१६. बन्धुजीवकवग्गो
१. बन्धुजीवकत्थेरअपदानम्
१.
‘‘चन्दंव विमलं सुद्धं, विप्पसन्नमनाविलम्।
नन्दीभवपरिक्खीणं, तिण्णं लोके विसत्तिकं॥
२.
‘‘निब्बापयन्तं जनतं, तिण्णं [दिस्वा (?)] तारयतं वरं [तारयतं मुनिं (स्या॰)]।
मुनिं वनम्हि झायन्तं [वनस्मिं झायमानं तं (सी॰ स्या॰)], एकग्गं सुसमाहितं॥
३.
‘‘बन्धुजीवकपुप्फानि, लगेत्वा सुत्तकेनहम्।
बुद्धस्स अभिरोपयिं, सिखिनो लोकबन्धुनो॥
४.
‘‘एकत्तिंसे इतो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
५.
‘‘इतो सत्तमके कप्पे, मनुजिन्दो महायसो।
समन्तचक्खु नामासि, चक्कवत्ती महब्बलो॥
६.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा बन्धुजीवको थेरो इमा गाथायो अभासित्थाति।
बन्धुजीवकत्थेरस्सापदानं पठमम्।
२. तम्बपुप्फियत्थेरअपदानम्
७.
‘‘परकम्मायने युत्तो, अपराधं अकासहम्।
वनन्तं अभिधाविस्सं, भयवेरसमप्पितो॥
८.
‘‘पुप्फितं पादपं दिस्वा, पिण्डिबन्धं सुनिम्मितम्।
तम्बपुप्फं गहेत्वान, बोधियं ओकिरिं अहं॥
९.
‘‘सम्मज्जित्वान तं बोधिं, पाटलिं पादपुत्तमम्।
पल्लङ्कं आभुजित्वान, बोधिमूले उपाविसिं॥
१०.
‘‘गतमग्गं गवेसन्ता, आगच्छुं मम सन्तिकम्।
ते च दिस्वानहं तत्थ, आवज्जिं बोधिमुत्तमं॥
११.
‘‘वन्दित्वान अहं बोधिं, विप्पसन्नेन चेतसा।
अनेकताले पपतिं, गिरिदुग्गे भयानके॥
१२.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं॥
१३.
‘‘इतो च ततिये कप्पे, राजा सुसञ्ञतो अहं [संथुसितो अहुं (सी॰)]।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
१४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तम्बपुप्फियो थेरो इमा गाथायो अभासित्थाति।
तम्बपुप्फियत्थेरस्सापदानं दुतियम्।
३. वीथिसम्मज्जकत्थेरअपदानम्
१५.
‘‘उदेन्तं सतरंसिंव, पीतरंसिंव [सितरंसिंव (सी॰ स्या॰)] भाणुमम्।
पन्नरसे यथा चन्दं, निय्यन्तं लोकनायकं॥
१६.
‘‘अट्ठसट्ठिसहस्सानि, सब्बे खीणासवा अहुम्।
परिवारिंसु सम्बुद्धं, द्विपदिन्दं नरासभं॥
१७.
‘‘सम्मज्जित्वान तं वीथिं, निय्यन्ते लोकनायके।
उस्सापेसिं धजं तत्थ, विप्पसन्नेन चेतसा॥
१८.
‘‘एकनवुतितो कप्पे, यं धजं अभिरोपयिम्।
दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं॥
१९.
‘‘इतो चतुत्थके कप्पे, राजाहोसिं महब्बलो।
सब्बाकारेन सम्पन्नो, सुधजो इति विस्सुतो॥
२०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा वीथिसम्मज्जको थेरो इमा गाथायो अभासित्थाति।
वीथिसम्मज्जकत्थेरस्सापदानं ततियम्।
४. कक्कारुपुप्फपूजकत्थेरअपदानम्
२१.
‘‘देवपुत्तो अहं सन्तो, पूजयिं सिखिनायकम्।
कक्कारुपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं॥
२२.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
२३.
‘‘इतो च नवमे कप्पे, राजा सत्तुत्तमो अहुम्।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
२४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कक्कारुपुप्फपूजको थेरो इमा गाथायो अभासित्थाति।
कक्कारुपुप्फपूजकत्थेरस्सापदानं चतुत्थम्।
५. मन्दारवपुप्फपूजकत्थेरअपदानम्
२५.
‘‘देवपुत्तो अहं सन्तो, पूजयिं सिखिनायकम्।
मन्दारवेन पुप्फेन, बुद्धस्स अभिरोपयिं॥
२६.
‘‘सत्ताहं छदनं आसि, दिब्बं मालं तथागते।
सब्बे जना समागन्त्वा, नमस्सिंसु तथागतं॥
२७.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
२८.
‘‘इतो च दसमे कप्पे, राजाहोसिं जुतिन्धरो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
२९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा मन्दारवपुप्फपूजको थेरो इमा गाथायो अभासित्थाति।
मन्दारवपुप्फपूजकत्थेरस्सापदानं पञ्चमम्।
६. कदम्बपुप्फियत्थेरअपदानम्
३०.
