१४. सोभितवग्गो
१. सोभितत्थेरअपदानम्
१.
‘‘पदुमुत्तरो नाम जिनो, लोकजेट्ठो नरासभो।
महतो जनकायस्स, देसेति अमतं पदं॥
२.
‘‘तस्साहं वचनं सुत्वा, वाचासभिमुदीरितं [वाचासभिमुदीरयिं (?)]।
अञ्जलिं पग्गहेत्वान, एकग्गो आसहं तदा॥
३.
‘‘यथा समुद्दो उदधीनमग्गो, नेरू नगानं पवरो सिलुच्चयो।
तथेव ये चित्तवसेन वत्तरे, न बुद्धञाणस्स कलं उपेन्ति ते॥
४.
‘‘धम्मविधिं [धम्मे विधिं (सी॰)] ठपेत्वान, बुद्धो कारुणिको इसि।
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥
५.
‘‘‘यो सो ञाणं पकित्तेसि, बुद्धम्हि लोकनायके।
कप्पानं सतसहस्सं, दुग्गतिं न गमिस्सति॥
६.
‘‘‘किलेसे झापयित्वान, एकग्गो सुसमाहितो।
सोभितो नाम नामेन, हेस्सति सत्थु सावको’॥
७.
‘‘पञ्ञासे कप्पसहस्से, सत्तेवासुं यसुग्गता [समुग्गता (स्या॰)]।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
८.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥
९.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सोभितो थेरो इमा गाथायो अभासित्थाति।
सोभितत्थेरस्सापदानं पठमम्।
२. सुदस्सनत्थेरअपदानम्
१०.
‘‘विनता नदिया [वित्थताय नदिया (स्या॰)] तीरे, पिलक्खु [पिलक्खो (सी॰ थेरगाथा अट्ठ॰)] फलितो अहु।
ताहं रुक्खं गवेसन्तो, अद्दसं लोकनायकं॥
११.
‘‘केतकं पुप्फितं दिस्वा, वण्टे छेत्वानहं तदा।
बुद्धस्स अभिरोपेसिं, सिखिनो लोकबन्धुनो॥
१२.
‘‘येन ञाणेन पत्तोसि, अच्चुतं अमतं पदम्।
तं ञाणं अभिपूजेमि, बुद्धसेट्ठ महामुनि॥
१३.
‘‘ञाणम्हि पूजं कत्वान, पिलक्खुमद्दसं अहम्।
पटिलद्धोम्हि तं पञ्ञं [तं सञ्ञं (स्या॰), तं पुञ्ञं (क॰)], ञाणपूजायिदं फलं॥
१४.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, ञाणपूजायिदं फलं॥
१५.
‘‘इतो तेरसकप्पम्हि, द्वादसासुं फलुग्गता।
सत्तरतनसम्पन्ना, चक्कवत्ती महप्फला॥
१६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सुदस्सनो थेरो इमा गाथायो अभासित्थाति।
सुदस्सनत्थेरस्सापदानं दुतियम्।
३. चन्दनपूजनकत्थेरअपदानम्
१७.
‘‘चन्दभागानदीतीरे, अहोसिं किन्नरो तदा।
पुप्फभक्खो चहं आसिं, पुप्फानिवसनो तथा [पुप्फानं वसनो अहं (स्या॰)]॥
१८.
‘‘अत्थदस्सी तु भगवा, लोकजेट्ठो नरासभो।
विपिनग्गेन निय्यासि, हंसराजाव अम्बरे॥
१९.
‘‘नमो ते पुरिसाजञ्ञ, चित्तं ते सुविसोधितम्।
पसन्नमुखवण्णोसि, विप्पसन्नमुखिन्द्रियो॥
२०.
‘‘ओरोहित्वान आकासा, भूरिपञ्ञो सुमेधसो।
सङ्घाटिं पत्थरित्वान, पल्लङ्केन उपाविसि॥
२१.
‘‘विलीनं चन्दनादाय, अगमासिं जिनन्तिकम्।
पसन्नचित्तो सुमनो, बुद्धस्स अभिरोपयिं॥
२२.
‘‘अभिवादेत्वान सम्बुद्धं, लोकजेट्ठं नरासभम्।
पामोज्जं जनयित्वान, पक्कामिं उत्तरामुखो॥
२३.
‘‘अट्ठारसे कप्पसते, चन्दनं यं अपूजयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
२४.
‘‘चतुद्दसे कप्पसते, इतो आसिंसु ते तयो।
रोहणी नाम [रोहिता नाम (सी॰), रोहिणी नाम (स्या॰)] नामेन, चक्कवत्ती महब्बला॥
२५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा चन्दनपूजनको थेरो इमा गाथायो अभासित्थाति।
चन्दनपूजनकत्थेरस्सापदानं ततियम्।
अट्ठमभाणवारम्।
४. पुप्फच्छदनियत्थेरअपदानम्
२६.
