१५. छत्तवग्गो

१५. छत्तवग्गो

१. अतिछत्तियत्थेरअपदानम्

१.
‘‘परिनिब्बुते भगवति, अत्थदस्सीनरुत्तमे।
छत्तातिछत्तं [छत्ताधिछत्तं (सी॰)] कारेत्वा, थूपम्हि अभिरोपयिं॥
२.
‘‘कालेन कालमागन्त्वा, नमस्सिं लोकनायकं [सत्थु चेतियं (सी॰)]।
पुप्फच्छदनं कत्वान, छत्तम्हि अभिरोपयिं॥
३.
‘‘सत्तरसे कप्पसते, देवरज्जमकारयिम्।
मनुस्सत्तं न गच्छामि, थूपपूजायिदं फलं॥
४.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अतिछत्तियो [अधिछत्तियो (सी॰ स्या॰)] थेरो इमा गाथायो अभासित्थाति।
अतिछत्तियत्थेरस्सापदानं पठमम्।

२. थम्भारोपकत्थेरअपदानम्

५.
‘‘निब्बुते लोकनाथम्हि, धम्मदस्सीनरासभे।
आरोपेसिं धजत्थम्भं, बुद्धसेट्ठस्स चेतिये॥
६.
‘‘निस्सेणिं मापयित्वान, थूपसेट्ठं समारुहिम्।
जातिपुप्फं गहेत्वान, थूपम्हि अभिरोपयिं॥
७.
‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा।
दुग्गतिं नाभिजानामि, थूपपूजायिदं फलं॥
८.
‘‘चतुन्नवुतितो कप्पे, थूपसीखसनामका।
सोळसासिंसु राजानो, चक्कवत्ती महब्बला॥
९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा थम्भारोपको थेरो इमा गाथायो अभासित्थाति।
थम्भारोपकत्थेरस्सापदानं दुतियम्।

३. वेदिकारकत्थेरअपदानम्

१०.
‘‘निब्बुते लोकनाथम्हि, पियदस्सीनरुत्तमे।
पसन्नचित्तो सुमनो, मुत्तावेदिमकासहं॥
११.
‘‘मणीहि परिवारेत्वा, अकासिं वेदिमुत्तमम्।
वेदिकाय महं कत्वा, तत्थ कालङ्कतो अहं॥
१२.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसम्।
मणी धारेन्ति आकासे, पुञ्ञकम्मस्सिदं फलं॥
१३.
‘‘सोळसितो कप्पसते, मणिप्पभासनामका।
छत्तिंसासिंसु [बात्तिंसासिंसु (सी॰ स्या॰)] राजानो, चक्कवत्ती महब्बला॥
१४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा वेदिकारको थेरो इमा गाथायो अभासित्थाति।
वेदिकारकत्थेरस्सापदानं ततियम्।

४. सपरिवारियत्थेरअपदानम्

१५.
‘‘पदुमुत्तरो नाम जिनो, लोकजेट्ठो नरासभो।
जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो॥
१६.
‘‘निब्बुते च महावीरे, थूपो वित्थारिको अहु।
दूरतोव [अहोरत्तं (सी॰), थूपदत्तं (स्या॰)] उपट्ठेन्ति, धातुगेहवरुत्तमे॥
१७.
‘‘पसन्नचित्तो सुमनो, अकं चन्दनवेदिकम्।
दिस्सति थूपखन्धो च [दीयति धूमक्खन्धो च (सी॰), दीयति धूपगन्धो च (स्या॰)], थूपानुच्छविको तदा॥
१८.
‘‘भवे निब्बत्तमानम्हि, देवत्ते अथ मानुसे।
ओमत्तं मे न पस्सामि, पुब्बकम्मस्सिदं फलं॥
१९.
‘‘पञ्चदसकप्पसते , इतो अट्ठ जना अहुम्।
सब्बे समत्तनामा ते, चक्कवत्ती महब्बला॥
२०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सपरिवारियो थेरो इमा गाथायो अभासित्थाति।
सपरिवारियत्थेरस्सापदानं चतुत्थम्।

५. उमापुप्फियत्थेरअपदानम्

२१.
‘‘निब्बुते लोकमहिते [लोकनाथम्हि (सी॰)], आहुतीनं पटिग्गहे।
सिद्धत्थम्हि भगवति, महाथूपमहो अहु॥
२२.
‘‘महे पवत्तमानम्हि, सिद्धत्थस्स महेसिनो।
उमापुप्फं [उम्मापुप्फं (सब्बत्थ)] गहेत्वान, थूपम्हि अभिरोपयिं॥
२३.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, थूपपूजायिदं [पुप्फपूजायिदं (स्या॰), बुद्धपूजायिदं (क॰)] फलं॥
२४.
‘‘इतो च नवमे कप्पे, सोमदेवसनामका।
पञ्चासीतिसु राजानो, चक्कवत्ती महब्बला॥
२५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा उमापुप्फियो थेरो इमा गाथायो अभासित्थाति।
उमापुप्फियत्थेरस्सापदानं पञ्चमम्।

