५४. कच्चायनवग्गो
१. महाकच्चायनत्थेरअपदानम्
१.
‘‘पदुमुत्तरो नाम जिनो, अनेजो अजितं जयो।
सतसहस्से कप्पानं, इतो उप्पज्जि नायको॥
२.
‘‘वीरो कमलपत्तक्खो, ससङ्कविमलाननो।
कनकाचलसङ्कासो [कञ्चनतचसङ्कासो (स्या॰)], रविदित्तिसमप्पभो॥
३.
‘‘सत्तनेत्तमनोहारी, वरलक्खणभूसितो।
सब्बवाक्यपथातीतो, मनुजामरसक्कतो॥
४.
‘‘सम्बुद्धो बोधयं सत्ते, वागीसो मधुरस्सरो।
करुणानिबन्धसन्तानो, परिसासु विसारदो॥
५.
‘‘देसेति मधुरं धम्मं, चतुसच्चूपसंहितम्।
निमुग्गे मोहपङ्कम्हि, समुद्धरति पाणिने॥
६.
‘‘तदा एकचरो हुत्वा, तापसो हिमवालयो।
नभसा मानुसं लोकं, गच्छन्तो जिनमद्दसं॥
७.
‘‘उपेच्च सन्तिकं तस्स, अस्सोसिं धम्मदेसनम्।
वण्णयन्तस्स वीरस्स, सावकस्स महागुणं॥
८.
‘‘सङ्खित्तेन मया वुत्तं, वित्थारेन पकासयम्।
परिसं मञ्च तोसेति, यथा कच्चायनो अयं॥
९.
‘‘‘नाहं एवमिधेकच्चं [एवंविधं कञ्चि (सी॰ पी॰)], अञ्ञं पस्सामि सावकम्।
तस्मातदग्गे [तस्मेतदग्गे (सी॰)] एसग्गो, एवं धारेथ भिक्खवो’॥
१०.
‘‘तदाहं विम्हितो हुत्वा, सुत्वा वाक्यं मनोरमम्।
हिमवन्तं गमित्वान, आहित्वा [आहत्वा (सी॰ पी॰)] पुप्फसञ्चयं॥
११.
‘‘पूजेत्वा लोकसरणं, तं ठानमभिपत्थयिम्।
तदा ममासयं ञत्वा, ब्याकासि स रणञ्जहो॥
१२.
‘‘‘पस्सथेतं इसिवरं, निद्धन्तकनकत्तचम्।
उद्धग्गलोमं पीणंसं, अचलं पञ्जलिं ठितं॥
१३.
‘‘‘हासं सुपुण्णनयनं, बुद्धवण्णगतासयम्।
धम्मजं उग्गहदयं [धम्मंव विग्गहवरं (सी॰), धम्मपटिग्गहवरं (पी॰)], अमतासित्तसन्निभं’॥
१४.
‘‘कच्चानस्स गुणं सुत्वा, तं ठानं पत्थयं ठितो।
अनागतम्हि अद्धाने, गोतमस्स महामुने॥
१५.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
कच्चानो नाम नामेन, हेस्सति सत्थु सावको॥
१६.
‘‘बहुस्सुतो महाञाणी, अधिप्पायविदू मुने।
पापुणिस्सति तं ठानं, यथायं ब्याकतो मया॥
१७.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
१८.
‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे।
अञ्ञं गतिं न गच्छामि, बुद्धपूजायिदं फलं॥
१९.
‘‘दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे।
नीचे कुले न जायामि, बुद्धपूजायिदं फलं॥
२०.
‘‘पच्छिमे च भवे दानि, जातो उज्जेनियं पुरे [जातो, उज्जेनियं पुरे रमे (स्या॰)]।
पज्जोतस्स च चण्डस्स, पुरोहितदिजाधिनो [पुरोहितदिजातिनो (सी॰ पी॰)]॥
२१.
‘‘पुत्तो तिरिटिवच्छस्स [तिरिटवच्छस्स (सी॰), तिपितिवच्छस्स (स्या॰)], निपुणो वेदपारगू।
माता च चन्दिमा नाम, कच्चानोहं वरत्तचो॥
२२.
‘‘वीमंसनत्थं बुद्धस्स, भूमिपालेन पेसितो।
दिस्वा मोक्खपुरद्वारं, नायकं गुणसञ्चयं॥
२३.
‘‘सुत्वा च विमलं वाक्यं, गतिपङ्कविसोसनम्।
पापुणिं अमतं सन्तं, सेसेहि सह सत्तहि॥
२४.
‘‘अधिप्पायविदू जातो, सुगतस्स महामते।
ठपितो एतदग्गे च, सुसमिद्धमनोरथो॥
२५.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।
नागोव बन्धनं छेत्वा, विहरामि अनासवो॥
२६.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके।
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके। तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥
२७.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा महाकच्चायनो थेरो इमा गाथायो
अभासित्थाति।
महाकच्चायनत्थेरस्सापदानं पठमम्।
२. वक्कलित्थेरअपदानम्
२८.
‘‘इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको।
अनोमनामो अमितो, नामेन पदुमुत्तरो॥
२९.
‘‘पदुमाकारवदनो, पदुमामलसुच्छवी।
लोकेनानुपलित्तोव तोयेन पदुमं यथा॥
३०.
‘‘वीरो पदुमपत्तक्खो, कन्तो च पदुमं यथा।
पदुमुत्तरगन्धोव, तस्मा सो पदुमुत्तरो॥
३१.
‘‘लोकजेट्ठो च निम्मानो, अन्धानं नयनूपमो।
सन्तवेसो गुणनिधि, करुणामतिसागरो॥
३२.
‘‘स कदाचि महावीरो, ब्रह्मासुरसुरच्चितो।
सदेवमनुजाकिण्णे, जनमज्झे जिनुत्तमो [जनुत्तमो (स्या॰ पी॰), अनुत्तमो (क॰) वङ्गीसत्थेरापदानेपि]॥
३३.
‘‘वदनेन सुगन्धेन, मधुरेन रुतेन च।
रञ्जयं परिसं सब्बं, सन्थवी सावकं सकं॥
३४.
‘‘सद्धाधिमुत्तो सुमति, मम दस्सनलालसो [दस्सनसालयो (स्या॰)]।
नत्थि एतादिसो अञ्ञो, यथायं भिक्खु वक्कलि॥
३५.
‘‘तदाहं हंसवतियं, नगरे ब्राह्मणत्रजो।
हुत्वा सुत्वा च तं वाक्यं, तं ठानमभिरोचयिं॥
३६.
‘‘ससावकं तं विमलं, निमन्तेत्वा तथागतम्।
सत्ताहं भोजयित्वान, दुस्सेहच्छादयिं तदा॥
३७.
‘‘निपच्च सिरसा तस्स, अनन्तगुणसागरे।
निमुग्गो पीतिसम्पुण्णो, इदं वचनमब्रविं॥
३८.
‘‘‘यो सो तया सन्थवितो, इतो सत्तमके मुनि [इध सद्धाधिमुत्तो इसि (स्या॰), इतो सत्तमकेहनि (सी॰ पी॰)]।
भिक्खु सद्धावतं अग्गो, तादिसो होमहं मुने’॥
३९.
‘‘एवं वुत्ते महावीरो, अनावरणदस्सनो।
इमं वाक्यं उदीरेसि, परिसाय महामुनि॥
४०.
‘‘‘पस्सथेतं माणवकं, पीतमट्ठनिवासनम्।
हेमयञ्ञोपचितङ्गं [हेमयञ्ञोपवीतङ्गं (सी॰)], जननेत्तमनोहरं॥
४१.
‘‘‘एसो अनागतद्धाने, गोतमस्स महेसिनो।
अग्गो सद्धाधिमुत्तानं, सावकोयं भविस्सति॥
४२.
