१०. सुधावग्गो
१. सुधापिण्डियत्थेरअपदानम्
१.
‘‘पूजारहे पूजयतो, बुद्धे यदि व सावके।
पपञ्चसमतिक्कन्ते, तिण्णसोकपरिद्दवे॥
२.
‘‘ते तादिसे पूजयतो, निब्बुते अकुतोभये।
न सक्का पुञ्ञं सङ्खातुं, इमेत्तमपि [इदम्मत्तन्ति (सी॰), इमेत्थमपि (क॰)] केनचि॥
३.
‘‘चतुन्नमपि दीपानं, इस्सरं योध कारये।
एकिस्सा पूजनायेतं, कलं नाग्घति सोळसिं॥
४.
‘‘सिद्धत्थस्स नरग्गस्स, चेतिये फलितन्तरे।
सुधापिण्डो मया दिन्नो, विप्पसन्नेन चेतसा॥
५.
‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, पटिसङ्खारस्सिदं फलं॥
६.
‘‘इतो तिंसतिकप्पम्हि, पटिसङ्खारसव्हया।
सत्तरतनसम्पन्ना, तेरस चक्कवत्तिनो॥
७.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सुधापिण्डियो थेरो इमा गाथायो अभासित्थाति।
सुधापिण्डियत्थेरस्सापदानं पठमम्।
२. सुचिन्तिकत्थेरअपदानम्
८.
‘‘तिस्सस्स लोकनाथस्स, सुद्धपीठमदासहम्।
हट्ठो हट्ठेन चित्तेन, बुद्धस्सादिच्चबन्धुनो॥
९.
‘‘अट्ठारसे [अट्ठतिंसे (सी॰ स्या॰)] इतो कप्पे, राजा आसिं महारुचि।
भोगो च विपुलो आसि, सयनञ्च अनप्पकं॥
१०.
‘‘पीठं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा।
अनुभोमि सकं कम्मं, पुब्बे सुकतमत्तनो॥
११.
‘‘द्वेनवुते इतो कप्पे, यं पीठमददिं तदा।
दुग्गतिं नाभिजानामि, पीठदानस्सिदं फलं॥
१२.
‘‘अट्ठतिंसे इतो कप्पे, तयो ते चक्कवत्तिनो।
रुचि उपरुचि चेव, महारुचि ततियको॥
१३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सुचिन्तिको थेरो इमा गाथायो अभासित्थाति।
सुचिन्तिकत्थेरस्सापदानं दुतियम्।
३. अड्ढचेळकत्थेरअपदानम्
१४.
‘‘तिस्सस्साहं भगवतो, उपड्ढदुस्समदासहम्।
परमकापञ्ञपत्तोम्हि [परमकारुञ्ञपत्तोम्हि (स्या॰ क॰)], दुग्गतेन [दुग्गन्धेन (सी॰)] समप्पितो॥
१५.
‘‘उपड्ढदुस्सं दत्वान, कप्पं सग्गम्हि मोदहम्।
अवसेसेसु कप्पेसु, कुसलं कारितं मया॥
१६.
‘‘द्वेनवुते इतो कप्पे, यं दुस्समददिं तदा।
दुग्गतिं नाभिजानामि, दुस्सदानस्सिदं फलं॥
१७.
‘‘एकूनपञ्ञासकप्पम्हि [एकपञ्ञासकप्पम्हि (स्या॰)], राजानो चक्कवत्तिनो।
समन्तच्छदना नाम, बात्तिंसासुं [खत्तियासुं (स्या॰ क॰)] जनाधिपा॥
१८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अड्ढचेळको थेरो इमा गाथायो अभासित्थाति।
अड्ढचेळकत्थेरस्सापदानं ततियम्।
४. सूचिदायकत्थेरअपदानम्
१९.
‘‘कम्मारोहं पुरे आसिं, बन्धुमायं पुरुत्तमे।
सूचिदानं मया दिन्नं, विपस्सिस्स महेसिनो॥
२०.
‘‘वजिरग्गसमं ञाणं, होति कम्मेन तादिसम्।
विरागोम्हि विमुत्तोम्हि [विभवोम्हि विभत्तोम्हि (क॰)], पत्तोम्हि आसवक्खयं॥
२१.