‘‘सुनन्दो नाम नामेन, ब्राह्मणो मन्तपारगू।
अज्झायको याचयोगो, वाजपेय्यं अयाजयि॥
२७.
‘‘पदुमुत्तरो लोकविदू, अग्गो कारुणिको इसि।
जनतं अनुकम्पन्तो, अम्बरे चङ्कमी तदा॥
२८.
‘‘चङ्कमित्वान सम्बुद्धो, सब्बञ्ञू लोकनायको।
मेत्ताय अफरि सत्ते, अप्पमाणे [अप्पमाणं (सी॰ स्या॰)] निरूपधि॥
२९.
‘‘वण्टे छेत्वान पुप्फानि, ब्राह्मणो मन्तपारगू।
सब्बे सिस्से समानेत्वा, आकासे उक्खिपापयि॥
३०.
‘‘यावता नगरं आसि, पुप्फानं छदनं तदा।
बुद्धस्स आनुभावेन, सत्ताहं न विगच्छथ॥
३१.
‘‘तेनेव सुक्कमूलेन, अनुभोत्वान सम्पदा।
सब्बासवे परिञ्ञाय, तिण्णो लोके विसत्तिकं॥
३२.
‘‘एकारसे कप्पसते, पञ्चतिंसासु खत्तिया।
अम्बरंससनामा ते, चक्कवत्ती महब्बला॥
३३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पुप्फच्छदनियो थेरो इमा गाथायो अभासित्थाति।
पुप्फच्छदनियत्थेरस्सापदानं चतुत्थम्।
५. रहोसञ्ञकत्थेरअपदानम्
३४.
‘‘हिमवन्तस्साविदूरे, वसभो नाम पब्बतो।
तस्मिं पब्बतपादम्हि, अस्समो आसि मापितो॥
३५.
‘‘तीणि सिस्ससहस्सानि, वाचेसिं ब्राह्मणो [ब्राह्मणे (सी॰)] तदा।
संहरित्वान [संसावित्वान (स्या॰)] ते सिस्से, एकमन्तं उपाविसिं॥
३६.
‘‘एकमन्तं निसीदित्वा, ब्राह्मणो मन्तपारगू।
बुद्धवेदं गवेसन्तो [पवेसन्तो (क॰)], ञाणे चित्तं पसादयिं॥
३७.
‘‘तत्थ चित्तं पसादेत्वा, निसीदिं पण्णसन्थरे।
पल्लङ्कं आभुजित्वान, तत्थ कालङ्कतो अहं॥
३८.
‘‘एकत्तिंसे इतो कप्पे, यं सञ्ञमलभिं तदा।
दुग्गतिं नाभिजानामि, ञाणसञ्ञायिदं फलं॥
३९.
‘‘सत्तवीसतिकप्पम्हि, राजा सिरिधरो अहु।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
४०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा रहोसञ्ञको थेरो इमा गाथायो अभासित्थाति।
रहोसञ्ञकत्थेरस्सापदानं पञ्चमम्।
६. चम्पकपुप्फियत्थेरअपदानम्
४१.
‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे।
ओभासेन्तं दिसा सब्बा, ओसधिं विय तारकं [ओसधी विय तारका (क॰)]॥
४२.
‘‘तयो माणवका आसुं, सके सिप्पे सुसिक्खिता।
खारिभारं गहेत्वान, अन्वेन्ति मम पच्छतो॥
४३.
‘‘पुटके सत्त पुप्फानि, निक्खित्तानि तपस्सिना।
गहेत्वा तानि ञाणम्हि, वेस्सभुस्साभिरोपयिं॥
४४.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, ञाणपूजायिदं फलं॥
४५.
‘‘एकूनतिंसकप्पम्हि, विपुलाभ [विहताभा (स्या॰)] सनामको।
सत्तरतनसम्पन्नो, चक्कवत्ती [राजा होसि (क॰)] महब्बलो॥
४६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा चम्पकपुप्फियो थेरो इमा गाथायो अभासित्थाति।
चम्पकपुप्फियत्थेरस्सापदानं छट्ठम्।
७. अत्थसन्दस्सकत्थेरअपदानम्
४७.
‘‘विसालमाळे आसीनो, अद्दसं लोकनायकम्।
खीणासवं बलप्पत्तं, भिक्खुसङ्घपुरक्खतं॥
४८.
‘‘सतसहस्सा तेविज्जा, छळभिञ्ञा महिद्धिका।
परिवारेन्ति सम्बुद्धं, को दिस्वा नप्पसीदति॥
४९.
