१८. कुमुदवग्गो
१. कुमुदमालियत्थेरअपदानम्
१.
‘‘पब्बते हिमवन्तम्हि, महाजातस्सरो अहु।
तत्थजो रक्खसो आसिं, घोररूपो महब्बलो॥
२.
‘‘कुमुदं पुप्फते तत्थ, चक्कमत्तानि जायरे।
ओचिनामि च तं पुप्फं, बलिनो समितिं तदा॥
३.
‘‘अत्थदस्सी तु भगवा, द्विपदिन्दो नरासभो।
पुप्फसङ्कोचितं [पुप्फं सङ्कोचितं (सी॰ स्या॰), पुप्फं समोचितं (?)] दिस्वा, आगच्छि मम सन्तिकं॥
४.
‘‘उपागतञ्च सम्बुद्धं, देवदेवं नरासभम्।
सब्बञ्च पुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं॥
५.
‘‘यावता हिमवन्तन्ता, परिसा सा [हिमवन्तस्मिं, याव माला (स्या॰)] तदा अहु।
तावच्छदनसम्पन्नो, अगमासि तथागतो॥
६.
‘‘अट्ठारसे कप्पसते, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
७.
‘‘इतो पन्नरसे कप्पे, सत्ताहेसुं जनाधिपा।
सहस्सरथनामा ते, चक्कवत्ती महब्बला॥
८.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कुमुदमालियो थेरो इमा गाथायो अभासित्थाति।
कुमुदमालियत्थेरस्सापदानं पठमम्।
२. निस्सेणिदायकत्थेरअपदानम्
९.
‘‘कोण्डञ्ञस्स भगवतो, लोकजेट्ठस्स तादिनो।
आरोहत्थाय पासादं, निस्सेणी कारिता मया॥
१०.
‘‘तेन चित्तप्पसादेन, अनुभोत्वान सम्पदा।
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥
११.
‘‘एकत्तिंसम्हि कप्पानं, सहस्सम्हि तयो अहुं [महा (सी॰ स्या॰)]।
सम्बहुला नाम राजानो, चक्कवत्ती महब्बला॥
१२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा निस्सेणिदायको थेरो इमा गाथायो अभासित्थाति।
निस्सेणिदायकत्थेरस्सापदानं दुतियम्।
३. रत्तिपुप्फियत्थेरअपदानम्
१३.
‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहम्।
विपस्सिं अद्दसं बुद्धं, देवदेवं नरासभं॥
१४.
‘‘रत्तिकं पुप्फितं दिस्वा, कुटजं धरणीरुहम्।
समूलं पग्गहेत्वान, उपनेसिं महेसिनो॥
१५.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं॥
१६.
‘‘इतो च अट्ठमे कप्पे, सुप्पसन्नसनामको।
सत्तरतनसम्पन्नो, राजाहोसिं महब्बलो॥
१७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा रत्तिपुप्फियो थेरो इमा गाथायो अभासित्थाति।
रत्तिपुप्फियत्थेरस्सापदानं ततियम्।
४. उदपानदायकत्थेरअपदानम्
१८.
‘‘विपस्सिनो भगवतो, उदपानो कतो मया।
पिण्डपातञ्च दत्वान [गहेत्वान (स्या॰)], निय्यादेसिमहं तदा॥
१९.
‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, उदपानस्सिदं फलं॥
२०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा उदपानदायको थेरो इमा गाथायो अभासित्थाति।
उदपानदायकत्थेरस्सापदानं चतुत्थम्।
५. सीहासनदायकत्थेरअपदानम्
२१.
‘‘निब्बुते लोकनाथम्हि, पदुमुत्तरनायके।
पसन्नचित्तो सुमनो, सीहासनमदासहं॥
२२.
‘‘बहूहि गन्धमालेहि, दिट्ठधम्मसुखावहे।
तत्थ पूजञ्च कत्वान, निब्बायति बहुज्जनो॥
२३.
‘‘पसन्नचित्तो सुमनो, वन्दित्वा बोधिमुत्तमम्।
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं॥
२४.
‘‘पन्नरससहस्सम्हि, कप्पानं अट्ठ आसु ते [अट्ठ आसयुं (क॰)]।
सिलुच्चयसनामा च, राजानो चक्कवत्तिनो॥
२५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सीहासनदायको थेरो इमा गाथायो अभासित्थाति।
सीहासनदायकत्थेरस्सापदानं पञ्चमम्।
६. मग्गदत्तिकत्थेरअपदानम्
२६.
