३. सुभूतिवग्गो
१. सुभूतित्थेरअपदानम्
१.
‘‘हिमवन्तस्साविदूरे , निसभो नाम पब्बतो।
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता॥
२.
‘‘कोसियो नाम नामेन, जटिलो उग्गतापनो।
एकाकियो [एकाकिको (क॰)] अदुतियो, वसामि निसभे तदा॥
३.
‘‘फलं मूलञ्च पण्णञ्च, न भुञ्जामि अहं तदा।
पवत्तंव सुपाताहं [पवत्तपण्डुपत्तानि (सी॰)], उपजीवामि तावदे॥
४.
‘‘नाहं कोपेमि आजीवं, चजमानोपि जीवितम्।
आराधेमि सकं चित्तं, विवज्जेमि अनेसनं॥
५.
‘‘रागूपसंहितं चित्तं, यदा उप्पज्जते मम।
सयंव पच्चवेक्खामि, एकग्गो तं दमेमहं॥
६.
‘‘‘रज्जसे रज्जनीये च, दुस्सनीये च दुस्ससे।
मुय्हसे मोहनीये च, निक्खमस्सु वना तुवं॥
७.
‘‘‘विसुद्धानं अयं वासो, निम्मलानं तपस्सिनम्।
मा खो विसुद्धं दूसेसि, निक्खमस्सु वना तुवं॥
८.
‘‘‘अगारिको भवित्वान, यदा पुत्तं [सदायुत्तं (सी॰), यदायुत्तं (स्या॰)], लभिस्ससि।
उभोपि मा विराधेसि, निक्खमस्सु वना तुवं॥
९.
‘‘‘छवालातं यथा कट्ठं, न क्वचि किच्चकारकम्।
नेव गामे अरञ्ञे वा, न हि तं कट्ठसम्मतं॥
१०.
‘‘‘छवालातूपमो त्वंसि, न गिही नापि सञ्ञतो।
उभतो मुत्तको अज्ज, निक्खमस्सु वना तुवं॥
११.
‘‘‘सिया नु खो तव एतं, को पजानाति ते इदम्।
सद्धाधुरं वहिसि [सद्धाधुरं जहसि (सी॰), सीघं धुरं वहिसि (स्या॰)] मे, कोसज्जबहुलाय च॥
१२.
‘‘‘जिगुच्छिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा।
आकड्ढित्वान इसयो, चोदयिस्सन्ति तं सदा॥
१३.
‘‘‘तं विञ्ञू पवदिस्सन्ति, समतिक्कन्तसासनम्।
संवासं अलभन्तो हि, कथं जीविहिसि [जीविस्ससि (सी॰)] तुवं॥
१४.
‘‘‘तिधापभिन्नं मातङ्गं, कुञ्जरं सट्ठिहायनम्।
बली नागो उपगन्त्वा, यूथा नीहरते गजं॥
१५.
‘‘‘यूथा विनिस्सटो सन्तो, सुखं सातं न विन्दति।
दुक्खितो विमनो होति, पज्झायन्तो पवेधति॥
१६.
‘‘‘तथेव जटिला तम्पि, नीहरिस्सन्ति दुम्मतिम्।
तेहि त्वं निस्सटो सन्तो, सुखं सातं न लच्छसि॥
१७.
‘‘‘दिवा वा यदि वा रत्तिं, सोकसल्लसमप्पितो।
डय्हसि परिळाहेन, गजो यूथाव निस्सटो॥
१८.
‘‘‘जातरूपं यथा कूटं, नेव झायति [यायति (स्या॰)] कत्थचि।
तथा सीलविहीनो त्वं, न झायिस्ससि [यारिस्सति (स्या॰)] कत्थचि॥
१९.
‘‘‘अगारं वसमानोपि, कथं जीविहिसि तुवम्।
मत्तिकं पेत्तिकञ्चापि, नत्थि ते निहितं धनं॥
२०.
‘‘‘सयं कम्मं करित्वान, गत्ते सेदं पमोचयम्।
एवं जीविहिसि गेहे, साधु ते तं न रुच्चति॥
२१.
‘‘‘एवाहं तत्थ वारेमि, संकिलेसगतं मनम्।
नानाधम्मकथं कत्वा, पापा चित्तं निवारयिं’॥
२२.
