०९. तिमिरवग्गो

९. तिमिरवग्गो

१. तिमिरपुप्फियत्थेरअपदानम्

१.
‘‘चन्दभागानदीतीरे , अनुसोतं वजामहम्।
निसिन्नं समणं दिस्वा, विप्पसन्नमनाविलं॥
२.
‘‘तत्थ चित्तं पसादेत्वा [पसादेसिं (स्या॰)], एवं चिन्तेसहं तदा।
तारयिस्सति तिण्णोयं, दन्तोयं दमयिस्सति॥
३.
‘‘अस्सासिस्सति अस्सत्थो, सन्तो च समयिस्सति।
मोचयिस्सति मुत्तो च, निब्बापेस्सति निब्बुतो॥
४.
‘‘एवाहं चिन्तयित्वान, सिद्धत्थस्स महेसिनो।
गहेत्वा तिमिरपुप्फं, मत्थके ओकिरिं अहं [तदा (स्या॰)]॥
५.
‘‘अञ्जलिं पग्गहेत्वान, कत्वा च नं पदक्खिणम्।
वन्दित्वा सत्थुनो पादे, पक्कामिं अपरं दिसं॥
६.
‘‘अचिरं गतमत्तं मं, मिगराजा विहेठयि।
पपातमनुगच्छन्तो, तत्थेव पपतिं अहं॥
७.
‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं [बुद्धपूजायिदं (सी॰ स्या॰)] फलं॥
८.
‘‘छप्पञ्ञासम्हि कप्पम्हि, सत्तेवासुं महायसा [महारहा (स्या॰ क॰)]।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
९.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तिमिरपुप्फियो थेरो इमा गाथायो अभासित्थाति।
तिमिरपुप्फियत्थेरस्सापदानं पठमम्।

२. गतसञ्ञकत्थेरअपदानम्

१०.
‘‘जातिया सत्तवस्सोहं, पब्बजिं अनगारियम्।
अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा॥
११.
‘‘सत्तनङ्गलकीपुप्फे, आकासे उक्खिपिं अहम्।
तिस्सं बुद्धं समुद्दिस्स, अनन्तगुणसागरं॥
१२.
‘‘सुगतानुगतं मग्गं, पूजेत्वा हट्ठमानसो।
अञ्जलिञ्च [अञ्जलिस्स (क॰)] तदाकासिं, पसन्नो सेहि पाणिभि॥
१३.
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
१४.
‘‘इतो अट्ठमके कप्पे, तयो अग्गिसिखा अहु।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
१५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा गतसञ्ञको थेरो इमा गाथायो अभासित्थाति।
गतसञ्ञकत्थेरस्सापदानं दुतियम्।

३. निपन्नञ्जलिकत्थेरअपदानम्

१६.
‘‘रुक्खमूले निसिन्नोहं, ब्याधितो परमेन च।
परमकारुञ्ञपत्तोम्हि, अरञ्ञे कानने अहं॥
१७.
‘‘अनुकम्पं उपादाय, तिस्सो सत्था उपेसि मम्।
सोहं निपन्नको सन्तो, सिरे कत्वान अञ्जलिं॥
१८.
‘‘पसन्नचित्तो सुमनो, सब्बसत्तानमुत्तमम्।
सम्बुद्धं अभिवादेत्वा, तत्थ कालङ्कतो अहं॥
१९.
‘‘द्वेनवुते इतो कप्पे, यं वन्दिं पुरिसुत्तमम्।
दुग्गतिं नाभिजानामि, वन्दनाय इदं फलं॥
२०.
‘‘इतो पञ्चमके कप्पे, पञ्चेवासुं महासिखा।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
२१.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा निपन्नञ्जलिको थेरो इमा गाथायो अभासित्थाति।
निपन्नञ्जलिकत्थेरस्सापदानं ततियम्।

४. अधोपुप्फियत्थेरअपदानम्

२२.
‘‘अभिभू नाम सो भिक्खु, सिखिनो अग्गसावको।
महानुभावो तेविज्जो, हिमवन्तं उपागमि॥
२३.
‘‘अहम्पि हिमवन्तम्हि, रमणीयस्समे इसि।
वसामि अप्पमञ्ञासु, इद्धीसु च तदा वसी॥
२४.
‘‘पक्खिजातो वियाकासे, पब्बतं अधिवत्तयिं [अभिपत्थयिं (स्या॰), अभिमत्थयिं (क॰), अधिवत्थयिन्ति पब्बतस्स उपरि गच्छिन्तिअत्थो]।
अधोपुप्फं गहेत्वान, आगच्छिं [अगच्छिं (क॰)] पब्बतं अहं॥
२५.
‘‘सत्त पुप्फानि गण्हित्वा, मत्थके ओकिरिं अहम्।
आलोकिते [आलोकितो (स्या॰)] च वीरेन, पक्कामिं पाचिनामुखो॥
२६.
‘‘आवासं अभिसम्भोसिं, पत्वान अस्समं अहम्।
खारिभारं गहेत्वान, पायासिं [पाविसिं (सी॰)] पब्बतन्तरं॥
२७.
‘‘अजगरो मं पीळेसि, घोररूपो महब्बलो।
पुब्बकम्मं सरित्वान, तत्थ कालङ्कतो अहं॥
२८.
‘‘एकत्तिंसे इतो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं॥
२९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अधोपुप्फियो थेरो इमा गाथायो अभासित्थाति।
अधोपुप्फियत्थेरस्सापदानं चतुत्थम्।