‘‘अतीते च भवे सब्बे, वत्तमाने चनागते [अतीता च भवा सब्बे, वत्तमाना च’नागता (स्या॰ क॰)]।
ञाणेन विचिनिं सब्बं, सूचिदानस्सिदं फलं॥
२२.
‘‘एकनवुतितो कप्पे, सत्तासुं वजिरव्हया।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
२३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सूचिदायको थेरो इमा गाथायो अभासित्थाति।
सूचिदायकत्थेरस्सापदानं चतुत्थम्।
५. गन्धमालियत्थेरअपदानम्
२४.
‘‘सिद्धत्थस्स भगवतो, गन्धथूपं अकासहम्।
सुमनेहि पटिच्छन्नं, बुद्धानुच्छविकं कतं॥
२५.
‘‘कञ्चनग्घियसङ्कासं, बुद्धं लोकग्गनायकम्।
इन्दीवरंव जलितं, आदित्तंव हुतासनं॥
२६.
‘‘ब्यग्घूसभंव पवरं, अभिजातंव केसरिम्।
निसिन्नं समणानग्गं, भिक्खुसङ्घपुरक्खतं॥
२७.
‘‘वन्दित्वा सत्थुनो पादे, पक्कामिं उत्तरामुखो।
चतुन्नवुतितो कप्पे, गन्धमालं यतो अदं॥
२८.
‘‘बुद्धे कतस्स कारस्स, फलेनाहं विसेसतो।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
२९.
‘‘चत्तारीसम्हि एकूने, कप्पे आसिंसु सोळस।
देवगन्धसनामा ते, राजानो चक्कवत्तिनो॥
३०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा गन्धमालियो थेरो इमा गाथायो अभासित्थाति।
गन्धमालियत्थेरस्सापदानं पञ्चमम्।
६. तिपुप्फियत्थेरअपदानम्
३१.
‘‘मिगलुद्दो पुरे आसिं, अरञ्ञे कानने अहं [ब्रहा (स्या॰)]।
पाटलिं हरितं दिस्वा, तीणि पुप्फानि ओकिरिं॥
३२.
‘‘पतितपत्तानि [सत्तपत्तानि (सी॰), सतपत्तानि (क॰), सुक्खपण्णानि (स्या॰)] गण्हित्वा, बहि छड्डेसहं तदा।
अन्तोसुद्धं बहिसुद्धं, सुविमुत्तं अनासवं॥
३३.
‘‘सम्मुखा विय सम्बुद्धं, विपस्सिं लोकनायकम्।
पाटलिं अभिवादेत्वा, तत्थ कालङ्कतो अहं॥
३४.
‘‘एकनवुतितो कप्पे, यं बोधिमभिपूजयिम्।
दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं॥
३५.
‘‘समन्तपासादिका नाम, तेरसासिंसु राजिनो।
इतो तेत्तिंसकप्पम्हि [तिंसतिकप्पम्हि (स्या॰)], चक्कवत्ती महब्बला॥
३६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तिपुप्फियो थेरो इमा गाथायो अभासित्थाति।
तिपुप्फियत्थेरस्सापदानं छट्ठम्।
७. मधुपिण्डिकत्थेरअपदानम्
३७.
‘‘विपिने [विवने (स्या॰ अट्ठ॰)] कानने दिस्वा, अप्पसद्दे निराकुले।
सिद्धत्थं इसिनं सेट्ठं, आहुतीनं पटिग्गहं॥
३८.
‘‘निब्बुतत्तं [निब्बुतग्गं (क॰), निब्बूतिकं (स्या॰)] महानागं, निसभाजानियं यथा।
ओसधिंव विरोचन्तं, देवसङ्घनमस्सितं॥
३९.
‘‘वित्ति ममाहु तावदे [वित्ति मे पाहुना ताव (सी॰ स्या॰)], ञाणं उप्पज्जि तावदे।
वुट्ठितस्स समाधिम्हा, मधुं दत्वान सत्थुनो॥
४०.
‘‘वन्दित्वा सत्थुनो पादे, पक्कामिं पाचिनामुखो।
चतुत्तिंसम्हि कप्पम्हि, राजा आसिं सुदस्सनो॥
४१.
‘‘मधु भिसेहि सवति, भोजनम्हि च तावदे।
मधुवस्सं पवस्सित्थ, पुब्बकम्मस्सिदं फलं॥
४२.
