२५. तुवरदायकवग्गो

२५. तुवरदायकवग्गो

१. तुवरदायकत्थेरअपदानम्

१.
‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहम्।
भरित्वा तुवरमादाय [भरित्वा तुरवमादाय (क॰), भज्जितं तुवरमादाय (?) एत्थ तुवरन्ति मुग्गकलायसदिसं तुवरट्ठिन्ति तदट्ठकथा। तुवरो धञ्ञभेदेति सक्कताभिधाने], सङ्घस्स अददिं अहं॥
२.
‘‘एकनवुतितो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, तुवरस्स इदं फलं॥
३.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तुवरदायको थेरो इमा गाथायो अभासित्थाति।
तुवरदायकत्थेरस्सापदानं पठमम्।

२. नागकेसरियत्थेरअपदानम्

४.
‘‘धनुं अद्वेज्झं कत्वान, वनमज्झोगहिं अहम्।
केसरं ओगतं [ओसरं (स्या॰), ओसटं (सी॰)] दिस्वा, पतपत्तं समुट्ठितं॥
५.
‘‘उभो हत्थेहि पग्गय्ह, सिरे कत्वान अञ्जलिम्।
बुद्धस्स अभिरोपेसिं, तिस्सस्स लोकबन्धुनो॥
६.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
७.
‘‘तेसत्ततिम्हि कप्पम्हि [सत्तसत्ततिमे कप्पे (स्या॰)], सत्त केसरनामका।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा नागकेसरियो थेरो इमा गाथायो अभासित्थाति।
नागकेसरियत्थेरस्सापदानं दुतियम्।

३. नळिनकेसरियत्थेरअपदानम्

९.
‘‘जातस्सरस्स वेमज्झे, वसामि जलकुक्कुटो।
अद्दसाहं [अथद्दसं (सी॰ स्या॰)] देवदेवं, गच्छन्तं अनिलञ्जसे॥
१०.
‘‘तुण्डेन केसरिं [केसरं (स्या॰)] गय्ह, विप्पसन्नेन चेतसा।
बुद्धस्स अभिरोपेसिं, तिस्सस्स लोकबन्धुनो॥
११.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
१२.
‘‘तेसत्ततिम्हि कप्पम्हि, सत्त केसरनामका [सतपत्तसनामको (सी॰ स्या॰)]।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
१३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा नळिनकेसरियो थेरो इमा गाथायो अभासित्थाति।
नळिनकेसरियत्थेरस्सापदानं ततियम्।

४. विरवपुप्फियत्थेरअपदानम्

१४.
‘‘खीणासवसहस्सेहि, निय्याति लोकनायको।
विरवपुप्फमादाय [विरविपुप्फं पग्गय्ह (सी॰)], बुद्धस्स अभिरोपयिं॥
१५.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
१६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा विरवपुप्फियो थेरो इमा गाथायो अभासित्थाति।
विरवपुप्फियत्थेरस्सापदानं चतुत्थम्।

५. कुटिधूपकत्थेरअपदानम्

१७.
‘‘सिद्धत्थस्स भगवतो, अहोसिं कुटिगोपको।
कालेन कालं धूपेसिं, पसन्नो सेहि पाणिभि॥
१८.
‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, धूपदानस्सिदं [बुद्धपूजायिदं (सी॰)] फलं॥
१९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कुटिधूपको थेरो इमा गाथायो अभासित्थाति।
कुटिधूपकत्थेरस्सापदानं पञ्चमम्।

६. पत्तदायकत्थेरअपदानम्

२०.
‘‘परमेन दमथेन, सिद्धत्थस्स महेसिनो।
पत्तदानं मया दिन्नं, उजुभूतस्स तादिनो॥
२१.
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, पत्तदानस्सिदं फलं॥
२२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पत्तदायको थेरो इमा गाथायो अभासित्थाति।
पत्तदायकत्थेरस्सापदानं छट्ठम्।

७. धातुपूजकत्थेरअपदानम्

२३.
‘‘निब्बुते लोकनाथम्हि, सिद्धत्थम्हि नरुत्तमे।
एका धातु मया लद्धा, द्विपदिन्दस्स तादिनो॥
२४.
‘‘ताहं धातुं गहेत्वान, बुद्धस्सादिच्चबन्धुनो।
पञ्चवस्से परिचरिं, तिट्ठन्तंव नरुत्तमं॥
२५.
‘‘चतुन्नवुतितो कप्पे, यं धातुं पूजयिं तदा।
दुग्गतिं नाभिजानामि, धातुपट्ठहने फलं॥
२६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा धातुपूजको थेरो इमा गाथायो अभासित्थाति।
धातुपूजकत्थेरस्सापदानं सत्तमम्।

८. सत्तलिपुप्फपूजकत्थेरअपदानम्

२७.
‘‘सत्त सत्तलिपुप्फानि, सीसे कत्वानहं तदा।
बुद्धस्स अभिरोपेसिं, वेस्सभुम्हि नरुत्तमे [विभत्तिविपल्लासो चिन्तेतब्बो]॥
२८.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
२९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सत्तलिपुप्फपूजको थेरो इमा गाथायो अभासित्थाति।
सत्तलिपुप्फपूजकत्थेरस्सापदानं अट्ठमम्।

९. बिम्बिजालियत्थेरअपदानम्

३०.
‘‘पदुमुत्तरो नाम जिनो, सयम्भू अग्गपुग्गलो।
चतुसच्चं पकासेति, दीपेति अमतं पदं॥
३१.
‘‘बिम्बिजालकपुप्फानि [बिम्बजालकपुप्फानि (क॰)], पुथु कत्वानहं तदा।
बुद्धस्स अभिरोपेसिं, द्विपदिन्दस्स तादिनो॥
३२.
‘‘अट्ठसट्ठिम्हितो कप्पे, चतुरो किञ्जकेसरा।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
३३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा बिम्बिजालियो थेरो इमा गाथायो अभासित्थाति।
बिम्बिजालियत्थेरस्सापदानं नवमम्।

१०. उद्दालकदायकत्थेरअपदानम्

३४.
‘‘ककुधो नाम नामेन, सयम्भू अपराजितो।
पवना निक्खमित्वान, अनुप्पत्तो महानदिं॥
३५.
‘‘उद्दालकं गहेत्वान, सयम्भुस्स अदासहम्।
संयतस्सुजुभूतस्स, पसन्नमानसो अहं॥
३६.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं॥
३७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा उद्दालकदायको थेरो इमा गाथायो अभासित्थाति।
उद्दालकदायकत्थेरस्सापदानं दसमम्।
तुवरदायकवग्गो पञ्चवीसतिमो।
तस्सुद्दानं –
तुवरनागनळिना, विरवी कुटिधूपको।
पत्तो धातुसत्तलियो, बिम्बि उद्दालकेन च।
सत्ततिंसति गाथायो, गणितायो विभाविभि॥