५. रंसिसञ्ञकत्थेरअपदानम्

३०.
‘‘पब्बते हिमवन्तम्हि, वासं कप्पेसहं पुरे।
अजिनुत्तरवासोहं, वसामि पब्बतन्तरे॥
३१.
‘‘सुवण्णवण्णं सम्बुद्धं, सतरंसिंव भाणुमम्।
वनन्तरगतं दिस्वा, सालराजंव पुप्फितं॥
३२.
‘‘रंस्या [रंसे (स्या॰ क॰)] चित्तं पसादेत्वा, विपस्सिस्स महेसिनो।
पग्गय्ह अञ्जलिं वन्दिं, सिरसा उक्कुटी [सिरसा उक्कुटिको (स्या॰), सिरसुक्कुटिको (क॰)] अहं॥
३३.
‘‘एकनवुतितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, रंसिसञ्ञायिदं फलं॥
३४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा रंसिसञ्ञको थेरो इमा गाथायो अभासित्थाति।
रंसिसञ्ञकत्थेरस्सापदानं पञ्चमम्।

६. दुतियरंसिसञ्ञकत्थेरअपदानम्

३५.
‘‘पब्बते हिमवन्तम्हि, वाकचीरधरो अहम्।
चङ्कमञ्च समारूळ्हो, निसीदिं पाचिनामुखो॥
३६.
‘‘पब्बते सुगतं दिस्वा, फुस्सं झानरतं तदा।
अञ्जलिं पग्गहेत्वान, रंस्या चित्तं पसादयिं॥
३७.
‘‘द्वेनवुते इतो कप्पे, यं सञ्ञमलभिं तदा।
दुग्गतिं नाभिजानामि, रंसिसञ्ञायिदं फलं॥
३८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा रंसिसञ्ञको थेरो इमा गाथायो अभासित्थाति।
दुतियरंसिसञ्ञकत्थेरस्सापदानं छट्ठम्।

७. फलदायकत्थेरअपदानम्

३९.
‘‘पब्बते हिमवन्तम्हि, खराजिनधरो अहम्।
फुस्सं जिनवरं दिस्वा, फलहत्थो फलं अदं॥
४०.
‘‘यमहं फलमदासिं, विप्पसन्नेन चेतसा।
भवे निब्बत्तमानम्हि, फलं निब्बत्तते मम॥
४१.
‘‘द्वेनवुते इतो कप्पे, यं फलं अददिं अहम्।
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥
४२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा फलदायको थेरो इमा गाथायो अभासित्थाति।
फलदायकत्थेरस्सापदानं सत्तमम्।

८. सद्दसञ्ञकत्थेरअपदानम्

४३.
‘‘पब्बते हिमवन्तम्हि, वसामि पण्णसन्थरे।
फुस्सस्स धम्मं भणतो, सद्दे चित्तं पसादयिं॥
४४.
‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, पुञ्ञकम्मस्सिदं फलं॥
४५.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सद्दसञ्ञको थेरो इमा गाथायो अभासित्थाति।
सद्दसञ्ञकत्थेरस्सापदानं अट्ठमम्।

९. बोधिसिञ्चकत्थेरअपदानम्

४६.
‘‘विपस्सिस्स भगवतो, महाबोधिमहो अहु।
पब्बज्जुपगतो सन्तो, उपगच्छिं अहं तदा॥
४७.
‘‘कुसुमोदकमादाय , बोधिया ओकिरिं अहम्।
मोचयिस्सति नो मुत्तो, निब्बापेस्सति निब्बुतो॥
४८.
‘‘एकनवुतितो कप्पे, यं बोधिमभिसिञ्चयिम्।
दुग्गतिं नाभिजानामि, बोधिसिञ्चायिदं फलं॥
४९.
‘‘तेत्तिंसे वत्तमानम्हि, कप्पे आसुं जनाधिपा।
उदकसेचना नाम, अट्ठेते चक्कवत्तिनो॥
५०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा बोधिसिञ्चको थेरो इमा गाथायो अभासित्थाति।
बोधिसिञ्चकत्थेरस्सापदानं नवमम्।

१०. पदुमपुप्फियत्थेरअपदानम्

५१.
‘‘पोक्खरवनं पविट्ठो, भञ्जन्तो पदुमानिहम्।
तत्थद्दसं फुस्सं बुद्धं [अद्दसं फुस्ससम्बुद्धं (सी॰ स्या॰)], बात्तिंसवरलक्खणं॥
५२.
‘‘पदुमपुप्फं गहेत्वान, आकासे उक्खिपिं अहम्।
पापकम्मं सरित्वान, पब्बजिं अनगारियं॥
५३.
‘‘पब्बजित्वान कायेन, मनसा संवुतेन च।
वचीदुच्चरितं हित्वा, आजीवं परिसोधयिं॥
५४.
‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिरोपयिम्।
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥
५५.
‘‘पदुमाभासनामा च, अट्ठारस महीपती।
अट्ठारसेसु कप्पेसु, अट्ठतालीसमासिसुं॥
५६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पदुमपुप्फियो थेरो इमा गाथायो अभासित्थाति।
पदुमपुप्फियत्थेरस्सापदानं दसमम्।
तिमिरवग्गो नवमो।
तस्सुद्दानं –
तिमिरनङ्गलीपुप्फ, निप्पन्नञ्जलिको अधो।
द्वे रंसिसञ्ञी फलदो, सद्दसञ्ञी च सेचको।
पद्मपुप्फी च गाथायो, छप्पञ्ञास पकित्तिता॥