२०. तमालपुप्फियवग्गो
१. तमालपुप्फियत्थेरअपदानम्
१.
‘‘चुल्लासीतिसहस्सानि , थम्भा सोवण्णया अहू।
देवलट्ठिपटिभागं, विमानं मे सुनिम्मितं॥
२.
‘‘तमालपुप्फं पग्गय्ह, विप्पसन्नेन चेतसा।
बुद्धस्स अभिरोपयिं, सिखिनो लोकबन्धुनो॥
३.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
४.
‘‘इतो वीसतिमे कप्पे, चन्दतित्तोति एकको।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
५.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तमालपुप्फियो थेरो इमा गाथायो अभासित्थाति।
तमालपुप्फियत्थेरस्सापदानं पठमम्।
२. तिणसन्थारकत्थेरअपदानम्
६.
‘‘यदा वनवासी [यं दायवासिको (सी॰)] इसि, तिणं लायति सत्थुनो।
सब्बे पदक्खिणावट्टा [पदक्खिणावत्ता (सी॰ स्या॰)], पथब्या [पुथव्या (सी॰)] निपतिंसु ते॥
७.
‘‘तमहं तिणमादाय, सन्थरिं धरणुत्तमे।
तीणेव तालपत्तानि, आहरित्वानहं तदा॥
८.
‘‘तिणेन छदनं कत्वा, सिद्धत्थस्स अदासहम्।
सत्ताहं धारयुं तस्स [तत्थ (स्या॰)], देवमानुससत्थुनो॥
९.
‘‘चतुन्नवुतितो कप्पे, यं तिणं अददिं तदा।
दुग्गतिं नाभिजानामि, तिणदानस्सिदं फलं॥
१०.
‘‘पञ्चसट्ठिम्हितो कप्पे, चत्तारोसुं महद्धना।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
११.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तिणसन्थारको थेरो इमा गाथायो अभासित्थाति।
तिणसन्थारकत्थेरस्सापदानं दुतियम्।
३. खण्डपुल्लियत्थेरअपदानम्
१२.
‘‘फुस्सस्स खो भगवतो, थूपो आसि महावने।
कुञ्जरेहि तदा भिन्नो, परूळ्हो पादपो [परूळ्हपादपो (सी॰), संरूळ्हो पादपो (स्या॰)] तहिं॥
१३.
‘‘विसमञ्च समं कत्वा, सुधापिण्डं अदासहम्।
तिलोकगरुनो तस्स, गुणेहि परितोसितो [परितो सुतो (क॰)]॥
१४.
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, सुधापिण्डस्सिदं फलं॥
१५.
‘‘सत्तसत्ततिकप्पम्हि, जितसेनासुं सोळस।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
१६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा खण्डफुल्लियो थेरो इमा गाथायो अभासित्थाति।
खण्डपुल्लियत्थेरस्सापदानं ततियम्।
४. असोकपूजकत्थेरअपदानम्
१७.
‘‘तिवरायं [तिपुरायं (स्या॰)] पुरे रम्मे, राजुय्यानं अहु तदा।
उय्यानपालो तत्थासिं, रञ्ञो बद्धचरो अहं॥
१८.
‘‘पदुमो नाम नामेन, सयम्भू सप्पभो अहु।
निसिन्नं [निसिन्नो (क॰)] पुण्डरीकम्हि, छाया न जहि तं मुनिं॥
१९.
‘‘असोकं पुप्फितं दिस्वा, पिण्डिभारं सुदस्सनम्।
बुद्धस्स अभिरोपेसिं, जलजुत्तमनामिनो॥
२०.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
२१.
‘‘सत्ततिंसम्हितो कप्पे, सोळस अरणञ्जहा [अरुणञ्जहा (सी॰)]।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
२२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा असोकपूजको थेरो इमा गाथायो अभासित्थाति।
असोकपूजकत्थेरस्सापदानं चतुत्थम्।
५. अङ्कोलकत्थेरअपदानम्
२३.
‘‘अङ्कोलं पुप्फितं दिस्वा, मालावरं सकोसकं [समोगधं (स्या॰)]।
ओचिनित्वान तं पुप्फं, अगमं बुद्धसन्तिकं॥
२४.
‘‘सिद्धत्थो तम्हि समये, पतिलीनो महामुनि।
मुहुत्तं पटिमानेत्वा, गुहायं पुप्फमोकिरिं॥
२५.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं [बुद्धपूजायिदं (सी॰ स्या॰)] फलं॥
२६.
‘‘छत्तिंसम्हि इतो कप्पे, आसेको देवगज्जितो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
२७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अङ्कोलको थेरो इमा गाथायो अभासित्थाति।
अङ्कोलकत्थेरस्सापदानं पञ्चमम्।
६. किसलयपूजकत्थेरअपदानम्
२८.
‘‘नगरे द्वारवतिया, मालावच्छो ममं अहु।
उदपानो च तत्थेव, पादपानं विरोहनो॥
२९.
‘‘सबलेन उपत्थद्धो, सिद्धत्थो अपराजितो।
ममानुकम्पमानो सो, गच्छते अनिलञ्जसे॥
३०.
‘‘अञ्ञं किञ्चि न पस्सामि, पूजायोग्गं महेसिनो।
असोकं पल्लवं दिस्वा, आकासे उक्खिपिं अहं॥
३१.
