०१. अकित्तिवग्गो

॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
चरियापिटकपाळि
१. अकित्तिवग्गो

१. अकित्तिचरिया

१.
‘‘कप्पे च सतसहस्से, चतुरो च असङ्खिये।
एत्थन्तरे यं चरितं, सब्बं तं बोधिपाचनं॥
२.
‘‘अतीतकप्पे चरितं, ठपयित्वा भवाभवे।
इमम्हि कप्पे चरितं, पवक्खिस्सं सुणोहि मे॥
३.
‘‘यदा अहं ब्रहारञ्ञे, सुञ्ञे विपिनकानने।
अज्झोगाहेत्वा [अज्झोगहेत्वा (सी॰ स्या॰)] विहरामि, अकित्ति नाम तापसो॥
४.
‘‘तदा मं तपतेजेन, सन्तत्तो तिदिवाभिभू।
धारेन्तो ब्राह्मणवण्णं, भिक्खाय मं उपागमि॥
५.
‘‘पवना आभतं पण्णं, अतेलञ्च अलोणिकम्।
मम द्वारे ठितं दिस्वा, सकटाहेन आकिरिं॥
६.
‘‘तस्स दत्वानहं पण्णं, निक्कुज्जित्वान भाजनम्।
पुनेसनं जहित्वान, पाविसिं पण्णसालकं॥
७.
‘‘दुतियम्पि ततियम्पि, उपगञ्छि ममन्तिकम्।
अकम्पितो अनोलग्गो, एवमेवमदासहं॥
८.
‘‘न मे तप्पच्चया अत्थि, सरीरस्मिं विवण्णियम्।
पीतिसुखेन रतिया, वीतिनामेमि तं दिवं॥
९.
‘‘यदि मासम्पि द्वेमासं, दक्खिणेय्यं वरं लभे।
अकम्पितो अनोलीनो, ददेय्यं दानमुत्तमं॥
१०.
‘‘न तस्स दानं ददमानो, यसं लाभञ्च पत्थयिम्।
सब्बञ्ञुतं पत्थयानो, तानि कम्मानि आचरि’’न्ति॥
अकित्तिचरियं पठमम्।

२. सङ्खचरिया

११.
‘‘पुनापरं यदा होमि, ब्राह्मणो सङ्खसव्हयो।
महासमुद्दं तरितुकामो, उपगच्छामि पट्टनं॥
१२.
‘‘तत्थद्दसं पटिपथे, सयम्भुं अपराजितम्।
कन्तारद्धानं पटिपन्नं [कन्तारद्धानपटिपन्नं (सी॰ स्या॰)], तत्ताय कठिनभूमिया॥
१३.
‘‘तमहं पटिपथे दिस्वा, इममत्थं विचिन्तयिम्।
‘इदं खेत्तं अनुप्पत्तं, पुञ्ञकामस्स जन्तुनो॥
१४.
‘‘‘यथा कस्सको पुरिसो, खेत्तं दिस्वा महागमम्।
तत्थ बीजं न रोपेति, न सो धञ्ञेन अत्थिको॥
१५.
‘‘‘एवमेवाहं पुञ्ञकामो, दिस्वा खेत्तवरुत्तमम्।
यदि तत्थ कारं न करोमि, नाहं पुञ्ञेन अत्थिको॥
१६.
‘‘‘यथा अमच्चो मुद्दिकामो, रञ्ञो अन्तेपुरे जने।
न देति तेसं धनधञ्ञं, मुद्दितो परिहायति॥
१७.
‘‘‘एवमेवाहं पुञ्ञकामो, विपुलं दिस्वान दक्खिणम्।
यदि तस्स दानं न ददामि, परिहायिस्सामि पुञ्ञतो’॥
१८.
‘‘एवाहं चिन्तयित्वान, ओरोहित्वा उपाहना।
तस्स पादानि वन्दित्वा, अदासिं छत्तुपाहनं॥
१९.
‘‘तेनेवाहं सतगुणतो, सुखुमालो सुखेधितो।
अपि च दानं परिपूरेन्तो, एवं तस्स अदासह’’न्ति॥
सङ्खचरियं दुतियम्।

