३. युधञ्जयवग्गो
१. युधञ्जयचरिया
१.
‘‘यदाहं अमितयसो, राजपुत्तो युधञ्जयो।
उस्सावबिन्दुं सूरियातपे, पतितं दिस्वान संविजिं॥
२.
‘‘तञ्ञेवाधिपतिं कत्वा, संवेगमनुब्रूहयिम्।
मातापितू च वन्दित्वा, पब्बज्जमनुयाचहं॥
३.
‘‘याचन्ति मं पञ्जलिका, सनेगमा सरट्ठका।
‘अज्जेव पुत्त पटिपज्ज, इद्धं फीतं महामहिं’॥
४.
‘‘सराजके सहोरोधे, सनेगमे सरट्ठके।
करुणं परिदेवन्ते, अनपेक्खोव परिच्चजिं॥
५.
‘‘केवलं पथविं रज्जं, ञातिपरिजनं यसम्।
चजमानो न चिन्तेसिं, बोधियायेव कारणा॥
६.
‘‘मातापिता न मे देस्सा, नपि मे देस्सं महायसम्।
सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति॥
युधञ्जयचरियं पठमम्।
२. सोमनस्सचरिया
७.
‘‘पुनापरं यदा होमि, इन्दपत्थे पुरुत्तमे।
कामितो दयितो पुत्तो, सोमनस्सोति विस्सुतो॥
८.
‘‘सीलवा गुणसम्पन्नो, कल्याणपटिभानवा।
वुड्ढापचायी हिरीमा, सङ्गहेसु च कोविदो॥
९.
‘‘तस्स रञ्ञो पतिकरो, अहोसि कुहकतापसो।
आरामं मालावच्छञ्च, रोपयित्वान जीवति॥
१०.
‘‘तमहं दिस्वान कुहकं, थुसरासिंव अतण्डुलम्।
दुमंव अन्तो सुसिरं, कदलिंव असारकं॥
११.
‘‘नत्थिमस्स सतं धम्मो, सामञ्ञापगतो अयम्।
हिरीसुक्कधम्मजहितो, जीवितवुत्तिकारणा॥
१२.
‘‘कुपितो अहु [अहोसि (सी॰), आसि (स्या॰)] पच्चन्तो, अटवीहि परन्तिहि।
तं निसेधेतुं गच्छन्तो, अनुसासि पिता ममं॥
१३.
‘‘‘मा पमज्जि तुवं तात, जटिलं उग्गतापनम्।
यदिच्छकं पवत्तेहि, सब्बकामददो हि सो’॥
१४.
‘‘तमहं गन्त्वानुपट्ठानं, इदं वचनमब्रविम्।
‘कच्चि ते गहपति कुसलं, किं वा ते आहरीयतु’॥
१५.
‘‘तेन सो कुपितो आसि, कुहको माननिस्सितो।
‘घातापेमि तुवं अज्ज, रट्ठा पब्बाजयामि वा’॥
१६.
‘‘निसेधयित्वा पच्चन्तं, राजा कुहकमब्रवि।
‘कच्चि ते भन्ते खमनीयं, सम्मानो ते पवत्तितो’॥
१७.
‘‘तस्स आचिक्खती पापो, कुमारो यथा नासियो।
तस्स तं वचनं सुत्वा, आणापेसि महीपति॥
१८.
‘‘‘सीसं तत्थेव छिन्दित्वा, कत्वान चतुखण्डिकम्।
रथिया रथियं दस्सेथ, सा गति जटिलहीळिता’॥
१९.
‘‘तत्थ कारणिका गन्त्वा, चण्डा लुद्दा अकारुणा।
मातुअङ्के निसिन्नस्स, आकड्ढित्वा नयन्ति मं॥
२०.
‘‘तेसाहं एवमवचं, बन्धतं गाळ्हबन्धनम्।
‘रञ्ञो दस्सेथ मं खिप्पं, राजकिरियानि अत्थि मे’॥
२१.
‘‘ते मं रञ्ञो दस्सयिंसु, पापस्स पापसेविनो।
दिस्वान तं सञ्ञापेसिं, ममञ्च वसमानयिं॥
२२.
‘‘सो मं तत्थ खमापेसि, महारज्जमदासि मे।
सोहं तमं दालयित्वा, पब्बजिं अनगारियं॥
२३.
‘‘न मे देस्सं महारज्जं, कामभोगो न देस्सियो।
सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति॥
सोमनस्सचरियं दुतियम्।
३. अयोघरचरिया
२४.
