३९. अवटफलवग्गो
१. अवटफलदायकत्थेरअपदानम्
१.
‘‘सतरंसि नाम भगवा, सयम्भू अपराजितो।
विवेककामो सम्बुद्धो, गोचरायाभिनिक्खमि॥
२.
‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभम्।
पसन्नचित्तो सुमनो, अवटं [अवण्टं (सी॰), अम्बटं (स्या॰)] अददिं फलं॥
३.
‘‘चतुन्नवुतितो कप्पे, यं फलमददिं अहम्।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
४.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।
नागोव बन्धनं छेत्वा, विहरामि अनासवो॥
५.
‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥
६.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अवटफलदायको थेरो इमा गाथायो अभासित्थाति।
अवटफलदायकत्थेरस्सापदानं पठमम्।
२. लबुजदायकत्थेरअपदानम्
७.
‘‘नगरे बन्धुमतिया, आसिं आरामिको तदा।
अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे॥
८.
‘‘लबुजस्स फलं गय्ह, बुद्धसेट्ठस्सदासहम्।
आकासे ठितको सन्तो, पटिगण्हि महायसो॥
९.
‘‘वित्तिसञ्जननं मय्हं, दिट्ठधम्मसुखावहम्।
फलं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा॥
१०.
‘‘अधिगच्छिं तदा पीतिं, विपुलञ्च सुखुत्तमम्।
उप्पज्जतेव रतनं, निब्बत्तस्स तहिं तहिं॥
११.
‘‘एकनवुतितो कप्पे, यं फलमददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
१२.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
१३.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
१४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा लबुजदायको थेरो इमा गाथायो अभासित्थाति।
लबुजदायकत्थेरस्सापदानं दुतियम्।
३. उदुम्बरफलदायकत्थेरअपदानम्
१५.
‘‘विनतानदिया तीरे, विहासि पुरिसुत्तमो।
अद्दसं विरजं बुद्धं, एकग्गं सुसमाहितं॥
१६.
‘‘तस्मिं पसन्नमानसो, किलेसमलधोवने।
उदुम्बरफलं गय्ह, बुद्धसेट्ठस्सदासहं॥
१७.
‘‘एकनवुतितो कप्पे, यं फलमददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
१८.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
१९.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
२०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा उदुम्बरफलदायको थेरो इमा गाथायो अभासित्थाति।
उदुम्बरफलदायकत्थेरस्सापदानं ततियम्।
४. पिलक्खफलदायकत्थेरअपदानम्
२१.
‘‘वनन्तरे बुद्धं दिस्वा, अत्थदस्सिं महायसम्।
पसन्नचित्तो सुमनो, पिलक्खस्साददिं फलं [पिलक्खस्स फलं अदं (सी॰), पिलक्खुस्स फलं अदं (स्या॰)]॥
२२.
‘‘अट्ठारसे कप्पसते, यं फलमददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
२३.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
२४.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
२५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पिलक्खफलदायको थेरो इमा गाथायो अभासित्थाति।
पिलक्खफलदायकत्थेरस्सापदानं चतुत्थम्।
५. फारुसफलदायकत्थेरअपदानम्
२६.
‘‘सुवण्णवण्णं सम्बुद्धं, आहुतीनं पटिग्गहम्।
रथियं पटिपज्जन्तं, फारुसफलमदासहं॥
२७.
‘‘एकनवुतितो कप्पे, यं फलमददिं अहम्।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
२८.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
२९.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
३०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा फारुसफलदायको थेरो इमा गाथायो अभासित्थाति।
फारुसफलदायकत्थेरस्सापदानं पञ्चमम्।
६. वल्लिफलदायकत्थेरअपदानम्
३१.
‘‘सब्बे जना समागम्म, अगमिंसु वनं तदा।
फलमन्वेसमाना ते, अलभिंसु फलं तदा॥
३२.
‘‘तत्थद्दसासिं सम्बुद्धं, सयम्भुं अपराजितम्।
पसन्नचित्तो सुमनो, वल्लिफलमदासहं॥
३३.
‘‘एकत्तिंसे इतो कप्पे, यं फलमददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
३४.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
३५.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
३६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा वल्लिफलदायको थेरो इमा गाथायो अभासित्थाति।
वल्लिफलदायकत्थेरस्सापदानं छट्ठम्।
७. कदलिफलदायकत्थेरअपदानम्
३७.