३. कुरुराजचरिया

२०.
‘‘पुनापरं यदा होमि, इन्दपत्थे [इन्दपत्ते (सी॰ क॰)] पुरुत्तमे।
राजा धनञ्चयो नाम, कुसले दसहुपागतो॥
२१.
‘‘कलिङ्गरट्ठविसया, ब्राह्मणा उपगञ्छु मम्।
आयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं॥
२२.
‘‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा।
ददाहि पवरं नागं, नीलं अञ्जनसव्हयं॥
२३.
‘‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो।
मा मे भिज्जि समादानं, दस्सामि विपुलं गजं’॥
२४.
‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे [भिङ्कारे (सी॰)] रतनामये।
जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गजं॥
२५.
‘‘तस्स नागे पदिन्नम्हि, अमच्चा एतदब्रवुम्।
‘किं नु तुय्हं वरं नागं, याचकानं पदस्ससि॥
२६.
‘‘‘धञ्ञं मङ्गलसम्पन्नं, सङ्गामविजयुत्तमम्।
तस्मिं नागे पदिन्नम्हि, किं ते रज्जं करिस्सति॥
२७.
‘‘‘रज्जम्पि मे ददे सब्बं, सरीरं दज्जमत्तनो।
सब्बञ्ञुतं पियं मय्हं, तस्मा नागं अदासह’’’न्ति॥
कुरुराजचरियं ततियम्।

४. महासुदस्सनचरिया

२८.
‘‘कुसावतिम्हि नगरे, यदा आसिं महीपति।
महासुदस्सनो नाम, चक्कवत्ती महब्बलो॥
२९.
‘‘तत्थाहं दिवसे तिक्खत्तुं, घोसापेमि तहिं तहिम्।
‘को किं इच्छति पत्थेति, कस्स किं दीयतू धनं॥
३०.
‘‘‘को छातको को तसितो, को मालं को विलेपनम्।
नानारत्तानि वत्थानि, को नग्गो परिदहिस्सति॥
३१.
‘‘‘को पथे छत्तमादेति, कोपाहना मुदू सुभा’।
इति सायञ्च पातो च, घोसापेमि तहिं तहिं॥
३२.
‘‘न तं दससु ठानेसु, नपि ठानसतेसु वा।
अनेकसतठानेसु, पटियत्तं याचके धनं॥
३३.
‘‘दिवा वा यदि वा रत्तिं, यदि एति वनिब्बको।
लद्धा यदिच्छकं भोगं, पूरहत्थोव गच्छति॥
३४.
‘‘एवरूपं महादानं, अदासिं यावजीविकम्।
नपाहं देस्सं धनं दम्मि, नपि नत्थि निचयो मयि॥
३५.
‘‘यथापि आतुरो नाम, रोगतो परिमुत्तिया।
धनेन वेज्जं तप्पेत्वा, रोगतो परिमुच्चति॥
३६.
‘‘तथेवाहं जानमानो, परिपूरेतुमसेसतो।
ऊनमनं पूरयितुं, देमि दानं वनिब्बके।
निरालयो अपच्चासो, सम्बोधिमनुपत्तिया’’ति॥
महासुदस्सनचरियं चतुत्थम्।

५. महागोविन्दचरिया

३७.
‘‘पुनापरं यदा होमि, सत्तराजपुरोहितो।
पूजितो नरदेवेहि, महागोविन्दब्राह्मणो॥
३८.
‘‘तदाहं सत्तरज्जेसु, यं मे आसि उपायनम्।
तेन देमि महादानं, अक्खोब्भं [अक्खोभं (स्या॰ कं॰)] सागरूपमं॥
३९.
‘‘न मे देस्सं धनं धञ्ञं, नपि नत्थि निचयो मयि।
सब्बञ्ञुतं पियं मय्हं, तस्मा देमि वरं धन’’न्ति॥
महागोविन्दचरियं पञ्चमम्।