‘‘एवं मे विहरन्तस्स, अप्पमादविहारिनो।
तिंसवस्ससहस्सानि, विपिने मे अतिक्कमुं॥
२३.
‘‘अप्पमादरतं दिस्वा, उत्तमत्थं गवेसकम्।
पदुमुत्तरसम्बुद्धो, आगच्छि मम सन्तिकं॥
२४.
‘‘तिम्बरूसकवण्णाभो , अप्पमेय्यो अनूपमो।
रूपेनासदिसो बुद्धो, आकासे चङ्कमी तदा॥
२५.
‘‘सुफुल्लो सालराजाव, विज्जूवब्भघनन्तरे।
ञाणेनासदिसो बुद्धो, आकासे चङ्कमी तदा॥
२६.
‘‘सीहराजा वसम्भीतो [छम्भितो (क॰)],
गजराजाव दप्पितो [दम्मितो (क॰)]।
लासितो [अभीतो (स्या॰)] ब्यग्घराजाव, आकासे चङ्कमी तदा॥
२७.
‘‘सिङ्गीनिक्खसवण्णाभो, खदिरङ्गारसन्निभो।
मणि यथा जोतिरसो, आकासे चङ्कमी तदा॥
२८.
‘‘विसुद्धकेलासनिभो , पुण्णमायेव चन्दिमा।
मज्झन्हिकेव [मज्झन्तिकेव (सब्बत्थ)] सूरियो, आकासे चङ्कमी तदा॥
२९.
‘‘दिस्वा नभे चङ्कमन्तं, एवं चिन्तेसहं तदा।
‘देवो नु खो अयं सत्तो, उदाहु मनुजो अयं॥
३०.
‘‘‘न मे सुतो वा दिट्ठो वा, महिया एदिसो नरो।
अपि मन्तपदं अत्थि, अयं सत्था भविस्सति’॥
३१.
‘‘एवाहं चिन्तयित्वान, सकं चित्तं पसादयिम्।
नानापुप्फञ्च गन्धञ्च, सन्निपातेसहं [सन्निपातेत्वाहं (सी॰)] तदा॥
३२.
‘‘पुप्फासनं पञ्ञपेत्वा, साधुचित्तं मनोरमम्।
नरसारथिनं अग्गं, इदं वचनमब्रविं॥
३३.
‘‘‘इदं मे आसनं वीर, पञ्ञत्तं तवनुच्छवम्।
हासयन्तो ममं चित्तं, निसीद कुसुमासने’॥
३४.
‘‘निसीदि तत्थ भगवा, असम्भीतोव [अछम्भितोव (क॰)] केसरी।
सत्तरत्तिन्दिवं बुद्धो, पवरे कुसुमासने॥
३५.
‘‘नमस्समानो अट्ठासिं, सत्तरत्तिन्दिवं अहम्।
वुट्ठहित्वा समाधिम्हा, सत्था लोके अनुत्तरो।
मम कम्मं पकित्तेन्तो, इदं वचनमब्रवि॥
३६.
‘‘‘भावेहि बुद्धानुस्सतिं, भावनानमनुत्तरम्।
इमं सतिं भावयित्वा, पूरयिस्ससि मानसं॥
३७.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि।
असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि।
सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्ससि॥
३८.
‘‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियम्।
अनुभोस्ससि तं सब्बं, बुद्धानुस्सतिया फलं॥
३९.
‘‘‘भवाभवे संसरन्तो, महाभोगं लभिस्ससि।
भोगे ते ऊनता नत्थि, बुद्धानुस्सतिया फलं॥
४०.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
४१.
‘‘‘असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू।
गोतमस्स भगवतो, सासने पब्बजिस्ससि॥
४२.
‘‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवम्।
सुभूति नाम नामेन, हेस्सति सत्थु सावको॥
४३.
‘‘‘भिक्खुसङ्घे निसीदित्वा, दक्खिणेय्यगुणम्हि तम्।
तथारणविहारे च, द्वीसु अग्गे ठपेस्सति’॥
४४.
‘‘इदं वत्वान सम्बुद्धो, जलजुत्तमनामको।
नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे॥
४५.
