४. कुण्डधानवग्गो
१. कुण्डधानत्थेरअपदानम्
१.
‘‘सत्ताहं पटिसल्लीनं, सयम्भुं अग्गपुग्गलम्।
पसन्नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं॥
२.
‘‘वुट्ठितं कालमञ्ञाय, पदुमुत्तरं महामुनिम्।
महन्तिं कदलीकण्णिं, गहेत्वा उपगच्छहं॥
३.
‘‘पटिग्गहेत्वा [पटिग्गहेसि (स्या॰ क॰)] भगवा, सब्बञ्ञू [तं फलं (सी॰)] लोकनायको।
मम चित्तं पसादेन्तो, परिभुञ्जि महामुनि॥
४.
‘‘परिभुञ्जित्वा सम्बुद्धो, सत्थवाहो अनुत्तरो।
सकासने निसीदित्वा, इमा गाथा अभासथ॥
५.
‘‘‘ये च सन्ति समितारो [ये वसन्ति समेतारो (सी॰)], यक्खा इमम्हि पब्बते।
अरञ्ञे भूतभब्यानि [भूतगणा सब्बे (स्या॰)], सुणन्तु वचनं मम’॥
६.
‘‘यो सो बुद्धं उपट्ठासि, मिगराजंव केसरिं [मिगराजाव केसरी (सी॰)]।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
७.
‘‘‘एकादसञ्चक्खत्तुं, सो [सोयमेकादसक्खत्तुं (सी॰)] देवराजा भविस्सति।
चतुतिंसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति॥
८.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
९.
‘‘‘अक्कोसित्वान समणे, सीलवन्ते अनासवे।
पापकम्मविपाकेन, नामधेय्यं लभिस्सति [भविस्सति (क॰)]॥
१०.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
कुण्डधानोति नामेन, सावको सो भविस्सति’॥
११.
‘‘पविवेकमनुयुत्तो, झायी झानरतो अहम्।
तोसयित्वान सत्थारं, विहरामि अनासवो॥
१२.
‘‘सावकेहि [सावकग्गेहि (सी॰)] परिवुतो, भिक्खुसङ्घपुरक्खतो।
भिक्खुसङ्घे निसीदित्वा, सलाकं गाहयी जिनो॥
१३.
‘‘एकंसं चीवरं कत्वा, वन्दित्वा लोकनायकम्।
वदतं वरस्स पुरतो, पठमं अग्गहेसहं॥
१४.
‘‘तेन कम्मेन भगवा, दससहस्सीकम्पको।
भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेसि मं॥
१५.
‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनम्।
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥
१६.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कुण्डधानो थेरो इमा गाथायो अभासित्थाति।
कुण्डधानत्थेरस्सापदानं पठमम्।
२. सागतत्थेरअपदानम्
१७.
‘‘सोभितो नाम नामेन, अहोसिं ब्राह्मणो तदा।
पुरक्खतो ससिस्सेहि, आरामं अगमासहं॥
१८.
‘‘भगवा तम्हि समये, भिक्खुसङ्घपुरक्खतो।
आरामद्वारा निक्खम्म, अट्ठासि पुरिसुत्तमो॥
१९.
‘‘तमद्दसासिं सम्बुद्धं, दन्तं दन्तपुरक्खतम्।
सकं चित्तं पसादेत्वा, सन्थविं लोकनायकं॥
२०.
‘‘ये केचि पादपा सब्बे, महिया ते विरूहरे।
बुद्धिमन्तो तथा सत्ता, रुहन्ति जिनसासने॥
२१.
‘‘सत्थवाहोसि सप्पञ्ञो, महेसि बहुके जने।
विपथा उद्धरित्वान, पथं आचिक्खसे तुवं॥
२२.
‘‘दन्तो दन्तपरिकिण्णो [पुरक्खतो (स्या॰)], झायी झानरतेहि च।
आतापी पहितत्तेहि, उपसन्तेहि तादिभि॥
२३.
‘‘अलङ्कतो परिसाहि, पुञ्ञञाणेहि सोभति।
पभा निद्धावते तुय्हं, सूरियोदयने यथा॥
२४.
‘‘पसन्नचित्तं दिस्वान, महेसी पदुमुत्तरो।
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ॥
२५.