६. निमिराजचरिया

४०.
‘‘पुनापरं यदा होमि, मिथिलायं पुरुत्तमे।
निमि नाम महाराजा, पण्डितो कुसलत्थिको॥
४१.
‘‘तदाहं मापयित्वान, चतुस्सालं चतुम्मुखम्।
तत्थ दानं पवत्तेसिं, मिगपक्खिनरादिनं॥
४२.
‘‘अच्छादनञ्च सयनं, अन्नं पानञ्च भोजनम्।
अब्बोच्छिन्नं करित्वान, महादानं पवत्तयिं॥
४३.
‘‘यथापि सेवको सामिं, धनहेतुमुपागतो।
कायेन वाचा मनसा, आराधनीयमेसति॥
४४.
‘‘तथेवाहं सब्बभवे, परियेसिस्सामि बोधिजम्।
दानेन सत्ते तप्पेत्वा, इच्छामि बोधिमुत्तम’’न्ति॥
निमिराजचरियं छट्ठम्।

७. चन्दकुमारचरिया

४५.
‘‘पुनापरं यदा होमि, एकराजस्स अत्रजो।
नगरे पुप्फवतिया, कुमारो चन्दसव्हयो॥
४६.
‘‘तदाहं यजना मुत्तो, निक्खन्तो यञ्ञवाटतो।
संवेगं जनयित्वान, महादानं पवत्तयिं॥
४७.
‘‘नाहं पिवामि खादामि, नपि भुञ्जामि भोजनम्।
दक्खिणेय्ये अदत्वान, अपि छप्पञ्चरत्तियो॥
४८.
‘‘यथापि वाणिजो नाम, कत्वान भण्डसञ्चयम्।
यत्थ लाभो महा होति, तत्थ तं [तत्थ नं (सी॰), तत्थ (क॰)] हरति भण्डकं॥
४९.
‘‘तथेव सकभुत्तापि, परे दिन्नं महप्फलम्।
तस्मा परस्स दातब्बं, सतभागो भविस्सति॥
५०.
‘‘एतमत्थवसं ञत्वा, देमि दानं भवाभवे।
न पटिक्कमामि दानतो, सम्बोधिमनुपत्तिया’’ति॥
चन्दकुमारचरियं सत्तमम्।

८. सिविराजचरिया

५१.
‘‘अरिट्ठसव्हये नगरे, सिविनामासि खत्तियो।
निसज्ज पासादवरे, एवं चिन्तेसहं तदा॥
५२.
‘‘‘यं किञ्चि मानुसं दानं, अदिन्नं मे न विज्जति।
योपि याचेय्य मं चक्खुं, ददेय्यं अविकम्पितो’॥
५३.
‘‘मम सङ्कप्पमञ्ञाय, सक्को देवानमिस्सरो।
निसिन्नो देवपरिसाय, इदं वचनमब्रवि॥
५४.
‘‘‘निसज्ज पासादवरे, सिविराजा महिद्धिको।
चिन्तेन्तो विविधं दानं, अदेय्यं सो न पस्सति॥
५५.
‘‘‘तथं नु वितथं नेतं, हन्द वीमंसयामि तम्।
मुहुत्तं आगमेय्याथ, याव जानामि तं मनं’॥
५६.
‘‘पवेधमानो पलितसिरो, वलिगत्तो [वलितगत्तो (सी॰)] जरातुरो।
अन्धवण्णोव हुत्वान, राजानं उपसङ्कमि॥
५७.
‘‘सो तदा पग्गहेत्वान, वामं दक्खिणबाहु च।
सिरस्मिं अञ्जलिं कत्वा, इदं वचनमब्रवि॥
५८.
‘‘‘याचामि तं महाराज, धम्मिक रट्ठवड्ढन।
तव दानरता कित्ति, उग्गता देवमानुसे॥
५९.
‘‘‘उभोपि नेत्ता नयना, अन्धा उपहता मम।
एकं मे नयनं देहि, त्वम्पि एकेन यापय’॥
६०.
‘‘तस्साहं वचनं सुत्वा, हट्ठो संविग्गमानसो।
कतञ्जली वेदजातो, इदं वचनमब्रविं॥
६१.
‘‘‘इदानाहं चिन्तयित्वान, पासादतो इधागतो।
त्वं मम चित्तमञ्ञाय, नेत्तं याचितुमागतो॥
६२.
‘‘‘अहो मे मानसं सिद्धं, सङ्कप्पो परिपूरितो।
अदिन्नपुब्बं दानवरं, अज्ज दस्सामि याचके॥
६३.
‘‘‘एहि सिवक उट्ठेहि, मा दन्धयि मा पवेधयि।
उभोपि नयनं देहि, उप्पाटेत्वा वणिब्बके’॥
६४.
‘‘ततो सो चोदितो मय्हं, सिवको वचनं करो।
उद्धरित्वान पादासि, तालमिञ्जंव याचके॥
६५.
‘‘ददमानस्स देन्तस्स, दिन्नदानस्स मे सतो।
चित्तस्स अञ्ञथा नत्थि, बोधियायेव कारणा॥
६६.
‘‘न मे देस्सा उभो चक्खू, अत्ता न मे न देस्सियो।
सब्बञ्ञुतं पियं मय्हं, तस्मा चक्खुं अदासह’’न्ति॥
सिविराजचरियं अट्ठमम्।