‘‘कणिकारंव जलितं, पुण्णमायेव [पुण्णमासेव (सी॰ क॰)] चन्दिमम्।
जलन्तं दीपरुक्खंव, अद्दसं लोकनायकं॥
३८.
‘‘कदलिफलं पग्गय्ह, अदासिं सत्थुनो अहम्।
पसन्नचित्तो सुमनो, वन्दित्वान अपक्कमिं॥
३९.
‘‘एकत्तिंसे इतो कप्पे, यं फलमददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
४०.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
४१.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
४२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कदलिफलदायको थेरो इमा गाथायो अभासित्थाति।
कदलिफलदायकत्थेरस्सापदानं सत्तमम्।
८. पनसफलदायकत्थेरअपदानम्
४३.
‘‘अज्जुनो नाम सम्बुद्धो, हिमवन्ते वसी तदा।
चरणेन च सम्पन्नो, समाधिकुसलो मुनि॥
४४.
‘‘कुम्भमत्तं गहेत्वान, पनसं जीवजीवकं [देवगन्धिकं (४१ वग्गे, ५ अपदाने)]।
छत्तपण्णे ठपेत्वान, अदासिं सत्थुनो अहं॥
४५.
‘‘एकत्तिंसे इतो कप्पे, यं फलमददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
४६.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
४७.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
४८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पनसफलदायको थेरो इमा गाथायो अभासित्थाति।
पनसफलदायकत्थेरस्सापदानं अट्ठमम्।
९. सोणकोटिवीसत्थेरअपदानम्
४९.
‘‘विपस्सिनो पावचने, एकं लेणं मया कतम्।
चातुद्दिसस्स सङ्घस्स, बन्धुमाराजधानिया॥
५०.
‘‘दुस्सेहि भूमिं लेणस्स, सन्थरित्वा परिच्चजिम्।
उदग्गचित्तो सुमनो, अकासिं पणिधिं तदा॥
५१.
‘‘आराधयेय्यं सम्बुद्धं, पब्बज्जञ्च लभेय्यहम्।
अनुत्तरञ्च निब्बानं, फुसेय्यं सन्तिमुत्तमं॥
५२.
‘‘तेनेव सुक्कमूलेन, कप्पे [कप्पं (सी॰), कप्प (क॰)] नवुति संसरिम्।
देवभूतो मनुस्सो च, कतपुञ्ञो विरोचहं॥
५३.
‘‘ततो कम्मावसेसेन, इध पच्छिमके भवे।
चम्पायं अग्गसेट्ठिस्स, जातोम्हि एकपुत्तको॥
५४.
‘‘जातमत्तस्स मे सुत्वा, पितु छन्दो अयं अहु।
ददामहं कुमारस्स, वीसकोटी अनूनका॥
५५.
‘‘चतुरङ्गुला च मे लोमा, जाता पादतले उभो।
सुखुमा मुदुसम्फस्सा, तूलापिचुसमा सुभा॥
५६.
‘‘अतीता नवुति कप्पा, अयं एको च उत्तरि।
नाभिजानामि निक्खित्ते, पादे भूम्या असन्थते॥
५७.
‘‘आराधितो मे सम्बुद्धो, पब्बजिं अनगारियम्।
अरहत्तञ्च मे पत्तं, सीतिभूतोम्हि निब्बुतो॥
५८.
‘‘अग्गो आरद्धवीरियानं, निद्दिट्ठो सब्बदस्सिना।
खीणासवोम्हि अरहा, छळभिञ्ञो महिद्धिको॥
५९.
‘‘एकनवुतितो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, लेणदानस्सिदं फलं॥
६०.
‘‘किलेसा झापिता मय्हं…पे॰… विहरामि अनासवो॥
६१.
‘‘स्वागतं वत मे आसि…पे॰… कतं बुद्धस्स सासनं॥
६२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
६३.
‘‘थेरो कोटिवीसो [कोटिविसो (स्या॰ क॰), कोळिविसो (अञ्ञट्ठानेसु)] सोणो, भिक्खुसङ्घस्स अग्गतो।
पञ्हं पुट्ठो वियाकासि, अनोतत्ते महासरे’’ति॥
इत्थं सुदं आयस्मा सोणो कोटिवीसो थेरो इमा गाथायो अभासित्थाति।
सोणकोटिवीसत्थेरस्सापदानं नवमम्।
१०. पुब्बकम्मपिलोतिकबुद्धअपदानम्
६४.