‘‘‘यो सो हासं जनेत्वान, ममं कित्तेसि ब्राह्मणो।
कप्पानं सतसहस्सं, देवलोके रमिस्सति॥
२६.
‘‘‘तुसिता हि चवित्वान, सुक्कमूलेन चोदितो।
गोतमस्स भगवतो, सासने पब्बजिस्सति॥
२७.
‘‘‘तेन कम्मेन सुकतेन, अरहत्तं [तुट्ठहट्ठं (स्या॰ क॰)] लभिस्सति।
सागतो नाम नामेन, हेस्सति सत्थु सावको’॥
२८.
‘‘पब्बजित्वान कायेन, पापकम्मं विवज्जयिम्।
वचीदुच्चरितं हित्वा, आजीवं परिसोधयिं॥
२९.
‘‘एवं विहरमानोहं, तेजोधातूसु कोविदो।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
३०.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सागतो थेरो इमा गाथायो अभासित्थाति।
सागतत्थेरस्सापदानं दुतियम्।
३. महाकच्चानत्थेरअपदानम्
३१.
‘‘पदुमुत्तरनाथस्स, पदुमं नाम चेतियम्।
सिलासनं [सीहासनं (क॰)] कारयित्वा, सुवण्णेनाभिलेपयिं॥
३२.
‘‘रतनामयछत्तञ्च, पग्गय्ह वाळबीजनिं [वाळबीजनी (सी॰ स्या॰)]।
बुद्धस्स अभिरोपेसिं, लोकबन्धुस्स तादिनो॥
३३.
‘‘यावता देवता भुम्मा [भूमा (क॰)], सब्बे सन्निपतुं तदा।
रतनामयछत्तानं, विपाकं कथयिस्सति॥
३४.
‘‘तञ्च सब्बं सुणिस्साम, कथयन्तस्स सत्थुनो।
भिय्यो हासं जनेय्याम, सम्मासम्बुद्धसासने॥
३५.
‘‘हेमासने निसीदित्वा, सयम्भू अग्गपुग्गलो।
भिक्खुसङ्घपरिब्यूळ्हो [परिब्बूळ्हो (सी॰)], इमा गाथा अभासथ॥
३६.
‘‘‘येनिदं आसनं दिन्नं, सोवण्णं रतनामयम्।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
३७.
‘‘‘तिंसकप्पानि देविन्दो, देवरज्जं करिस्सति।
समन्ता योजनसतं, आभायाभिभविस्सति॥
३८.
‘‘‘मनुस्सलोकमागन्त्वा, चक्कवत्ती भविस्सति।
पभस्सरोति नामेन, उग्गतेजो भविस्सति॥
३९.
‘‘‘दिवा वा यदि वा रत्तिं, सतरंसीव उग्गतो।
समन्ता अट्ठरतनं, उज्जोतिस्सति खत्तियो॥
४०.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
४१.
‘‘‘तुसिता हि चवित्वान, सुक्कमूलेन चोदितो।
कच्चानो नाम नामेन, ब्रह्मबन्धु भविस्सति॥
४२.
‘‘‘सो पच्छा पब्बजित्वान, अरहा हेस्सतिनासवो।
गोतमो लोकपज्जोतो, अग्गट्ठाने ठपेस्सति॥
४३.
‘‘‘संखित्तपुच्छितं [संखित्तं पुच्छितं (स्या॰ क॰)] पञ्हं, वित्थारेन कथेस्सति।
कथयन्तो च तं पञ्हं, अज्झासयं [अज्झासं (सी॰), अब्भासं (क॰)] पूरयिस्सति’॥
४४.
‘‘अड्ढे कुले अभिजातो, ब्राह्मणो मन्तपारगू।
ओहाय धनधञ्ञानि, पब्बजिं अनगारियं॥
४५.
‘‘संखित्तेनपि पुच्छन्ते, वित्थारेन कथेमहम्।
अज्झासयं तेसं पूरेमि, तोसेमि द्विपदुत्तमं॥
४६.
‘‘तोसितो मे महावीरो, सयम्भू अग्गपुग्गलो।
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं॥
४७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा महाकच्चानो थेरो इमा गाथायो अभासित्थाति।
महाकच्चानत्थेरस्सापदानं ततियम्।
४. काळुदायित्थेरअपदानम्
४८.
