३३. उमापुप्फियवग्गो

३३. उमापुप्फियवग्गो

१. उमापुप्फियत्थेरअपदानम्

१.
‘‘समाहितं समापन्नं, सिद्धत्थमपराजितम्।
समाधिना उपविट्ठं, अद्दसाहं नरुत्तमं॥
२.
‘‘उमापुप्फं गहेत्वान, बुद्धस्स अभिरोपयिम्।
सब्बपुप्फा एकसीसा, उद्धंवण्टा अधोमुखा॥
३.
‘‘सुचित्ता विय तिट्ठन्ते, आकासे पुप्फसन्थरा।
तेन चित्तप्पसादेन, तुसितं उपपज्जहं॥
४.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
५.
‘‘पञ्चपञ्ञासितो कप्पे, एको आसिं महीपति।
समन्तछदनो नाम, चक्कवत्ती महब्बलो॥
६.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं॥
इत्थं सुदं आयस्मा उमापुप्फियो थेरो इमा गाथायो अभासित्थाति।
उमापुप्फियत्थेरस्सापदानं पठमम्।

२. पुलिनपूजकत्थेरअपदानम्

७.
‘‘ककुधं विलसन्तंव, निसभाजानियं यथा।
ओसधिंव विरोचन्तं, ओभासन्तं नरासभं॥
८.
‘‘अञ्जलिं पग्गहेत्वान, अवन्दिं सत्थुनो अहम्।
सत्थारं परिवण्णेसिं, सककम्मेन तोसयिं [तोसितो (सी॰)]॥
९.
‘‘सुसुद्धं पुलिनं गय्ह, गतमग्गे समोकिरिम्।
उच्छङ्गेन गहेत्वान, विपस्सिस्स महेसिनो॥
१०.
‘‘ततो उपड्ढपुलिनं, विप्पसन्नेन चेतसा।
दिवाविहारे ओसिञ्चिं, द्विपदिन्दस्स तादिनो॥
११.
‘‘एकनवुतितो कप्पे, पुलिनं यमसिञ्चहम्।
दुग्गतिं नाभिजानामि, पुलिनस्स इदं फलं॥
१२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पुलिनपूजको थेरो इमा गाथायो अभासित्थाति।
पुलिनपूजकत्थेरस्सापदानं दुतियम्।

३. हासजनकत्थेरअपदानम्

१३.
‘‘दुमग्गे पंसुकूलकं [पंसुकूलिकं (स्या॰ क॰)], लग्गं दिस्वान सत्थुनो।
अञ्जलिं पग्गहेत्वान, भिय्यो उच्चारितं मया॥
१४.
‘‘दूरतो पन दिस्वान [पतिदिस्वान (सी॰ स्या॰)], हासो मे उदपज्जथ।
अञ्जलिं पग्गहेत्वान, भिय्यो चित्तं पसादयिं॥
१५.
‘‘एकनवुतितो कप्पे, यं सञ्ञमलभिं तदा।
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं॥
१६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा हासजनको थेरो इमा गाथायो अभासित्थाति।
हासजनकत्थेरस्सापदानं ततियम्।