‘‘चतुन्नवुतितो कप्पे, यं मधुं अददिं तदा।
दुग्गतिं नाभिजानामि, मधुदानस्सिदं फलं॥
४३.
‘‘चतुत्तिंसे इतो कप्पे, चत्तारो ते सुदस्सना।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
४४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा मधुपिण्डिको थेरो इमा गाथायो अभासित्थाति।
मधुपिण्डिकत्थेरस्सापदानं सत्तमम्।
८. सेनासनदायकत्थेरअपदानम्
४५.
‘‘सिद्धत्थस्स भगवतो, अदासिं पण्णसन्थरम्।
समन्ता उपहारञ्च, कुसुमं ओकिरिं अहं॥
४६.
‘‘पासादेवं गुणं रम्मं [पासादे च गुहं रम्मं (स्या॰)], अनुभोमि महारहम्।
महग्घानि च पुप्फानि, सयनेभिसवन्ति मे॥
४७.
‘‘सयनेहं तुवट्टामि, विचित्ते पुप्फसन्थते।
पुप्फवुट्ठि च सयने, अभिवस्सति तावदे॥
४८.
‘‘चतुन्नवुतितो कप्पे, अदासिं पण्णसन्थरम्।
दुग्गतिं नाभिजानामि, सन्थरस्स इदं फलं॥
४९.
‘‘तिणसन्थरका नाम, सत्तेते चक्कवत्तिनो।
इतो ते पञ्चमे कप्पे, उप्पज्जिंसु जनाधिपा॥
५०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सेनासनदायको थेरो इमा गाथायो अभासित्थाति।
सेनासनदायकत्थेरस्सापदानं अट्ठमम्।
९. वेय्यावच्चकत्थेरअपदानम्
५१.
‘‘विपस्सिस्स भगवतो, महापूगगणो अहु।
वेय्यावच्चकरो आसिं, सब्बकिच्चेसु वावटो [ब्यावटो (सी॰ स्या॰)]॥
५२.
‘‘देय्यधम्मो च मे नत्थि, सुगतस्स महेसिनो।
अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा॥
५३.
‘‘एकनवुतितो कप्पे, वेय्यावच्चं अकासहम्।
दुग्गतिं नाभिजानामि, वेय्यावच्चस्सिदं फलं॥
५४.
‘‘इतो च अट्ठमे कप्पे, राजा आसिं सुचिन्तितो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
५५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा वेय्यावच्चको थेरो इमा गाथायो अभासित्थाति।
वेय्यावच्चकत्थेरस्सापदानं नवमम्।
१०. बुद्धुपट्ठाकत्थेरअपदानम्
५६.
‘‘विपस्सिस्स भगवतो, अहोसिं सङ्खधम्मको।
निच्चुपट्ठानयुत्तोम्हि, सुगतस्स महेसिनो॥
५७.
‘‘उपट्ठानफलं पस्स, लोकनाथस्स तादिनो।
सट्ठितूरियसहस्सानि, परिवारेन्ति मं सदा॥
५८.
‘‘एकनवुतितो कप्पे, उपट्ठहिं महाइसिम्।
दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं॥
५९.
‘‘चतुवीसे [चतुनवुते (स्या॰)] इतो कप्पे, महानिग्घोसनामका।
सोळसासिंसु राजानो, चक्कवत्ती महब्बला॥
६०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा बुद्धुपट्ठाको थेरो इमा गाथायो अभासित्थाति।
बुद्धुपट्ठाकत्थेरस्सापदानं दसमम्।
सुधावग्गो दसमो।
तस्सुद्दानं –
सुधा सुचिन्ति चेळञ्च, सूची च गन्धमालियो।
तिपुप्फियो मधुसेना, वेय्यावच्चो चुपट्ठको।
समसट्ठि च गाथायो, अस्मिं वग्गे पकित्तिता॥
अथ वग्गुद्दानं –
बुद्धवग्गो हि पठमो, सीहासनि सुभूति च।
कुण्डधानो उपालि च, बीजनिसकचिन्ति च॥
नागसमालो तिमिरो, सुधावग्गेन ते दस।
चतुद्दससता गाथा, पञ्चपञ्ञासमेव च॥
बुद्धवग्गदसकम्।
पठमसतकं समत्तम्।