‘‘पुनापरं यदा होमि, कासिराजस्स अत्रजो।
अयोघरम्हि संवड्ढो, नामेनासि अयोघरो॥
२५.
‘‘दुक्खेन जीवितो लद्धो, संपीळे पतिपोसितो।
अज्जेव पुत्त पटिपज्ज, केवलं वसुधं इमं॥
२६.
‘‘सरट्ठकं सनिगमं, सजनं वन्दित्व खत्तियम्।
अञ्जलिं पग्गहेत्वान, इदं वचनमब्रविं॥
२७.
‘‘‘ये केचि महिया सत्ता, हीनमुक्कट्ठमज्झिमा।
निरारक्खा सके गेहे, वड्ढन्ति सकञातिभि॥
२८.
‘‘‘इदं लोके उत्तरियं, संपीळे मम पोसनम्।
अयोघरम्हि संवड्ढो, अप्पभे चन्दसूरिये॥
२९.
‘‘‘पूतिकुणपसम्पुण्णा, मुच्चित्वा मातु कुच्छितो।
ततो घोरतरे दुक्खे, पुन पक्खित्तयोघरे॥
३०.
‘‘‘यदिहं तादिसं पत्वा, दुक्खं परमदारुणम्।
रज्जेसु यदि रज्जामि [रञ्जामि (सी॰)], पापानं उत्तमो सियं॥
३१.
‘‘‘उक्कण्ठितोम्हि कायेन, रज्जेनम्हि अनत्थिको।
निब्बुतिं परियेसिस्सं, यत्थ मं मच्चु न मद्दिये’॥
३२.
‘‘एवाहं चिन्तयित्वान, विरवन्ते महाजने।
नागोव बन्धनं छेत्वा, पाविसिं काननं वनं॥
३३.
‘‘मातापिता न मे देस्सा, नपि मे देस्सं महायसम्।
सब्बञ्ञुतं पियं मय्हं, तस्मा रज्जं परिच्चजि’’न्ति॥
अयोघरचरियं ततियम्।
४. भिसचरिया
३४.
‘‘पुनापरं यदा होमि, कासीनं पुरवरुत्तमे।
भगिनी च भातरो सत्त, निब्बत्ता सोत्थिये कुले॥
३५.
‘‘एतेसं पुब्बजो आसिं, हिरीसुक्कमुपागतो।
भवं दिस्वान भयतो, नेक्खम्माभिरतो अहं॥
३६.
‘‘मातापितूहि पहिता, सहाया एकमानसा।
कामेहि मं निमन्तेन्ति, ‘कुलवंसं धरेहि’ति॥
३७.
‘‘यं तेसं वचनं वुत्तं, गिहीधम्मे सुखावहम्।
तं मे अहोसि कठिनं, तत्त [सन्तत्त (क॰)] फालसमं विय॥
३८.
‘‘ते मं तदा उक्खिपन्तं, पुच्छिंसु पत्थितं मम।
‘किं त्वं पत्थयसे सम्म, यदि कामे न भुञ्जसि’॥
३९.
‘‘तेसाहं एवमवचं, अत्थकामो हितेसिनम्।
‘नाहं पत्थेमि गिहीभावं, नेक्खम्माभिरतो अहं’॥
४०.
‘‘ते मय्हं वचनं सुत्वा, पितुमातु च सावयुम्।
मातापिता एवमाहु, ‘सब्बेव पब्बजाम भो’॥
४१.
‘‘उभो मातापिता मय्हं, भगिनी च सत्त भातरो।
अमितधनं छड्डयित्वा, पाविसिम्हा महावन’’न्ति॥
भिसचरियं चतुत्थम्।
५. सोणपण्डितचरिया
४२.
‘‘पुनापरं यदा होमि, नगरे ब्रह्मवड्ढने।
तत्थ कुलवरे सेट्ठे, महासाले अजायहं॥
४३.
‘‘तदापि लोकं दिस्वान, अन्धीभूतं तमोत्थटम्।
चित्तं भवतो पतिकुटति, तुत्तवेगहतं विय॥
४४.
‘‘दिस्वान विविधं पापं, एवं चिन्तेसहं तदा।
‘कदाहं गेहा निक्खम्म, पविसिस्सामि काननं’॥
४५.
‘‘तदापि मं निमन्तेसुं, कामभोगेहि ञातयो।
तेसम्पि छन्दमाचिक्खिं, ‘मा निमन्तेथ तेहि मं’॥
४६.