९. वेस्सन्तरचरिया

६७.
‘‘या मे अहोसि जनिका, फुस्सती [फुसती (सी॰)] नाम खत्तिया।
सा अतीतासु जातीसु, सक्कस्स महेसी पिया॥
६८.
‘‘तस्सा आयुक्खयं ञत्वा, देविन्दो एतदब्रवि।
‘ददामि ते दस वरे, वरभद्दे यदिच्छसि’॥
६९.
‘‘एवं वुत्ता च सा देवी, सक्कं पुनिदमब्रवि।
‘किं नु मे अपराधत्थि, किं नु देस्सा अहं तव।
रम्मा चावेसि मं ठाना, वातोव धरणीरुहं’॥
७०.
‘‘एवं वुत्तो च सो सक्को, पुन तस्सिदमब्रवि।
‘न चेव ते कतं पापं, न च मे त्वंसि अप्पिया॥
७१.
‘‘‘एत्तकंयेव ते आयु, चवनकालो भविस्सति।
पटिग्गण्ह मया दिन्ने, वरे दस वरुत्तमे’॥
७२.
‘‘सक्केन सा दिन्नवरा, तुट्ठहट्ठा पमोदिता।
ममं अब्भन्तरं कत्वा, फुस्सती दस वरे वरी॥
७३.
‘‘ततो चुता सा फुस्सती, खत्तिये उपपज्जथ।
जेतुत्तरम्हि नगरे, सञ्जयेन समागमि॥
७४.
‘‘यदाहं फुस्सतिया कुच्छिं, ओक्कन्तो पियमातुया।
मम तेजेन मे माता, सदा दानरता अहु॥
७५.
‘‘अधने आतुरे जिण्णे, याचके अद्धिके [पथिके (क॰)] जने।
समणे ब्राह्मणे खीणे, देति दानं अकिञ्चने॥
७६.
‘‘दस मासे धारयित्वान, करोन्ते पुरं पदक्खिणम्।
वेस्सानं वीथिया मज्झे, जनेसि फुस्सती ममं॥
७७.
‘‘न मय्हं मत्तिकं नामं, नपि पेत्तिकसम्भवम्।
जातेत्थ वेस्सवीथिया, तस्मा वेस्सन्तरो अहु॥
७८.
‘‘यदाहं दारको होमि, जातिया अट्ठवस्सिको।
तदा निसज्ज पासादे, दानं दातुं विचिन्तयिं॥
७९.
‘‘‘हदयं ददेय्यं चक्खुं, मंसम्पि रुधिरम्पि च।
ददेय्यं कायं सावेत्वा, यदि कोचि याचये ममं’॥
८०.
‘‘सभावं चिन्तयन्तस्स, अकम्पितमसण्ठितम्।
अकम्पि तत्थ पथवी, सिनेरुवनवटंसका॥
८१.
‘‘अन्वद्धमासे पन्नरसे, पुण्णमासे उपोसथे।
पच्चयं नागमारुय्ह, दानं दातुं उपागमिं॥
८२.
‘‘कलिङ्गरट्ठविसया , ब्राह्मणा उपगञ्छु मम्।
अयाचुं मं हत्थिनागं, धञ्ञं मङ्गलसम्मतं॥
८३.
‘‘अवुट्ठिको जनपदो, दुब्भिक्खो छातको महा।
ददाहि पवरं नागं, सब्बसेतं गजुत्तमं॥
८४.
‘‘ददामि न विकम्पामि, यं मं याचन्ति ब्राह्मणा।
सन्तं नप्पतिगूहामि [नप्पतिगुय्हामि (सी॰ क॰)], दाने मे रमते मनो॥
८५.
‘‘न मे याचकमनुप्पत्ते, पटिक्खेपो अनुच्छवो।
‘मा मे भिज्जि समादानं, दस्सामि विपुलं गजं’॥