‘‘बुद्धस्स ते किसलया, गच्छतो यन्ति पच्छतो।
ताहं दिस्वान संविजिं [सोहं दिस्वान तं इद्धिं (सी॰ स्या॰)], अहो बुद्धस्सुळारता॥
३२.
‘‘चतुन्नवुतितो कप्पे, पल्लवं अभिरोपयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
३३.
‘‘सत्ततिंसे [सत्तवीसे (सी॰ स्या॰)] इतो कप्पे, एको एकिस्सरो अहु।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
३४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा किसलयपूजको थेरो इमा गाथायो अभासित्थाति।
किसलयपूजकत्थेरस्सापदानं छट्ठम्।
७. तिन्दुकदायकत्थेरअपदानम्
३५.
‘‘गिरिदुग्गचरो आसिं, मक्कटो थामवेगिको।
फलिनं तिन्दुकं दिस्वा, बुद्धसेट्ठं अनुस्सरिं॥
३६.
‘‘निक्खमित्वा कतिपाहं, विचिनिं लोकनायकम्।
पसन्नचित्तो सुमनो, सिद्धत्थं तिभवन्तगुं॥
३७.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो।
खीणासवसहस्सेहि, आगच्छि मम सन्तिकं॥
३८.
‘‘पामोज्जं जनयित्वान, फलहत्थो उपागमिम्।
पटिग्गहेसि भगवा, सब्बञ्ञू वदतं वरो॥
३९.
‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
४०.
‘‘सत्तपञ्ञासकप्पम्हि, उपनन्दसनामको।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
४१.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तिन्दुकदायको थेरो इमा गाथायो अभासित्थाति।
तिन्दुकदायकत्थेरस्सापदानं सत्तमम्।
८. मुट्ठिपूजकत्थेरअपदानम्
४२.
‘‘सुमेधो नाम भगवा, लोकजेट्ठो नरासभो।
पच्छिमे अनुकम्पाय, पधानं पदही जिनो॥
४३.
‘‘तस्स चङ्कममानस्स, द्विपदिन्दस्स तादिनो।
गिरिनेलस्स पुप्फानं, मुट्ठिं बुद्धस्स रोपयिं॥
४४.
‘‘तेन चित्तप्पसादेन, सुक्कमूलेन चोदितो।
तिंसकप्पसहस्सानि, दुग्गतिं नुपपज्जहं॥
४५.
‘‘तेवीसतिकप्पसते, सुनेलो नाम खत्तियो।
सत्तरतनसम्पन्नो, एको आसिं महब्बलो॥
४६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा मुट्ठिपूजको थेरो इमा गाथायो अभासित्थाति।
मुट्ठिपूजकत्थेरस्सापदानं अट्ठमम्।
९. किंकणिकपुप्फियत्थेरअपदानम्
४७.
‘‘सुमङ्गलोति नामेन, सयम्भू अपराजितो।
पवना निक्खमित्वान, नगरं पाविसी जिनो॥
४८.
‘‘पिण्डचारं चरित्वान, निक्खम्म नगरा मुनि।
कतकिच्चोव सम्बुद्धो, सो वसी वनमन्तरे॥
४९.
‘‘किंकणिपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिम्।
पसन्नचित्तो सुमनो, सयम्भुस्स महेसिनो॥
५०.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
५१.
‘‘छळासीतिम्हितो कप्पे, अपिलासिसनामको।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
५२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा किंकणिकपुप्फियो थेरो इमा गाथायो अभासित्थाति।
किंकणिकपुप्फियत्थेरस्सापदानं नवमम्।
१०. यूथिकपुप्फियत्थेरअपदानम्
५३.
‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो।
पवना निक्खमित्वान, विहारं याति चक्खुमा॥
५४.
‘‘उभो हत्थेहि पग्गय्ह, यूथिकं पुप्फमुत्तमम्।
बुद्धस्स अभिरोपयिं, मेत्तचित्तस्स तादिनो॥
५५.
‘‘तेन चित्तप्पसादेन, अनुभोत्वान सम्पदा।
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं॥
५६.
‘‘इतो पञ्ञासकप्पेसु, एको आसिं जनाधिपो।
समित्तनन्दनो नाम, चक्कवत्ती महब्बलो॥
५७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा यूथिकपुप्फियो थेरो इमा गाथायो अभासित्थाति।
यूथिकपुप्फियत्थेरस्सापदानं दसमम्।
तमालपुप्फियवग्गो वीसतिमो।
तस्सुद्दानं –
तमालतिणसन्थारो , खण्डफुल्लि असोकियो।
अङ्कोलकी किसलयो, तिन्दुको नेलपुप्फियो।
किंकणिको यूथिको च, गाथा पञ्ञास अट्ठ चाति॥
अथ वग्गुद्दानं –
भिक्खादायी परिवारो, सेरेय्यो सोभितो तथा।
छत्तञ्च बन्धुजीवी च, सुपारिचरियोपि च॥
कुमुदो कुटजो चेव, तमालि दसमो कतो।
छसतानि च गाथानि, छसट्ठि च ततुत्तरि॥
भिक्खावग्गदसकम्।
दुतियसतकं समत्तम्।