‘‘यो मे कनिट्ठको भाता, नन्दो नामासि पण्डितो।
सोपि मं अनुसिक्खन्तो, पब्बज्जं समरोचयि॥
४७.
‘‘अहं सोणो च नन्दो च, उभो मातापिता मम।
तदापि भोगे छड्डेत्वा, पाविसिम्हा महावन’’न्ति॥
सोणपण्डितचरियं पञ्चमम्।
६. तेमियचरिया
४८.
‘‘पुनापरं यदा होमि, कासिराजस्स अत्रजो।
मूगपक्खोति नामेन, तेमियोति वदन्ति मं॥
४९.
‘‘सोळसित्थिसहस्सानं, न विज्जति पुमो तदा [सदा (सी॰)]।
अहोरत्तानं अच्चयेन, निब्बत्तो अहमेकको॥
५०.
‘‘किच्छा लद्धं पियं पुत्तं, अभिजातं जुतिन्धरम्।
सेतच्छत्तं धारयित्वान, सयने पोसेति मं पिता॥
५१.
‘‘निद्दायमानो सयनवरे, पबुज्झित्वानहं तदा।
अद्दसं पण्डरं छत्तं, येनाहं निरयं गतो॥
५२.
‘‘सह दिट्ठस्स मे छत्तं, तासो उप्पज्जि भेरवो।
विनिच्छयं समापन्नो, ‘कथाहं इमं मुञ्चिस्सं’॥
५३.
‘‘पुब्बसालोहिता मय्हं, देवता अत्थकामिनी।
सा मं दिस्वान दुक्खितं, तीसु ठानेसु योजयि॥
५४.
‘‘‘मा पण्डिच्चयं विभावय, बालमतो भव सब्बपाणिनम्।
सब्बो तं जनो ओचिनायतु, एवं तव अत्थो भविस्सति’॥
५५.
‘‘एवं वुत्तायहं तस्सा, इदं वचनमब्रविम्।
‘करोमि ते तं वचनं, यं त्वं भणसि देवते।
अत्थकामासि मे अम्म, हितकामासि देवते’॥
५६.
‘‘तस्साहं वचनं सुत्वा, सागरेव थलं लभिम्।
हट्ठो संविग्गमानसो, तयो अङ्गे अधिट्ठहिं॥
५७.
‘‘मूगो अहोसिं बधिरो, पक्खो गतिविवज्जितो।
एते अङ्गे अधिट्ठाय, वस्सानि सोळसं वसिं॥
५८.
‘‘ततो मे हत्थपादे च, जिव्हं सोतञ्च मद्दिय।
अनूनतं मे पस्सित्वा, ‘काळकण्णी’ति निन्दिसुं॥
५९.
‘‘ततो जानपदा सब्बे, सेनापतिपुरोहिता।
सब्बे एकमना हुत्वा, छड्डनं अनुमोदिसुं॥
६०.
‘‘सोहं तेसं मतिं सुत्वा, हट्ठो संविग्गमानसो।
यस्सत्थाय तपोचिण्णो, सो मे अत्थो समिज्झथ॥
६१.
‘‘न्हापेत्वा अनुलिम्पित्वा, वेठेत्वा राजवेठनम्।
छत्तेन अभिसिञ्चित्वा, कारेसुं पुरं पदक्खिणं॥
६२.
‘‘सत्ताहं धारयित्वान, उग्गते रविमण्डले।
रथेन मं नीहरित्वा, सारथी वनमुपागमि॥
६३.
‘‘एकोकासे रथं कत्वा, सज्जस्सं हत्थमुच्चितो [हत्थमुञ्चितो (सी॰ स्या॰)]।
सारथी खणती कासुं, निखातुं पथविया ममं॥
६४.
‘‘अधिट्ठितमधिट्ठानं, तज्जेन्तो विविधकारणा।
न भिन्दिं तमधिट्ठानं, बोधियायेव कारणा॥
६५.
‘‘मातापिता न मे देस्सा, अत्ता मे न च देस्सियो।
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहिं॥
६६.
‘‘एते अङ्गे अधिट्ठाय, वस्सानि सोळसं वसिम्।
अधिट्ठानेन मे समो नत्थि, एसा मे अधिट्ठानपारमी’’ति॥
तेमियचरियं छट्ठम्।
७. कपिराजचरिया
६७.
‘‘यदा अहं कपि आसिं, नदीकूले दरीसये।
पीळितो सुसुमारेन, गमनं न लभामहं॥
६८.