‘‘सासितो लोकनाथेन, नमस्सित्वा तथागतम्।
सदा भावेमि मुदितो, बुद्धानुस्सतिमुत्तमं॥
४६.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसं अगच्छहं॥
४७.
‘‘असीतिक्खत्तुं देविन्दो, देवरज्जमकारयिम्।
सहस्सक्खत्तुं राजा च, चक्कवत्ती अहोसहं॥
४८.
‘‘पदेसरज्जं विपुलं, गणनातो असङ्खियम्।
अनुभोमि सुसम्पत्तिं, बुद्धानुस्सतिया फलं॥
४९.
‘‘भवाभवे संसरन्तो, महाभोगं लभामहम्।
भोगे मे ऊनता नत्थि, बुद्धानुस्सतिया फलं॥
५०.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, बुद्धानुस्सतिया फलं॥
५१.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सुभूति थेरो इमा गाथायो अभासित्थाति।
सुभूतित्थेरस्सापदानं पठमम्।
२. उपवानत्थेरअपदानम्
५२.
‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मान पारगू।
जलित्वा अग्गिक्खन्धोव, सम्बुद्धो परिनिब्बुतो॥
५३.
‘‘महाजना समागम्म, पूजयित्वा तथागतम्।
चितं कत्वान सुकतं, सरीरं अभिरोपयुं॥
५४.
‘‘सरीरकिच्चं कत्वान, धातुं तत्थ समानयुम्।
सदेवमानुसा सब्बे, बुद्धथूपं अकंसु ते॥
५५.
‘‘पठमा कञ्चनमया, दुतियासि मणीमया।
ततिया रूपियमया, चतुत्थी फलिकामया॥
५६.
‘‘तथा [तत्थ (स्या॰ क॰)] पञ्चमिया भूमि [नेमि (सी॰)], लोहितङ्गमया अहु।
छट्ठा मसारगल्लस्स, सब्बरतनमयूपरि॥
५७.
‘‘जङ्घा मणिमया आसि, वेदिका रतनमया।
सब्बसोण्णमयो थूपो, उद्धं योजनमुग्गतो॥
५८.
‘‘देवा तत्थ समागन्त्वा, एकतो मन्तयुं तदा।
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो॥
५९.
‘‘धातु आवेणिका नत्थि, सरीरं एकपिण्डितम्।
इमम्हि बुद्धथूपम्हि, कस्साम कञ्चुकं मयं॥
६०.
‘‘देवा सत्तहि रत्नेहि [सत्तरतनेहि (सी॰)], अञ्ञं वड्ढेसु योजनम्।
थूपो द्वियोजनुब्बेधो, तिमिरं ब्यपहन्ति सो॥
६१.
‘‘नागा तत्थ समागन्त्वा, एकतो मन्तयुं तदा।
मनुस्सा चेव देवा च, बुद्धथूपं अकंसु ते॥
६२.
‘‘मा नो पमत्ता अस्सुम्ह [अस्सुम्हा (सी॰ स्या॰), आसिम्हा (?)], अप्पमत्ता सदेवका।
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो॥
६३.
‘‘इन्दनीलं महानीलं, अथो जोतिरसं मणिम्।
एकतो सन्निपातेत्वा, बुद्धथूपं अछादयुं॥
६४.
‘‘सब्बं मणिमयं आसि, तावता बुद्धचेतियम्।
तियोजनसमुब्बिद्धं [तीणि योजनमुब्बिद्धं (सी॰ क॰)], आलोककरणं तदा॥
६५.
‘‘गरुळा च समागन्त्वा, एकतो मन्तयुं तदा।
मनुस्सा देवा नागा च, बुद्धथूपं अकंसु ते॥
६६.
‘‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका।
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो’॥
६७.
‘‘सब्बं मणिमयं थूपं, अकरुं ते च कञ्चुकं [सब्बमणिमयं थूपे, अकरुत्तरकञ्चुकं (सी॰)]।
योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियं॥
६८.
‘‘चतुयोजनमुब्बिद्धो, बुद्धथूपो विरोचति।
ओभासेति दिसा सब्बा, सतरंसीव उग्गतो॥
६९.