‘‘‘देवभूतो मनुस्सो वा, सब्बसन्तापवज्जितो।
सब्बभोगपरिब्यूळ्हो, सुखितो संसरिस्सति॥
४३.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
४४.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
वक्कलि नाम नामेन, हेस्सति सत्थु सावको’॥
४५.
‘‘तेन कम्मविसेसेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
४६.
‘‘सब्बत्थ सुखितो हुत्वा, संसरन्तो भवाभवे।
सावत्थियं पुरे जातो, कुले अञ्ञतरे अहं॥
४७.
‘‘नोनीतसुखुमालं मं, जातपल्लवकोमलम्।
मन्दं उत्तानसयनं, पिसाचभयतज्जिता॥
४८.
‘‘पादमूले महेसिस्स, सायेसुं दीनमानसा।
इमं ददाम ते नाथ, सरणं होहि नायक॥
४९.
‘‘तदा पटिग्गहि सो मं, भीतानं सरणो मुनि।
जालिना चक्कङ्कितेन [सङ्कलङ्केन (सी॰)], मुदुकोमलपाणिना॥
५०.
‘‘तदा पभुति तेनाहं, अरक्खेय्येन रक्खितो।
सब्बवेरविनिमुत्तो [सब्बब्याधिविनिमुत्तो (स्या॰), सब्बूपधिविनिमुत्तो (पी॰)], सुखेन परिवुद्धितो॥
५१.
‘‘सुगतेन विना भूतो, उक्कण्ठामि मुहुत्तकम्।
जातिया सत्तवस्सोहं, पब्बजिं अनगारियं॥
५२.
‘‘सब्बपारमिसम्भूतं, नीलक्खिनयनं [लङ्किनीलयनं (सी॰)] वरम्।
रूपं सब्बसुभाकिण्णं, अतित्तो विहरामहं [विहयामहं (सी॰ पी॰)]॥
५३.
‘‘बुद्धरूपरतिं [बुद्धो रूपरतिं (सी॰)] ञत्वा, तदा ओवदि मं जिनो।
‘अलं वक्कलि किं रूपे, रमसे बालनन्दिते॥
५४.
‘‘‘यो हि पस्सति सद्धम्मं, सो मं पस्सति पण्डितो।
अपस्समानो सद्धम्मं, मं पस्सम्पि न पस्सति॥
५५.
‘‘‘अनन्तादीनवो कायो, विसरुक्खसमूपमो।
आवासो सब्बरोगानं, पुञ्जो दुक्खस्स केवलो॥
५६.
‘‘‘निब्बिन्दिय ततो रूपे, खन्धानं उदयब्बयम्।
पस्स उपक्किलेसानं, सुखेनन्तं गमिस्सति’॥
५७.
‘‘एवं तेनानुसिट्ठोहं, नायकेन हितेसिना।
गिज्झकूटं समारुय्ह, झायामि गिरिकन्दरे॥
५८.
‘‘ठितो पब्बतपादम्हि, अस्सासयि [ममाहसो (सी॰)] महामुनि।
वक्कलीति जिनो वाचं, तं सुत्वा मुदितो अहं॥
५९.
‘‘पक्खन्दिं सेलपब्भारे, अनेकसतपोरिसे।
तदा बुद्धानुभावेन, सुखेनेव महिं गतो॥
६०.
‘‘पुनोपि [पुनापि (स्या॰), मुनि मं (क॰)] धम्मं देसेति, खन्धानं उदयब्बयम्।
तमहं धम्ममञ्ञाय, अरहत्तमपापुणिं॥
६१.
‘‘सुमहापरिसमज्झे , तदा मं चरणन्तगो।
अग्गं सद्धाधिमुत्तानं, पञ्ञपेसि महामति॥
६२.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
६३.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
६४.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
६५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा वक्कलित्थेरो इमा गाथायो
अभासित्थाति।
वक्कलित्थेरस्सापदानं दुतियम्।
३. महाकप्पिनत्थेरअपदानम्
६६.
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू।
उदितो अजटाकासे [जगदाकासे (सी॰), जलदाकासे (पी॰)], रवीव सरदम्बरे॥
६७.
‘‘वचनाभाय बोधेति, वेनेय्यपदुमानि सो।
किलेसपङ्कं सोसेति, मतिरंसीहि नायको॥
६८.
‘‘तित्थियानं यसे [यसो (सी॰ पी॰)] हन्ति, खज्जोताभा यथा रवि।
सच्चत्थाभं पकासेति, रतनंव दिवाकरो॥
६९.
‘‘गुणानं आयतिभूतो, रतनानंव सागरो।
पज्जुन्नोरिव भूतानि, धम्ममेघेन वस्सति॥
७०.
‘‘अक्खदस्सो तदा आसिं, नगरे हंससव्हये।
उपेच्च धम्ममस्सोसिं, जलजुत्तमनामिनो॥
७१.
‘‘ओवादकस्स भिक्खूनं, सावकस्स कताविनो।
गुणं पकासयन्तस्स, तप्पयन्तस्स [तोसयन्तस्स (सी॰), हासयन्तस्स (स्या॰), वासयन्तस्स (पी॰)] मे मनं॥
७२.
‘‘सुत्वा पतीतो सुमनो, निमन्तेत्वा तथागतम्।
ससिस्सं भोजयित्वान, तं ठानमभिपत्थयिं॥
७३.
‘‘तदा हंससमभागो, हंसदुन्दुभिनिस्सनो [हंसदुन्दुभिसुस्सरो (सी॰)]।
पस्सथेतं महामत्तं, विनिच्छयविसारदं॥
७४.
‘‘पतितं पादमूले मे, समुग्गततनूरुहम्।
जीमूतवण्णं पीणंसं, पसन्ननयनाननं॥
७५.
‘‘परिवारेन महता, राजयुत्तं महायसम्।
एसो कताविनो ठानं, पत्थेति मुदितासयो॥
७६.
‘‘‘इमिना पणिपातेन, चागेन पणिधीहि च [पिण्डपातेन, चेतना पणिधीहि च (सी॰)]।
कप्पसतसहस्सानि, नुपपज्जति दुग्गतिं॥
७७.
‘‘‘देवेसु देवसोभग्गं, मनुस्सेसु महन्ततम्।
अनुभोत्वान सेसेन [अभुत्वाव सेसेन (सी॰), अनुभोत्वाव सेसेन (स्या॰)], निब्बानं पापुणिस्सति॥
७८.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
७९.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
कप्पिनो नाम नामेन, हेस्सति सत्थु सावको’॥
८०.
‘‘ततोहं सुकतं कारं, कत्वान जिनसासने।
जहित्वा मानुसं देहं, तुसितं अगमासहं॥
८१.
‘‘देवमानुसरज्जानि, सतसो अनुसासिय।
बाराणसियमासन्ने, जातो केनियजातियं॥
८२.
‘‘सहस्सपरिवारेन [सतसहस्सपरिवारो (स्या॰)], सपजापतिको अहम्।
पञ्च पच्चेकबुद्धानं, सतानि समुपट्ठहिं॥
८३.
‘‘तेमासं भोजयित्वान, पच्छादम्ह तिचीवरम्।
ततो चुता मयं सब्बे, अहुम्ह तिदसूपगा॥
८४.
‘‘पुनो सब्बे मनुस्सत्तं, अगमिम्ह ततो चुता।
कुक्कुटम्हि पुरे जाता, हिमवन्तस्स पस्सतो॥
८५.
‘‘कप्पिनो नामहं आसिं, राजपुत्तो महायसो।
सेसामच्चकुले जाता, ममेव परिवारयुं॥
८६.
