपचनिं पचि॥
१९१.
बहूनि नरसीसानि, लोमसानि ब्रहानि च।
गीवासु पटिमुक्कानि, कोचिदेवेत्थ कण्णवाति॥
मूलपरियायजातकं पञ्चमम्।
२४६. बालोवादजातकं (२-१०-६)
१९२.
हन्त्वा छेत्वा [झत्वा (सी॰ पी॰), घत्वा (स्या॰)] वधित्वा च, देति दानं असञ्ञतो।
एदिसं भत्तं भुञ्जमानो, स पापमुपलिम्पति [स पापेन उपलिप्पति (सी॰ पी॰)]॥
१९३.
पुत्तदारम्पि चे हन्त्वा, देति दानं असञ्ञतो।
भुञ्जमानोपि सप्पञ्ञो, न पापमुपलिम्पतीति॥
बालोवादजातकं छट्ठम्।
२४७. पादञ्जलीजातकं (२-१०-७)
१९४.
अद्धा पादञ्जली सब्बे, पञ्ञाय अतिरोचति।
तथा हि ओट्ठं भञ्जति, उत्तरिं नून पस्सति॥
१९५.
नायं धम्मं अधम्मं वा, अत्थानत्थञ्च बुज्झति।
अञ्ञत्र ओट्ठनिब्भोगा, नायं जानाति किञ्चनन्ति॥
पादञ्जलीजातकं सत्तमम्।
२४८. किंसुकोपमजातकं (२-१०-८)
१९६.
सब्बेहि किंसुको दिट्ठो, किंन्वेत्थ विचिकिच्छथ।
न हि सब्बेसु ठानेसु, सारथी परिपुच्छितो॥
१९७.
एवं सब्बेहि ञाणेहि, येसं धम्मा अजानिता।
ते वे धम्मेसु कङ्खन्ति, किंसुकस्मिंव भातरोति॥
किंसुकोपमजातकं अट्ठमम्।
२४९. सालकजातकं (२-१०-९)
१९८.
एकपुत्तको भविस्ससि, त्वञ्च नो हेस्ससि इस्सरो कुले।
ओरोह दुमस्मा सालक, एहि दानि घरकं वजेमसे॥
१९९.
ननु मं सुहदयोति [ननु मं हदयेति (सी॰ पी॰)] मञ्ञसि, यञ्च मं हनसि वेळुयट्ठिया।
पक्कम्बवने रमामसे, गच्छ त्वं घरकं यथासुखन्ति॥
सालकजातकं नवमम्।
२५०. कपिजातकं (२-१०-१०)
२००.
अयं इसी उपसमसंयमे रतो, स तिट्ठति [सन्तिट्ठति (सी॰ पी॰)] सिसिरभयेन अट्टितो।
हन्द अयं पविसतुमं अगारकं, विनेतु सीतं दरथञ्च केवलं॥
२०१.
नायं इसी उपसमसंयमे रतो, कपी अयं दुमवरसाखगोचरो।
सो दूसको रोसको चापि जम्मो, सचेवजेमम्पि [सचे + आवजे + इमम्पि] दूसेय्यगारन्ति [दूसये घरन्ति (सी॰ स्या॰ पी॰)]॥
कपिजातकं दसमम्।
सिङ्गालवग्गो दसमो।
तस्सुद्दानं –
अथ राजा सिङ्गालवरो सुनखो, तथा कोसिय इच्छति कालघसो।
अथ दानवरोट्ठपि सारथिना, पुनम्बवनञ्च सिसिरकपि दसाति॥
अथ वग्गुद्दानं –
दळ्हञ्च वग्गं अपरेन सन्थवं, कल्याणवग्गासदिसो च रूहकम्।
नतंदळ्ह बीरणथम्भकं पुन, कासावुपाहन सिङ्गालकेन दसाति॥
दुकनिपातं निट्ठितम्।