३१. पदुमकेसरवग्गो
१. पदुमकेसरियत्थेरअपदानम्
१.
‘‘इसिसङ्घे अहं पुब्बे, आसिं मातङ्गवारणो।
महेसीनं पसादेन, पद्मकेसरमोकिरिं॥
२.
‘‘पच्चेकजिनसेट्ठेसु, धुतरागेसु तादिसु।
तेसु चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं॥
३.
‘‘एकनवुतितो कप्पे, केसरं ओकिरिं तदा।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
४.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पदुमकेसरियो थेरो इमा गाथायो अभासित्थाति।
पदुमकेसरियत्थेरस्सापदानं पठमम्।
२. सब्बगन्धियत्थेरअपदानम्
५.
‘‘गन्धमालं मया दिन्नं, विपस्सिस्स महेसिनो।
अदासिं उजुभूतस्स, कोसेय्यवत्थमुत्तमं॥
६.
‘‘एकनवुतितो कप्पे, यं वत्थमददिं [गन्धमददिं (स्या॰)] पुरे।
दुग्गतिं नाभिजानामि, गन्धदानस्सिदं फलं॥
७.
‘‘इतो पन्नरसे कप्पे, सुचेळो नाम खत्तियो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सब्बगन्धियो थेरो इमा गाथायो अभासित्थाति।
सब्बगन्धियत्थेरस्सापदानं दुतियम्।
३. परमन्नदायकत्थेरअपदानम्
९.
‘‘कणिकारंव जोतन्तं, उदयन्तंव भाणुमम्।
विपस्सिं अद्दसं बुद्धं, लोकजेट्ठं नरासभं॥
१०.
‘‘अञ्जलिं पग्गहेत्वान, अभिनेसिं सकं घरम्।
अभिनेत्वान सम्बुद्धं, परमन्नमदासहं॥
११.
‘‘एकनवुतितो कप्पे, परमन्नमदिं [परमन्नं ददिं (सी॰), परमन्नमदं (स्या॰)] तदा।
दुग्गतिं नाभिजानामि, परमन्नस्सिदं फलं॥
१२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा परमन्नदायको थेरो इमा गाथायो अभासित्थाति।
परमन्नदायकत्थेरस्सापदानं ततियम्।
४. धम्मसञ्ञकत्थेरअपदानम्
१३.
‘‘विपस्सिनो भगवतो, महाबोधिमहो अहु।
रुक्खट्ठस्सेव सम्बुद्धो, [रुक्खट्ठेयेव सम्बुद्धे (सी॰), रुक्खट्ठो इव सम्बुद्धो (अट्ठ॰) एत्थ रुक्खट्ठस्सेव बोधिमहकारजनस्स सम्बुद्धो चतुसच्चं पकासेतीति अत्थोपि सक्का ञातुं] लोकजेट्ठो नरासभो [लोकजेट्ठे नरासभे (सी॰)]॥
१४.
‘‘भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो।
चतुसच्चं पकासेति, वाचासभिमुदीरयं॥
१५.
‘‘सङ्खित्तेन च देसेन्तो, वित्थारेन च देसयं [देसयि (स्या॰), भासति (क॰)]।
विवट्टच्छदो सम्बुद्धो, निब्बापेसि महाजनं॥
१६.
‘‘तस्साहं धम्मं सुत्वान, लोकजेट्ठस्स तादिनो।
वन्दित्वा सत्थुनो पादे, पक्कामिं उत्तरामुखो॥
१७.
‘‘एकनवुतितो कप्पे, यं धम्ममसुणिं तदा।
दुग्गतिं नाभिजानामि, धम्मसवस्सिदं फलं॥
१८.
‘‘तेत्तिंसम्हि इतो कप्पे, एको आसिं महीपति।
सुतवा नाम नामेन, चक्कवत्ती महब्बलो॥
१९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा धम्मसञ्ञको थेरो इमा गाथायो अभासित्थाति।
धम्मसञ्ञकत्थेरस्सापदानं चतुत्थम्।
५. फलदायकत्थेरअपदानम्
२०.
‘‘भागीरथीनदीतीरे , अहोसि अस्समो तदा।
तमहं अस्समं गच्छिं, फलहत्थो अपेक्खवा॥
२१.
‘‘विपस्सिं तत्थ अद्दक्खिं, पीतरंसिंव भाणुमम्।
यं मे अत्थि फलं सब्बं, अदासिं सत्थुनो अहं॥
२२.
‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
२३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा फलदायको थेरो इमा गाथायो अभासित्थाति।
फलदायकत्थेरस्सापदानं पञ्चमम्।
६. सम्पसादकत्थेरअपदानम्
२४.
‘‘‘नमो ते बुद्ध वीरत्थु, विप्पमुत्तोसि सब्बधि।
ब्यसनम्हि [ब्यसनं हि (सी॰)] अनुप्पत्तो, तस्स मे सरणं भव’॥
२५.
‘‘सिद्धत्थो तस्स ब्याकासि, लोके अप्पटिपुग्गलो।
‘महोदधिसमो सङ्घो, अप्पमेय्यो अनुत्तरो॥
२६.