‘‘कुम्भण्डा च समागन्त्वा, एकतो मन्तयुं तदा।
मनुस्सा चेव देवा च, नागा च गरुळा तथा॥
पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमं॥
७०.
‘‘‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका।
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो।
रतनेहि छादेस्साम, आयतं बुद्धचेतियं’॥
७१.
‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियम्।
पञ्चयोजनमुब्बिद्धो, थूपो ओभासते तदा॥
७२.
‘‘यक्खा तत्थ समागन्त्वा, एकतो मन्तयुं तदा।
मनुस्सा देवा नागा च, गरुळा कुम्भअण्डका॥
७३.
‘‘पच्चेकं बुद्धसेट्ठस्स, अकंसु थूपमुत्तमम्।
‘मा नो पमत्ता अस्सुम्ह, अप्पमत्ता सदेवका॥
७४.
‘‘‘मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो।
फलिकाहि छादेस्साम, आयतं बुद्धचेतियं’॥
७५.
‘‘योजनं तेपि वड्ढेसुं, आयतं बुद्धचेतियम्।
छ योजनानि उब्बिद्धो, थूपो ओभासते तदा॥
७६.
‘‘गन्धब्बा च समागन्त्वा, एकतो मन्तयुं तदा।
‘मनुजा देवता नागा, गरुळा कुम्भयक्खका॥
७७.
‘‘‘सब्बेकंसु बुद्धथूपं, मयमेत्थ अकारका।
मयम्पि थूपं कस्साम, लोकनाथस्स तादिनो’॥
७८.
‘‘वेदियो सत्त कत्वान, छत्तमारोपयिंसु ते।
सब्बसोण्णमयं थूपं, गन्धब्बा कारयुं तदा॥
७९.
‘‘सत्तयोजनमुब्बिद्धो, थूपो ओभासते तदा।
रत्तिन्दिवा न ञायन्ति, आलोको होति [आलोका होन्ति (स्या॰ क॰)] सब्बदा॥
८०.
‘‘अभिभोन्ति न तस्साभा, चन्दसूरा सतारका।
समन्ता योजनसते, पदीपोपि न पज्जलि॥
८१.
‘‘तेन कालेन ये केचि, थूपं पूजेन्ति मानुसा।
न ते थूपमारुहन्ति, अम्बरे उक्खिपन्ति ते॥
८२.
‘‘देवेहि ठपितो यक्खो, अभिसम्मतनामको।
धजं वा पुप्फदामं वा, अभिरोपेति उत्तरि॥
८३.
‘‘न ते पस्सन्ति तं यक्खं, दामं पस्सन्ति गच्छतो।
एवं पस्सित्वा गच्छन्ता, सब्बे गच्छन्ति सुग्गतिं॥
८४.
‘‘विरुद्धा [विसद्धा (सी॰)] ये पावचने, पसन्ना ये च सासने।
पाटिहेरं दट्ठुकामा, थूपं पूजेन्ति मानुसा॥
८५.
‘‘नगरे हंसवतिया, अहोसिं भतको [वरको (स्या॰ क॰)] तदा।
आमोदितं जनं दिस्वा, एवं चिन्तेसहं तदा॥
८६.
‘‘‘उळारो भगवा हेसो, यस्स धातुधरेदिसम्।
इमा च जनता तुट्ठा, कारं कुब्बं न तप्परे [कुब्बन्तनप्पकं (सी॰)]॥
८७.
‘‘‘अहम्पि कारं कस्सामि, लोकनाथस्स तादिनो।
तस्स धम्मेसु दायादो, भविस्सामि अनागते’॥
८८.
‘‘सुधोतं रजकेनाहं, उत्तरेय्यपटं मम।
वेळग्गे आलगेत्वान, धजं उक्खिपिमम्बरे॥
८९.
‘‘अभिसम्मतको गय्ह, अम्बरेहासि मे धजम्।
वातेरितं धजं दिस्वा, भिय्यो हासं जनेसहं॥
९०.
‘‘तत्थ चित्तं पसादेत्वा, समणं उपसङ्कमिम्।
तं भिक्खुं अभिवादेत्वा, विपाकं पुच्छहं धजे॥
९१.
