६. बीजनिवग्गो
१. विधूपनदायकत्थेरअपदानम्
१.
‘‘पदुमुत्तरबुद्धस्स , लोकजेट्ठस्स तादिनो।
बीजनिका [वीजनिका (सी॰ स्या॰)] मया दिन्ना, द्विपदिन्दस्स तादिनो॥
२.
‘‘सकं चित्तं पसादेत्वा, पग्गहेत्वान अञ्जलिम्।
सम्बुद्धमभिवादेत्वा, पक्कमिं उत्तरामुखो॥
३.
‘‘बीजनिं पग्गहेत्वान, सत्था लोकग्गनायको [लोके अनुत्तरो (सी॰)]।
भिक्खुसङ्घे ठितो सन्तो, इमा गाथा अभासथ॥
४.
‘‘‘इमिना बीजनिदानेन, चित्तस्स पणिधीहि [चेतनापणिधीहि (अञ्ञत्थ)] च।
कप्पानं सतसहस्सं, विनिपातं न गच्छति’॥
५.
‘‘आरद्धवीरियो पहितत्तो, चेतोगुणसमाहितो।
जातिया सत्तवस्सोहं, अरहत्तं अपापुणिं॥
६.
‘‘सट्ठिकप्पसहस्सम्हि, बीजमानसनामका।
सोळसासिंसु राजानो, चक्कवत्ती महब्बला॥
७.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा विधूपनदायको थेरो इमा गाथायो अभासित्थाति।
विधूपनदायकत्थेरस्सापदानं पठमम्।
२. सतरंसित्थेरअपदानम्
८.
‘‘उब्बिद्धं सेलमारुय्ह, निसीदि पुरिसुत्तमो।
पब्बतस्साविदूरम्हि, ब्राह्मणो मन्तपारगू॥
९.
‘‘उपविट्ठं महावीरं, देवदेवं नरासभम्।
अञ्जलिं पग्गहेत्वान, सन्थविं लोकनायकं॥
१०.
‘‘‘एस बुद्धो महावीरो, वरधम्मप्पकासको।
जलति अग्गिखन्धोव, भिक्खुसङ्घपुरक्खतो॥
११.
‘‘‘महासमुद्दोव‘क्खुब्भो [’क्खोभो (सी॰ स्या॰)], अण्णवोव दुरुत्तरो।
मिगराजावसम्भीतो [छम्भितो (क॰)], धम्मं देसेति चक्खुमा’॥
१२.
‘‘मम सङ्कप्पमञ्ञाय, पदुमुत्तरनायको।
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ॥
१३.
‘‘‘येनायं [येनाहं (क॰)] अञ्जली दिन्नो, बुद्धसेट्ठो च थोमितो।
तिंसकप्पसहस्सानि, देवरज्जं करिस्सति॥
१४.
‘‘‘कप्पसतसहस्सम्हि, अङ्गीरससनामको।
विवट्टच्छदो [विवत्थच्छद्दो (सी॰)] सम्बुद्धो, उप्पज्जिस्सति तावदे॥
१५.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
सतरंसीति नामेन, अरहा सो भविस्सति’॥
१६.
‘‘जातिया सत्तवस्सोहं, पब्बजिं अनगारियम्।
सतरंसिम्हि नामेन, पभा निद्धावते मम॥
१७.
‘‘मण्डपे रुक्खमूले वा, झायी झानरतो अहम्।
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥
१८.
‘‘सट्ठिकप्पसहस्सम्हि, चतुरो रामनामका।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
१९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सतरंसि थेरो इमा गाथायो अभासित्थाति।
सतरंसित्थेरस्सापदानं दुतियम्।
३. सयनदायकत्थेरअपदानम्
२०.
‘‘पदुमुत्तरबुद्धस्स, सब्बलोकानुकम्पिनो।
सयनं तस्स पादासिं, विप्पसन्नेन चेतसा॥
२१.
‘‘तेन सयनदानेन, सुखेत्ते बीजसम्पदा।
भोगा निब्बत्तरे तस्स, सयनस्स इदं फलं॥
२२.
‘‘आकासे सेय्यं कप्पेमि, धारेमि पथविं इमम्।
पाणेसु मे इस्सरियं, सयनस्स इदं फलं॥
२३.
