०२. हत्थिनागवग्गो

२. हत्थिनागवग्गो

१. मातुपोसकचरिया

१.
‘‘यदा अहोसिं पवने, कुञ्जरो मातुपोसको।
न तदा अत्थि महिया, गुणेन मम सादिसो॥
२.
‘‘पवने दिस्वा वनचरो, रञ्ञो मं पटिवेदयि।
‘तवानुच्छवो महाराज, गजो वसति कानने॥
३.
‘‘‘न तस्स परिक्खायत्थो, नपि आळककासुया।
सह गहिते [समं गहिते (सी॰)] सोण्डाय, सयमेव इधेहि’ति॥
४.
‘‘तस्स तं वचनं सुत्वा, राजापि तुट्ठमानसो।
पेसेसि हत्थिदमकं, छेकाचरियं सुसिक्खितं॥
५.
‘‘गन्त्वा सो हत्थिदमको, अद्दस पदुमस्सरे।
भिसमुळालं [भिसमूलं (क॰)] उद्धरन्तं, यापनत्थाय मातुया॥
६.
‘‘विञ्ञाय मे सीलगुणं, लक्खणं उपधारयि।
‘एहि पुत्ता’ति पत्वान, मम सोण्डाय अग्गहि॥
७.
‘‘यं मे तदा पाकतिकं, सरीरानुगतं बलम्।
अज्ज नागसहस्सानं, बलेन समसादिसं॥
८.
‘‘यदिहं तेसं पकुप्पेय्यं, उपेतानं गहणाय मम्।
पटिबलो भवे तेसं, याव रज्जम्पि मानुसं॥
९.
‘‘अपि चाहं सीलरक्खाय, सीलपारमिपूरिया।
न करोमि चित्ते अञ्ञथत्तं, पक्खिपन्तं ममाळके॥
१०.
‘‘यदि ते मं तत्थ कोट्टेय्युं, फरसूहि तोमरेहि च।
नेव तेसं पकुप्पेय्यं, सीलखण्डभया ममा’’ति॥
मातुपोसकचरियं पठमम्।

२. भूरिदत्तचरिया

११.
‘‘पुनापरं यदा होमि, भूरिदत्तो महिद्धिको।
विरूपक्खेन महारञ्ञा, देवलोकमगञ्छहं॥
१२.
‘‘तत्थ पस्सित्वाहं देवे, एकन्तं सुखसमप्पिते।
तं सग्गगमनत्थाय, सीलब्बतं समादियिं॥
१३.
‘‘सरीरकिच्चं कत्वान, भुत्वा यापनमत्तकम्।
चतुरो अङ्गे अधिट्ठाय, सेमि वम्मिकमुद्धनि॥
१४.
‘‘छविया चम्मेन मंसेन, नहारुअट्ठिकेहि वा।
यस्स एतेन करणीयं, दिन्नंयेव हरातु सो॥
१५.
‘‘संसितो अकतञ्ञुना, आलम्पायनो [आलम्बणो (सी॰)] ममग्गहि।
पेळाय पक्खिपित्वान, कीळेति मं तहिं तहिं॥
१६.
‘‘पेळाय पक्खिपन्तेपि, सम्मद्दन्तेपि पाणिना।
आलम्पायने [आलम्बणे (सी॰)] न कुप्पामि, सीलखण्डभया मम॥
१७.
‘‘सकजीवितपरिच्चागो , तिणतो लहुको मम।
सीलवीतिक्कमो मय्हं, पथवीउप्पतनं विय॥
१८.
‘‘निरन्तरं जातिसतं, चजेय्यं मम जीवितम्।
नेव सीलं पभिन्देय्यं, चतुद्दीपान हेतुपि॥
१९.
‘‘अपि चाहं सीलरक्खाय, सीलपारमिपूरिया।
न करोमि चित्ते अञ्ञथत्तं, पक्खिपन्तम्पि पेळके’’ति॥
भूरिदत्तचरियं दुतियम्।

३. चम्पेय्यनागचरिया

२०.
‘‘पुनापरं यदा होमि, चम्पेय्यको महिद्धिको।
तदापि धम्मिको आसिं, सीलब्बतसमप्पितो॥
२१.
‘‘तदापि मं धम्मचारिं, उपवुत्थं उपोसथम्।
अहितुण्डिको गहेत्वान, राजद्वारम्हि कीळति॥
२२.
‘‘यं यं सो वण्णं चिन्तयि, नीलंव पीतलोहितम्।
तस्स चित्तानुवत्तन्तो, होमि चिन्तितसन्निभो॥
२३.
‘‘थलं करेय्यमुदकं, उदकम्पि थलं करे।
यदिहं तस्स पकुप्पेय्यं, खणेन छारिकं करे॥
२४.
‘‘यदि चित्तवसी हेस्सं, परिहायिस्सामि सीलतो।
सीलेन परिहीनस्स, उत्तमत्थो न सिज्झति॥
२५.
‘‘कामं भिज्जतुयं कायो, इधेव विकिरीयतु।
नेव सीलं पभिन्देय्यं, विकिरन्ते भुसं विया’’ति॥
चम्पेय्यनागचरियं ततियम्।

