१. सुमेधावग्गो
१. सुमेधाथेरीअपदानम्
अथ थेरिकापदानानि सुणाथ –
१.
‘‘भगवति कोणागमने, सङ्घारामम्हि नवनिवेसनम्हि [निवेसम्हि (स्या॰)]।
सखियो तिस्सो जनियो, विहारदानं अदासिम्ह॥
२.
‘‘दसक्खत्तुं सतक्खत्तुं, दससतक्खत्तुं सतानञ्च सतक्खत्तुं [सतानि च सत्तक्खत्तुं (सी॰ क॰)]।
देवेसु उपपज्जिम्ह, को वादो मानुसे भवे॥
३.
‘‘देवे महिद्धिका अहुम्ह, मानुसकम्हि को वादो।
सत्तरतनमहेसी [सत्तरतनस्स महेसी (सी॰ पी॰)], इत्थिरतनं अहं भविं॥
४.
‘‘इध सञ्चितकुसला [तत्थ सञ्चितं कुसलं (स्या॰)], सुसमिद्धकुलप्पजा।
धनञ्जानी च खेमा च, अहम्पि च तयो जना॥
५.
‘‘आरामं सुकतं कत्वा, सब्बावयवमण्डितम्।
बुद्धप्पमुखसङ्घस्स, निय्यादेत्वा समोदिता॥
६.
‘‘यत्थ यत्थूपपज्जामि, तस्स कम्मस्स वाहसा।
देवेसु अग्गतं पत्ता, मनुस्सेसु तथेव च॥
७.
‘‘इमस्मिंयेव कप्पम्हि, ब्रह्मबन्धु महायसो।
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो॥
८.
‘‘उपट्ठाको महेसिस्स, तदा आसि नरिस्सरो।
कासिराजा किकी नाम, बाराणसिपुरुत्तमे॥
९.
‘‘तस्सासुं सत्त धीतरो, राजकञ्ञा सुखेधिता [सुखेथिता (स्या॰)]।
बुद्धोपट्ठाननिरता, ब्रह्मचरियं चरिंसु ता॥
१०.
‘‘तासं सहायिका हुत्वा, सीलेसु सुसमाहिता।
दत्वा दानानि सक्कच्चं, अगारेव वतं [अगारेव वत्तं (स्या॰)] चरिं॥
११.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसूपगा अहं॥
१२.
‘‘ततो चुता याममगं [यामसग्गं (स्या॰)], ततोहं तुसितं गता।
ततो च निम्मानरतिं, वसवत्तिपुरं ततो॥
१३.
‘‘यत्थ यत्थूपपज्जामि, पुञ्ञकम्मसमोहिता।
तत्थ तत्थेव राजूनं, महेसित्तमकारयिं॥
१४.
‘‘ततो चुता मनुस्सत्ते, राजूनं चक्कवत्तिनम्।
मण्डलीनञ्च राजूनं, महेसित्तमकारयिं॥
१५.
‘‘सम्पत्तिमनुभोत्वान, देवेसु मानुसेसु च।
सब्बत्थ सुखिता हुत्वा, नेकजातीसु संसरिं॥
१६.
‘‘सो हेतु च सो पभवो, तम्मूलं सासने खमं [तम्मूलं सा च सासने खन्ति (सी॰ पी॰ क॰)]।
पठमं तं समोधानं, तं धम्मरताय निब्बानं [निब्बुतं (स्या॰)]॥
१७.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।
नागीव बन्धनं छेत्वा, विहरामि अनासवा॥
१८.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स [बुद्धसेट्ठस्स (सी॰ स्या॰ क॰)] सन्तिके।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥
१९.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं सुमेधा भिक्खुनी इमा गाथायो अभासित्थाति।
सुमेधाथेरियापदानं पठमम्।
२. मेखलादायिकाथेरीअपदानम्
२०.
‘‘सिद्धत्थस्स भगवतो, थूपकारापिका अहुं [थूपकार मकासहं (स्या॰)]।
मेखलिका मया दिन्ना, नवकम्माय सत्थुनो॥
२१.
‘‘निट्ठिते च महाथूपे, मेखलं पुनदासहम्।
लोकनाथस्स मुनिनो, पसन्ना सेहि पाणिभि॥
२२.
‘‘चतुन्नवुतितो कप्पे, यं मेखलमदं तदा।
दुग्गतिं नाभिजानामि, थूपकारस्सिदं फलं॥
२३.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवा॥
२४.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
२५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं मेखलादायिका भिक्खुनी इमा गाथायो अभासित्थाति।
मेखलादायिकाथेरियापदानं दुतियम्।
३. मण्डपदायिकाथेरीअपदानम्
२६.