‘‘पदुमुत्तरबुद्धस्स , लोकजेट्ठस्स तादिनो।
अद्धानं पटिपन्नस्स, चरतो चारिकं तदा॥
४९.
‘‘सुफुल्लं पदुमं गय्ह, उप्पलं मल्लिकञ्चहम्।
परमन्नं गहेत्वान, अदासिं सत्थुनो अहं॥
५०.
‘‘परिभुञ्जि महावीरो, परमन्नं सुभोजनम्।
तञ्च पुप्फं गहेत्वान, जनस्स सम्पदस्सयि॥
५१.
‘‘इट्ठं कन्तं [कन्तयिदं (स्या॰)], पियं लोके, जलजं पुप्फमुत्तमम्।
सुदुक्करं कतं तेन, यो मे पुप्फं अदासिदं॥
५२.
‘‘यो पुप्फमभिरोपेसि, परमन्नञ्चदासि मे।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
५३.
‘‘‘दस अट्ठ चक्खत्तुं [दस चट्ठक्खत्तुं (सी॰), दसमट्ठक्खत्तुं (स्या॰)] सो, देवरज्जं करिस्सति।
उप्पलं पदुमञ्चापि, मल्लिकञ्च तदुत्तरि॥
५४.
‘‘‘अस्स पुञ्ञविपाकेन, दिब्बगन्धसमायुतम्।
आकासे छदनं कत्वा, धारयिस्सति तावदे॥
५५.
‘‘‘पञ्चवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति।
पथब्या रज्जं पञ्चसतं, वसुधं आवसिस्सति॥
५६.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन [नामेन (सी॰ स्या॰ क॰)], सत्था लोके भविस्सति॥
५७.
‘‘‘सककम्माभिरद्धो सो, सुक्कमूलेन चोदितो।
सक्यानं नन्दिजननो, ञातिबन्धु भविस्सति॥
५८.
‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो॥
५९.
‘‘‘पटिसम्भिदमनुप्पत्तं, कतकिच्चमनासवम्।
गोतमो लोकबन्धु तं [सो (सी॰)], एतदग्गे ठपेस्सति॥
६०.
‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि।
उदायी नाम नामेन, हेस्सति सत्थु सावको’॥
६१.
‘‘रागो दोसो च मोहो च, मानो मक्खो च धंसितो।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
६२.
‘‘तोसयिञ्चापि सम्बुद्धं, आतापी निपको अहम्।
पसादितो [पमोदितो (सी॰)] च सम्बुद्धो, एतदग्गे ठपेसि मं॥
६३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा काळुदायी थेरो इमा गाथायो अभासित्थाति।
काळुदायीथेरस्सापदानं चतुत्थम्।
५. मोघराजत्थेरअपदानम्
६४.
‘‘अत्थदस्सी तु भगवा, सयम्भू अपराजितो।
भिक्खुसङ्घपरिब्यूळ्हो, रथियं पटिपज्जथ॥
६५.
‘‘सिस्सेहि सम्परिवुतो, घरम्हा अभिनिक्खमिम्।
निक्खमित्वानहं तत्थ, अद्दसं लोकनायकं॥
६६.
‘‘अभिवादिय सम्बुद्धं, सिरे कत्वान अञ्जलिम्।
सकं चित्तं पसादेत्वा, सन्थविं लोकनायकं॥
६७.
‘‘यावता रूपिनो सत्ता, अरूपी वा असञ्ञिनो।
सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा॥
६८.
‘‘सुखुमच्छिकजालेन , उदकं यो परिक्खिपे।
ये केचि उदके पाणा, अन्तोजाले भवन्ति ते॥
६९.
‘‘येसञ्च चेतना अत्थि, रूपिनो च अरूपिनो।
सब्बे ते तव ञाणम्हि, अन्तो होन्ति समोगधा॥
७०.
‘‘समुद्धरसिमं लोकं, अन्धकारसमाकुलम्।
तव धम्मं सुणित्वान, कङ्खासोतं तरन्ति ते॥
७१.
‘‘अविज्जानिवुते लोके, अन्धकारेन ओत्थटे।
तव ञाणम्हि जोतन्ते, अन्धकारा पधंसिता॥
७२.