‘‘सो मे कथेसि आनन्द, पीतिसञ्जननं मम।
‘तस्स धजस्स विपाकं, अनुभोस्ससि सब्बदा॥
९२.
‘‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी।
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं॥
९३.
‘‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता।
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं॥
९४.
‘‘‘छळासीतिसहस्सानि, नारियो समलङ्कता।
विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला॥
९५.
‘‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा।
परिवारेस्सन्ति तं निच्चं, धजदानस्सिदं फलं॥
९६.
‘‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्ससि।
असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि॥
९७.
‘‘‘सहस्सक्खत्तुं राजा च, चक्कवत्ती भविस्ससि।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
९८.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
९९.
‘‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो।
पुञ्ञकम्मेन संयुत्तो, ब्रह्मबन्धु भविस्ससि॥
१००.
‘‘‘असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू।
गोतमस्स भगवतो, सासने पब्बजिस्ससि॥
१०१.
‘‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवम्।
उपवानोति नामेन, हेस्ससि सत्थु सावको’॥
१०२.
‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध।
सुमुत्तो सरवेगोव किलेसे झापयी मम॥
१०३.
‘‘चक्कवत्तिस्स सन्तस्स, चतुदीपिस्सरस्स मे।
तियोजनानि समन्ता, उस्सीसन्ति धजा सदा॥
१०४.
‘‘सतसहस्सितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं॥
१०५.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा उपवानो थेरो इमा गाथायो अभासित्थाति।
उपवानत्थेरस्सापदानं दुतियम्।
३. तिसरणगमनियत्थेरअपदानम्
१०६.
‘‘नगरे चन्दवतिया [बन्धुमतिया (अट्ठ॰)], मातुउपट्ठाको [मातुपट्ठायको (सी॰), मातुपट्ठानको (स्या॰)] अहुम्।
अन्धा माता पिता मय्हं, ते पोसेमि अहं तदा॥
१०७.
‘‘रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा।
पोसेन्तो मातापितरो, पब्बज्जं न लभामहं॥
१०८.
‘‘महन्धकारपिहिता [तमन्धकारपिहिता (स्या॰)], तिविधग्गीहि डय्हरे।
एतादिसे भवे [भये (सी॰)] जाते, नत्थि कोचि विनायको॥
१०९.
‘‘बुद्धो लोके समुप्पन्नो, दिप्पति [दिब्बति (क॰)] [जिनसासनं (सी॰)] दानि सासनम्।
सक्का उद्धरितुं अत्ता, पुञ्ञकामेन जन्तुना॥
११०.
‘‘उग्गय्ह तीणि सरणे, परिपुण्णानि गोपयिम्।
तेन कम्मेन सुकतेन, पटिमोक्खामि दुग्गतिं॥
१११.
‘‘निसभो नाम समणो, बुद्धस्स अग्गसावको।
तमहं उपगन्त्वान, सरणगमनं गहिं॥
११२.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे।
तावता सरणगमनं, परिपुण्णं अगोपयिं॥
११३.
‘‘चरिमे वत्तमानम्हि, सरणं तं अनुस्सरिम्।
तेन कम्मेन सुकतेन, तावतिंसं अगच्छहं॥
११४.
‘‘देवलोकगतो सन्तो, पुञ्ञकम्मसमाहितो।
यं देसं [यं यं देसं (स्या॰)] उपपज्जामि [उपगच्छामि (सी॰)], अट्ठ हेतू लभामहं॥
११५.
‘‘दिसासु पूजितो होमि, तिक्खपञ्ञो भवामहम्।
सब्बे देवानुवत्तन्ति, अमितभोगं लभामहं॥
११६.
‘‘सुवण्णवण्णो सब्बत्थ, पटिकन्तो भवामहम्।
मित्तानं अचलो होमि, यसो अब्भुग्गतो ममं॥
११७.
‘‘असीतिक्खत्तु देविन्दो, देवरज्जमकारयिम्।
दिब्बसुखं अनुभविं, अच्छराहि पुरक्खतो॥
११८.
‘‘पञ्चसत्ततिक्खत्तुञ्च , चक्कवत्ती अहोसहम्।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
११९.