‘‘कोणागमनबुद्धस्स , मण्डपो कारितो मया।
धुवं तिचीवरंदासिं [थूपञ्च पवरमदं (स्या॰), धुवञ्च चीवरं अदं (पी॰)], बुद्धस्स लोकबन्धुनो॥
२७.
‘‘यं यं जनपदं यामि, निगमे राजधानियो।
सब्बत्थ पूजितो होमि, पुञ्ञकम्मस्सिदं फलं॥
२८.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवा॥
२९.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
३०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं मण्डपदायिका भिक्खुनी इमा गाथायो अभासित्थाति।
मण्डपदायिकाथेरियापदानं ततियम्।
४. सङ्कमनत्थाथेरीअपदानम्
३१.
‘‘विपस्सिस्स भगवतो [कोण्डञ्ञस्स भगवतो (स्या॰ पी॰)], लोकजेट्ठस्स तादिनो।
रथियं पटिपन्नस्स, तारयन्तस्स पाणिनो॥
३२.
‘‘घरतो निक्खमित्वान, अवकुज्जा निपज्जहम्।
अनुकम्पको लोकनाथो, सिरसि [सीसन्ते (सी॰ क॰)] अक्कमी मम [तदा (स्या॰ पी॰)]॥
३३.
‘‘अक्कमित्वान सिरसि [सम्बुद्धो (क॰)], अगमा लोकनायको।
तेन चित्तप्पसादेन, तुसितं अगमासहं॥
३४.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवा॥
३५.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
३६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं सङ्कमनत्था [सङ्कमनदा (स्या॰)] भिक्खुनी इमा गाथायो अभासित्थाति।
सङ्कमनत्थाथेरियापदानं चतुत्थम्।
५. नळमालिकाथेरीअपदानम्
३७.
‘‘चन्दभागानदीतीरे , अहोसिं किन्नरी तदा।
अद्दसं विरजं बुद्धं, सयम्भुं अपराजितं॥
३८.
‘‘पसन्नचित्ता सुमना, वेदजाता कतञ्जली।
नळमालं गहेत्वान, सयम्भुं अभिपूजयिं॥
३९.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा किन्नरीदेहं, अगच्छिं तिदसं गतिं॥
४०.
‘‘छत्तिंसदेवराजूनं , महेसित्तमकारयिम्।
दसन्नं चक्कवत्तीनं, महेसित्तमकारयिम्।
संवेजेत्वान मे चित्तं [वेदयित्वान कुसलं (स्या॰), संवेदयित्वा कुसलं (पी॰)], पब्बजिं अनगारियं॥
४१.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता [भवा संघातिता मम (क॰)]।
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो॥
४२.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं॥
४३.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवा॥
४४.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
४५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं नळमालिका थेरी इमा गाथायो अभासित्थाति।
नळमालिकाथेरियापदानं पञ्चमम्।
६. एकपिण्डपातदायिकाथेरीअपदानम्
४६.
‘‘नगरे बन्धुमतिया, बन्धुमा नाम खत्तियो।
तस्स रञ्ञो अहुं भरिया, एकज्झं चारयामहं [एकच्चं वादयामहं (स्या॰)]॥
४७.
‘‘रहोगता निसीदित्वा, एवं चिन्तेसहं तदा।
‘आदाय गमनीयञ्हि, कुसलं नत्थि मे कतं॥
४८.
‘‘‘महाभितापं कटुकं, घोररूपं सुदारुणम्।
निरयं नून गच्छामि, एत्थ मे नत्थि संसयो’॥
४९.
‘‘राजानं उपसङ्कम्म, इदं वचनमब्रविम्।
‘एकं मे समणं देहि, भोजयिस्सामि खत्तिय’॥
५०.
‘‘अदासि मे महाराजा, समणं भावितिन्द्रियम्।
तस्स पत्तं गहेत्वान, परमन्नेन पूरयिं [तप्पयिं (सी॰)]॥
५१.
‘‘पूरयित्वा परमन्नं, गन्धालेपं अकासहम्।
जालेन पिदहित्वान, वत्थयुगेन [पीतचोळेन (स्या॰), महानेलेन (पी॰)] छादयिं॥
५२.
‘‘आरम्मणं ममं एतं, सरामि यावजीविहम्।
तत्थ चित्तं पसादेत्वा, तावतिंसमगच्छहं॥
५३.
‘‘तिंसानं देवराजूनं, महेसित्तमकारयिम्।
मनसा पत्थितं मय्हं, निब्बत्तति यथिच्छितं [यतिच्छकं (स्या॰), यदिच्छकं (पी॰ क॰)]॥
५४.