‘‘पञ्चकप्पसहस्सम्हि, अट्ठ आसुं महातेजा [महावरा (सी॰), महावीरा (स्या॰)]।
चतुत्तिंसे कप्पसते, चतुरो च महब्बला॥
२४.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सयनदायको थेरो इमा गाथायो अभासित्थाति।
सयनदायकत्थेरस्सापदानं ततियम्।
४. गन्धोदकियत्थेरअपदानम्
२५.
‘‘पदुमुत्तरबुद्धस्स , महाबोधिमहो अहु।
विचित्तं घटमादाय, गन्धोदकमदासहं॥
२६.
‘‘न्हानकाले च बोधिया, महामेघो पवस्सथ।
निन्नादो च महा आसि, असनिया फलन्तिया॥
२७.
‘‘तेनेवासनिवेगेन, तत्थ कालङ्कतो [कालकतो (सी॰ स्या॰)] अहं [अहुं (सी॰)]।
देवलोके ठितो सन्तो, इमा गाथा अभासहं॥
२८.
‘‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थुसम्पदा।
कळेवरं [कलेबरं (सी॰)] मे पतितं, देवलोके रमामहं॥
२९.
‘‘‘उब्बिद्धं भवनं मय्हं, सतभूमं समुग्गतम्।
कञ्ञासतसहस्सानि, परिवारेन्ति मं सदा॥
३०.
‘‘‘आबाधा मे न विज्जन्ति, सोको मय्हं न विज्जति।
परिळाहं न पस्सामि, पुञ्ञकम्मस्सिदं फलं॥
३१.
‘‘‘अट्ठवीसे कप्पसते, राजा संवसितो अहुम्।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो’॥
३२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा गन्धोदकियो थेरो इमा गाथायो अभासित्थाति।
गन्धोदकियत्थेरस्सापदानं चतुत्थम्।
५. ओपवय्हत्थेरअपदानम्
३३.
‘‘पदुमुत्तरबुद्धस्स , आजानीयमदासहम्।
निय्यादेत्वान सम्बुद्धे [सम्बुद्धं (सी॰ क॰)], अगमासिं सकं घरं॥
३४.
‘‘देवलो नाम नामेन, सत्थुनो अग्गसावको।
वरधम्मस्स दायादो, आगच्छि मम सन्तिकं॥
३५.
‘‘सपत्तभारो भगवा, आजानेय्यो न कप्पति।
तव सङ्कप्पमञ्ञाय, अधिवासेसि चक्खुमा॥
३६.
‘‘अग्घापेत्वा वातजवं, सिन्धवं सीघवाहनम्।
पदुमुत्तरबुद्धस्स, खमनीयमदासहं॥
३७.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं [देवे च मानुसे भवे (सी॰ क॰)]।
खमनीयं वातजवं, चित्तं निब्बत्तते [आजानीया वातजवा, वित्ति निब्बत्तरे (स्या॰), खमनीया वातजवा, चित्ता निब्बत्तरे (सी॰)] मम॥
३८.
‘‘लाभं तेसं सुलद्धंव, ये लभन्तुपसम्पदम्।
पुनपि पयिरुपासेय्यं, बुद्धो लोके सचे भवे॥
३९.
‘‘अट्ठवीसतिक्खत्तुंहं, राजा आसिं महब्बलो।
चातुरन्तो विजितावी, जम्बुसण्डस्स [जम्बुदीपस्स (स्या॰), जम्बुमण्डस्स (क॰)] जम्बुइस्सरो॥
४०.
‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो।
पत्तोस्मि अचलं ठानं, हित्वा जयपराजयं॥
४१.
‘‘चतुतिंससहस्सम्हि, महातेजोसि खत्तियो।
सतरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
४२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा ओपवय्हो थेरो इमा गाथायो अभासित्थाति।
ओपवय्हत्थेरस्सापदानं पञ्चमम्।
६. सपरिवारासनत्थेरअपदानम्
४३.
‘‘पदुमुत्तरबुद्धस्स, पिण्डपातं अदासहम्।
गन्त्वा किलिट्ठकं ठानं [तं भोजनट्ठानं (सी॰)], मल्लिकाहि परिक्खितं [परिक्खिपिं (सी॰)]॥
४४.
‘‘तम्हासनम्हि आसीनो, बुद्धो लोकग्गनायको।
अकित्तयि पिण्डपातं, उजुभूतो समाहितो॥
४५.
‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितम्।
सम्मा धारं पवेच्छन्ते, फलं तोसेति कस्सकं॥
४६.
‘‘तथेवायं पिण्डपातो, सुखेत्ते रोपितो तया।
भवे निब्बत्तमानम्हि, फलं ते [निब्बत्तमानं हि, फलतो (सी॰)] तोसयिस्सति [तप्पयिस्सति (क॰)]॥
४७.
‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको।
पिण्डपातं गहेत्वान, पक्कामि उत्तरामुखो॥
४८.
‘‘संवुतो पातिमोक्खस्मिं, इन्द्रियेसु च पञ्चसु।
पविवेकमनुयुत्तो, विहरामि अनासवो॥
४९.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सपरिवारासनो थेरो इमा गाथायो अभासित्थाति।
सपरिवारासनत्थेरस्सापदानं छट्ठम्।
७. पञ्चदीपकत्थेरअपदानम्
५०.
‘‘पदुमुत्तरबुद्धस्स, सब्बभूतानुकम्पिनो।
सद्दहित्वान [सुसण्ठहित्वा (सी॰)] सद्धम्मे, उजुदिट्ठि अहोसहं॥
५१.
‘‘पदीपदानं पादासिं, परिवारेत्वान बोधियम्।
सद्दहन्तो पदीपानि, अकरिं तावदे अहं॥
५२.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसम्।
आकासे उक्कं धारेन्ति, दीपदानस्सिदं फलं॥
५३.
‘‘तिरोकुट्टं तिरोसेलं, समतिग्गय्ह पब्बतम्।
समन्ता योजनसतं, दस्सनं अनुभोमहं॥
५४.
‘‘तेन कम्मावसेसेन, पत्तोम्हि आसवक्खयम्।
धारेमि अन्तिमं देहं, द्विपदिन्दस्स सासने॥
५५.
‘‘चतुत्तिंसे कप्पसते, सतचक्खुसनामका।
राजाहेसुं महातेजा, चक्कवत्ती महब्बला॥
५६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पञ्चदीपको थेरो इमा गाथायो अभासित्थाति।
पञ्चदीपकत्थेरस्सापदानं सत्तमम्।
८. धजदायकत्थेरअपदानम्
५७.
‘‘पदुमुत्तरबुद्धस्स, बोधिया पादपुत्तमे।
हट्ठो हट्ठेन चित्तेन, धजमारोपयिं अहं॥
५८.
‘‘पतितपत्तानि गण्हित्वा, बहिद्धा छड्डयिं अहम्।
अन्तोसुद्धं बहिसुद्धं, अधिमुत्तमनासवं॥
५९.
‘‘सम्मुखा विय सम्बुद्धं, अवन्दिं बोधिमुत्तमम्।
पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो॥
६०.
‘‘भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ।
‘‘‘इमिना धजदानेन, उपट्ठानेन चूभयं॥
६१.
‘‘‘कप्पानं सतसहस्सं, दुग्गतिं सो न गच्छति।
देवेसु देवसोभग्यं, अनुभोस्सतिनप्पकं॥
६२.
‘‘‘अनेकसतक्खत्तुञ्च , राजा रट्ठे भविस्सति।
उग्गतो नाम नामेन, चक्कवत्ती भविस्सति॥
६३.
‘‘‘सम्पत्तिं अनुभोत्वान, सुक्कमूलेन चोदितो।
गोतमस्स भगवतो, सासनेभिरमिस्सति’॥
६४.
‘‘पधानपहितत्तोम्हि, उपसन्तो निरूपधि।
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥
६५.
‘‘एकपञ्ञाससहस्से, कप्पे उग्गतसव्हयो [सव्हया (स्या॰)]।
पञ्ञाससतसहस्से, खत्तियो मेघसव्हयो [खत्तिया खेमसव्हया (स्या॰)]॥
६६.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा धजदायको थेरो इमा गाथायो अभासित्थाति।
धजदायकत्थेरस्सापदानं अट्ठमम्।
९. पदुमत्थेरअपदानम्
६७.
‘‘चतुसच्चं पकासेन्तो, वरधम्मप्पवत्तको।
वस्सते [वस्सेति (?)] अमतं वुट्ठिं, निब्बापेन्तो महाजनं॥
६८.