४. चूळबोधिचरिया

२६.
‘‘पुनापरं यदा होमि, चूळबोधि सुसीलवा।
भवं दिस्वान भयतो, नेक्खम्मं अभिनिक्खमिं॥
२७.
‘‘या मे दुतियिका आसि, ब्राह्मणी कनकसन्निभा।
सापि वट्टे अनपेक्खा, नेक्खम्मं अभिनिक्खमि॥
२८.
‘‘निरालया छिन्नबन्धू, अनपेक्खा कुले गणे।
चरन्ता गामनिगमं, बाराणसिमुपागमुं॥
२९.
‘‘तत्थ वसाम निपका, असंसट्ठा कुले गणे।
निराकुले अप्पसद्दे, राजुय्याने वसामुभो॥
३०.
‘‘उय्यानदस्सनं गन्त्वा, राजा अद्दस ब्राह्मणिम्।
उपगम्म ममं पुच्छि, ‘तुय्हेसा का कस्स भरिया’॥
३१.
‘‘एवं वुत्ते अहं तस्स, इदं वचनमब्रविम्।
‘न मय्हं भरिया एसा, सहधम्मा एकसासनी’॥
३२.
‘‘तिस्सा [तस्सा (सी॰)] सारत्तगधितो, गाहापेत्वान चेटके।
निप्पीळयन्तो बलसा, अन्तेपुरं पवेसयि॥
३३.
‘‘ओदपत्तकिया मय्हं, सहजा एकसासनी।
आकड्ढित्वा नयन्तिया, कोपो मे उपपज्जथ॥
३४.
‘‘सह कोपे समुप्पन्ने, सीलब्बतमनुस्सरिम्।
तत्थेव कोपं निग्गण्हिं, नादासिं वड्ढितूपरि॥
३५.
‘‘यदि नं ब्राह्मणिं कोचि, कोट्टेय्य तिण्हसत्तिया।
नेव सीलं पभिन्देय्यं, बोधियायेव कारणा॥
३६.
‘‘न मेसा ब्राह्मणी देस्सा, नपि मे बलं न विज्जति।
सब्बञ्ञुतं पियं मय्हं, तस्मा सीलानुरक्खिस’’न्ति॥
चूळबोधिचरियं चतुत्थम्।

५. महिंसराजचरिया

३७.
‘‘पुनापरं यदा होमि, महिंसो पवनचारको।
पवड्ढकायो बलवा, महन्तो भीमदस्सनो॥
३८.
‘‘पब्भारे गिरिदुग्गे [वनदुग्गे (सी॰)] च, रुक्खमूले दकासये।
होतेत्थ ठानं महिंसानं, कोचि कोचि तहिं तहिं॥
३९.
‘‘विचरन्तो ब्रहारञ्ञे, ठानं अद्दस भद्दकम्।
तं ठानं उपगन्त्वान, तिट्ठामि च सयामि च॥
४०.
‘‘अथेत्थ कपिमागन्त्वा, पापो अनरियो लहु।
खन्धे नलाटे भमुके, मुत्तेति ओहनेतितं॥
४१.
‘‘सकिम्पि दिवसं दुतियं, ततियं चतुत्थम्पि च।
दूसेति मं सब्बकालं, तेन होमि उपद्दुतो॥
४२.
‘‘ममं उपद्दुतं दिस्वा, यक्खो मं इदमब्रवि।
‘नासेहेतं छवं पापं, सिङ्गेहि च खुरेहि च’॥
४३.
‘‘एवं वुत्ते तदा यक्खे, अहं तं इदमब्रविम्।
‘किं त्वं मक्खेसि कुणपेन, पापेन अनरियेन मं॥
४४.
‘‘‘यदिहं तस्स पकुप्पेय्यं, ततो हीनतरो भवे।
सीलञ्च मे पभिज्जेय्य, विञ्ञू च गरहेय्यु मं॥
४५.
‘‘‘हीळिता जीविता वापि, परिसुद्धेन मतं वरम्।
क्याहं जीवितहेतूपि, काहामिं परहेठनं’॥
४६.
‘‘ममेवायं मञ्ञमानो, अञ्ञेपेवं करिस्सति।
तेव तस्स वधिस्सन्ति, सा मे मुत्ति भविस्सति॥
४७.
‘‘हीनमज्झिमउक्कट्ठे, सहन्तो अवमानितम्।
एवं लभति सप्पञ्ञो, मनसा यथा पत्थित’’न्ति॥
महिंसराजचरियं पञ्चमम्।