‘‘महारज्जसुखं पत्तो, सब्बकामसमिद्धिमा।
वाणिजेहि समक्खातं, बुद्धुप्पादमहं सुणिं॥
८७.
‘‘‘बुद्धो लोके समुप्पन्नो, असमो एकपुग्गलो।
सो पकासेति सद्धम्मं, अमतं सुखमुत्तमं॥
८८.
‘‘‘सुयुत्ता तस्स सिस्सा च, सुमुत्ता च अनासवा’।
‘‘सुत्वा नेसं सुवचनं, सक्करित्वान वाणिजे॥
८९.
‘‘पहाय रज्जं सामच्चो, निक्खमिं बुद्धमामको।
नदिं दिस्वा महाचन्दं, पूरितं समतित्तिकं॥
९०.
‘‘अप्पतिट्ठं अनालम्बं, दुत्तरं सीघवाहिनिम्।
गुणं सरित्वा बुद्धस्स, सोत्थिना समतिक्कमिं॥
९१.
‘‘‘भवसोतं सचे बुद्धो, तिण्णो लोकन्तगू विदू [विभू (क॰)]।
एतेन सच्चवज्जेन, गमनं मे समिज्झतु॥
९२.
‘‘‘यदि सन्तिगमो मग्गो, मोक्खो चच्चन्तिकं [मोक्खदं सन्तिकं (स्या॰)] सुखम्।
एतेन सच्चवज्जेन, गमनं मे समिज्झतु॥
९३.
‘‘‘सङ्घो चे तिण्णकन्तारो, पुञ्ञक्खेत्तो अनुत्तरो।
एतेन सच्चवज्जेन, गमनं मे समिज्झतु’॥
९४.
‘‘सह कते सच्चवरे, मग्गा अपगतं जलम्।
ततो सुखेन उत्तिण्णो, नदीतीरे मनोरमे॥
९५.
‘‘निसिन्नं अद्दसं बुद्धं, उदेन्तंव पभङ्करम्।
जलन्तं हेमसेलंव, दीपरुक्खंव जोतितं॥
९६.
‘‘ससिंव तारासहितं, सावकेहि पुरक्खतम्।
वासवं विय वस्सन्तं, देसनाजलदन्तरं [देवेन जलनन्दनं (स्या॰ पी॰)]॥
९७.
‘‘वन्दित्वान सहामच्चो, एकमन्तमुपाविसिम्।
ततो नो आसयं [ततो अज्झासयं (स्या॰)] ञत्वा, बुद्धो धम्ममदेसयि॥
९८.
‘‘सुत्वान धम्मं विमलं, अवोचुम्ह मयं जिनम्।
‘पब्बाजेहि महावीर, निब्बिन्दाम्ह [निब्बिन्नाम्ह (सी॰ पी॰), ओतिण्णम्ह (स्या॰)] मयं भवे’॥
९९.
‘‘‘स्वक्खातो भिक्खवे धम्मो, दुक्खन्तकरणाय वो।
चरथ ब्रह्मचरियं’, इच्चाह मुनिसत्तमो॥
१००.
‘‘सह वाचाय सब्बेपि, भिक्खुवेसधरा मयम्।
अहुम्ह उपसम्पन्ना, सोतापन्ना च सासने॥
१०१.
‘‘ततो जेतवनं गन्त्वा, अनुसासि विनायको।
अनुसिट्ठो जिनेनाहं, अरहत्तमपापुणिं॥
१०२.
‘‘ततो भिक्खुसहस्सानि [भिक्खुसहस्सं तं (सी॰ पी॰)], अनुसासिमहं तदा।
ममानुसासनकरा, तेपि आसुं अनासवा॥
१०३.
‘‘जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मम्।
भिक्खुओवादकानग्गो, कप्पिनोति महाजने॥
१०४.
‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध।
पमुत्तो सरवेगोव, किलेसे झापयिं [झापयी (सी॰)] मम॥
१०५.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
१०६.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
१०७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा महाकप्पिनो थेरो इमा गाथायो
अभासित्थाति।
महाकप्पिनत्थेरस्सापदानं ततियम्।
४. दब्बमल्लपुत्तत्थेरअपदानम्
१०८.
‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि।
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा॥
१०९.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनम्।
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं॥
११०.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनम्।
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि [पतिट्ठहि (स्या॰ क॰)]॥
१११.
‘‘एवं निराकुलं आसि, सुञ्ञतं [सुञ्ञकं (सी॰) एवमुपरिपि] तित्थियेहि च।
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि॥
११२.
‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि।
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो॥
११३.
‘‘वस्ससतसहस्सानि , आयु विज्जति तावदे।
तावता तिट्ठमानो सो, तारेसि जनतं बहुं॥
११४.
‘‘तदाहं हंसवतियं, सेट्ठिपुत्तो महायसो।
उपेत्वा लोकपज्जोतं, अस्सोसिं धम्मदेसनं॥
११५.
‘‘सेनासनानि भिक्खूनं, पञ्ञापेन्तं ससावकम्।
कित्तयन्तस्स वचनं, सुणित्वा मुदितो अहं॥
११६.
‘‘अधिकारं ससङ्घस्स, कत्वा तस्स महेसिनो।
निपच्च सिरसा पादे, तं ठानमभिपत्थयिं॥
११७.
‘‘तदाह स महावीरो, मम कम्मं पकित्तयम्।
‘यो ससङ्घमभोजेसि, सत्ताहं लोकनायकं॥
११८.
‘‘‘सोयं कमलपत्तक्खो, सीहंसो कनकत्तचो।
मम पादमूले निपति [पतितो (पी॰)], पत्थयं ठानमुत्तमं॥
११९.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
१२०.
‘‘‘सावको तस्स बुद्धस्स, दब्बो नामेन विस्सुतो।
सेनासनपञ्ञापको, अग्गो हेस्सतियं तदा’॥
१२१.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
१२२.
‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिम्।
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं॥
१२३.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियम्।
सब्बत्थ सुखितो आसिं, तस्स कम्मस्स वाहसा॥
१२४.
‘‘एकनवुतितो कप्पे, विपस्सी नाम नायको।
उप्पज्जि चारुदस्सनो [चारुनयनो (सी॰ स्या॰ पी॰)], सब्बधम्मविपस्सको॥
१२५.
‘‘दुट्ठचित्तो उपवदिं, सावकं तस्स तादिनो।
सब्बासवपरिक्खीणं, सुद्धोति च विजानिय॥
१२६.
‘‘तस्सेव नरवीरस्स, सावकानं महेसिनम्।
सलाकञ्च गहेत्वान [सलाकं पग्गहेत्वान (सी॰ पी॰)], खीरोदनमदासहं॥
१२७.
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो।
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो॥
१२८.
‘‘सासनं जोतयित्वान, अभिभुय्य कुतित्थिये।
विनेय्ये विनयित्वाव, निब्बुतो सो ससावको॥
१२९.
‘‘ससिस्से निब्बुते नाथे, अत्थमेन्तम्हि सासने।
देवा कन्दिंसु संविग्गा, मुत्तकेसा रुदम्मुखा॥
१३०.
‘‘निब्बायिस्सति धम्मक्खो, न पस्सिस्साम सुब्बते।
न सुणिस्साम सद्धम्मं, अहो नो अप्पपुञ्ञता॥
१३१.
‘‘तदायं पथवी सब्बा, अचला सा चलाचला [चलाचली (सी॰), पुलापुली (स्या॰)]।
सागरो च ससोकोव, विनदी करुणं गिरं॥
१३२.
‘‘चतुद्दिसा दुन्दुभियो, नादयिंसु अमानुसा।
समन्ततो असनियो, फलिंसु च भयावहा॥
१३३.