‘‘अनोमदस्सी भगवा, द्विपदिन्दो नरासभो।
दिट्ठधम्मसुखत्थाय, अब्भोकासम्हि चङ्कमि॥
२७.
‘‘उद्धते पादे पुप्फानि, सोभं मुद्धनि तिट्ठरे।
पसन्नचित्तो सुमनो, वन्दित्वा पुप्फमोकिरिं॥
२८.
‘‘वीसकप्पसहस्सम्हि, इतो पञ्च जना अहुम्।
पुप्फच्छदनिया नाम, चक्कवत्ती महब्बला॥
२९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा मग्गदत्तिको थेरो इमा गाथायो अभासित्थाति।
मग्गदत्तिकत्थेरस्सापदानं छट्ठम्।
७. एकदीपियत्थेरअपदानम्
३०.
‘‘पदुमुत्तरस्स मुनिनो, सळले बोधिमुत्तमे।
पसन्नचित्तो सुमनो, एकदीपं अदासहं॥
३१.
‘‘भवे निब्बत्तमानम्हि, निब्बत्ते पुञ्ञसञ्चये।
दुग्गतिं नाभिजानामि, दीपदानस्सिदं फलं॥
३२.
‘‘सोळसे कप्पसहस्से, इतो ते चतुरो जना।
चन्दाभा नाम नामेन, चक्कवत्ती महब्बला॥
३३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा एकदीपियो थेरो इमा गाथायो अभासित्थाति।
एकदीपियत्थेरस्सापदानं सत्तमम्।
नवमं भाणवारम्।
८. मणिपूजकत्थेरअपदानम्
३४.
‘‘ओरेन हिमवन्तस्स, नदिका सम्पवत्तथ।
तस्सा चानुपखेत्तम्हि, सयम्भू वसते तदा॥
३५.
‘‘मणिं पग्गय्ह पल्लङ्कं, साधुचित्तं मनोरमम्।
पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं॥
३६.
‘‘चतुन्नवुतितो कप्पे, यं मणिं अभिरोपयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
३७.
‘‘इतो च द्वादसे कप्पे, सतरंसीसनामका।
अट्ठ ते आसुं राजानो, चक्कवत्ती महब्बला॥
३८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा मणिपूजको थेरो इमा गाथायो अभासित्थाति।
मणिपूजकत्थेरस्सापदानं अट्ठमम्।
९. तिकिच्छकत्थेरअपदानम्
३९.
‘‘नगरे बन्धुमतिया, वेज्जो आसिं सुसिक्खितो।
आतुरानं सदुक्खानं, महाजनसुखावहो॥
४०.
‘‘ब्याधितं समणं दिस्वा, सीलवन्तं महाजुतिम्।
पसन्नचित्तो सुमनो, भेसज्जमददिं तदा॥
४१.
‘‘अरोगो आसि तेनेव, समणो संवुतिन्द्रियो।
असोको नाम नामेन, उपट्ठाको विपस्सिनो॥
४२.
‘‘एकनवुतितो कप्पे, यं ओसधमदासहम्।
दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं॥
४३.
‘‘इतो च अट्ठमे कप्पे, सब्बोसधसनामको।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
४४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तिकिच्छको थेरो इमा गाथायो अभासित्थाति।
तिकिच्छकत्थेरस्सापदानं नवमम्।
१०. सङ्घुपट्ठाकत्थेरअपदानम्
४५.
‘‘वेस्सभुम्हि भगवति, अहोसारामिको अहम्।
पसन्नचित्तो सुमनो, उपट्ठिं सङ्घमुत्तमं॥
४६.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं॥
४७.
‘‘इतो ते सत्तमे कप्पे, सत्तेवासुं समोदका।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
४८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सङ्घुपट्ठाको थेरो इमा गाथायो अभासित्थाति।
सङ्घुपट्ठाकत्थेरस्सापदानं दसमम्।
कुमुदवग्गो अट्ठारसमो।
तस्सुद्दानं –
कुमुदो अथ निस्सेणी, रत्तिको उदपानदो।
सीहासनी मग्गददो, एकदीपी मणिप्पदो।
तिकिच्छको उपट्ठाको, एकपञ्ञास गाथकाति॥