‘‘यम्होकासे अहं ठत्वा, ओरा पारं पतामहम्।
तत्थच्छि सत्तु वधको, कुम्भीलो लुद्ददस्सनो॥
६९.
‘‘सो मं असंसि ‘एही’ति, ‘अहंपेमी’ति तं वतिम्।
तस्स मत्थकमक्कम्म, परकूले पतिट्ठहिं॥
७०.
‘‘न तस्स अलिकं भणितं, यथा वाचं अकासहम्।
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति॥
कपिराजचरियं सत्तमम्।
८. सच्चतापसचरिया
७१.
‘‘पुनापरं यदा होमि, तापसो सच्चसव्हयो।
सच्चेन लोकं पालेसिं, समग्गं जनमकासह’’न्ति॥
सच्चतापसचरियं अट्ठमम्।
९. वट्टपोतकचरिया
७२.
‘‘पुनापरं यदा होमि, मगधे वट्टपोतको।
अजातपक्खो तरुणो, मंसपेसि कुलावके॥
७३.
‘‘मुखतुण्डकेनाहरित्वा [मुखतुण्डेनाहरित्वा (सी॰)], माता पोसयती ममम्।
तस्सा फस्सेन जीवामि, नत्थि मे कायिकं बलं॥
७४.
‘‘संवच्छरे गिम्हसमये, दवडाहो [वनदाहो (क॰)] पदिप्पति।
उपगच्छति अम्हाकं, पावको कण्हवत्तनी॥
७५.
‘‘धमधमा इतिएवं, सद्दायन्तो महासिखी।
अनुपुब्बेन झापेन्तो, अग्गि मममुपागमि॥
७६.
‘‘अग्गिवेगभयातीता, तसिता मातापिता मम।
कुलावके मं छड्डेत्वा, अत्तानं परिमोचयुं॥
७७.
‘‘पादे पक्खे पजहामि, नत्थि मे कायिकं बलम्।
सोहं अगतिको तत्थ, एवं चिन्तेसहं तदा॥
७८.
‘‘‘येसाहं उपधावेय्यं, भीतो तसितवेधितो।
ते मं ओहाय पक्कन्ता, कथं मे अज्ज कातवे॥
७९.
‘‘‘अत्थि लोके सीलगुणो, सच्चं सोचेय्यनुद्दया।
तेन सच्चेन काहामि, सच्चकिरियमुत्तमं॥
८०.
‘‘‘आवेज्जेत्वा धम्मबलं, सरित्वा पुब्बके जिने।
सच्चबलमवस्साय, सच्चकिरियमकासहं॥
८१.
‘‘‘सन्ति पक्खा अपतना, सन्ति पादा अवञ्चना।
मातापिता च निक्खन्ता, जातवेद पटिक्कम’॥
८२.
‘‘सहसच्चे कते मय्हं, महापज्जलितो सिखी।
वज्जेसि सोळसकरीसानि, उदकं पत्वा यथा सिखी।
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति॥
वट्टपोतकचरियं नवमम्।
१०. मच्छराजचरिया
८३.
‘‘पुनापरं यदा होमि, मच्छराजा महासरे।
उण्हे सूरियसन्तापे, सरे उदक खीयथ॥
८४.
‘‘ततो काका च गिज्झा च, कङ्का [बका (सी॰)] कुललसेनका।
भक्खयन्ति दिवारत्तिं, मच्छे उपनिसीदिय॥
८५.
‘‘एवं चिन्तेसहं तत्थ, सह ञातीहि पीळितो।
‘केन नु खो उपायेन, ञाती दुक्खा पमोचये’॥
८६.
‘‘विचिन्तयित्वा धम्मत्थं, सच्चं अद्दस पस्सयम्।
सच्चे ठत्वा पमोचेसिं, ञातीनं तं अतिक्खयं॥
८७.
‘‘अनुस्सरित्वा सतं धम्मं, परमत्थं विचिन्तयम्।
अकासि सच्चकिरियं, यं लोके धुवसस्सतं॥
८८.
‘‘‘यतो सरामि अत्तानं, यतो पत्तोस्मि विञ्ञुतम्।
नाभिजानामि सञ्चिच्च, एकपाणम्पि हिंसितं॥
८९.
‘‘‘एतेन सच्चवज्जेन, पज्जुन्नो अभिवस्सतु।
अभित्थनय पज्जुन्न, निधिं काकस्स नासय।
काकं सोकाय रन्धेहि, मच्छे सोका पमोचय’॥
९०.