‘‘उक्का पतिंसु नभसा, धूमकेतु च दिस्सति।
सधूमा जालवट्टा च [सब्बथलजसत्ता च (सी॰)], रविंसु करुणं मिगा॥
१३४.
‘‘उप्पादे दारुणे दिस्वा, सासनत्थङ्गसूचके।
संविग्गा भिक्खवो सत्त, चिन्तयिम्ह मयं तदा॥
१३५.
‘‘सासनेन विनाम्हाकं, जीवितेन अलं मयम्।
पविसित्वा महारञ्ञं, युञ्जाम जिनसासनं॥
१३६.
‘‘अद्दसम्ह तदारञ्ञे, उब्बिद्धं सेलमुत्तमम्।
निस्सेणिया तमारुय्ह, निस्सेणिं पातयिम्हसे॥
१३७.
‘‘तदा ओवदि नो थेरो, बुद्धुप्पादो सुदुल्लभो।
सद्धातिदुल्लभा लद्धा, थोकं सेसञ्च सासनं॥
१३८.
‘‘निपतन्ति खणातीता, अनन्ते दुक्खसागरे।
तस्मा पयोगो कत्तब्बो, याव ठाति मुने मतं [याव तिट्ठति सासनं (स्या॰)]॥
१३९.
‘‘अरहा आसि सो थेरो, अनागामी तदानुगो।
सुसीला इतरे युत्ता, देवलोकं अगम्हसे॥
१४०.
‘‘निब्बुतो तिण्णसंसारो, सुद्धावासे च एकको।
अहञ्च पक्कुसाति च, सभियो बाहियो तथा॥
१४१.
‘‘कुमारकस्सपो चेव, तत्थ तत्थूपगा मयम्।
संसारबन्धना मुत्ता, गोतमेनानुकम्पिता॥
१४२.
‘‘मल्लेसु कुसिनारायं, जातो गब्भेव मे सतो।
माता मता चितारुळ्हा, ततो निप्पतितो अहं॥
१४३.
‘‘पतितो दब्बपुञ्जम्हि, ततो दब्बोति विस्सुतो।
ब्रह्मचारीबलेनाहं, विमुत्तो सत्तवस्सिको॥
१४४.
‘‘खीरोदनबलेनाहं , पञ्चहङ्गेहुपागतो।
खीणासवोपवादेन, पापेहि बहुचोदितो॥
१४५.
‘‘उभो पुञ्ञञ्च पापञ्च, वीतिवत्तोम्हि दानिहम्।
पत्वान परमं सन्तिं, विहरामि अनासवो॥
१४६.
‘‘सेनासनं पञ्ञापयिं, हासयित्वान सुब्बते।
जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं॥
१४७.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
१४८.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
१४९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा दब्बमल्लपुत्तो थेरो इमा गाथायो
अभासित्थाति।
दब्बमल्लपुत्तत्थेरस्सापदानं चतुत्थम्।
५. कुमारकस्सपत्थेरअपदानम्
१५०.
‘‘इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको।
सब्बलोकहितो वीरो, पदुमुत्तरनामको॥
१५१.
‘‘तदाहं ब्राह्मणो हुत्वा, विस्सुतो वेदपारगू।
दिवाविहारं विचरं, अद्दसं लोकनायकं॥
१५२.
‘‘चतुसच्चं पकासेन्तं, बोधयन्तं सदेवकम्।
विचित्तकथिकानग्गं, वण्णयन्तं महाजने॥
१५३.
‘‘तदा मुदितचित्तोहं, निमन्तेत्वा तथागतम्।
नानारत्तेहि वत्थेहि, अलङ्करित्वान मण्डपं॥
१५४.
‘‘नानारतनपज्जोतं, ससङ्घं भोजयिं तहिम्।
भोजयित्वान सत्ताहं, नानग्गरसभोजनं॥
१५५.
‘‘नानाचित्तेहि [नानावण्णेहि (सी॰)] पुप्फेहि, पूजयित्वा ससावकं [महावीरं (क॰)]।
निपच्च पादमूलम्हि, तं ठानं पत्थयिं अहं॥
१५६.
‘‘तदा मुनिवरो आह, करुणेकरसासयो [करुणो करुणालयो (स्या॰)]।
‘पस्सथेतं दिजवरं, पदुमाननलोचनं॥
१५७.
‘‘‘पीतिपामोज्जबहुलं, समुग्गततनूरुहम्।
हासम्हितविसालक्खं, मम सासनलालसं॥
१५८.
‘‘‘पतितं पादमूले मे, एकावत्थसुमानसं [एकवत्थं सुमानसं (स्या॰ क॰)]।
एस पत्थेति तं ठानं, विचित्तकथिकत्तनं [विचित्तकथिकत्तदं (सी॰ पी॰)]॥
१५९.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
१६०.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
कुमारकस्सपो नाम, हेस्सति सत्थु सावको॥
१६१.
‘‘‘विचित्तपुप्फदुस्सानं , रतनानञ्च वाहसा।
विचित्तकथिकानं सो, अग्गतं पापुणिस्सति’॥
१६२.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
१६३.
‘‘परिब्भमं भवाभवे [भवाकासे (सी॰ पी॰)], रङ्गमज्झे यथा नटो।
साखमिगत्रजो हुत्वा, मिगिया कुच्छिमोक्कमिं॥
१६४.
‘‘तदा मयि कुच्छिगते, वज्झवारो उपट्ठितो।
साखेन चत्ता मे माता, निग्रोधं सरणं गता॥
१६५.
‘‘तेन सा मिगराजेन, मरणा परिमोचिता।
परिच्चजित्वा सपाणं [संपाणं (सी॰ पी॰)], ममेवं ओवदी तदा॥
१६६.
‘‘‘निग्रोधमेव सेवेय्य, न साखमुपसंवसे।
निग्रोधस्मिं मतं सेय्यो, यञ्चे साखम्हि जीवितं’॥
१६७.
‘‘तेनानुसिट्ठा मिगयूथपेन, अहञ्च माता च तथेतरे च [चितरे च (स्या॰), तस्सोवादेन (पी॰), चितरे च तस्सोवादं (क॰)]।
आगम्म रम्मं तुसिताधिवासं, गता पवासं सघरं यथेव॥
१६८.
‘‘पुनो कस्सपवीरस्स, अत्थमेन्तम्हि सासने।
आरुय्ह सेलसिखरं, युञ्जित्वा जिनसासनं॥
१६९.
‘‘इदानाहं राजगहे, जातो सेट्ठिकुले अहुम्।
आपन्नसत्ता मे माता, पब्बजि अनगारियं॥
१७०.
‘‘सगब्भं तं विदित्वान, देवदत्तमुपानयुम्।
सो अवोच ‘विनासेथ, पापिकं भिक्खुनिं इमं’॥
१७१.
‘‘इदानिपि मुनिन्देन, जिनेन अनुकम्पिता।
सुखिनी अजनी मय्हं, माता भिक्खुनुपस्सये॥
१७२.
‘‘तं विदित्वा महीपालो, कोसलो मं अपोसयि।
कुमारपरिहारेन, नामेनाहञ्च कस्सपो॥
१७३.
‘‘महाकस्सपमागम्म, अहं कुमारकस्सपो।
वम्मिकसदिसं कायं, सुत्वा बुद्धेन देसितं॥
१७४.
‘‘ततो चित्तं विमुच्चि मे, अनुपादाय सब्बसो।
पायासिं दमयित्वाहं, एतदग्गमपापुणिं॥
१७५.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
१७६.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
१७७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कुमारकस्सपो थेरो इमा गाथायो
अभासित्थाति।
कुमारकस्सपत्थेरस्सापदानं पञ्चमम्।
चतुवीसतिमं भाणवारम्।
६. बाहियत्थेरअपदानम्
१७८.