‘‘अनोतत्तसरासन्ने , रमणीये सिलातले।
नानारतनपज्जोते, नानागन्धवनन्तरे॥
६५.
‘‘महता भिक्खुसङ्घेन, परेतो [उपेतो (उदानट्ठकथायं ४ वग्गे, ८ सुत्ते)] लोकनायको।
आसीनो ब्याकरी तत्थ, पुब्बकम्मानि अत्तनो॥
६६.
[सुणाथ भिक्खवे मय्हं, यं कम्मं पकतं मया। एकं अरञ्ञिकं भिक्खुं, दिस्वा दिन्नं पिलोतिकम्। पत्थितं पठमं बुद्धं, बुद्धत्ताय मया तदा। पिलोतियस्स कम्मस्स, बुद्धत्तेपि विपच्चति। गोपालको पुरे आसिं, गाविं पाजेति गोचरम्। पिवन्तिं उदकं आविलं, गाविं दिस्वा निवारयिम्। तेन कम्मविपाकेन, इध पच्छिमके भवे। विपासितो यदिच्छकं, न हि पातुं लभामहं (स्या॰)] ‘‘सुणाथ भिक्खवो मय्हं, यं कम्मं पकतं मया।
पिलोतिकस्स कम्मस्स, बुद्धत्तेपि विपच्चति [सुणाथ भिक्खवे मय्हं, यं कम्मं पकतं मया। एकं अरञ्ञिकं भिक्खुं, दिस्वा दिन्नं पिलोतिकम्। पत्थितं पठमं बुद्धं, बुद्धत्ताय मया तदा। पिलोतियस्स कम्मस्स, बुद्धत्तेपि विपच्चति। गोपालको पुरे आसिं, गाविं पाजेति गोचरम्। पिवन्तिं उदकं आविलं, गाविं दिस्वा निवारयिम्। तेन कम्मविपाकेन, इध पच्छिमके भवे। विपासितो यदिच्छकं, न हि पातुं लभामहं (स्या॰)]॥
[१]
६७.
‘‘मुनाळि नामहं धुत्तो, पुब्बे अञ्ञासु जातिसु [अञ्ञाय जातिया (उदान अट्ठ॰)]।
पच्चेकबुद्धं सुरभिं [सरभुं (सी॰)], अब्भाचिक्खिं अदूसकं॥
६८.
‘‘तेन कम्मविपाकेन, निरये संसरिं चिरम्।
बहूवस्ससहस्सानि, दुक्खं वेदेसि वेदनं॥
६९.
‘‘तेन कम्मावसेसेन, इध पच्छिमके भवे।
अब्भक्खानं मया लद्धं, सुन्दरिकाय कारणा॥
[२]
७०.
‘‘सब्बाभिभुस्स बुद्धस्स, नन्दो नामासि सावको।
तं अब्भक्खाय निरये, चिरं संसरितं मया॥
७१.
‘‘दसवस्ससहस्सानि, निरये संसरिं चिरम्।
मनुस्सभावं लद्धाहं, अब्भक्खानं बहुं लभिं॥
७२.
‘‘तेन कम्मावसेसेन, चिञ्चमानविका ममम्।
अब्भाचिक्खि अभूतेन, जनकायस्स अग्गतो॥
[३]
७३.
‘‘ब्राह्मणो सुतवा आसिं, अहं सक्कतपूजितो।
महावने पञ्चसते, मन्ते वाचेमि माणवे॥
७४.
‘‘तत्थागतो [तमागतो (क॰)] इसि भीमो, पञ्चाभिञ्ञो महिद्धिको।
तं चाहं आगतं दिस्वा, अब्भाचिक्खिं अदूसकं॥
७५.
‘‘ततोहं अवचं सिस्से, कामभोगी अयं इसि।
मय्हम्पि भासमानस्स, अनुमोदिंसु माणवा॥
७६.
‘‘ततो माणवका सब्बे, भिक्खमानं कुले कुले।
महाजनस्स आहंसु, कामभोगी अयं इसि॥
७७.
‘‘तेन कम्मविपाकेन, पञ्च भिक्खुसता इमे।
अब्भक्खानं लभुं सब्बे, सुन्दरिकाय कारणा॥
[४]
७८.
‘‘वेमातुभातरं पुब्बे, धनहेतु हनिं अहम्।
पक्खिपिं गिरिदुग्गस्मिं, सिलाय च अपिंसयिं॥
७९.
‘‘तेन कम्मविपाकेन, देवदत्तो सिलं खिपि।
अङ्गुट्ठं पिंसयी पादे, मम पासाणसक्खरा॥
[५]
८०.