‘‘वीसानं चक्कवत्तीनं, महेसित्तमकारयिम्।
ओचितत्ताव [उपचितत्ता (स्या॰)] हुत्वान, संसरामि भवेस्वहं॥
५५.
‘‘सब्बबन्धनमुत्ताहं, अपेता मे उपादिका।
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो॥
५६.
‘‘एकनवुतितो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, पिण्डपातस्सिदं फलं॥
५७.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवा॥
५८.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
५९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं एकपिण्डपातदायिका भिक्खुनी इमा गाथायो अभासित्थाति।
एकपिण्डपातदायिकाथेरियापदानं छट्ठम्।
७. कटच्छुभिक्खादायिकाथेरीअपदानम्
६०.
‘‘पिण्डचारं चरन्तस्स, तिस्सनामस्स सत्थुनो।
कटच्छुभिक्खं पग्गय्ह, बुद्धसेट्ठस्स दासहं॥
६१.
‘‘पटिग्गहेत्वा सम्बुद्धो, तिस्सो लोकग्गनायको।
वीथिया सण्ठितो सत्था, अका मे अनुमोदनं॥
६२.
‘‘‘कटच्छुभिक्खं दत्वान, तावतिंसं गमिस्ससि।
छत्तिंसदेवराजूनं, महेसित्तं करिस्ससि॥
६३.
‘‘‘पञ्ञासं चक्कवत्तीनं, महेसित्तं करिस्ससि।
मनसा पत्थितं सब्बं, पटिलच्छसि सब्बदा॥
६४.
‘‘‘सम्पत्तिं अनुभोत्वान, पब्बजिस्ससिकिञ्चना।
सब्बासवे परिञ्ञाय, निब्बायिस्ससिनासवा’॥
६५.
‘‘इदं वत्वान सम्बुद्धो, तिस्सो लोकग्गनायको।
नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे॥
६६.
‘‘सुदिन्नं मे दानवरं [सुदिन्नमेव मे दानं (स्या॰)], सुयिट्ठा यागसम्पदा।
कटच्छुभिक्खं दत्वान, पत्ताहं अचलं पदं॥
६७.
‘‘द्वेनवुते इतो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं॥
६८.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवा॥
६९.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
७०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं कटच्छुभिक्खादायिका भिक्खुनी इमा गाथायो अभासित्थाति।
कटच्छुभिक्खादायिकाथेरियापदानं सत्तमम्।
८. सत्तुप्पलमालिकाथेरीअपदानम्
७१.
‘‘नगरे अरुणवतिया, अरुणो नाम [अरुणवा नाम (सी॰ पी॰)] त्तियो।
तस्स रञ्ञो अहुं भरिया, वारितं वारयामहं [चारिकं चारयामहं (सी॰), न गुलं पादयामहं (स्या॰), न मालं पादयामहं (पी॰)]॥
७२.
‘‘सत्तमालं गहेत्वान, उप्पला देवगन्धिका।
निसज्ज पासादवरे, एवं चिन्तेसि तावदे॥
७३.
‘‘‘किं मे इमाहि मालाहि, सिरसारोपिताहि मे।
वरं मे बुद्धसेट्ठस्स, ञाणम्हि अभिरोपितं’॥
७४.
‘‘सम्बुद्धं पटिमानेन्ती, द्वारासन्ने निसीदहम्।
‘यदा एहिति सम्बुद्धो, पूजयिस्सं महामुनिं’॥
७५.
‘‘ककुधो विलसन्तोव, मिगराजाव केसरी।
भिक्खुसङ्घेन सहितो, आगच्छि वीथिया जिनो॥
७६.
‘‘बुद्धस्स रंसिं दिस्वान, हट्ठा संविग्गमानसा।
द्वारं अवापुरित्वान [अपापुणित्वा (स्या॰)], बुद्धसेट्ठमपूजयिं॥
७७.
‘‘सत्त उप्पलपुप्फानि, परिकिण्णानि [सुवित्थिण्णानि (स्या॰)] अम्बरे।
छदिं करोन्तो बुद्धस्स, मत्थके धारयन्ति ते॥
७८.
‘‘उदग्गचित्ता सुमना, वेदजाता कतञ्जली।
तत्थ चित्तं पसादेत्वा, तावतिंसमगच्छहं॥
७९.
‘‘महानेलस्स छादनं, धारेन्ति मम मुद्धनि।
दिब्बगन्धं पवायामि, सत्तुप्पलस्सिदं फलं॥
८०.
