३७. मन्दारवपुप्फियवग्गो
१. मन्दारवपुप्फियत्थेरअपदानम्
१.
‘‘तावतिंसा इधागन्त्वा, मङ्गलो नाम माणवो।
मन्दारवं गहेत्वान, विपस्सिस्स महेसिनो॥
२.
‘‘समाधिना निसिन्नस्स, मत्थके धारयिं अहम्।
सत्ताहं धारयित्वान, देवलोकं पुनागमिं॥
३.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
४.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा मन्दारवपुप्फियो थेरो इमा गाथायो अभासित्थाति।
मन्दारवपुप्फियत्थेरस्सापदानं पठमम्।
२. कक्कारुपुप्फियत्थेरअपदानम्
५.
‘‘यामा देवा इधागन्त्वा, गोतमं सिरिवच्छसम्।
कक्कारुमालं [गोक्खनुमालं (सी॰)] पग्गय्ह, बुद्धस्स अभिरोपयिं॥
६.
‘‘द्वेनवुते इतो कप्पे, यं बुद्धमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कक्कारुपुप्फियो [गोक्खनुपुप्फियो (क॰)] थेरो इमा गाथायो अभासित्थाति।
कक्कारुपुप्फियत्थेरस्सापदानं दुतियम्।
३. भिसमुळालदायकत्थेरअपदानम्
८.
‘‘फुस्सो नामासि सम्बुद्धो, सब्बधम्मान पारगू।
विवेककामो सब्बञ्ञू [सप्पञ्ञो (सी॰ स्या॰)], आगञ्छि मम सन्तिके॥
९.
‘‘तस्मिं चित्तं पसादेत्वा, महाकारुणिके जिने।
भिसमुळालं पग्गय्ह, बुद्धसेट्ठस्सदासहं॥
१०.
‘‘द्वेनवुते इतो कप्पे, यं भिसमददिं तदा।
दुग्गतिं नाभिजानामि, भिसदानस्सिदं फलं॥
११.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा भिसमुळालदायको थेरो इमा गाथायो अभासित्थाति।
भिसमुळालदायकत्थेरस्सापदानं ततियम्।
४. केसरपुप्फियत्थेरअपदानम्
१२.
‘‘विज्जाधरो तदा आसिं, हिमवन्तम्हि पब्बते।
अद्दसं विरजं बुद्धं, चङ्कमन्तं महायसं॥
१३.
‘‘तीणि केसरपुप्फानि [केसरिपुप्फानि (सी॰)], सीसे कत्वानहं तदा।
उपसङ्कम्म सम्बुद्धं, वेस्सभुं अभिपूजयिं॥
१४.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
१५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा केसरपुप्फियो थेरो इमा गाथायो अभासित्थाति।
केसरपुप्फियत्थेरस्सापदानं चतुत्थम्।
५. अङ्कोलपुप्फियत्थेरअपदानम्
१६.
‘‘पदुमो नाम सम्बुद्धो, चित्तकूटे वसी तदा।
दिस्वान तं अहं बुद्धं, सयम्भुं अपराजितं [उपगच्छिहं (सी॰ स्या॰)]॥
१७.
‘‘अङ्कोलं पुप्फितं दिस्वा, ओचिनित्वानहं तदा।
उपगन्त्वान सम्बुद्धं, पूजयिं पदुमं जिनं॥
१८.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
१९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अङ्कोलपुप्फियो थेरो इमा गाथायो अभासित्थाति।
अङ्कोलपुप्फियत्थेरस्सापदानं पञ्चमम्।
६. कदम्बपुप्फियत्थेरअपदानम्
२०.
‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे।
कञ्चनग्घियसङ्कासं, बात्तिंसवरलक्खणं॥
२१.
‘‘निसज्ज पासादवरे, अद्दसं लोकनायकम्।
कदम्बपुप्फं पग्गय्ह, विपस्सिं अभिपूजयिं॥
२२.
‘‘एकनवुतितो कप्पे, यं बुद्धमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
२३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कदम्बपुप्फियो थेरो इमा गाथायो अभासित्थाति।
कदम्बपुप्फियत्थेरस्सापदानं छट्ठम्।
७. उद्दालकपुप्फियत्थेरअपदानम्
२४.
‘‘अनोमो [सुजातो (स्या॰), अनुमो (क॰)] नाम सम्बुद्धो, गङ्गाकूले वसी तदा।
उद्दालकं गहेत्वान, पूजयिं अपराजितं॥
२५.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
२६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा उद्दालकपुप्फियो थेरो इमा गाथायो अभासित्थाति।
उद्दालकपुप्फियत्थेरस्सापदानं सत्तमम्।
८. एकचम्पकपुप्फियत्थेरअपदानम्
२७.
‘‘उपसन्तो च सम्बुद्धो, वसती पब्बतन्तरे।
एकचम्पकमादाय, उपगच्छिं नरुत्तमं॥
२८.
‘‘पसन्नचित्तो सुमनो, पच्चेकमुनिमुत्तमम्।
उभोहत्थेहि पग्गय्ह, पूजयिं अपराजितं॥
२९.
‘‘पञ्चसट्ठिम्हितो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
३०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा एकचम्पकपुप्फियो थेरो इमा गाथायो अभासित्थाति।
एकचम्पकपुप्फियत्थेरस्सापदानं अट्ठमम्।
९. तिमिरपुप्फियत्थेरअपदानम्
३१.
‘‘चन्दभागानदीतीरे, अनुसोतं वजामहम्।
अद्दसं विरजं बुद्धं, सालराजंव फुल्लितं॥
३२.
‘‘पसन्नचित्तो सुमनो, पच्चेकमुनिमुत्तमम्।
गहेत्वा तिमिरं पुप्फं, मत्थके ओकिरिं अहं॥
३३.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
३४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तिमिरपुप्फियो थेरो इमा गाथायो अभासित्थाति।
तिमिरपुप्फियत्थेरस्सापदानं नवमम्।
१०. सळलपुप्फियत्थेरअपदानम्
३५.
‘‘चन्दभागानदीतीरे , अहोसिं किन्नरो तदा।
तत्थद्दसं देवदेवं, चङ्कमन्तं नरासभं॥
३६.
‘‘ओचिनित्वान सळलं, पुप्फं बुद्धस्सदासहम्।
उपसिङ्घि महावीरो, सळलं देवगन्धिकं॥
३७.
‘‘पटिग्गहेत्वा सम्बुद्धो, विपस्सी लोकनायको।
उपसिङ्घि महावीरो, पेक्खमानस्स मे सतो॥
३८.
‘‘पसन्नचित्तो सुमनो, वन्दित्वा द्विपदुत्तमम्।
अञ्जलिं पग्गहेत्वान, पुन पब्बतमारुहिं॥
३९.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
४०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सळलपुप्फियो थेरो इमा गाथायो अभासित्थाति।
सळलपुप्फियत्थेरस्सापदानं दसमम्।
मन्दारवपुप्फियवग्गो सत्ततिंसतिमो।
तस्सुद्दानं –
मन्दारवञ्च कक्कारु, भिसकेसरपुप्फियो।
अङ्कोलको कदम्बी च, उद्दाली एकचम्पको।
तिमिरं सळलञ्चेव, गाथा तालीसमेव च॥