२९. धातुभाजनीयकथा

२९. धातुभाजनीयकथा
१.
महागोतमो जिनवरो, कुसिनारम्हि निब्बुतो।
धातुवित्थारिकं आसि, तेसु तेसु पदेसतो॥
२.
एको अजातसत्तुस्स, एको वेसालिया पुरे।
एको कपिलवत्थुस्मिं, एको च अल्लकप्पके॥
३.
एको च रामगामम्हि, एको च वेठदीपके।
एको पावेय्यके मल्ले, एको च कोसिनारके॥
४.
कुम्भस्स थूपं कारेसि, ब्राह्मणो दोणसव्हयो।
अङ्गारथूपं कारेसुं, मोरिया तुट्ठमानसा॥
५.
अट्ठ सारीरिका थूपा, नवमो कुम्भचेतियो।
अङ्गारथूपो दसमो, तदायेव पतिट्ठितो॥
६.
उण्हीसं चतस्सो दाठा, अक्खका द्वे च धातुयो।
असम्भिन्ना इमा सत्त, सेसा भिन्नाव धातुयो॥
७.
महन्ता मुग्गमत्ता च [मुग्गमासाव (क॰)], मज्झिमा भिन्नतण्डुला।
खुद्दका सासपमत्ता च, नानावण्णा च धातुयो॥
८.
महन्ता सुवण्णवण्णा च, मुत्तवण्णा च मज्झिमा।
खुद्दका मकुलवण्णा च, सोळसदोणमत्तिका॥
९.
महन्ता पञ्च नाळियो, नाळियो पञ्च मज्झिमा।
खुद्दका छ नाळी चेव, एता सब्बापि धातुयो॥
१०.
उण्हीसं सीहळे दीपे, ब्रह्मलोके च वामकम्।
सीहळे दक्खिणक्खञ्च, सब्बापेता पतिट्ठिता॥
११.
एका दाठा तिदसपुरे, एका नागपुरे अहु।
एका गन्धारविसये, एका कलिङ्गराजिनो॥
१२.
चत्तालीससमा दन्ता, केसा लोमा च सब्बसो।
देवा हरिंसु एकेकं, चक्कवाळपरम्परा॥
१३.
वजिरायं भगवतो, पत्तो दण्डञ्च चीवरम्।
निवासनं कुलघरे, पच्चत्थरणं कपिलव्हये [सिलव्हये (स्या॰)]॥
१४.
पाटलिपुत्तपुरम्हि, करणं कायबन्धनम्।
चम्पायुदकसाटियं, उण्णलोमञ्च कोसले॥
१५.
कासावं ब्रह्मलोके च, वेठनं तिदसे पुरे।
निसीदनं अवन्तीसु, रट्ठे [देवरट्ठे (स्या॰)] अत्थरणं तदा॥
१६.
अरणी च मिथिलायं, विदेहे परिसावनम्।
वासि सूचिघरञ्चापि, इन्दपत्थपुरे तदा॥
१७.
परिक्खारा अवसेसा, जनपदे अपरन्तके।
परिभुत्तानि मुनिना, अकंसु मनुजा तदा॥
१८.
धातुवित्थारिकं आसि, गोतमस्स महेसिनो।
पाणीनं अनुकम्पाय, अहु पोराणिकं तदाति॥
धातुभाजनीयकथा निट्ठिता।
बुद्धवंसोनिट्ठितो।