‘‘कदाचि नीयमानाय, ञातिसङ्घेन मे तदा।
यावता परिसा मय्हं, महानेलं धरीयति॥
८१.
‘‘सत्तति देवराजूनं, महेसित्तमकारयिम्।
सब्बत्थ इस्सरा हुत्वा, संसरामि भवाभवे॥
८२.
‘‘तेसट्ठि चक्कवत्तीनं, महेसित्तमकारयिम्।
सब्बे ममनुवत्तन्ति, आदेय्यवचना अहुं॥
८३.
‘‘उप्पलस्सेव मे वण्णो, गन्धो चेव पवायति।
दुब्बण्णियं न जानामि [दुग्गतिं नाभिजानामि (स्या॰ पी॰)], बुद्धपूजायिदं फलं॥
८४.
‘‘इद्धिपादेसु कुसला, बोज्झङ्गभावना रता।
अभिञ्ञापारमिप्पत्ता, बुद्धपूजायिदं फलं॥
८५.
‘‘सतिपट्ठानकुसला, समाधिझानगोचरा।
सम्मप्पधानमनुयुत्ता, बुद्धपूजायिदं फलं॥
८६.
‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनम्।
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो॥
८७.
‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
८८.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवा॥
८९.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
९०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं सत्तुप्पलमालिका भिक्खुनी इमा गाथायो अभासित्थाति।
सत्तुप्पलमालिकाथेरियापदानं अट्ठमम्।
९. पञ्चदीपिकाथेरीअपदानम्
९१.
‘‘नगरे हंसवतिया, चारिकी [चारिनिं (स्या॰)] आसहं तदा।
आरामेन च आरामं, चरामि कुसलत्थिका॥
९२.
‘‘काळपक्खम्हि दिवसे, अद्दसं बोधिमुत्तमम्।
तत्थ चित्तं पसादेत्वा, बोधिमूले निसीदहं॥
९३.
‘‘गरुचित्तं उपट्ठेत्वा, सिरे कत्वान अञ्जलिम्।
सोमनस्सं पवेदेत्वा, एवं चिन्तेसि तावदे॥
९४.
‘‘‘यदि बुद्धो अमितगुणो, असमप्पटिपुग्गलो।
दस्सेतु पाटिहीरं मे, बोधि ओभासतु अयं’॥
९५.
‘‘सह आवज्जिते मय्हं, बोधि पज्जलि तावदे।
सब्बसोण्णमया आसि, दिसा सब्बा विरोचति॥
९६.
‘‘सत्तरत्तिन्दिवं [सत्तरत्तिदिवं (पी॰ क॰)] तत्थ, बोधिमूले निसीदहम्।
सत्तमे दिवसे पत्ते, दीपपूजं अकासहं॥
९७.
‘‘आसनं परिवारेत्वा, पञ्चदीपानि पज्जलुम्।
याव उदेति सूरियो, दीपा मे पज्जलुं तदा॥
९८.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
९९.
‘‘तत्थ मे सुकतं ब्यम्हं, पञ्चदीपाति वुच्चति।
सट्ठियोजनमुब्बेधं [सतयोजनमुब्बेधं (सी॰ स्या॰ पी॰)], तिंसयोजनवित्थतं [सट्ठि… (स्या॰ पी॰)]॥
१००.
‘‘असङ्खियानि दीपानि, परिवारे जलन्ति मे।
यावता देवभवनं, दीपालोकेन जोतति॥
१०१.
‘‘परम्मुखा निसीदित्वा [पुरत्थाभिमुखा सन्ति (स्या॰), पुरत्थाभिमुखा थिता (पी॰)], यदि इच्छामि पस्सितुम्।
उद्धं अधो च तिरियं, सब्बं पस्सामि चक्खुना॥
१०२.
‘‘यावता अभिकङ्खामि, दट्ठुं सुगतदुग्गते [सुकतदुक्कते (पी॰]।
तत्थ आवरणं नत्थि, रुक्खेसु पब्बतेसु वा॥
१०३.
‘‘असीति देवराजूनं, महेसित्तमकारयिम्।
सतानं चक्कवत्तीनं, महेसित्तमकारयिं॥
१०४.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसम्।
दीपसतसहस्सानि, परिवारे जलन्ति मे॥
१०५.
‘‘देवलोका चवित्वान, उप्पज्जिं मातुकुच्छियम्।
मातुकुच्छिगता सन्ती [मातुकुच्छिगतं सन्तिं (सी॰)], अक्खि मे न निमीलति॥
१०६.