‘‘तुवं चक्खूसि सब्बेसं, महातमपनूदनो।
तव धम्मं सुणित्वान, निब्बायति बहुज्जनो॥
७३.
‘‘पुटकं पूरयित्वान [पीठरं (सी॰), पुतरं (स्या॰)], मधुखुद्दमनेळकम्।
उभो हत्थेहि पग्गय्ह, उपनेसिं महेसिनो॥
७४.
‘‘पटिग्गण्हि महावीरो, सहत्थेन महा इसी।
भुञ्जित्वा तञ्च सब्बञ्ञू, वेहासं नभमुग्गमि॥
७५.
‘‘अन्तलिक्खे ठितो सत्था, अत्थदस्सी नरासभो।
मम चित्तं पसादेन्तो, इमा गाथा अभासथ॥
७६.
‘‘‘येनिदं थवितं ञाणं, बुद्धसेट्ठो च थोमितो।
तेन चित्तप्पसादेन, दुग्गतिं सो न गच्छति॥
७७.
‘‘‘चतुद्दसञ्चक्खत्तुं [चतुसट्ठिञ्च (स्या॰)] सो, देवरज्जं करिस्सति।
पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति॥
७८.
‘‘‘पञ्चेव सतक्खत्तुञ्च [अथ पञ्चसतक्खत्तुं (सी॰)], चक्कवत्ती भविस्सति।
पदेसरज्जं असङ्खेय्यं, महिया कारयिस्सति॥
७९.
‘‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू।
गोतमस्स भगवतो, सासने पब्बजिस्सति॥
८०.
‘‘‘गम्भीरं निपुणं अत्थं, ञाणेन विचिनिस्सति।
मोघराजाति नामेन, हेस्सति सत्थु सावको॥
८१.
‘‘‘तीहि विज्जाहि सम्पन्नं, कतकिच्चमनासवम्।
गोतमो सत्थवाहग्गो, एतदग्गे ठपेस्सति’॥
८२.
‘‘हित्वा मानुसकं योगं, छेत्वान भवबन्धनम्।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
८३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा मोघराजो थेरो इमा गाथायो अभासित्थाति।
मोघराजत्थेरस्सापदानं पञ्चमम्।
६. अधिमुत्तत्थेरअपदानम्
८४.
‘‘निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे।
उपट्ठहिं भिक्खुसङ्घं, विप्पसन्नेन चेतसा॥
८५.
‘‘निमन्तेत्वा भिक्खुसङ्घं [संघरतनं (सी॰ स्या॰)], उजुभूतं समाहितम्।
उच्छुना मण्डपं कत्वा, भोजेसिं सङ्घमुत्तमं॥
८६.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसम्।
सब्बे सत्ते अभिभोमि [अतिभोमि (सी॰ क॰)], पुञ्ञकम्मस्सिदं फलं॥
८७.
‘‘अट्ठारसे कप्पसते, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, उच्छुदानस्सिदं फलं॥
८८.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अधिमुत्तो थेरो इमा गाथायो अभासित्थाति।
अधिमुत्तत्थेरस्सापदानं छट्ठम्।
७. लसुणदायकत्थेरअपदानम्
८९.
‘‘हिमवन्तस्साविदूरे , तापसो आसहं तदा।
लसुणं उपजीवामि, लसुणं मय्हभोजनं॥
९०.
‘‘खारियो पूरयित्वान, सङ्घाराममगच्छहम्।
हट्ठो हट्ठेन चित्तेन, सङ्घस्स लसुणं अदं॥
९१.
‘‘विपस्सिस्स नरग्गस्स, सासने निरतस्सहम्।
सङ्घस्स लसुणं दत्वा, कप्पं सग्गम्हि मोदहं॥
९२.
‘‘एकनवुतितो कप्पे, लसुणं यमदं तदा।
दुग्गतिं नाभिजानामि, लसुणस्स इदं फलं॥
९३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा लसुणदायको थेरो इमा गाथायो अभासित्थाति।
लसुणदायकत्थेरस्सापदानं सत्तमम्।
८. आयागदायकत्थेरअपदानम्
९४.