‘‘हिमवन्तस्साविदूरे , कुक्कुटो नाम पब्बतो।
तम्हि पब्बतपादम्हि, सत्त बुद्धा वसन्ति ते॥
३१.
‘‘कदम्बं पुप्फितं दिस्वा, दीपराजंव उग्गतम्।
उभो हत्थेहि पग्गय्ह, सत्त बुद्धे समोकिरिं॥
३२.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
३३.
‘‘द्वेनवुते इतो कप्पे, सत्तासुं पुप्फनामका।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
३४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कदम्बपुप्फियो थेरो इमा गाथायो अभासित्थाति।
कदम्बपुप्फियत्थेरस्सापदानं छट्ठम्।
७. तिणसूलकत्थेरअपदानम्
३५.
‘‘हिमवन्तस्साविदूरे , भूतगणो नाम पब्बतो।
वसतेको जिनो तत्थ, सयम्भू लोकनिस्सटो॥
३६.
‘‘तिणसूलं गहेत्वान, बुद्धस्स अभिरोपयिम्।
एकूनसतसहस्सं, कप्पं न विनिपातिको॥
३७.
‘‘इतो एकादसे कप्पे, एकोसिं धरणीरुहो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
३८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तिणसूलको थेरो इमा गाथायो अभासित्थाति।
तिणसूलकत्थेरस्सापदानं सत्तमम्।
८. नागपुप्फियत्थेरअपदानम्
३९.
‘‘सुवच्छो नाम नामेन, ब्राह्मणो मन्तपारगू।
पुरक्खतो ससिस्सेहि, वसते पब्बतन्तरे॥
४०.
‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो।
ममुद्धरितुकामो सो, आगच्छि मम सन्तिकं॥
४१.
‘‘वेहासम्हि चङ्कमति, धूपायति जलते तथा।
हासं ममं विदित्वान, पक्कामि पाचिनामुखो॥
४२.
‘‘तञ्च अच्छरियं दिस्वा, अब्भुतं लोमहंसनम्।
नागपुप्फं गहेत्वान, गतमग्गम्हि ओकिरिं॥
४३.
‘‘सतसहस्सितो कप्पे, यं पुप्फं ओकिरिं अहम्।
तेन चित्तप्पसादेन, दुग्गतिं नुपपज्जहं॥
४४.
‘‘एकत्तिंसे कप्पसते [एकतिंसे इतो कम्मे (स्या॰)], राजा आसि महारहो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
४५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा नागपुप्फियो थेरो इमा गाथायो अभासित्थाति।
नागपुप्फियत्थेरस्सापदानं अट्ठमम्।
९. पुन्नागपुप्फियत्थेरअपदानम्
४६.
‘‘काननं वनमोगय्ह, वसामि लुद्दको अहम्।
पुन्नागं पुप्फितं दिस्वा, बुद्धसेट्ठं अनुस्सरिं॥
४७.
‘‘तं पुप्फं ओचिनित्वान, सुगन्धं गन्धितं सुभम्।
थूपं करित्वा पुलिने, बुद्धस्स अभिरोपयिं॥
४८.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
४९.
‘‘एकम्हि नवुते कप्पे, एको आसिं तमोनुदो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
५०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पुन्नागपुप्फियो थेरो इमा गाथायो अभासित्थाति।
पुन्नागपुप्फियत्थेरस्सापदानं नवमम्।
१०. कुमुददायकत्थेरअपदानम्
५१.
‘‘हिमवन्तस्साविदूरे, महाजातस्सरो अहु।
पदुमुप्पलसञ्छन्नो, पुण्डरीकसमोत्थटो॥
५२.
‘‘कुकुत्थो नाम नामेन, तत्थासिं सकुणो तदा।
सीलवा बुद्धिसम्पन्नो, पुञ्ञापुञ्ञेसु कोविदो॥
५३.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।
जातस्सरस्साविदूरे, सञ्चरित्थ महामुनि॥
५४.
‘‘जलजं कुमुदं छेत्वा, उपनेसिं महेसिनो।
मम सङ्कप्पमञ्ञाय, पटिग्गहि महामुनि॥
५५.
‘‘तञ्च दानं ददित्वान, सुक्कमूलेन चोदितो।
कप्पानं सतसहस्सं, दुग्गतिं नुपपज्जहं॥
५६.
‘‘सोळसेतो कप्पसते, आसुं वरुणनामका।
अट्ठ एते जनाधिपा, चक्कवत्ती महब्बला॥
५७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कुमुददायको थेरो इमा गाथायो अभासित्थाति।
कुमुददायकत्थेरस्सापदानं दसमम्।
बन्धुजीवकवग्गो सोळसमो।
तस्सुद्दानं –
बन्धुजीवो तम्बपुप्फी, वीथिकक्कारुपुप्फियो।
मन्दारवो कदम्बी च, सूलको नागपुप्फियो।
पुन्नागो कोमुदी गाथा, छप्पञ्ञास पकित्तिताति॥