४. यञ्ञसामिकत्थेरअपदानम्

१७.
‘‘जातिया सत्तवस्सोहं, अहोसिं मन्तपारगू।
कुलवत्तं [कुलवंसं (सी॰ स्या॰)] अधारेसिं, यञ्ञो उस्साहितो मया॥
१८.
‘‘चुल्लासीतिसहस्सानि , पसू हञ्ञन्ति मे तदा।
सारथम्भुपनीतानि [तारस्मीहि उपनीतानि (क॰), सारस्मिंहि उपनीतानि (स्या॰)], यञ्ञत्थाय उपट्ठिता॥
१९.
‘‘उक्कामुखपहट्ठोव , खदिरङ्गारसन्निभो।
उदयन्तोव सूरियो, पुण्णमायेव [पुण्णमासेव (सी॰)] चन्दिमा॥
२०.
‘‘सिद्धत्थो सब्बसिद्धत्थो, तिलोकमहितो हितो।
उपगन्त्वान सम्बुद्धो, इदं वचनमब्रवि॥
२१.
‘‘‘अहिंसा सब्बपाणीनं, कुमार मम रुच्चति।
थेय्या च अतिचारा च, मज्जपाना च आरति॥
२२.
‘‘‘रति च समचरियाय, बाहुसच्चं कतञ्ञुता।
दिट्ठे धम्मे परत्थ च, धम्मा एते पसंसिया॥
२३.
‘‘‘एते धम्मे भावयित्वा, सब्बसत्तहिते रतो [हितेसितो (क॰)]।
बुद्धे चित्तं पसादेत्वा, भावेहि मग्गमुत्तमं’॥
२४.
‘‘इदं वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो।
ममेवं अनुसासित्वा, वेहासं उग्गतो गतो॥
२५.
‘‘पुब्बे चित्तं विसोधेत्वा, पच्छा चित्तं पसादयिम्।
तेन चित्तप्पसादेन, तुसितं उपपज्जहं॥
२६.
‘‘चतुन्नवुतितो कप्पे, यदा चित्तं पसादयिम्।
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं॥
२७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा यञ्ञसामिको थेरो इमा गाथायो अभासित्थाति।
यञ्ञसामिकत्थेरस्सापदानं चतुत्थम्।

५. निमित्तसञ्ञकत्थेरअपदानम्

२८.
‘‘चन्दभागानदीतीरे , वसामि अस्समे अहम्।
सुवण्णमिगमद्दक्खिं, चरन्तं विपिने अहं॥
२९.
‘‘मिगे चित्तं पसादेत्वा, लोकजेट्ठं अनुस्सरिम्।
तेन चित्तप्पसादेन, अञ्ञे बुद्धे अनुस्सरिं॥
३०.
‘‘अब्भतीता च ये बुद्धा, वत्तमाना अनागता।
एवमेवं विरोचन्ति, मिगराजाव ते तयो॥
३१.
‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा।
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं॥
३२.
‘‘सत्तवीसे इतो कप्पे, एको आसिं महीपति।
अरञ्ञसत्थो नामेन, चक्कवत्ती महब्बलो॥
३३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा निमित्तसञ्ञको थेरो इमा गाथायो अभासित्थाति।
निमित्तसञ्ञकत्थेरस्सापदानं पञ्चमम्।

६. अन्नसंसावकत्थेरअपदानम्

३४.
‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे।
कञ्चनग्घियसङ्कासं, बात्तिंसवरलक्खणं॥
३५.
‘‘सिद्धत्थं सब्बसिद्धत्थं, अनेजं अपराजितम्।
सम्बुद्धं अतिनामेत्वा, भोजयिं तं महामुनिं॥
३६.
‘‘मुनि कारुणिको लोके, ओभासयि ममं तदा।
बुद्धे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं॥
३७.
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं॥
३८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अन्नसंसावको थेरो इमा गाथायो अभासित्थाति।
अन्नसंसावकत्थेरस्सापदानं छट्ठम्।