‘‘निब्बुते लोकनाथम्हि, सिखिम्हि वदतं वरे।
हट्ठो हट्ठेन चित्तेन, अवन्दिं थूपमुत्तमं॥
९५.
‘‘वड्ढकीहि कथापेत्वा, मूलं दत्वानहं तदा।
हट्ठो हट्ठेन चित्तेन, आयागं कारपेसहं॥
९६.
‘‘अट्ठ कप्पानि देवेसु, अब्बोकिण्णं [अब्बोच्छिन्नं (सी॰)] वसिं अहम्।
अवसेसेसु कप्पेसु, वोकिण्णं संसरिं अहं॥
९७.
‘‘काये विसं न कमति, सत्थानि न च हन्ति मे।
उदकेहं न मिय्यामि, आयागस्स इदं फलं॥
९८.
‘‘यदिच्छामि अहं वस्सं, महामेघो पवस्सति।
देवापि मे वसं एन्ति, पुञ्ञकम्मस्सिदं फलं॥
९९.
‘‘सत्तरतनसम्पन्नो, तिसक्खत्तुं अहोसहम्।
न मं केचावजानन्ति, पुञ्ञकम्मस्सिदं फलं॥
१००.
‘‘एकत्तिंसे इतो कप्पे, आयागं यमकारयिम्।
दुग्गतिं नाभिजानामि, आयागस्स इदं फलं॥
१०१.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा आयागदायको थेरो इमा गाथायो अभासित्थाति।
आयागदायकत्थेरस्सापदानं अट्ठमम्।
९. धम्मचक्किकत्थेरअपदानम्
१०२.
‘‘सिद्धत्थस्स भगवतो, सीहासनस्स सम्मुखा।
धम्मचक्कं मे ठपितं, सुकतं विञ्ञुवण्णितं॥
१०३.
‘‘चारुवण्णोव सोभामि, सयोग्गबलवाहनो।
परिवारेन्ति मं निच्चं, अनुयन्ता बहुज्जना॥
१०४.
‘‘सट्ठितूरियसहस्सेहि, परिचारेमहं सदा।
परिवारेन सोभामि, पुञ्ञकम्मस्सिदं फलं॥
१०५.
‘‘चतुन्नवुतितो कप्पे, यं चक्कं ठपयिं अहम्।
दुग्गतिं नाभिजानामि, धम्मचक्कस्सिदं फलं॥
१०६.
‘‘इतो एकादसे कप्पे, अट्ठासिंसु जनाधिपा।
सहस्सराजनामेन, चक्कवत्ती महब्बला॥
१०७.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा धम्मचक्किको थेरो इमा गाथायो अभासित्थाति।
धम्मचक्किकत्थेरस्सापदानं नवमम्।
१०. कप्परुक्खियत्थेरअपदानम्
१०८.
‘‘सिद्धत्थस्स भगवतो, थूपसेट्ठस्स सम्मुखा।
विचित्तदुस्से लगेत्वा [लग्गेत्वा (सी॰ स्या॰)], कप्परुक्खं ठपेसहं॥
१०९.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसम्।
सोभयन्तो मम द्वारं, कप्परुक्खो पतिट्ठति॥
११०.
‘‘अहञ्च परिसा चेव, ये केचि मम वस्सिता [निस्सिता (सी॰)]।
तम्हा दुस्सं गहेत्वान, निवासेम मयं सदा [तदा (स्या॰)]॥
१११.
‘‘चतुन्नवुतितो कप्पे, यं रुक्खं ठपयिं अहम्।
दुग्गतिं नाभिजानामि, कप्परुक्खस्सिदं फलं॥
११२.
‘‘इतो च सत्तमे कप्पे, सुचेळा अट्ठ खत्तिया।
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला॥
११३.
‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा कप्परुक्खियो थेरो इमा गाथायो अभासित्थाति।
कप्परुक्खियत्थेरस्सापदानं दसमम्।
कुण्डधानवग्गो चतुत्थो।
तस्सुद्दानं –
कुण्डसागतकच्चाना, उदायी मोघराजको।
अधिमुत्तो लसुणदो, आयागी धम्मचक्किको।
कप्परुक्खी च दसमो, गाथा द्वयदससतं [गाथायो द्वादससतं (सी॰)]॥