९. अनोमदस्सीबुद्धवंसो
१.
सोभितस्स अपरेन, सम्बुद्धो द्विपदुत्तमो।
अनोमदस्सी अमितयसो, तेजस्सी दुरतिक्कमो॥
२.
सो छेत्वा बन्धनं सब्बं, विद्धंसेत्वा तयो भवे।
अनिवत्तिगमनं मग्गं, देसेसि देवमानुसे॥
३.
सागरोव असङ्खोभो, पब्बतोव दुरासदो।
आकासोव अनन्तो सो, सालराजाव फुल्लितो॥
४.
दस्सनेनपि तं बुद्धं, तोसिता होन्ति पाणिनो।
ब्याहरन्तं गिरं सुत्वा, अमतं पापुणन्ति ते॥
५.
धम्माभिसमयो तस्स, इद्धो फीतो तदा अहु।
कोटिसतानि अभिसमिंसु, पठमे धम्मदेसने॥
६.
ततो परं अभिसमये, वस्सन्ते धम्मवुट्ठियो।
असीतिकोटियोभिसमिंसु, दुतिये धम्मदेसने॥
७.
ततोपरञ्हि वस्सन्ते, तप्पयन्ते च पाणिनम्।
अट्ठसत्ततिकोटीनं, ततियाभिसमयो अहु॥
८.
सन्निपाता तयो आसुं, तस्सापि च महेसिनो।
अभिञ्ञाबलप्पत्तानं, पुप्फितानं विमुत्तिया॥
९.
अट्ठसतसहस्सानं, सन्निपातो तदा अहु।
पहीनमदमोहानं, सन्तचित्तान तादिनं॥
१०.
सत्तसतसहस्सानं , दुतियो आसि समागमो।
अनङ्गणानं विरजानं, उपसन्तान तादिनं॥
११.
छन्नं सतसहस्सानं, ततियो आसि समागमो।
अभिञ्ञाबलप्पत्तानं, निब्बुतानं तपस्सिनं॥
१२.
अहं तेन समयेन, यक्खो आसिं महिद्धिको।
नेकानं यक्खकोटीनं, वसवत्तिम्हि इस्सरो॥
१३.
तदापि तं बुद्धवरं, उपगन्त्वा महेसिनम्।
अन्नपानेन तप्पेसिं, ससङ्घं लोकनायकं॥
१४.
सोपि मं तदा ब्याकासि, विसुद्धनयनो मुनि।
‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति॥
१५.
‘‘पधानं पदहित्वान…पे॰… हेस्साम सम्मुखा इमं’’॥
१६.
तस्सापि वचनं सुत्वा, हट्ठो संविग्गमानसो।
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया॥
१७.
नगरं चन्दवती नाम, यसवा नाम खत्तियो।
माता यसोधरा नाम, अनोमदस्सिस्स सत्थुनो॥
१८.
दसवस्ससहस्सानि, अगारं अज्झ सो वसि।
सिरी उपसिरी वड्ढो, तयो पासादमुत्तमा॥
१९.
तेवीसतिसहस्सानि, नारियो समलङ्कता।
सिरिमा नाम सा नारी, उपवाणो नाम अत्रजो॥
२०.
निमित्ते चतुरो दिस्वा, सिविकायाभिनिक्खमि।
अनूनदसमासानि, पधानं पदही जिनो॥
२१.
ब्रह्मुना याचितो सन्तो, अनोमदस्सी महामुनि।
वत्ति चक्कं महावीरो, उय्याने सो सुदस्सने [सुदस्सनुय्यानमुत्तमे (स्या॰ कं॰)]॥
२२.
निसभो च अनोमो च [असोको च (सी॰)], अहेसुं अग्गसावका।
वरुणो नामुपट्ठाको, अनोमदस्सिस्स सत्थुनो॥
२३.
सुन्दरी च सुमना च, अहेसुं अग्गसाविका।
बोधि तस्स भगवतो, अज्जुनोति पवुच्चति॥
२४.
नन्दिवड्ढो सिरिवड्ढो, अहेसुं अग्गुपट्ठका।
उप्पला चेव पदुमा च, अहेसुं अग्गुपट्ठिका॥
२५.
अट्ठपण्णासरतनं , अच्चुग्गतो महामुनि।
पभा निद्धावती तस्स, सतरंसीव उग्गतो॥
२६.
वस्ससतसहस्सानि, आयु विज्जति तावदे।
तावता तिट्ठमानो सो, तारेसि जनतं बहुं॥
२७.
सुपुप्फितं पावचनं, अरहन्तेहि तादिहि।
वीतरागेहि विमलेहि, सोभित्थ जिनसासनं॥
२८.
सो च सत्था अमितयसो, युगानि तानि अतुलियानि।
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा॥
२९.
अनोमदस्सी जिनो सत्था, धम्मारामम्हि निब्बुतो।
तत्थेवस्स जिनथूपो, उब्बेधो पञ्चवीसतीति॥
अनोमदस्सिस्स भगवतो वंसो सत्तमो।