७. निग्गुण्डिपुप्फियत्थेरअपदानम्

३९.
‘‘यदा देवो देवकाया, चवते आयुसङ्खया।
तयो सद्दा निच्छरन्ति, देवानं अनुमोदतं॥
४०.
‘‘‘इतो भो सुगतिं गच्छ, मनुस्सानं सहब्यतम्।
मनुस्सभूतो सद्धम्मे, लभ सद्धं अनुत्तरं॥
४१.
‘‘‘सा ते सद्धा निविट्ठास्स, मूलजाता पतिट्ठिता।
यावजीवं असंहीरा, सद्धम्मे सुप्पवेदिते॥
४२.
‘‘‘कायेन कुसलं कत्वा, वाचाय कुसलं बहुम्।
मनसा कुसलं कत्वा, अब्यापज्जं निरूपधिं॥
४३.
‘‘‘ततो ओपधिकं पुञ्ञं, कत्वा दानेन तं बहुम्।
अञ्ञेपि मच्चे सद्धम्मे, ब्रह्मचरिये निवेसय’॥
४४.
‘‘इमाय अनुकम्पाय, देवादेवं यदा विदू।
चवन्तं अनुमोदन्ति, एहि देव पुनप्पुनं [देवपुरं पुन (सी॰)]॥
४५.
‘‘संवेगो मे [संविग्गोहं (स्या॰)] तदा आसि, देवसङ्घे समागते।
कंसु नाम अहं योनिं, गमिस्सामि इतो चुतो॥
४६.
‘‘मम संवेगमञ्ञाय, समणो भावितिन्द्रियो।
ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं॥
४७.
‘‘सुमनो नाम नामेन, पदुमुत्तरसावको।
अत्थधम्मानुसासित्वा, संवेजेसि ममं तदा॥
द्वादसमं भाणवारम्।
४८.
‘‘तस्साहं वचनं सुत्वा, बुद्धे चित्तं पसादयिम्।
तं धीरं अभिवादेत्वा, तत्थ कालंकतो अहं॥
४९.
‘‘उपपज्जिं स [उपपज्जिस्सं (सी॰)] तत्थेव, सुक्कमूलेन चोदितो।
वसन्तो मातुकुच्छिम्हि, पुन धारेति मातुया॥
५०.
‘‘तम्हा काया चवित्वान, तिदसे उपपज्जहम्।
एत्थन्तरे न पस्सामि, दोमनस्समहं तदा॥
५१.
‘‘तावतिंसा चवित्वान, मातुकुच्छिं समोक्कमिम्।
निक्खमित्वान कुच्छिम्हा, कण्हसुक्कं अजानहं॥
५२.
‘‘जातिया सत्तवस्सोव [जातिया सत्तवस्सेन (स्या॰)], आरामं पाविसिं अहम्।
गोतमस्स भगवतो, सक्यपुत्तस्स तादिनो॥
५३.
‘‘वित्थारिके [वित्थारिते (सी॰ क॰)] पावचने, बाहुजञ्ञम्हि सासने।
अद्दसं सासनकरे, भिक्खवो तत्थ सत्थुनो॥
५४.
‘‘सावत्थि नाम नगरं, राजा तत्थासि कोसलो।
रथेन नागयुत्तेन, उपेसि बोधिमुत्तमं॥
५५.
‘‘तस्साहं नागं दिस्वान, पुब्बकम्मं अनुस्सरिम्।
अञ्जलिं पग्गहेत्वान, समयं अगमासहं॥
५६.
‘‘जातिया सत्तवस्सोव, पब्बजिं अनगारियम्।
यो सो बुद्धं उपट्ठासि, आनन्दो नाम सावको॥
५७.
‘‘गतिमा धितिमा चेव, सतिमा च बहुस्सुतो।
रञ्ञो चित्तं पसादेन्तो, निय्यादेसि महाजुति॥
५८.
‘‘तस्साहं धम्मं सुत्वान, पुब्बकम्मं अनुस्सरिम्।
तत्थेव ठितको सन्तो, अरहत्तमपापुणिं॥
५९.
‘‘एकंसं चीवरं कत्वा, सिरे कत्वान अञ्जलिम्।
सम्बुद्धं अभिवादेत्वा, इमं वाचं उदीरयिं॥
६०.
‘‘‘पदुमुत्तरबुद्धस्स, द्विपदिन्दस्स सत्थुनो।
निग्गुण्डिपुप्फं पग्गय्ह, सीहासने ठपेसहं॥
६१.
‘‘‘तेन कम्मेन द्विपदिन्द, लोकजेट्ठ नरासभ।
पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं’॥
६२.
‘‘पञ्चवीससहस्सम्हि , कप्पानं मनुजाधिपा।
अब्बुदनिरब्बुदानि, अट्ठट्ठासिंसु खत्तिया॥
६३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा निग्गुण्डिपुप्फियो थेरो इमा गाथायो अभासित्थाति।
निग्गुण्डिपुप्फियत्थेरस्सापदानं सत्तमम्।