‘‘इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको।
महप्पभो तिलोकग्गो, नामेन पदुमुत्तरो॥
१७९.
‘‘खिप्पाभिञ्ञस्स भिक्खुस्स, गुणं कित्तयतो मुने।
सुत्वा उदग्गचित्तोहं, कारं कत्वा महेसिनो॥
१८०.
‘‘दत्वा सत्ताहिकं दानं, ससिस्सस्स मुने अहम्।
अभिवादिय सम्बुद्धं, तं ठानं पत्थयिं तदा॥
१८१.
‘‘ततो मं ब्याकरि बुद्धो, ‘एतं पस्सथ ब्राह्मणम्।
पतितं पादमूले मे, चरियं पच्चवेक्खणं [पसन्ननयनाननं (सी॰), पीनसम्पन्नवेक्खणं (स्या॰), पीणंसं पच्चवेक्खणं (पी॰)]॥
१८२.
‘‘‘हेमयञ्ञोपचितङ्गं , अवदाततनुत्तचम्।
पलम्बबिम्बतम्बोट्ठं, सेततिण्हसमं दिजं॥
१८३.
‘‘‘गुणथामबहुतरं, समुग्गततनूरुहम्।
गुणोघायतनीभूतं, पीतिसम्फुल्लिताननं॥
१८४.
‘‘‘एसो पत्थयते ठानं, खिप्पाभिञ्ञस्स भिक्खुनो।
अनागते महावीरो, गोतमो नाम हेस्सति॥
१८५.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
बाहियो नाम नामेन, हेस्सति सत्थु सावको’॥
१८६.
‘‘तदा हि तुट्ठो वुट्ठाय, यावजीवं महामुने।
कारं कत्वा चुतो सग्गं, अगं सभवनं यथा॥
१८७.
‘‘देवभूतो मनुस्सो वा, सुखितो तस्स कम्मुनो।
वाहसा संसरित्वान, सम्पत्तिमनुभोमहं॥
१८८.
‘‘पुन कस्सपवीरस्स, अत्थमेन्तम्हि [अत्थङ्गतम्हि (स्या॰)] सासने।
आरुय्ह सेलसिखरं, युञ्जित्वा जिनसासनं॥
१८९.
‘‘विसुद्धसीलो सप्पञ्ञो, जिनसासनकारको।
ततो चुता पञ्च जना, देवलोकं अगम्हसे॥
१९०.
‘‘ततोहं बाहियो जातो, भारुकच्छे पुरुत्तमे।
ततो नावाय पक्खन्दो [पक्खन्तो (सी॰), पक्कन्तो (पी॰)], सागरं अप्पसिद्धियं [अत्थसिद्धियं (क॰)]॥
१९१.
‘‘ततो नावा अभिज्जित्थ, गन्त्वान कतिपाहकम्।
तदा भीसनके घोरे, पतितो मकराकरे॥
१९२.
‘‘तदाहं वायमित्वान, सन्तरित्वा महोदधिम्।
सुप्पादपट्टनवरं [सुप्पारपट्टनवरं (सी॰ पी॰)], सम्पत्तो मन्दवेधितो [मन्दमेधिको (सी॰), मन्दवेदितो (स्या॰), मद्दवेरतं (क॰)]॥
१९३.
‘‘दारुचीरं निवासेत्वा, गामं पिण्डाय पाविसिम्।
तदाह सो जनो तुट्ठो, अरहायमिधागतो॥
१९४.
‘‘इमं अन्नेन पानेन, वत्थेन सयनेन च।
भेसज्जेन च सक्कत्वा, हेस्साम सुखिता मयं॥
१९५.
‘‘पच्चयानं तदा लाभी, तेहि सक्कतपूजितो।
अरहाहन्ति सङ्कप्पं, उप्पादेसिं अयोनिसो॥
१९६.
‘‘ततो मे चित्तमञ्ञाय, चोदयी पुब्बदेवता।
‘न त्वं उपायमग्गञ्ञू, कुतो त्वं अरहा भवे’॥
१९७.
‘‘चोदितो ताय संविग्गो, तदाहं परिपुच्छि तम्।
‘के वा एते कुहिं लोके, अरहन्तो नरुत्तमा॥
१९८.
‘‘‘सावत्थियं कोसलमन्दिरे जिनो, पहूतपञ्ञो वरभूरिमेधसो।
सो सक्यपुत्तो अरहा अनासवो, देसेति धम्मं अरहत्तपत्तिया॥
१९९.
‘‘‘तदस्स सुत्वा वचनं सुपीणितो [पीणित्वा (क॰)], निधिंव लद्धा कपणोति विम्हितो।
उदग्गचित्तो अरहत्तमुत्तमं, सुदस्सनं दट्ठुमनन्तगोचरं॥
२००.
‘‘‘तदा ततो निक्खमित्वान सत्थुनो [निक्खमितुन सत्थुवरं (सी॰)], सदा जिनं पस्सामि विमलाननं [पराजिनं पस्सामि कमलाननं (क॰)]।
उपेच्च रम्मं विजितव्हयं वनं, दिजे अपुच्छिं कुहिं लोकनन्दनो॥
२०१.
‘‘‘ततो अवोचुं नरदेववन्दितो, पुरं पविट्ठो असनेसनाय सो।
ससोव [पच्चेहि (सी॰ स्या॰)] खिप्पं मुनिदस्सनुस्सुको, उपेच्च वन्दाहि तमग्गपुग्गलं’॥
२०२.
‘‘ततोहं तुवटं गन्त्वा, सावत्थिं पुरमुत्तमम्।
विचरन्तं तमद्दक्खिं, पिण्डत्थं अपिहागिधं॥
२०३.
‘‘पत्तपाणिं अलोलक्खं, पाचयन्तं पीताकरं [भाजयन्तं वियामतं (सी॰), जोतयन्तं इधामतं (स्या॰), भाजयन्तं इदंमतं (पी॰)]।
सिरीनिलयसङ्कासं, रविदित्तिहराननं॥
२०४.
‘‘तं समेच्च निपच्चाहं, इदं वचनमब्रविम्।
‘कुपथे विप्पनट्ठस्स, सरणं होहि गोतम॥
२०५.
‘‘‘पाणसन्तारणत्थाय , पिण्डाय विचरामहम्।
न ते धम्मकथाकालो, इच्चाह मुनिसत्तमो’॥
२०६.
‘‘तदा पुनप्पुनं बुद्धं, आयाचिं धम्मलालसो।
यो मे धम्ममदेसेसि, गम्भीरं सुञ्ञतं पदं॥
२०७.
‘‘तस्स धम्मं सुणित्वान, पापुणिं आसवक्खयम्।
परिक्खीणायुको सन्तो, अहो सत्थानुकम्पको॥
२०८.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
२०९.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
२१०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं॥
२११.
‘‘एवं थेरो वियाकासि, बाहियो दारुचीरियो।
सङ्कारकूटे पतितो, भूताविट्ठाय गाविया॥
२१२.
‘‘अत्तनो पुब्बचरियं, कित्तयित्वा महामति।
परिनिब्बायि सो थेरो [वीरो (सी॰), धीरो (स्या॰)], सावत्थियं पुरुत्तमे॥
२१३.
‘‘नगरा निक्खमन्तो तं, दिस्वान इसिसत्तमो।
दारुचीरधरं धीरं, बाहियं बाहितागमं॥
२१४.
‘‘भूमियं पतितं दन्तं, इन्दकेतूव पातितम्।
गतायुं सुक्खकिलेसं [गतायु संगतक्लेसं (सी॰ पी॰), तदायु सङ्कतालेसं (क॰)], जिनसासनकारकं॥
२१५.