८६.
‘‘नागं गहेत्वा सोण्डाय, भिङ्गारे रतनामये।
जलं हत्थे आकिरित्वा, ब्राह्मणानं अदं गजं॥
८७.
‘‘पुनापरं ददन्तस्स, सब्बसेतं गजुत्तमम्।
तदापि पथवी कम्पि, सिनेरुवनवटंसका॥
८८.
‘‘तस्स नागस्स दानेन, सिवयो कुद्धा समागता।
पब्बाजेसुं सका रट्ठा, ‘वङ्कं गच्छतु पब्बतं’॥
८९.
‘‘तेसं निच्छुभमानानं, अकम्पित्थमसण्ठितम्।
महादानं पवत्तेतुं, एकं वरमयाचिसं॥
९०.
‘‘याचिता सिवयो सब्बे, एकं वरमदंसु मे।
सावयित्वा कण्णभेरिं, महादानं ददामहं॥
९१.
‘‘अथेत्थ वत्तती सद्दो, तुमुलो भेरवो महा।
दानेनिमं नीहरन्ति, पुन दानं ददातयं॥
९२.
‘‘हत्थिं अस्से रथे दत्वा, दासिं दासं गवं धनम्।
महादानं ददित्वान, नगरा निक्खमिं तदा॥
९३.
‘‘निक्खमित्वान नगरा, निवत्तित्वा विलोकिते।
तदापि पथवी कम्पि, सिनेरुवनवटंसका॥
९४.
‘‘चतुवाहिं रथं दत्वा, ठत्वा चातुम्महापथे।
एकाकियो अदुतियो, मद्दिदेविं इदमब्रविं॥
९५.
‘‘‘त्वं मद्दि कण्हं गण्हाहि, लहुका एसा कनिट्ठिका।
अहं जालिं गहेस्सामि, गरुको भातिको हि सो’॥
९६.
‘‘पदुमं पुण्डरीकंव, मद्दी कण्हाजिनग्गही।
अहं सुवण्णबिम्बंव, जालिं खत्तियमग्गहिं॥
९७.
‘‘अभिजाता सुखुमाला, खत्तिया चतुरो जना।
विसमं समं अक्कमन्ता, वङ्कं गच्छाम पब्बतं॥
९८.
‘‘ये केचि मनुजा एन्ति, अनुमग्गे पटिप्पथे।
मग्गन्ते पटिपुच्छाम, ‘कुहिं वङ्कन्त [वङ्कत (सी॰)] पब्बतो’॥
९९.
‘‘ते तत्थ अम्हे पस्सित्वा, करुणं गिरमुदीरयुम्।
दुक्खं ते पटिवेदेन्ति, दूरे वङ्कन्तपब्बतो॥
१००.
‘‘यदि पस्सन्ति पवने, दारका फलिने दुमे।
तेसं फलानं हेतुम्हि, उपरोदन्ति दारका॥
१०१.
‘‘रोदन्ते दारके दिस्वा, उब्बिद्धा [उब्बिग्गा (स्या॰ कं॰)] विपुला दुमा।
सयमेवोणमित्वान, उपगच्छन्ति दारके॥
१०२.
‘‘इदं अच्छरियं दिस्वा, अब्भुतं लोमहंसनम्।
साहुकारं [साधुकारं (सब्बत्थ)] पवत्तेसि, मद्दी सब्बङ्गसोभना॥
१०३.
‘‘अच्छेरं वत लोकस्मिं, अब्भुतं लोमहंसनम्।
वेस्सन्तरस्स तेजेन, सयमेवोणता दुमा॥
१०४.
‘‘सङ्खिपिंसु पथं यक्खा, अनुकम्पाय दारके।
निक्खन्तदिवसेनेव [निक्खन्तदिवसेयेव (सी॰)], चेतरट्ठमुपागमुं॥
१०५.
‘‘सट्ठिराजसहस्सानि, तदा वसन्ति मातुले।