‘‘ञाणे उपनिधा यस्स, न विज्जति सदेवके।
अनन्तञाणं सम्बुद्धं, को दिस्वा नप्पसीदति॥
५०.
‘‘धम्मकायञ्च दीपेन्तं, केवलं रतनाकरम्।
विकप्पेतुं [विकोपेतुं (सी॰ स्या॰)] न सक्कोन्ति, को दिस्वा नप्पसीदति॥
५१.
‘‘इमाहि तीहि गाथाहि, नारदोव्हयवच्छलो [सरगच्छियो (सी॰), पुरगच्छियो (स्या॰)]।
पदुमुत्तरं थवित्वान, सम्बुद्धं अपराजितं॥
५२.
‘‘तेन चित्तप्पसादेन, बुद्धसन्थवनेन च।
कप्पानं सतसहस्सं, दुग्गतिं, नुपपज्जहं॥
५३.
‘‘इतो तिंसकप्पसते, सुमित्तो नाम खत्तियो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
५४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अत्थसन्दस्सको थेरो इमा गाथायो अभासित्थाति।
अत्थसन्दस्सकत्थेरस्सापदानं सत्तमम्।
८. एकपसादनियत्थेरअपदानम्
५५.
‘‘नारदो इति मे नामं [नारदो इति नामेन (स्या॰ क॰) उपरि तेवीसतिमवग्गे पन छट्ठापदाने ‘‘मे नामं‘‘इच्चेव दिस्सति], केसवो इति मं विदू।
कुसलाकुसलं एसं, अगमं बुद्धसन्तिकं॥
५६.
‘‘मेत्तचित्तो कारुणिको, अत्थदस्सी महामुनि।
अस्सासयन्तो सत्ते सो, धम्मं देसेति चक्खुमा॥
५७.
‘‘सकं चित्तं पसादेत्वा, सिरे कत्वान अञ्जलिम्।
सत्थारं अभिवादेत्वा, पक्कामिं पाचिनामुखो॥
५८.
‘‘सत्तरसे कप्पसते, राजा आसि महीपति।
अमित्ततापनो नाम, चक्कवत्ती महब्बलो॥
५९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा एकपसादनियो थेरो इमा गाथायो अभासित्थाति।
एकपसादनियत्थेरस्सापदानं अट्ठमम्।
९. सालपुप्फदायकत्थेरअपदानम्
६०.
‘‘मिगराजा तदा आसिं, अभिजातो सुकेसरी।
गिरिदुग्गं गवेसन्तो, अद्दसं लोकनायकं॥
६१.
‘‘अयं नु खो महावीरो, निब्बापेति महाजनम्।
यंनूनाहं उपासेय्यं, देवदेवं नरासभं॥
६२.
‘‘साखं सालस्स भञ्जित्वा, सकोसं पुप्फमाहरिम्।
उपगन्त्वान सम्बुद्धं, अदासिं पुप्फमुत्तमं॥
६३.
‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं॥
६४.
‘‘इतो च नवमे कप्पे, विरोचनसनामका।
तयो आसिंसु राजानो, चक्कवत्ती महब्बला॥
६५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सालपुप्फदायको थेरो इमा गाथायो अभासित्थाति।
सालपुप्फदायकत्थेरस्सापदानं नवमम्।
१०. पियालफलदायकत्थेरअपदानम्
६६.
‘‘पारावतो [परोधको (स्या॰)] तदा आसिं, परं अनुपरोधको।
पब्भारे सेय्यं कप्पेमि, अविदूरे सिखिसत्थुनो॥
६७.
‘‘सायं पातञ्च पस्सामि, बुद्धं लोकग्गनायकम्।
देय्यधम्मो च मे नत्थि, द्विपदिन्दस्स तादिनो॥
६८.
‘‘पियालफलमादाय , अगमं बुद्धसन्तिकम्।
पटिग्गहेसि भगवा, लोकजेट्ठो नरासभो॥
६९.
‘‘ततो परं उपादाय, परिचारिं विनायकम्।
तेन चित्तप्पसादेन, तत्थ कालङ्कतो अहं॥
७०.
‘‘एकत्तिंसे इतो कप्पे, यं फलं अददिं अहम्।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
७१.
‘‘इतो पन्नरसे कप्पे, तयो आसुं पियालिनो।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
७२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पियालफलदायको थेरो इमा गाथायो अभासित्थाति।
पियालफलदायकत्थेरस्सापदानं दसमम्।
सोभितवग्गो चुद्दसमो।
तस्सुद्दानं –
सोभितसुदस्सनो च, चन्दनो पुप्फछदनो।
रहो चम्पकपुप्फी च, अत्थसन्दस्सकेन च॥
एकपसादी [एकरंसि (स्या॰)] सालददो, दसमो फलदायको।
गाथायो सत्तति द्वे च, गणितायो विभाविभि॥