६. रुरुराजचरिया

४८.
‘‘पुनापरं यदा होमि, सुतत्तकनकसन्निभो।
मिगराजा रुरुनाम, परमसीलसमाहितो॥
४९.
‘‘रम्मे पदेसे रमणीये, विवित्ते अमनुस्सके।
तत्थ वासं उपगञ्छिं, गङ्गाकूले मनोरमे॥
५०.
‘‘अथ उपरि गङ्गाय, धनिकेहि परिपीळितो।
पुरिसो गङ्गाय पपति, ‘जीवामि वा मरामि वा’॥
५१.
‘‘रत्तिन्दिवं सो गङ्गाय, वुय्हमानो महोदके।
रवन्तो करुणं रवं, मज्झे गङ्गाय गच्छति॥
५२.
‘‘तस्साहं सद्दं सुत्वान, करुणं परिदेवतो।
गङ्गाय तीरे ठत्वान, अपुच्छिं ‘कोसि त्वं नरो’॥
५३.
‘‘सो मे पुट्ठो च ब्याकासि, अत्तनो करणं तदा।
‘धनिकेहि भीतो तसितो, पक्खन्दोहं महानदिं’॥
५४.
‘‘तस्स कत्वान कारुञ्ञं, चजित्वा मम जीवितम्।
पविसित्वा नीहरिं तस्स, अन्धकारम्हि रत्तिया॥
५५.
‘‘अस्सत्थकालमञ्ञाय, तस्साहं इदमब्रविम्।
‘एकं तं वरं याचामि, मा मं कस्सचि पावद’॥
५६.
‘‘नगरं गन्त्वान आचिक्खि, पुच्छितो धनहेतुको।
राजानं सो गहेत्वान, उपगञ्छि ममन्तिकं॥
५७.
‘‘यावता करणं सब्बं, रञ्ञो आरोचितं मया।
राजा सुत्वान वचनं, उसुं तस्स पकप्पयि।
‘इधेव घातयिस्सामि, मित्तदुब्भिं [मित्तदूभिं (सी॰)] अनारियं’॥
५८.
‘‘तमहं अनुरक्खन्तो, निम्मिनिं मम अत्तना।
‘तिट्ठतेसो महाराज, कामकारो भवामि ते’॥
५९.
‘‘अनुरक्खिं मम सीलं, नारक्खिं मम जीवितम्।
सीलवा हि तदा आसिं, बोधियायेव कारणा’’ति॥
रुरुराजचरियं छट्ठम्।

७. मातङ्गचरिया

६०.
‘‘पुनापरं यदा होमि, जटिलो उग्गतापनो।
मातङ्गो नाम नामेन, सीलवा सुसमाहितो॥
६१.
‘‘अहञ्च ब्राह्मणो एको, गङ्गाकूले वसामुभो।
अहं वसामि उपरि, हेट्ठा वसति ब्राह्मणो॥
६२.
‘‘विचरन्तो अनुकूलम्हि, उद्धं मे अस्समद्दस।
तत्थ मं परिभासेत्वा, अभिसपि मुद्धफालनं॥
६३.
‘‘यदिहं तस्स पकुप्पेय्यं, यदि सीलं न गोपये।
ओलोकेत्वानहं तस्स, करेय्यं छारिकं विय॥
६४.
‘‘यं सो तदा मं अभिसपि, कुपितो दुट्ठमानसो।
तस्सेव मत्थके निपति, योगेन तं पमोचयिं॥
६५.
‘‘अनुरक्खिं मम सीलं, नारक्खिं मम जीवितम्।
सीलवा हि तदा आसिं, बोधियायेव कारणा’’ति॥
मातङ्गचरियं सत्तमम्।

८. धम्मदेवपुत्तचरिया

६६.
‘‘पुनापरं यदा होमि, महापक्खो महिद्धिको।
धम्मो नाम महायक्खो, सब्बलोकानुकम्पको॥
६७.
‘‘दसकुसलकम्मपथे , समादपेन्तो महाजनम्।
चरामि गामनिगमं, समित्तो सपरिज्जनो॥
६८.
‘‘पापो कदरियो यक्खो, दीपेन्तो दस पापके।
सोपेत्थ महिया चरति, समित्तो सपरिज्जनो॥
६९.
‘‘धम्मवादी अधम्मो च, उभो पच्चनिका मयम्।
धुरे धुरं घट्टयन्ता, समिम्हा पटिपथे उभो॥
७०.
‘‘कलहो वत्तती भेस्मा, कल्याणपापकस्स च।
मग्गा ओक्कमनत्थाय, महायुद्धो उपट्ठितो॥
७१.
‘‘यदिहं तस्स कुप्पेय्यं, यदि भिन्दे तपोगुणम्।
सहपरिजनं तस्स, रजभूतं करेय्यहं॥
७२.
‘‘अपिचाहं सीलरक्खाय, निब्बापेत्वान मानसम्।
सह जनेनोक्कमित्वा, पथं पापस्स दासहं॥
७३.
‘‘सह पथतो ओक्कन्ते, कत्वा चित्तस्स निब्बुतिम्।
विवरं अदासि पथवी, पापयक्खस्स तावदे’’ति॥
धम्मदेवपुत्तचरियं अट्ठमम्।