‘‘ततो आमन्तयी सत्था, सावके सासने रते।
‘गण्हथ नेत्वा [हुत्वा (स्या॰ पी॰ क॰)] झापेथ, तनुं सब्रह्मचारिनो॥
२१६.
‘‘‘थूपं करोथ पूजेथ, निब्बुतो सो महामति।
खिप्पाभिञ्ञानमेसग्गो, सावको मे वचोकरो॥
२१७.
‘‘‘सहस्समपि चे गाथा, अनत्थपदसञ्हिता।
एकं गाथापदं सेय्यो, यं सुत्वा उपसम्मति॥
२१८.
‘‘‘यत्थ आपो च पथवी, तेजो वायो न गाधति।
न तत्थ सुक्का जोतन्ति, आदिच्चो न पकासति॥
२१९.
‘‘‘न तत्थ चन्दिमा भाति, तमो तत्थ न विज्जति।
यदा च अत्तना वेदि, मुनिमोनेन ब्राह्मणो॥
२२०.
‘‘‘अथ रूपा अरूपा च, सुखदुक्खा विमुच्चति’।
इच्चेवं अभणी नाथो, तिलोकसरणो मुनि’’॥
इत्थं सुदं आयस्मा बाहियो थेरो इमा गाथायो
अभासित्थाति।
बाहियत्थेरस्सापदानं छट्ठम्।
७. महाकोट्ठिकत्थेरअपदानम्
२२१.
‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि।
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा॥
२२२.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनम्।
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं॥
२२३.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनम्।
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि॥
२२४.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च।
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि॥
२२५.
‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि।
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो॥
२२६.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे।
तावता तिट्ठमानो सो, तारेसि जनतं बहुं॥
२२७.
‘‘तदाहं हंसवतियं, ब्राह्मणो वेदपारगू।
उपेच्च सब्बलोकग्गं [सब्बसारग्गं (सी॰), सत्तपारगं (पी॰)], अस्सोसिं धम्मदेसनं॥
२२८.
‘‘तदा सो सावकं वीरो, पभिन्नमतिगोचरम्।
अत्थे धम्मे निरुत्ते च, पटिभाने च कोविदं॥
२२९.
‘‘ठपेसि एतदग्गम्हि, तं सुत्वा मुदितो अहम्।
ससावकं जिनवरं, सत्ताहं भोजयिं तदा॥
२३०.
‘‘दुस्सेहच्छादयित्वान , ससिस्सं बुद्धिसागरं [बुद्धसागरं (क॰)]।
निपच्च पादमूलम्हि, तं ठानं पत्थयिं अहं॥
२३१.
‘‘ततो अवोच लोकग्गो, ‘पस्सथेतं दिजुत्तमम्।
विनतं पादमूले मे, कमलोदरसप्पभं॥
२३२.
‘‘‘बुद्धसेट्ठस्स [सेट्ठं बुद्धस्स (स्या॰ क॰)] भिक्खुस्स, ठानं पत्थयते अयम्।
ताय सद्धाय चागेन, सद्धम्मस्सवनेन [तेन धम्मस्सवेन (सी॰ पी॰ क॰)] च॥
२३३.
‘‘‘सब्बत्थ सुखितो हुत्वा, संसरित्वा भवाभवे।
अनागतम्हि अद्धाने, लच्छसे तं मनोरथं॥
२३४.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
२३५.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
कोट्ठिको नाम नामेन, हेस्सति सत्थु सावको’॥
२३६.
‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनम्।
मेत्तचित्तो परिचरिं, सतो पञ्ञासमाहितो॥
२३७.
‘‘तेन कम्मविपाकेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
२३८.
‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिम्।
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं॥
२३९.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियम्।
सब्बत्थ सुखितो आसिं, तस्स कम्मस्स वाहसा॥
२४०.
‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे।
अञ्ञं गतिं न गच्छामि, सुचिण्णस्स इदं फलं॥
२४१.
‘‘दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे।
‘‘नीचे कुले न जायामि, सुचिण्णस्स इदं फलं॥
२४२.
‘‘पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु अहोसहम्।
सावत्थियं विप्पकुले, पच्चाजातो महद्धने॥
२४३.
‘‘माता चन्दवती नाम, पिता मे अस्सलायनो।
यदा मे पितरं बुद्धो, विनयी सब्बसुद्धिया॥
२४४.
‘‘तदा पसन्नो सुगते, पब्बजिं अनगारियम्।
मोग्गल्लानो आचरियो, उपज्झा सारिसम्भवो॥
२४५.
‘‘केसेसु छिज्जमानेसु, दिट्ठि छिन्ना समूलिका।
निवासेन्तो च कासावं, अरहत्तमपापुणिं॥
२४६.
‘‘अत्थधम्मनिरुत्तीसु, पटिभाने च मे मति।
पभिन्ना तेन लोकग्गो, एतदग्गे ठपेसि मं॥
२४७.
‘‘असन्दिट्ठं वियाकासिं, उपतिस्सेन पुच्छितो।
पटिसम्भिदासु तेनाहं, अग्गो सम्बुद्धसासने॥
२४८.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
२४९.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
२५०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा महाकोट्ठिको थेरो इमा गाथायो
अभासित्थाति।
महाकोट्ठिकत्थेरस्सापदानं सत्तमम्।
८. उरुवेळकस्सपत्थेरअपदानम्
२५१.
‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि।
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा॥
२५२.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनम्।
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं॥
२५३.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनम्।
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि॥
२५४.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च।
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि॥
२५५.
‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि।
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो॥
२५६.
‘‘वस्ससतसहस्सानि , आयु विज्जति तावदे।
तावता तिट्ठमानो सो, तारेसि जनतं बहुं॥
२५७.
‘‘तदाहं हंसवतिया, ब्राह्मणो साधुसम्मतो।
उपेच्च लोकपज्जोतं, अस्सोसिं धम्मदेसनं॥
२५८.
‘‘तदा महापरिसतिं, महापरिससावकम्।
ठपेन्तं एतदग्गम्हि, सुत्वान मुदितो अहं॥
२५९.
‘‘महता परिवारेन, निमन्तेत्वा महाजिनम्।
ब्राह्मणानं सहस्सेन, सहदानमदासहं॥
२६०.
‘‘महादानं ददित्वान, अभिवादिय नायकम्।
एकमन्तं ठितो हट्ठो, इदं वचनमब्रविं॥
२६१.
‘‘‘तयि सद्धाय मे वीर, अधिकारगुणेन च।
परिसा महती होतु, निब्बत्तस्स तहिं तहिं’॥
२६२.
‘‘तदा अवोच परिसं, गजगज्जितसुस्सरो।
करवीकरुतो सत्था, ‘एतं पस्सथ ब्राह्मणं॥
२६३.
‘‘‘हेमवण्णं महाबाहुं, कमलाननलोचनम्।
उदग्गतनुजं हट्ठं, सद्धवन्तं गुणे मम॥
२६४.
‘‘‘एस पत्थयते ठानं [पत्थयि तं ठानं (स्या॰)], सीहघोसस्स भिक्खुनो।
अनागतम्हि अद्धाने, लच्छसे तं मनोरथं॥
२६५.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
२६६.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
कस्सपो नाम गोत्तेन, हेस्सति सत्थु सावको’॥
२६७.
‘‘इतो द्वेनवुते कप्पे, अहु सत्था अनुत्तरो।
अनूपमो असदिसो, फुस्सो लोकग्गनायको॥
२६८.
‘‘सो च सब्बं तमं हन्त्वा, विजटेत्वा महाजटम्।
वस्सते अमतं वुट्ठिं, तप्पयन्तो सदेवकं॥
२६९.