८. सुमनावेळियत्थेरअपदानम्

६४.
‘‘वेस्सभुस्स भगवतो, लोकजेट्ठस्स तादिनो।
सब्बे जना समागम्म, महापूजं करोन्ति ते॥
६५.
‘‘सुधाय पिण्डं कत्वान, आवेळं सुमनायहम्।
सीहासनस्स पुरतो, अभिरोपेसहं तदा॥
६६.
‘‘सब्बे जना समागम्म, पेक्खन्ति पुप्फमुत्तमम्।
केनिदं पूजितं पुप्फं, बुद्धसेट्ठस्स तादिनो॥
६७.
‘‘तेन चित्तप्पसादेन, निम्मानं उपपज्जहम्।
अनुभोमि [अनुभोसिं (सी॰)] सकं कम्मं, पुब्बे सुकतमत्तनो॥
६८.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसम्।
सब्बेसानं पियो होमि, पुप्फपूजायिदं फलं॥
६९.
‘‘नाभिजानामि कायेन, वाचाय उद चेतसा।
संयतानं तपस्सीनं, कतं अक्कोसितं मया॥
७०.
‘‘तेन सुचरितेनाहं, चित्तस्स पणिधीहि च।
सब्बेसं पूजितो होमि, अनक्कोसस्सिदं फलं॥
७१.
‘‘इतो एकादसे कप्पे, सहस्सारोसि खत्तियो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
७२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सुमनावेळियो थेरो इमा गाथायो अभासित्थाति।
सुमनावेळियत्थेरस्सापदानं अट्ठमम्।

९. पुप्फच्छत्तियत्थेरअपदानम्

७३.
‘‘सिद्धत्थस्स भगवतो, लोकजेट्ठस्स तादिनो।
सच्चं पकासयन्तस्स, निब्बापेन्तस्स पाणिनो॥
७४.
‘‘जलजं आहरित्वान, सतपत्तं मनोरमम्।
पुप्फस्स छत्तं कत्वान, बुद्धस्स अभिरोपयिं॥
७५.
‘‘सिद्धत्थो च लोकविदू, आहुतीनं पटिग्गहो।
भिक्खुसङ्घे ठितो सत्था, इमं गाथं अभासथ॥
७६.
‘‘‘यो मे चित्तं पसादेत्वा, पुप्फच्छत्तं अधारयिम्।
तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति’॥
७७.
‘‘इदं वत्वान सम्बुद्धो, सिद्धत्थो लोकनायको।
उय्योजेत्वान परिसं, वेहासं नभमुग्गमि॥
७८.
‘‘वुट्ठिते नरदेवम्हि, सेतच्छत्तम्पि वुट्ठहि।
पुरतो बुद्धसेट्ठस्स, गच्छति छत्तमुत्तमं॥
७९.
‘‘चतुन्नवुतितो कप्पे, यं छत्तं अभिरोपयिम्।
दुग्गतिं नाभिजानामि, पुप्फच्छत्तस्सिदं फलं॥
८०.
‘‘चतुसत्ततिकप्पम्हि, अट्ठ जलसिखा अहू।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
८१.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पुप्फच्छत्तियो थेरो इमा गाथायो अभासित्थाति।
पुप्फच्छत्तियत्थेरस्सापदानं नवमम्।