‘‘दीपसतसहस्सानि, पुञ्ञकम्मसमङ्गिता।
जलन्ति सूतिकागेहे [सूतिघरे पज्जलन्ति (सब्बत्थ)], पञ्चदीपानिदं फलं॥
१०७.
‘‘पच्छिमे भवे सम्पत्ते, मानसं विनिवत्तयिम्।
अजरामतं सीतिभावं, निब्बानं फस्सयिं अहं॥
१०८.
‘‘जातिया सत्तवस्साहं, अरहत्तमपापुणिम्।
उपसम्पादयी बुद्धो, गुणमञ्ञाय गोतमो॥
१०९.
‘‘मण्डपे रुक्खमूले वा, पासादेसु गुहासु वा।
सुञ्ञागारे वसन्तिया [च झायन्ते (सी॰), च झायन्ता (पी॰), पज्झायन्ता (स्या॰)], पञ्चदीपा जलन्ति मे॥
११०.
‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसला अहम्।
अभिञ्ञापारमिप्पत्ता, पञ्चदीपानिदं फलं॥
१११.
‘‘सब्बवोसितवोसाना, कतकिच्चा अनासवा।
पञ्चदीपा महावीर, पादे वन्दामि [वन्दति (सी॰ क॰)] चक्खुम॥
११२.
‘‘सतसहस्सितो कप्पे, यं दीपमददिं तदा।
दुग्गतिं नाभिजानामि, पञ्चदीपानिदं फलं॥
११३.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवा॥
११४.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
११५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं पञ्चदीपिका भिक्खुनी इमा गाथायो अभासित्थाति।
पञ्चदीपिकाथेरियापदानं नवमम्।
१०. उदकदायिकाथेरीअपदानम्
११६.
‘‘नगरे बन्धुमतिया, अहोसिं उदहारिका।
उदहारेन जीवामि, तेन पोसेमि दारके॥
११७.
‘‘देय्यधम्मो च मे नत्थि, पुञ्ञक्खेत्ते अनुत्तरे।
कोट्ठकं उपसङ्कम्म, उदकं पट्ठपेसहं॥
११८.
‘‘तेन कम्मेन सुकतेन, तावतिंसमगच्छहम्।
तत्थ मे सुकतं ब्यम्हं, उदहारेन निम्मितं॥
११९.
‘‘अच्छरानं सहस्सस्स, अहञ्हि पवरा तदा।
दसट्ठानेहि ता सब्बा, अभिभोमि सदा अहं॥
१२०.
‘‘पञ्ञासं देवराजूनं, महेसित्तमकारयिम्।
वीसतिचक्कवत्तीनं, महेसित्तमकारयिं॥
१२१.
‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे।
दुग्गतिं नाभिजानामि, दकदानस्सिदं फलं॥
१२२.
‘‘पब्बतग्गे दुमग्गे वा, अन्तलिक्खे च भूमियम्।
यदा उदकमिच्छामि, खिप्पं पटिलभामहं॥
१२३.
‘‘अवुट्ठिका दिसा नत्थि, सन्तत्ता कुथितापि [सन्तत्ता कुथिता न च (सी॰ पी॰), सन्तत्ता खुप्पिता हि मे (स्या॰)] च।
मम सङ्कप्पमञ्ञाय, महामेघो पवस्सति॥
१२४.
‘‘कदाचि नीयमानाय, ञातिसङ्घेन मे तदा।
यदा इच्छामहं वस्सं, महामेघो अजायथ॥
१२५.
‘‘उण्हं वा परिळाहो वा, सरीरे मे न विज्जति।
काये च मे रजो नत्थि, दकदानस्सिदं फलं॥
१२६.
‘‘विसुद्धमनसा अज्ज, अपेतमनपापिका।
सब्बासवपरिक्खीणा, नत्थि दानि पुनब्भवो॥
१२७.
‘‘एकनवुतितो कप्पे, यं दकं अददिं तदा।
दुग्गतिं नाभिजानामि, दकदानस्सिदं फलं॥
१२८.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवा॥
१२९.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
१३०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं उदकदायिका भिक्खुनी इमा गाथायो अभासित्थाति।
उदकदायिकाथेरियापदानं दसमम्।
सुमेधावग्गो पठमो।
तस्सुद्दानं –
सुमेधा मेखलादायी, मण्डपं सङ्कमं ददा।
नळमाली पिण्डददा, कटच्छु उप्पलप्पदा॥
दीपदा दकदा चेव, गाथायो गणिता इह।
एकगाथासतञ्चेव, तिंसति च तदुत्तरि [सत्तरसं तदुत्तरि (स्या॰), सत्तादस तदुत्तरिं (पी॰)]॥