‘‘तदा हि बाराणसियं, राजा पच्चा अहुम्हसे।
भातरोम्ह तयो सब्बे, संविसट्ठाव राजिनो॥
२७०.
‘‘वीरङ्गरूपा बलिनो, सङ्गामे अपराजिता।
तदा कुपितपच्चन्तो [कुप्पति पच्चन्तो (क॰)], अम्हे आह महीपति॥
२७१.
‘‘‘एथ गन्त्वान पच्चन्तं, सोधेत्वा अट्टवीबलम्।
खेमं विजिरितं कत्वा, पुन देथाति भासथ’॥
२७२.
‘‘ततो मयं अवोचुम्ह, यदि देय्यासि नायकम्।
उपट्ठानाय अम्हाकं, साधयिस्साम वो ततो॥
२७३.
‘‘ततो मयं लद्धवरा, भूमिपालेन पेसिता।
निक्खित्तसत्थं पच्चन्तं, कत्वा पुनरुपच्च तं॥
२७४.
‘‘याचित्वा सत्थुपट्ठानं, राजानं लोकनायकम्।
मुनिवीरं लभित्वान, यावजीवं यजिम्ह तं॥
२७५.
‘‘महग्घानि च वत्थानि, पणीतानि रसानि च।
सेनासनानि रम्मानि, भेसज्जानि हितानि च॥
२७६.
‘‘दत्वा ससङ्घमुनिनो [ससंघस्स मुने (सी॰ पी॰)], धम्मेनुप्पादितानि नो।
सीलवन्तो कारुणिका, भावनायुत्तमानसा॥
२७७.
‘‘सद्धा परिचरित्वान, मेत्तचित्तेन नायकम्।
निब्बुते तम्हि लोकग्गे, पूजं कत्वा यथाबलं॥
२७८.
‘‘ततो चुता सन्तुसितं [तावतिंसं (स्या॰)], गता तत्थ महासुखम्।
अनुभूता मयं सब्बे, बुद्धपूजायिदं फलं॥
२७९.
‘‘मायाकारो यथा रङ्गे [लद्धो (स्या॰ पी॰)], दस्सेसि विकतिं बहुम्।
तथा भवे भमन्तोहं [गमेन्तोहं (क॰), भवन्तोहं (स्या॰)], विदेहाधिपती अहुं॥
२८०.
‘‘गुणाचेळस्स वाक्येन, मिच्छादिट्ठिगतासयो।
नरकं मग्गमारूळ्हो, रुचाय मम धीतुया॥
२८१.
‘‘ओवादं नादियित्वान, ब्रह्मुना नारदेनहम्।
बहुधा संसितो सन्तो, दिट्ठिं हित्वान पापिकं॥
२८२.
‘‘पूरयित्वा विसेसेन, दस कम्मपथानिहम्।
हित्वान देहमगमिं, सग्गं सभवनं यथा॥
२८३.
‘‘पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु अहोसहम्।
बाराणसियं फीतायं, जातो विप्पमहाकुले॥
२८४.
‘‘मच्चुब्याधिजरा भीतो, ओगाहेत्वा महावनं [जहित्वान महाधनं (सी॰), जहित्वा च महाधनं (पी॰)]।
निब्बानं पदमेसन्तो, जटिलेसु परिब्बजिं॥
२८५.
‘‘तदा द्वे भातरो मय्हं, पब्बजिंसु मया सह।
उरुवेळायं मापेत्वा, अस्समं निवसिं अहं॥
२८६.
‘‘कस्सपो नाम गोत्तेन, उरुवेळनिवासिको [उरुवेळाय निवसिं (स्या॰)]।
ततो मे आसि पञ्ञत्ति, उरुवेळकस्सपो इति॥
२८७.
‘‘नदीसकासे भाता मे, नदीकस्सपसव्हयो।
आसी सकासनामेन, गयायं गयाकस्सपो॥
२८८.
‘‘द्वे सतानि कनिट्ठस्स, तीणि मज्झस्स भातुनो।
मम पञ्च सतानूना, सिस्सा सब्बे ममानुगा॥
२८९.
‘‘तदा उपेच्च मं बुद्धो, कत्वान विविधानि मे [कत्वा नानाविधानि मे (सी॰)]।
पाटिहीरानि लोकग्गो, विनेसि नरसारथि॥
२९०.
‘‘सहस्सपरिवारेन, अहोसिं एहिभिक्खुको।
तेहेव सह सब्बेहि, अरहत्तमपापुणिं॥
२९१.
‘‘ते चेवञ्ञे च बहवो, सिस्सा मं परिवारयुम्।
सासितुञ्च समत्थोहं, ततो मं इसिसत्तमो॥
२९२.
‘‘महापरिसभावस्मिं , एतदग्गे ठपेसि मम्।
अहो बुद्धे कतं कारं, सफलं मे अजायथ॥
२९३.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
२९४.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
२९५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा उरुवेळकस्सपो थेरो इमा गाथायो
अभासित्थाति।
उरुवेळकस्सपत्थेरस्सापदानं अट्ठमम्।
९. राधत्थेरअपदानम्
२९६.
‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि।
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा॥
२९७.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनम्।
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं॥
२९८.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनम्।
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि॥
२९९.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च।
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि॥
३००.
‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि।
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो॥
३०१.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे।
तावता तिट्ठमानो सो, तारेसि जनतं बहुं॥
३०२.
‘‘तदाहं हंसवतियं, ब्राह्मणो मन्तपारगू।
उपेच्च तं नरवरं, अस्सोसिं धम्मदेसनं॥
३०३.
‘‘पञ्ञपेन्तं महावीरं, परिसासु विसारदम्।
पटिभानेय्यकं भिक्खुं, एतदग्गे विनायकं॥
३०४.
‘‘तदाहं कारं कत्वान, ससङ्घे लोकनायके।
निपच्च सिरसा पादे, तं ठानं अभिपत्थयिं॥
३०५.
‘‘ततो मं भगवा आह, सिङ्गीनिक्खसमप्पभो।
सरेन रजनीयेन, किलेसमलहारिना॥
३०६.
‘‘‘सुखी भवस्सु दीघायु, सिज्झतु पणिधी तव।
ससङ्घे मे कतं कारं, अतीव विपुलं तया॥
३०७.
‘‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
३०८.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
राधोति नामधेय्येन, हेस्सति सत्थु सावको॥
३०९.
‘‘‘स ते हेतुगुणे तुट्ठो, सक्यपुत्तो नरासभो [इदं पादद्वयं स्याममूले नत्थी]।
पटिभानेय्यकानग्गं, पञ्ञपेस्सति नायको’॥
३१०.
‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनम्।
मेत्तचित्तो परिचरिं, सतो पञ्ञासमाहितो॥
३११.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
३१२.
‘‘सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिम्।
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं॥
३१३.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियम्।
सब्बत्थ सुखितो आसिं, तस्स कम्मस्स वाहसा॥
३१४.
‘‘पच्छिमे भवे सम्पत्ते, गिरिब्बजपुरुत्तमे।
जातो विप्पकुले निद्धे, विकलच्छादनासने॥
३१५.
‘‘कटच्छुभिक्खं पादासिं, सारिपुत्तस्स तादिनो।
यदा जिण्णो च वुद्धो च, तदाराममुपागमिं॥
३१६.
‘‘पब्बजति न मं कोचि [पब्बाजेन्ति न मं केचि (सी॰ स्या पी॰)], जिण्णदुब्बलथामकम्।
तेन दीनो विवण्णङ्गो [विवण्णको (क॰)], सोको चासिं तदा अहं॥
३१७.
