०६. सुमनबुद्धवंसो

६. सुमनबुद्धवंसो
१.
मङ्गलस्स अपरेन, सुमनो नाम नायको।
सब्बधम्मेहि असमो, सब्बसत्तानमुत्तमो॥
२.
तदा अमतभेरिं सो, आहनी मेखले पुरे।
धम्मसङ्खसमायुत्तं, नवङ्गं जिनसासनं॥
३.
निज्जिनित्वा किलेसे सो, पत्वा सम्बोधिमुत्तमम्।
मापेसि नगरं सत्था, सद्धम्मपुरवरुत्तमं॥
४.
निरन्तरं अकुटिलं, उजुं विपुलवित्थतम्।
मापेसि सो महावीथिं, सतिपट्ठानवरुत्तमं॥
५.
फले चत्तारि सामञ्ञे, चतस्सो पटिसम्भिदा।
छळभिञ्ञाट्ठसमापत्ती, पसारेसि तत्थ वीथियं॥
६.
ये अप्पमत्ता अखिला, हिरिवीरियेहुपागता।
ते ते इमे गुणवरे, आदियन्ति यथा सुखं॥
७.
एवमेतेन योगेन, उद्धरन्तो महाजनम्।
बोधेसि पठमं सत्था, कोटिसतसहस्सियो॥
८.
यम्हि काले महावीरो, ओवदी तित्थिये गणे।
कोटिसहस्साभिसमिंसु [कोटिसतसहस्सानि (स्या॰ कं॰), कोटिसतसहस्सानं (क॰)], दुतिये धम्मदेसने॥
९.
यदा देवा मनुस्सा च, समग्गा एकमानसा।
निरोधपञ्हं पुच्छिंसु, संसयञ्चापि मानसं॥
१०.
तदापि धम्मदेसने, निरोधपरिदीपने।
नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु॥
११.
सन्निपाता तयो आसुं, सुमनस्स महेसिनो।
खीणासवानं विमलानं, सन्तचित्तान तादिनं॥
१२.
वस्संवुत्थस्स भगवतो, अभिघुट्ठे पवारणे।
कोटिसतसहस्सेहि, पवारेसि तथागतो॥
१३.
ततोपरं सन्निपाते, विमले कञ्चनपब्बते।
नवुतिकोटिसहस्सानं, दुतियो आसि समागमो॥
१४.
यदा सक्को देवराजा, बुद्धदस्सनुपागमि।
असीतिकोटिसहस्सानं, ततियो आसि समागमो॥
१५.
अहं तेन समयेन, नागराजा महिद्धिको।
अतुलो नाम नामेन, उस्सन्नकुसलसञ्चयो॥
१६.
तदाहं नागभावना, निक्खमित्वा सञातिभि।
नागानं दिब्बतुरियेहि, ससङ्घं जिनमुपट्ठहिं॥
१७.
कोटिसतसहस्सानं, अन्नपानेन तप्पयिम्।
पच्चेकदुस्सयुगं दत्वा, सरणं तमुपागमिं॥
१८.
सोपि मं बुद्धो ब्याकासि, सुमनो लोकनायको।
‘‘अपरिमेय्यितो कप्पे, अयं बुद्धो भविस्सति॥
१९.
‘‘पधानं पदहित्वान…पे॰… हेस्साम सम्मुखा इमं’’॥
२०.
तस्सापि वचनं सुत्वा, भिय्यो चित्तं पसादयिम्।
उत्तरिं वतमधिट्ठासिं, दसपारमिपूरिया॥
२१.
नगरं मेखलं नाम [मेखलं नाम नगरं (सी॰ स्या॰)], सुदत्तो नाम खत्तियो।
सिरिमा नाम जनिका, सुमनस्स महेसिनो॥
२२.
नववस्ससहस्सानि , अगारं अज्झ सो वसि।
चन्दो सुचन्दो वटंसो च, तयो पासादमुत्तमा॥
२३.
तेसट्ठिसतसहस्सानि, नारियो समलङ्कता।
वटंसिका नाम नारी, अनूपमो नाम अत्रजो॥
२४.
निमित्ते चतुरो दिस्वा, हत्थियानेन निक्खमि।
अनूनदसमासानि, पधानं पदही जिनो॥
२५.
ब्रह्मुना याचितो सन्तो, सुमनो लोकनायको।
वत्ति चक्कं महावीरो, मेखले पुरमुत्तमे॥
२६.
सरणो भावितत्तो च, अहेसुं अग्गसावका।
उदेनो नामुपट्ठाको, सुमनस्स महेसिनो॥
२७.
सोणा च उपसोणा च, अहेसुं अग्गसाविका।
सोपि बुद्धो अमितयसो, नागमूले अबुज्झथ॥
२८.
वरुणो चेव सरणो च, अहेसुं अग्गुपट्ठका।
चाला च उपचाला च, अहेसुं अग्गुपट्ठिका॥
२९.
उच्चत्तनेन [उच्चतरेन (क॰)] सो बुद्धो, नवुतिहत्थमुग्गतो।
कञ्चनग्घियसङ्कासो, दससहस्सी विरोचति॥
३०.
नवुतिवस्ससहस्सानि, आयु विज्जति तावदे।
तावता तिट्ठमानो सो, तारेसि जनतं बहुं॥
३१.
तारणीये तारयित्वा, बोधनीये च बोधयि।
परिनिब्बायि सम्बुद्धो, उळुराजाव अत्थमि॥
३२.
ते च खीणासवा भिक्खू, सो च बुद्धो असादिसो।
अतुलप्पभं दस्सयित्वा, निब्बुता ये महायसा॥
३३.
तञ्च ञाणं अतुलियं, तानि च अतुलानि रतनानि।
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा॥
३४.
सुमनो यसधरो बुद्धो, अङ्गारामम्हि निब्बुतो।
तत्थेव तस्स जिनथूपो, चतुयोजनमुग्गतोति॥
सुमनस्स भगवतो वंसो चतुत्थो।