‘‘‘तत्थ त्वं विरजे खेत्ते, अनन्तफलदायके।
सङ्घे चित्तं पसादेत्वा, सुबीजं वाप [चापि (सी॰), वापि (स्या॰)] रोपय॥
२७.
‘‘इदं वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो।
ममेव अनुसासित्वा, वेहासं नभमुग्गमि॥
२८.
‘‘अचिरं गतमत्तम्हि, सब्बञ्ञुम्हि नरासभे।
मरणं समनुप्पत्तो, तुसितं उपपज्जहं॥
२९.
‘‘तदाहं विरजे खेत्ते, अनन्तफलदायके।
सङ्घे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं॥
३०.
‘‘चतुन्नवुतितो कप्पे, पसादमलभिं तदा।
दुग्गतिं नाभिजानामि, पसादस्स इदं फलं॥
३१.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सम्पसादको थेरो इमा गाथायो अभासित्थाति।
सम्पसादकत्थेरस्सापदानं छट्ठम्।
७. आरामदायकत्थेरअपदानम्
३२.
‘‘सिद्धत्थस्स भगवतो, आरामो रोपितो मया।
सन्दच्छायेसु [सीतछायेसु (स्या॰), सन्तच्छायेसु (क॰)] रुक्खेसु, उपासन्तेसु पक्खिसु॥
३३.
‘‘अद्दसं विरजं बुद्धं, आहुतीनं पटिग्गहम्।
आरामं अभिनामेसिं, लोकजेट्ठं नरासभं॥
३४.
‘‘हट्ठो हट्ठेन चित्तेन, फलं पुप्फमदासहम्।
ततो जातप्पसादोव, तं वनं परिणामयिं॥
३५.
‘‘बुद्धस्स यमिदं दासिं, विप्पसन्नेन चेतसा।
भवे निब्बत्तमानम्हि, निब्बत्तति फलं मम॥
३६.
‘‘चतुन्नवुतितो कप्पे, यं आराममदं तदा।
दुग्गतिं नाभिजानामि, आरामस्स इदं फलं॥
३७.
‘‘सत्ततिंसे इतो कप्पे, सत्तासुं मुदुसीतला।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
३८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा आरामदायको थेरो इमा गाथायो अभासित्थाति।
आरामदायकत्थेरस्सापदानं सत्तमम्।
८. अनुलेपदायकत्थेरअपदानम्
३९.
‘‘अत्थदस्सिस्स मुनिनो, अद्दसं सावकं अहम्।
नवकम्मं करोन्तस्स, सीमाय उपगच्छहं॥
४०.
‘‘निट्ठिते नवकम्मे च, अनुलेपमदासहम्।
पसन्नचित्तो सुमनो, पुञ्ञक्खेत्ते अनुत्तरे॥
४१.
‘‘अट्ठारसे कप्पसते, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, अनुलेपस्सिदं फलं॥
४२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अनुलेपदायको थेरो इमा गाथायो अभासित्थाति।
अनुलेपदायकत्थेरस्सापदानं अट्ठमम्।
९. बुद्धसञ्ञकत्थेरअपदानम्
४३.
‘‘उदेन्तं सतरंसिंव, पीतरंसिंव भाणुमम्।
वनन्तरगतं सन्तं, लोकजेट्ठं नरासभं॥
४४.
‘‘अद्दसं सुपिनन्तेन, सिद्धत्थं लोकनायकम्।
तत्थ चित्तं पसादेत्वा, सुगतिं उपपज्जहं॥
४५.
‘‘चतुन्नवुतितो कप्पे, यं सञ्ञमलभिं तदा।
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं॥
४६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा बुद्धसञ्ञको थेरो इमा गाथायो अभासित्थाति।
बुद्धसञ्ञकत्थेरस्सापदानं नवमम्।
१०. पब्भारदायकत्थेरअपदानम्
४७.
‘‘पियदस्सिनो भगवतो, पब्भारो सोधितो मया।
घटकञ्च उपट्ठासिं, परिभोगाय तादिनो॥
४८.
‘‘तं मे बुद्धो वियाकासि, पियदस्सी महामुनि।
सहस्सकण्डो सतभेण्डु [सतगेण्डु (स्या॰ क॰)], धजालु हरितामयो॥
४९.
‘‘निब्बत्तिस्सति सो यूपो, रतनञ्च अनप्पकम्।
पब्भारदानं दत्वान, कप्पं सग्गम्हि मोदहं॥
५०.
‘‘इतो बात्तिंसकप्पम्हि, सुसुद्धो नाम खत्तियो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
५१.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पब्भारदायको थेरो इमा गाथायो अभासित्थाति।
पब्भारदायकत्थेरस्सापदानं दसमम्।
पदुमकेसरवग्गो एकतिंसतिमो।
तस्सुद्दानं –
केसरं गन्धमन्नञ्च, धम्मसञ्ञी फलेन च।
पसादारामदायी च, लेपको बुद्धसञ्ञको।
पब्भारदो च गाथायो, एकपञ्ञास कित्तिता॥