‘‘पुरेहं दारको हुत्वा, कीळमानो महापथे।
पच्चेकबुद्धं दिस्वान, मग्गे सकलिकं [सक्खलिकं (क॰)] खिपिं [दहिं (स्या॰)]॥
८१.
‘‘तेन कम्मविपाकेन, इध पच्छिमके भवे।
वधत्थं मं देवदत्तो, अभिमारे पयोजयि॥
[६]
८२.
‘‘हत्थारोहो पुरे आसिं, पच्चेकमुनिमुत्तमम्।
पिण्डाय विचरन्तं तं, आसादेसिं गजेनहं॥
८३.
‘‘तेन कम्मविपाकेन, भन्तो [दन्तो (क॰)] नाळागिरी गजो।
गिरिब्बजे पुरवरे, दारुणो समुपागमि [मं उपागमि (सी॰)]॥
[७]
८४.
‘‘राजाहं पत्थिवो [पत्तिको (स्या॰ क॰), खत्तियो (उदान अट्ठ॰)] आसिं, सत्तिया पुरिसं हनिम्।
तेन कम्मविपाकेन, निरये पच्चिसं भुसं॥
८५.
‘‘कम्मुनो तस्स सेसेन, इदानि सकलं मम।
पादे छविं पकप्पेसि [पकोपेसि (सी॰)], न हि कम्मं विनस्सति॥
[८]
८६.
‘‘अहं केवट्टगामस्मिं, अहुं केवट्टदारको।
मच्छके घातिते दिस्वा, जनयिं सोमनस्सकं [सोमनस्सहं (उदान अट्ठ॰)]॥
८७.
‘‘तेन कम्मविपाकेन, सीसदुक्खं अहू मम।
सब्बे सक्का च हञ्ञिंसु, यदा हनि विटटूभो [विटटुभो (स्या॰ क॰)]॥
[९]
८८.
‘‘फुस्सस्साहं पावचने, सावके परिभासयिम्।
यवं खादथ भुञ्जथ, मा च भुञ्जथ सालयो॥
८९.
‘‘तेन कम्मविपाकेन, तेमासं खादितं यवम्।
निमन्तितो ब्राह्मणेन, वेरञ्जायं वसिं तदा॥
[१०]
९०.
‘‘निब्बुद्धे वत्तमानम्हि, मल्लपुत्तं निहेठयिं [निसेधयिं (स्या॰ क॰)]।
तेन कम्मविपाकेन, पिट्ठिदुक्खं अहू मम॥
[११]
९१.
‘‘तिकिच्छको अहं आसिं, सेट्ठिपुत्तं विरेचयिम्।
तेन कम्मविपाकेन, होति पक्खन्दिका मम॥
[१२]
९२.
‘‘अवचाहं जोतिपालो, सुगतं कस्सपं तदा।
कुतो नु बोधि मुण्डस्स, बोधि परमदुल्लभा॥
९३.
‘‘तेन कम्मविपाकेन, अचरिं दुक्करं बहुम्।
छब्बस्सानुरुवेळायं, ततो बोधिमपापुणिं॥
९४.
‘‘नाहं एतेन मग्गेन, पापुणिं बोधिमुत्तमम्।
कुम्मग्गेन गवेसिस्सं, पुब्बकम्मेन वारितो॥
९५.
‘‘पुञ्ञपापपरिक्खीणो, सब्बसन्तापवज्जितो।
असोको अनुपायासो, निब्बायिस्समनासवो॥
९६.
‘‘एवं जिनो वियाकासि, भिक्खुसङ्घस्स अग्गतो।
सब्बाभिञ्ञाबलप्पत्तो, अनोतत्ते महासरे’’ति॥
इत्थं सुदं भगवा अत्तनो पुब्बचरितं कम्मपिलोतिकं नाम बुद्धापदानधम्मपरियायं अभासित्थाति।
पुब्बकम्मपिलोतिकं नाम बुद्धापदानं दसमम्।
अवटफलवग्गो एकूनचत्तालीसमो।
तस्सुद्दानं –
अवटं लबुजञ्चेव, उदुम्बरपिलक्खु च।
फारु वल्ली च कदली, पनसो कोटिवीसको॥
पुब्बकम्मपिलोति च, अपदानं महेसिनो।
गाथायो एकनवुति, गणितायो विभाविभि॥
चुद्दसमं भाणवारम्।