६. अनुलेपदायकत्थेरअपदानम्

२६.
‘‘अनोमदस्सीमुनिनो , बोधिवेदिमकासहम्।
सुधाय पिण्डं दत्वान, पाणिकम्मं अकासहं॥
२७.
‘‘दिस्वा तं सुकतं कम्मं, अनोमदस्सी नरुत्तमो।
भिक्खुसङ्घे ठितो सत्था, इमं गाथं अभासथ॥
२८.
‘‘‘इमिना सुधकम्मेन, चेतनापणिधीहि च।
सम्पत्तिं अनुभोत्वान, दुक्खस्सन्तं करिस्सति’॥
२९.
‘‘पसन्नमुखवण्णोम्हि , एकग्गो सुसमाहितो।
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥
३०.
‘‘इतो कप्पसते आसिं, परिपुण्णे अनूनके [परिपुण्णो अनूनको (स्या॰)]।
राजा सब्बघनो नाम, चक्कवत्ती महब्बलो॥
३१.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अनुलेपदायको थेरो इमा गाथायो अभासित्थाति।
अनुलेपदायकत्थेरस्सापदानं छट्ठम्।

७. मग्गदायकत्थेरअपदानम्

३२.
‘‘उत्तरित्वान नदिकं, वनं गच्छति चक्खुमा।
तमद्दसासिं सम्बुद्धं, सिद्धत्थं वरलक्खणं॥
३३.
‘‘कुदाल [कुद्दाल (सी॰ स्या॰)] पिटकमादाय, समं कत्वान तं पथम्।
सत्थारं अभिवादेत्वा, सकं चित्तं पसादयिं॥
३४.
‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, मग्गदानस्सिदं फलं॥
३५.
‘‘सत्तपञ्ञासकप्पम्हि, एको आसिं जनाधिपो।
नामेन सुप्पबुद्धोति, नायको सो नरिस्सरो॥
३६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा मग्गदायको थेरो इमा गाथायो अभासित्थाति।
मग्गदायकत्थेरस्सापदानं सत्तमम्।

८. फलकदायकत्थेरअपदानम्

३७.
‘‘यानकारो पुरे आसिं, दारुकम्मे सुसिक्खितो।
चन्दनं फलकं कत्वा, अदासिं लोकबन्धुनो॥
३८.
‘‘पभासति इदं ब्यम्हं, सुवण्णस्स सुनिम्मितम्।
हत्थियानं अस्सयानं, दिब्बयानं उपट्ठितं॥
३९.
‘‘पासादा सिविका चेव, निब्बत्तन्ति यदिच्छकम्।
अक्खुब्भं [अक्खोभं (सी॰)] रतनं मय्हं, फलकस्स इदं फलं॥
४०.
‘‘एकनवुतितो कप्पे, फलकं यमहं ददिम्।
दुग्गतिं नाभिजानामि, फलकस्स इदं फलं॥
४१.
‘‘सत्तपञ्ञासकप्पम्हि, चतुरो निम्मिताव्हया।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
४२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा फलकदायको थेरो इमा गाथायो अभासित्थाति।
फलकदायकत्थेरस्सापदानं अट्ठमम्।

९. वटंसकियत्थेरअपदानम्

४३.
‘‘सुमेधो नाम नामेन, सयम्भू अपराजितो।
विवेकमनुब्रूहन्तो, अज्झोगहि महावनं॥
४४.
‘‘सळलं पुप्फितं दिस्वा, गन्थित्वान [बन्धित्वान (सी॰)] वटंसकम्।
बुद्धस्स अभिरोपेसिं, सम्मुखा लोकनायकं॥
४५.
‘‘तिंसकप्पसहस्सम्हि , यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
४६.
‘‘ऊनवीसे कप्पसते, सोळसासुं सुनिम्मिता।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
४७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा वटंसकियो थेरो इमा गाथायो अभासित्थाति।
वटंसकियत्थेरस्सापदानं नवमम्।

१०. पल्लङ्कदायकत्थेरअपदानम्

४८.
‘‘सुमेधस्स भगवतो, लोकजेट्ठस्स तादिनो।
पल्लङ्को हि मया दिन्नो, सउत्तरसपच्छदो॥
४९.
‘‘सत्तरतनसम्पन्नो , पल्लङ्को आसि सो तदा।
मम सङ्कप्पमञ्ञाय, निब्बत्तति सदा मम॥
५०.
‘‘तिंसकप्पसहस्सम्हि, पल्लङ्कमददिं तदा।
दुग्गतिं नाभिजानामि, पल्लङ्कस्स इदं फलं॥
५१.
‘‘वीसकप्पसहस्सम्हि, सुवण्णाभा तयो जना।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
५२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पल्लङ्कदायको थेरो इमा गाथायो अभासित्थाति।
पल्लङ्कदायकत्थेरस्सापदानं दसमम्।
छत्तवग्गो पन्नरसमो।
तस्सुद्दानं –
छत्तं थम्भो च वेदि च, परिवारुमपुप्फियो।
अनुलेपो च मग्गो च, फलको च वटंसको।
पल्लङ्कदायी च गाथायो, छप्पञ्ञास पकित्तिताति॥