‘‘सधजं [सदण्डं (सी॰)] पदुमं गय्ह, अड्ढकोसे ठितो अहम्।
पदुमुत्तरमुनिस्स, पहट्ठो उक्खिपिमम्बरे॥
६९.
‘‘आगच्छन्ते च पदुमे, अब्भुतो आसि तावदे।
मम सङ्कप्पमञ्ञाय, पग्गण्हि वदतं वरो॥
७०.
‘‘करसेट्ठेन पग्गय्ह, जलजं पुप्फमुत्तमम्।
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ॥
७१.
‘‘‘येनिदं पदुमं खित्तं, सब्बञ्ञुम्हि विनायके [सब्बञ्ञुतमनायके (स्या॰ क॰)]।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
७२.
‘‘‘तिंसकप्पानि देविन्दो, देवरज्जं करिस्सति।
पथब्या रज्जं सत्तसतं, वसुधं आवसिस्सति॥
७३.
‘‘‘तत्थ पत्तं गणेत्वान, चक्कवत्ती भविस्सति।
आकासतो पुप्फवुट्ठि, अभिवस्सिस्सती तदा॥
७४.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम नामेन, सत्था लोके भविस्सति॥
७५.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’॥
७६.
‘‘निक्खमित्वान कुच्छिम्हा, सम्पजानो पतिस्सतो।
जातिया पञ्चवस्सोहं, अरहत्तं अपापुणिं॥
७७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पदुमो थेरो इमा गाथायो अभासित्थाति।
पदुमत्थेरस्सापदानं नवमम्।
१०. असनबोधियत्थेरअपदानम्
७८.
‘‘जातिया सत्तवस्सोहं, अद्दसं लोकनायकम्।
पसन्नचित्तो सुमनो, उपगच्छिं नरुत्तमं॥
७९.
‘‘तिस्सस्साहं भगवतो, लोकजेट्ठस्स तादिनो।
हट्ठो हट्ठेन चित्तेन, रोपयिं बोधिमुत्तमं॥
८०.
‘‘असनो नामधेय्येन, धरणीरुहपादपो।
पञ्चवस्से परिचरिं, असनं बोधिमुत्तमं॥
८१.
‘‘पुप्फितं पादपं दिस्वा, अब्भुतं लोमहंसनम्।
सकं कम्मं पकित्तेन्तो, बुद्धसेट्ठं उपागमिं॥
८२.
‘‘तिस्सो तदा सो सम्बुद्धो, सयम्भू अग्गपुग्गलो।
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥
८३.
‘‘‘येनायं रोपिता बोधि, बुद्धपूजा च सक्कता।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
८४.
‘‘‘तिंसकप्पानि देवेसु, देवरज्जं करिस्सति।
चतुसट्ठि चक्खत्तुं सो, चक्कवत्ती भविस्सति॥
८५.
‘‘‘तुसिता हि चवित्वान, सुक्कमूलेन चोदितो।
द्वे सम्पत्ती अनुभोत्वा, मनुस्सत्ते रमिस्सति॥
८६.
‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’॥
८७.
‘‘विवेकमनुयुत्तोहं , उपसन्तो निरूपधि।
नागोव बन्धनं छेत्वा, विहरामि अनासवो॥
८८.
‘‘द्वेनवुते इतो कप्पे, बोधिं रोपेसहं तदा।
दुग्गतिं नाभिजानामि, बोधिरोपस्सिदं फलं॥
८९.
‘‘चतुसत्ततितो कप्पे, दण्डसेनोति विस्सुतो।
सत्तरतनसम्पन्नो, चक्कवत्ती तदा अहुं॥
९०.
‘‘तेसत्ततिम्हितो कप्पे, सत्ताहेसुं महीपती।
समन्तनेमिनामेन, राजानो चक्कवत्तिनो॥
९१.
‘‘पण्णवीसतितो कप्पे, पुण्णको नाम खत्तियो।
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो॥
९२.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा असनबोधियो थेरो इमा गाथायो अभासित्थाति।
असनबोधियत्थेरस्सापदानं दसमम्।
बीजनिवग्गो छट्ठो।
तस्सुद्दानं –
बीजनी सतरंसी च, सयनोदकिवाहियो।
परिवारो पदीपञ्च, धजो पदुमपूजको।
बोधि च दसमो वुत्तो, गाथा द्वेनवुति तथा॥