१०. सपरिवारछत्तदायकत्थेरअपदानम्

८२.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।
आकासे जलवुट्ठीव वस्सते [वस्सति (सी॰ स्या॰), वस्सेति (?)] धम्मवुट्ठिया॥
८३.
‘‘तमद्दसासिं सम्बुद्धं, देसेन्तं अमतं पदम्।
सकं चित्तं पसादेत्वा, अगमासिं सकं घरं॥
८४.
‘‘छत्तं अलङ्कतं गय्ह, उपगच्छिं नरुत्तमम्।
हट्ठो हट्ठेन चित्तेन, आकासे उक्खिपिं अहं॥
८५.
‘‘सुसङ्गहितयानंव , दन्तोव सावकुत्तमो।
उपगन्त्वान सम्बुद्धं, मत्थके सम्पतिट्ठहि॥
८६.
‘‘अनुकम्पको कारुणिको, बुद्धो लोकग्गनायको।
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥
८७.
‘‘‘येन छत्तमिदं दिन्नं, अलङ्कतं मनोरमम्।
तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति॥
८८.
‘‘‘सत्तक्खत्तुञ्च देवेसु, देवरज्जं करिस्सति।
बात्तिंसक्खत्तुञ्च राजा, चक्कवत्ती भविस्सति॥
८९.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
९०.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’॥
९१.
‘‘बुद्धस्स गिरमञ्ञाय, वाचासभिमुदीरितम्।
पसन्नचित्तो सुमनो, भिय्यो हासं जनेसहं॥
९२.
‘‘जहित्वा मानुसं योनिं, दिब्बं योनिं [देवयोनिं (सी॰), दिब्बयोनिं (स्या॰)] मज्झगम्।
विमानमुत्तमं मय्हं, अब्भुग्गतं मनोरमं॥
९३.
‘‘विमाना निक्खमन्तस्स, सेतच्छत्तं धरीयति।
तदा सञ्ञं पटिलभिं, पुब्बकम्मस्सिदं फलं॥
९४.
‘‘देवलोका चवित्वान, मनुस्सत्तञ्च आगमिम्।
छत्तिंसक्खत्तुं चक्कवत्ती, सत्तकप्पसतम्हितो॥
९५.
‘‘तम्हा काया चवित्वान, आगच्छिं [अगञ्छिं (?)] तिदसं पुरम्।
संसरित्वानुपुब्बेन, मानुसं पुनरागमिं॥
९६.
‘‘ओक्कन्तं मातुकुच्छिं मं, सेत्तच्छत्तं अधारयुम्।
जातिया सत्तवस्सोहं, पब्बजिं अनगारियं॥
९७.
‘‘सुनन्दो नाम नामेन, ब्राह्मणो मन्तपारगू।
फलिकं छत्तमादाय, सावकग्गस्स सो तदा॥
९८.
‘‘अनुमोदि महावीरो, सारिपुत्तो महाकथी।
सुत्वानुमोदनं तस्स, पुब्बकम्ममनुस्सरिं॥
९९.
‘‘अञ्जलिं पग्गहेत्वान, सकं चित्तं पसादयिम्।
सरित्वा पुरिमं कम्मं, अरहत्तमपापुणिं॥
१००.
‘‘उट्ठाय आसना तम्हा, सिरे कत्वान अञ्जलिम्।
सम्बुद्धं अभिवादेत्वा, इमं वाचं उदीरियिं॥
१०१.
‘‘सतसहस्सितो कप्पे, बुद्धो लोके अनुत्तरो।
पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो॥
१०२.
‘‘तस्स छत्तं मया दिन्नं, विचित्तं समलङ्कतम्।
उभो हत्थेहि पग्गण्हि, सयम्भू अग्गपुग्गलो॥
१०३.
‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा।
एकच्छत्तस्स दानेन, दुग्गतिं नुपपज्जहं॥
१०४.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
१०५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सपरिवारछत्तदायको थेरो इमा गाथायो अभासित्थाति।
सपरिवारछत्तदायकत्थेरस्सापदानं दसमम्।
उमापुप्फियवग्गो तेत्तिंसतिमो।
तस्सुद्दानं –
उमापुप्फञ्च पुलिनं, हासो यञ्ञो निमित्तको।
संसावको निग्गुण्डी च, सुमनं पुप्फछत्तको।
सपरिवारछत्तो च, गाथा सत्तसतुत्तराति॥