‘‘दिस्वा महाकारुणिको, मममाह [ममाह सो (सी॰), ममाह च (पी॰)] महामुनि।
‘किमत्थं पुत्तसोकट्टो, ब्रूहि ते चित्तजं रुजं’॥
३१८.
‘‘‘पब्बज्जं न लभे वीर, स्वाक्खाते तव सासने।
तेन सोकेन दीनोस्मि, सरणं होहि नायक’॥
३१९.
‘‘तदा भिक्खू समानेत्वा, अपुच्छि मुनिसत्तमो।
‘इमस्स अधिकारं ये, सरन्ति ब्याहरन्तु ते’॥
३२०.
‘‘सारिपुत्तो तदावोच, ‘कारमस्स सरामहम्।
कटच्छुभिक्खं दापेसि, पिण्डाय चरतो मम’॥
३२१.
‘‘‘साधु साधु कतञ्ञूसि, सारिपुत्त इमं तुवम्।
पब्बाजेहि दिजं वुड्ढं, हेस्सताजानियो अयं’॥
३२२.
‘‘ततो अलत्थं पब्बज्जं, कम्मवाचोपसम्पदम्।
न चिरेनेव कालेन, पापुणिं आसवक्खयं॥
३२३.
‘‘सक्कच्चं मुनिनो वाक्यं, सुणामि मुदितो यतो।
पटिभानेय्यकानग्गं, ततो मं ठपयी जिनो॥
३२४.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
३२५.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
३२६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा राधो थेरो इमा गाथायो
अभासित्थाति।
राधत्थेरस्सापदानं नवमम्।
१०. मोघराजत्थेरअपदानम्
३२७.
‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि।
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा॥
३२८.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनम्।
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं॥
३२९.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनम्।
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि॥
३३०.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च।
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि॥
३३१.
‘‘रतनानट्ठपञ्ञासं , उग्गतो सो महामुनि।
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो॥
३३२.
‘‘वस्ससतसहस्सानि , आयु विज्जति तावदे।
तावता तिट्ठमानो सो, तारेसि जनतं बहुं॥
३३३.
‘‘तदाहं हंसवतियं, कुले अञ्ञतरे अहुम्।
परकम्मायने युत्तो, नत्थि मे किञ्चि संधनं॥
३३४.
‘‘पटिक्कमनसालायं, वसन्तो कतभूमियम्।
अग्गिं उज्जालयिं तत्थ, दळ्हं कण्हासि सा [कण्हा सिया (सी॰ पी॰), डय्हकण्हा सिला (स्या॰)] ही॥
३३५.
‘‘तदा परिसतिं नाथो, चतुसच्चपकासको।
सावकं सम्पकित्तेसि, लूखचीवरधारकं॥
३३६.
‘‘तस्स तम्हि गुणे तुट्ठो, पणिपच्च [पतिपज्ज (स्या॰)] तथागतम्।
लूखचीवरधारग्गं, पत्थयिं ठानमुत्तमं॥
३३७.
‘‘तदा अवोच भगवा, सावके पदुमुत्तरो।
‘पस्सथेतं पुरिसकं, कुचेलं तनुदेहकं॥
३३८.
‘‘‘पीतिप्पसन्नवदनं , सद्धाधनसमन्वितं [सद्धास्नेहसमन्वतं (क॰)]।
उदग्गतनुजं हट्ठं, अचलं सालपिण्डितं॥
३३९.
‘‘‘एसो पत्थेति तं ठानं, सच्चसेनस्स भिक्खुनो।
लूखचीवरधारिस्स, तस्स वण्णसितासयो [वण्णगतासयो (सी॰ स्या॰ पी॰)]॥
३४०.
‘‘तं सुत्वा मुदितो हुत्वा, निपच्च सिरसा जिनम्।
यावजीवं सुभं कम्मं, करित्वा जिनसासने॥
३४१.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसूपगो अहं॥
३४२.
‘‘पटिक्कमनसालायं, भूमिदाहककम्मुना।
समसहस्सं निरये, अदय्हिं वेदनाट्टितो॥
३४३.
‘‘तेन कम्मावसेसेन, पञ्च जातिसतानिहम्।
मनुस्सो कुलजो हुत्वा, जातिया लक्खणङ्कितो॥
३४४.
‘‘पञ्च जातिसतानेव, कुट्ठरोगसमप्पितो।
महादुक्खं अनुभविं, तस्स कम्मस्स वाहसा॥
३४५.
‘‘इमस्मिं भद्दके कप्पे, उपरिट्ठं यसस्सिनम्।
पिण्डपातेन तप्पेसिं, पसन्नमानसो अहं॥
३४६.
‘‘तेन कम्मविसेसेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
३४७.
‘‘पच्छिमे भवे सम्पत्ते, अजायिं खत्तिये कुले।
पितुनो अच्चयेनाहं, महारज्जसमप्पितो॥
३४८.
‘‘कुट्ठरोगाधिभूतोहं, न रतिं न सुखं लभे।
मोघं रज्जं सुखं यस्मा, मोघराजा ततो अहं॥
३४९.
‘‘कायस्स दोसं दिस्वान, पब्बजिं अनगारियम्।
बावरिस्स दिजग्गस्स, सिस्सत्तं अज्झुपागमिं॥
३५०.
‘‘महता परिवारेन, उपेच्च नरनायकम्।
अपुच्छिं निपुणं पञ्हं, तं वीरं वादिसूदनं॥
३५१.
‘‘‘अयं लोको परो लोको, ब्रह्मलोको सदेवको।
दिट्ठिं नो [दिट्ठा नो (सी॰), दिट्ठं नो (पी॰), दिट्ठिं ते (स्या॰)] नाभिजानामि, गोतमस्स यसस्सिनो॥
३५२.
‘‘‘एवाभिक्कन्तदस्साविं , अत्थि पञ्हेन आगमम्।
कथं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति’॥
३५३.
‘‘‘सुञ्ञतो लोकं अवेक्खस्सु, मोघराज सदा सतो।
अत्तानुदिट्ठिं उहच्च, एवं मच्चुतरो सिया॥
३५४.
‘‘‘एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सति’।
इति मं अभणि बुद्धो, सब्बरोगतिकिच्छको॥
३५५.
‘‘सह गाथावसानेन, केसमस्सुविवज्जितो।
कासाववत्थवसनो, आसिं भिक्खु तथारहा॥
३५६.
‘‘सङ्घिकेसु विहारेसु, न वसिं रोगपीळितो।
मा विहारो पदुस्सीति, वातरोगेहि पीळितो [वाचायाभिसुपीळितो (स्या॰ पी॰), वातरोगी सुपीळितो (क॰)]॥
३५७.
‘‘सङ्कारकूटा आहित्वा, सुसाना रथिकाहि च।
ततो सङ्घाटिं करित्वा, धारयिं लूखचीवरं॥
३५८.
‘‘महाभिसक्को तस्मिं मे, गुणे तुट्ठो विनायको।
लूखचीवरधारीनं, एतदग्गे ठपेसि मं॥
३५९.
‘‘पुञ्ञपापपरिक्खीणो, सब्बरोगविवज्जितो।
सिखीव अनुपादानो, निब्बायिस्समनासवो॥
३६०.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
३६१.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
३६२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा मोघराजा थेरो इमा गाथायो
अभासित्थाति।
मोघराजत्थेरस्सापदानं दसमम्।
कच्चायनवग्गो चतुपञ्ञासमो।
तस्सुद्दानं –
कच्चानो वक्कली थेरो, महाकप्पिनसव्हयो।
दब्बो कुमारनामो च, बाहियो कोट्ठिको वसी॥
उरुवेळकस्सपो राधो, मोघराजा च पण्डितो।
तीणि गाथासतानेत्थ, बासट्ठि चेव पिण्डिता॥