सब्बे पञ्जलिका हुत्वा, रोदमाना उपागमुं॥
१०६.
‘‘तत्थ वत्तेत्वा सल्लापं, चेतेहि चेतपुत्तेहि।
ते ततो निक्खमित्वान, वङ्कं अगमु पब्बतं॥
१०७.
‘‘आमन्तयित्वा देविन्दो, विस्सकम्मं [विसुकम्मं (क॰)] महिद्धिकम्।
अस्समं सुकतं रम्मं, पण्णसालं सुमापय॥
१०८.
‘‘सक्कस्स वचनं सुत्वा, विस्सकम्मो महिद्धिको।
अस्समं सुकतं रम्मं, पण्णसालं सुमापयि॥
१०९.
‘‘अज्झोगाहेत्वा पवनं, अप्पसद्दं निराकुलम्।
चतुरो जना मयं तत्थ, वसाम पब्बतन्तरे॥
११०.
‘‘अहञ्च मद्दिदेवी च, जाली कण्हाजिना चुभो।
अञ्ञमञ्ञं सोकनुदा, वसाम अस्समे तदा॥
१११.
‘‘दारके अनुरक्खन्तो, असुञ्ञो होमि अस्समे।
मद्दी फलं आहरित्वा, पोसेति सा तयो जने॥
११२.
‘‘पवने वसमानस्स, अद्धिको मं उपागमि।
आयाचि पुत्तके मय्हं, जालिं कण्हाजिनं चुभो॥
११३.
‘‘याचकं उपगतं दिस्वा, हासो मे उपपज्जथ।
उभो पुत्ते गहेत्वान, अदासिं ब्राह्मणे तदा॥
११४.
‘‘सके पुत्ते चजन्तस्स, जूजके ब्राह्मणे यदा।
तदापि पथवी कम्पि, सिनेरुवनवटंसका॥
११५.
‘‘पुनदेव सक्को ओरुय्ह, हुत्वा ब्राह्मणसन्निभो।
आयाचि मं मद्दिदेविं, सीलवन्तिं पतिब्बतं॥
११६.
‘‘मद्दिं हत्थे गहेत्वान, उदकञ्जलि पूरिय।
पसन्नमनसङ्कप्पो, तस्स मद्दिं अदासहं॥
११७.
‘‘मद्दिया दीयमानाय, गगने देवा पमोदिता।
तदापि पथवी कम्पि, सिनेरुवनवटंसका॥
११८.
‘‘जालिं कण्हाजिनं धीतं, मद्दिदेविं पतिब्बतम्।
चजमानो न चिन्तेसिं, बोधियायेव कारणा॥
११९.
‘‘न मे देस्सा उभो पुत्ता, मद्दिदेवी न देस्सिया।
सब्बञ्ञुतं पियं मय्हं, तस्मा पिये अदासहं॥
१२०.
‘‘पुनापरं ब्रहारञ्ञे, मातापितुसमागमे।
करुणं परिदेवन्ते, सल्लपन्ते सुखं दुखं॥
१२१.
‘‘हिरोत्तप्पेन गरुना [गरुनं (स्या॰ क॰)], उभिन्नं उपसङ्कमि।
तदापि पथवी कम्पि, सिनेरुवनवटंसका॥
१२२.
‘‘पुनापरं ब्रहारञ्ञा, निक्खमित्वा सञातिभि।
पविसामि पुरं रम्मं, जेतुत्तरं पुरुत्तमं॥
१२३.
‘‘रतनानि सत्त वस्सिंसु, महामेघो पवस्सथ।
तदापि पथवी कम्पि, सिनेरुवनवटंसका॥
१२४.
‘‘अचेतनायं पथवी, अविञ्ञाय सुखं दुखम्।
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा’’ति॥
वेस्सन्तरचरियं नवमम्।