‘‘सहकते सच्चवरे, पज्जुन्नो अभिगज्जिय।
थलं निन्नञ्च पूरेन्तो, खणेन अभिवस्सथ॥
९१.
‘‘एवरूपं सच्चवरं, कत्वा वीरियमुत्तमम्।
वस्सापेसिं महामेघं, सच्चतेजबलस्सितो।
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति॥
मच्छराजचरियं दसमम्।
११. कण्हदीपायनचरिया
९२.
‘‘पुनापरं यदा होमि, कण्हदीपायनो इसि।
परोपञ्ञासवस्सानि, अनभिरतोचरिं अहं॥
९३.
‘‘न कोचि एतं जानाति, अनभिरतिमनं मम।
अहञ्हि कस्सचि नाचिक्खिं, अरति मे चरति मानसे॥
९४.
‘‘सब्रह्मचारी मण्डब्यो, सहायो मे महाइसि।
पुब्बकम्मसमायुत्तो, सूलमारोपनं लभि॥
९५.
‘‘तमहं उपट्ठहित्वान, आरोग्यमनुपापयिम्।
आपुच्छित्वान आगञ्छिं, यं मय्हं सकमस्समं॥
९६.
‘‘सहायो ब्राह्मणो मय्हं, भरियं आदाय पुत्तकम्।
तयो जना समागन्त्वा, आगञ्छुं पाहुनागतं॥
९७.
‘‘सम्मोदमानो तेहि सह, निसिन्नो सकमस्समे।
दारको वट्टमनुक्खिपं, आसीविसमकोपयि॥
९८.
‘‘ततो सो वट्टगतं मग्गं, अन्वेसन्तो कुमारको।
आसीविसस्स हत्थेन, उत्तमङ्गं परामसि॥
९९.
‘‘तस्स आमसने कुद्धो, सप्पो विसबलस्सितो।
कुपितो परमकोपेन, अडंसि दारकं खणे॥
१००.
‘‘सहदट्ठो आसीविसेन [अतिविसेन (पी॰ क॰)], दारको पपति [पतति (क॰)] भूमियम्।
तेनाहं दुक्खितो आसिं, मम वाहसि तं दुक्खं॥
१०१.
‘‘त्याहं अस्सासयित्वान, दुक्खिते सोकसल्लिते।
पठमं अकासिं किरियं, अग्गं सच्चं वरुत्तमं॥
१०२.
‘‘‘सत्ताहमेवाहं पसन्नचित्तो, पुञ्ञत्थिको अचरिं ब्रह्मचरियम्।
अथापरं यं चरितं ममेदं, वस्सानि पञ्ञाससमाधिकानि॥
१०३.
‘‘‘अकामको वाहि अहं चरामि, एतेन सच्चेन सुवत्थि होतु।
हतं विसं जीवतु यञ्ञदत्तो’॥
१०४.
‘‘सह सच्चे कते मय्हं, विसवेगेन वेधितो।
अबुज्झित्वान वुट्ठासि, अरोगो चासि माणवो।
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति॥
कण्हदीपायनचरियं एकादसमम्।
१२. सुतसोमचरिया
१०५.
‘‘पुनापरं यदा होमि, सुतसोमो महीपति।
गहितो पोरिसादेन, ब्राह्मणे सङ्गरं सरिं॥
१०६.
‘‘खत्तियानं एकसतं, आवुणित्वा करत्तले।
एतेसं पमिलापेत्वा, यञ्ञत्थे उपनयी ममं॥
१०७.
‘‘अपुच्छि मं पोरिसादो, ‘किं त्वं इच्छसि निस्सजम्।
यथामति ते काहामि, यदि मे त्वं पुनेहिसि’॥
१०८.
‘‘तस्स पटिस्सुणित्वान, पण्हे आगमनं मम।
उपगन्त्वा पुरं रम्मं, रज्जं निय्यादयिं तदा॥
१०९.
‘‘अनुस्सरित्वा सतं धम्मं, पुब्बकं जिनसेवितम्।
ब्राह्मणस्स धनं दत्वा, पोरिसादं उपागमिं॥
११०.
‘‘नत्थि मे संसयो तत्थ, घातयिस्सति वा न वा।
सच्चवाचानुरक्खन्तो, जीवितं चजितुमुपागमिम्।
सच्चेन मे समो नत्थि, एसा मे सच्चपारमी’’ति॥
सुतसोमचरियं द्वादसमम्।
१३. सुवण्णसामचरिया
१११.