९. अलीनसत्तुचरिया

७४.
‘‘पञ्चालरट्ठे नगरवरे, कपिलायं [कम्पिलायं (सी॰), कप्पिलायं (स्या॰)] पुरुत्तमे।
राजा जयद्दिसो नाम, सीलगुणमुपागतो॥
७५.
‘‘तस्स रञ्ञो अहं पुत्तो, सुतधम्मो सुसीलवा।
अलीनसत्तो गुणवा, अनुरक्खपरिजनो सदा॥
७६.
‘‘पिता मे मिगवं गन्त्वा, पोरिसादं उपागमि।
सो मे पितुमग्गहेसि, ‘भक्खोसि मम मा चलि’॥
७७.
‘‘तस्स तं वचनं सुत्वा, भीतो तसितवेधितो।
ऊरुक्खम्भो अहु तस्स, दिस्वान पोरिसादकं॥
७८.
‘‘मिगवं गहेत्वा मुञ्चस्सु, कत्वा आगमनं पुन।
ब्राह्मणस्स धनं दत्वा, पिता आमन्तयी ममं॥
७९.
‘‘‘रज्जं पुत्त पटिपज्ज, मा पमज्जि पुरं इदम्।
कतं मे पोरिसादेन, मम आगमनं पुन’॥
८०.
‘‘मातापितू च वन्दित्वा, निम्मिनित्वान अत्तना।
निक्खिपित्वा धनुं खग्गं, पोरिसादं उपागमिं॥
८१.
‘‘ससत्थहत्थूपगतं, कदाचि सो तसिस्सति।
तेन भिज्जिस्सति सीलं, परित्तासं [परितासं (सी॰)] कते मयि॥
८२.
‘‘सीलखण्डभया मय्हं, तस्स देस्सं न ब्याहरिम्।
मेत्तचित्तो हितवादी, इदं वचनमब्रविं॥
८३.
‘‘‘उज्जालेहि महाअग्गिं, पपतिस्सामि रुक्खतो।
त्वं पक्ककालमञ्ञाय [सुपक्ककालमञ्ञाय (पी॰)], भक्खय मं पितामह’॥
८४.
‘‘इति सीलवतं हेतु, नारक्खिं मम जीवितम्।
पब्बाजेसिं चहं तस्स, सदा पाणातिपातिक’’न्ति॥
अलीनसत्तुचरियं नवमम्।

१०. सङ्खपालचरिया

८५.
‘‘पुनापरं यदा होमि, सङ्खपालो महिद्धिको।
दाठावुधो घोरविसो, द्विजिव्हो उरगाधिभू॥
८६.
‘‘चतुप्पथे महामग्गे, नानाजनसमाकुले।
चतुरो अङ्गे अधिट्ठाय, तत्थ वासमकप्पयिं॥
८७.
‘‘छविया चम्मेन मंसेन, नहारुअट्ठिकेहि वा।
यस्स एतेन करणीयं, दिन्नंयेव हरातु सो॥
८८.
‘‘अद्दसंसु भोजपुत्ता, खरा लुद्दा अकारुणा।
उपगञ्छुं ममं तत्थ, दण्डमुग्गरपाणिनो॥
८९.
‘‘नासाय विनिविज्झित्वा, नङ्गुट्ठे पिट्ठिकण्टके।
काजे आरोपयित्वान, भोजपुत्ता हरिंसु मं॥
९०.
‘‘ससागरन्तं पथविं, सकाननं सपब्बतम्।
इच्छमानो चहं तत्थ, नासावातेन झापये॥
९१.
‘‘सूलेहि विनिविज्झन्ते, कोट्टयन्तेपि सत्तिभि।
भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी’’ति॥
सङ्खपालचरियं दसमम्।
हत्थिनागवग्गो दुतियो।
तस्सुद्दानं –
हत्थिनागो भूरिदत्तो, चम्पेय्यो बोधि महिंसो।
रुरु मातङ्गो धम्मो च, अत्रजो च जयद्दिसो॥
एते नव सीलबला, परिक्खारा पदेसिका।
जीवितं परिरक्खित्वा, सीलानि अनुरक्खिसं॥
सङ्खपालस्स मे सतो, सब्बकालम्पि जीवितम्।
यस्स कस्सचि निय्यत्तं, तस्मा सा सीलपारमीति॥
सीलपारमिनिद्देसो निट्ठितो।