१०. ससपण्डितचरिया

१२५.
‘‘पुनापरं यदा होमि, ससको पवनचारको।
तिणपण्णसाकफलभक्खो, परहेठनविवज्जितो॥
१२६.
‘‘मक्कटो च सिङ्गालो च, सुत्तपोतो चहं तदा।
वसाम एकसामन्ता, सायं पातो च दिस्सरे [सायं पातो पदिस्सरे (क॰)]॥
१२७.
‘‘अहं ते अनुसासामि, किरिये कल्याणपापके।
‘पापानि परिवज्जेथ, कल्याणे अभिनिविस्सथ’॥
१२८.
‘‘उपोसथम्हि दिवसे, चन्दं दिस्वान पूरितम्।
एतेसं तत्थ आचिक्खिं, दिवसो अज्जुपोसथो॥
१२९.
‘‘दानानि पटियादेथ, दक्खिणेय्यस्स दातवे।
दत्वा दानं दक्खिणेय्ये, उपवस्सथुपोसथं॥
१३०.
‘‘ते मे साधूति वत्वान, यथासत्ति यथाबलम्।
दानानि पटियादेत्वा, दक्खिणेय्यं गवेसिसुं [गवेसय्युं (क॰)]॥
१३१.
‘‘अहं निसज्ज चिन्तेसिं, दानं दक्खिणनुच्छवम्।
‘यदिहं लभे दक्खिणेय्यं, किं मे दानं भविस्सति॥
१३२.
‘‘‘न मे अत्थि तिला मुग्गा, मासा वा तण्डुला घतम्।
अहं तिणेन यापेमि, न सक्का तिण दातवे॥
१३३.
‘‘‘यदि कोचि एति दक्खिणेय्यो, भिक्खाय मम सन्तिके।
दज्जाहं सकमत्तानं, न सो तुच्छो गमिस्सति’॥
१३४.
‘‘मम सङ्कप्पमञ्ञाय, सक्को ब्राह्मणवण्णिना।
आसयं मे उपागच्छि, दानवीमंसनाय मे॥
१३५.
‘‘तमहं दिस्वान सन्तुट्ठो, इदं वचनमब्रविम्।
‘साधु खोसि अनुप्पत्तो, घासहेतु ममन्तिके॥
१३६.
‘‘‘अदिन्नपुब्बं दानवरं, अज्ज दस्सामि ते अहम्।
तुवं सीलगुणूपेतो, अयुत्तं ते परहेठनं॥
१३७.
‘‘‘एहि अग्गिं पदीपेहि, नानाकट्ठे समानय।
अहं पचिस्समत्तानं, पक्कं त्वं भक्खयिस्ससि’॥
१३८.
‘‘‘साधू’ति सो हट्ठमनो, नानाकट्ठे समानयि।
महन्तं अकासि चितकं, कत्वा अङ्गारगब्भकं॥
१३९.
‘‘अग्गिं तत्थ पदीपेसि, यथा सो खिप्पं महा भवे।
फोटेत्वा रजगते गत्ते, एकमन्तं उपाविसिं॥
१४०.
‘‘यदा महाकट्ठपुञ्जो, आदित्तो धमधमायति [धुमधुमायति (सी॰), धममायति (क॰)]।
तदुप्पतित्वा पपतिं, मज्झे जालसिखन्तरे॥
१४१.
‘‘यथा सीतोदकं नाम, पविट्ठं यस्स कस्सचि।
समेति दरथपरिळाहं, अस्सादं देति पीति च॥
१४२.
‘‘तथेव जलितं अग्गिं, पविट्ठस्स ममं तदा।
सब्बं समेति दरथं, यथा सीतोदकं विय॥
१४३.
‘‘छविं चम्मं मंसं न्हारुं, अट्ठिं हदयबन्धनम्।
केवलं सकलं कायं, ब्राह्मणस्स अदासह’’न्ति॥
ससपण्डितचरियं दसमम्।
अकित्तिवग्गो पठमो।
तस्सुद्दानं –
अकित्तिब्राह्मणो सङ्खो, कुरुराजा धनञ्चयो।
महासुदस्सनो राजा, महागोविन्दब्राह्मणो॥
निमि चन्दकुमारो च, सिवि वेस्सन्तरो ससो।
अहमेव तदा आसिं, यो ते दानवरे अदा॥
एते दानपरिक्खारा, एते दानस्स पारमी।
जीवितं याचके दत्वा, इमं पारमि पूरयिं॥
भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिम्।
दानेन मे समो नत्थि, एसा मे दानपारमीति॥
दानपारमिनिद्देसो निट्ठितो।