‘‘सामो यदा वने आसिं, सक्केन अभिनिम्मितो।
पवने सीहब्यग्घे च, मेत्तायमुपनामयिं॥
११२.
‘‘सीहब्यग्घेहि दीपीहि, अच्छेहि महिसेहि च।
पसदमिगवराहेहि, परिवारेत्वा वने वसिं॥
११३.
‘‘न मं कोचि उत्तसति, नपि भायामि कस्सचि।
मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा’’ति॥
सुवण्णसामचरियं तेरसमम्।
१४. एकराजचरिया
११४.
‘‘पुनापरं यदा होमि, एकराजाति विस्सुतो।
परमं सीलं अधिट्ठाय, पसासामि महामहिं॥
११५.
‘‘दस कुसलकम्मपथे, वत्तामि अनवसेसतो।
चतूहि सङ्गहवत्थूहि, सङ्गण्हामि [सङ्गहामि (क॰)] महाजनं॥
११६.
‘‘एवं मे अप्पमत्तस्स, इध लोके परत्थ च।
दब्बसेनो उपगन्त्वा, अच्छिन्दन्तो पुरं मम॥
११७.
‘‘राजूपजीवे निगमे, सबलट्ठे सरट्ठके।
सब्बं हत्थगतं कत्वा, कासुया निखणी ममं॥
११८.
‘‘अमच्चमण्डलं रज्जं, फीतं अन्तेपुरं मम।
अच्छिन्दित्वान गहितं, पियं पुत्तंव पस्सहम्।
मेत्ताय मे समो नत्थि, एसा मे मेत्तापारमी’’ति॥
एकराजचरियं चुद्दसमम्।
१५. महालोमहंसचरिया
११९.
‘‘सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहम्।
गामण्डला [गोमण्डला (सी॰), गाममण्डला (स्या॰)] उपागन्त्वा, रूपं दस्सेन्तिनप्पकं॥
१२०.
‘‘अपरे गन्धमालञ्च, भोजनं विविधं बहुम्।
उपायनानूपनेन्ति, हट्ठा संविग्गमानसा॥
१२१.
‘‘ये मे दुक्खं उपहरन्ति, ये च देन्ति सुखं मम।
सब्बेसं समको होमि, दया कोपो न विज्जति॥
१२२.
‘‘सुखदुक्खे तुलाभूतो, यसेसु अयसेसु च।
सब्बत्थ समको होमि, एसा मे उपेक्खापारमी’’ति॥
महालोमहंसचरियं पन्नरसमम्।
युधञ्जयवग्गो ततियो।
तस्सुद्दानं –
युधञ्जयो सोमनस्सो, अयोघरभिसेन च।
सोणनन्दो मूगपक्खो, कपिराजा सच्चसव्हयो॥
वट्टको मच्छराजा च, कण्हदीपायनो इसि।
सुतसोमो पुन आसिं [आसि (स्या॰)], सामो च एकराजहु।
उपेक्खापारमी आसि, इति वुत्थं [वुत्तं (सब्बत्थ) अट्ठकथा ओलोकेतब्बा] महेसिना॥
एवं बहुब्बिधं दुक्खं, सम्पत्ती च बहुब्बिधा [सम्पत्ति च बहुविधा (सी॰), सम्पत्तिं च बहुविधं (क॰)]।
भवाभवे अनुभवित्वा, पत्तो सम्बोधिमुत्तमं॥
दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो।
नेक्खम्मे पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं॥
पण्डिते परिपुच्छित्वा, वीरियं कत्वान मुत्तमम्।
खन्तिया पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं॥
कत्वा दळ्हमधिट्ठानं, सच्चवाचानुरक्खिय।
मेत्ताय पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं॥
लाभालाभे यसायसे, सम्माननावमानने।
सब्बत्थ समको हुत्वा, पत्तो सम्बोधिमुत्तमं॥
कोसज्जं भयतो दिस्वा, वीरियारम्भञ्च खेमतो।
आरद्धवीरिया होथ, एसा बुद्धानुसासनी॥
विवादं भयतो दिस्वा, अविवादञ्च खेमतो।
समग्गा सखिला होथ, एसा बुद्धानुसासनी॥
पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो।
भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी॥
इत्थं सुदं भगवा अत्तनो पुब्बचरियं सम्भावयमानो बुद्धापदानियं नाम धम्मपरियायं अभासित्थाति।
चरियापिटकं निट्ठितम्।