‘‘पच्छिमे भवे सम्पत्ते, पुञ्ञकम्मसमाहितो।
पुरे सावत्थियं जातो, महासाले सुअड्ढके॥
१२०.
‘‘नगरा निक्खमित्वान, दारकेहि पुरक्खतो।
हसखिड्डसमङ्गीहं [साहं खिड्डसमङ्गी (स्या॰)], सङ्घारामं उपागमिं॥
१२१.
‘‘तत्थद्दसासिं [तत्थद्दसाहं (क॰)] समणं, विप्पमुत्तं निरूपधिम्।
सो मे धम्ममदेसेसि, सरणञ्च अदासि मे॥
१२२.
‘‘सोहं सुत्वान सरणं, सरणं मे अनुस्सरिम्।
एकासने निसीदित्वा, अरहत्तमपापुणिं॥
१२३.
‘‘जातिया सत्तमे वस्से, अरहत्तमपापुणिम्।
उपसम्पादयि बुद्धो, गुणमञ्ञाय चक्खुमा॥
१२४.
‘‘अपरिमेय्ये इतो कप्पे, सरणानि अगच्छहम्।
ततो मे सुकतं कम्मं, फलं दस्सेसि मे इध॥
१२५.
‘‘सुगोपितं मे सरणं, मानसं सुप्पणीहितम्।
अनुभोत्वा यसं सब्बं, पत्तोम्हि अचलं पदं॥
१२६.
‘‘येसं सोतावधानत्थि, सुणोथ मम भासतो।
अहं [अत्थं (स्या॰)] वो कथयिस्सामि, सामं दिट्ठं पदं मम॥
१२७.
‘‘‘बुद्धो लोके समुप्पन्नो, वत्तते जिनसासनम्।
अमता वादिता भेरी, सोकसल्लविनोदना॥
१२८.
‘‘‘यथासकेन थामेन, पुञ्ञक्खेत्ते अनुत्तरे।
अधिकारं करेय्याथ, पस्सयिस्सथ निब्बुतिं॥
१२९.
‘‘‘पग्गय्ह तीणि सरणे, पञ्चसीलानि गोपिय।
बुद्धे चित्तं पसादेत्वा, दुक्खस्सन्तं करिस्सथ॥
१३०.
‘‘‘सम्मा धम्मं भावेत्वान [ममोपमं करित्वान (सी॰ स्या॰)], सीलानि परिगोपिय।
अचिरं अरहत्तं वो, सब्बेपि पापुणिस्सथ॥
१३१.
‘‘‘तेविज्जो इद्धिपत्तोम्हि, चेतोपरियकोविदो।
सावको ते महावीर, सरणो [चरणे (सी॰ स्या॰)] वन्दति सत्थुनो’॥
१३२.
‘‘अपरिमेय्ये इतो कप्पे, सरणं बुद्धस्स गच्छहम्।
दुग्गतिं नाभिजानामि, सरणं गमने फलं॥
१३३.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा तिसरणगमनियो थेरो इमा गाथायो अभासित्थाति।
तिसरणगमनियत्थेरस्सापदानं ततियम्।
४. पञ्चसीलसमादानियत्थेरअपदानम्
१३४.
‘‘नगरे चन्दवतिया, भतको आसहं तदा।
परकम्मायने युत्तो, पब्बज्जं न लभामहं॥
१३५.
‘‘महन्धकारपिहिता , तिविधग्गीहि डय्हरे।
केन नु खो उपायेन, विसंयुत्तो भवे अहं॥
१३६.
‘‘देय्यधम्मो च मे नत्थि, वराको भतको अहम्।
यंनूनाहं पञ्चसीलं, रक्खेय्यं परिपूरयं॥
१३७.
‘‘अनोमदस्सिस्स मुनिनो, निसभो नाम सावको।
तमहं उपसङ्कम्म, पञ्चसिक्खापदग्गहिं॥
१३८.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे।
तावता पञ्चसीलानि, परिपुण्णानि गोपयिं॥
१३९.
‘‘मच्चुकाले च सम्पत्ते, देवा अस्सासयन्ति मम्।
‘रथो सहस्सयुत्तो ते, मारिसायं [मारिसस्स (क॰)] उपट्ठितो’॥
१४०.
‘‘वत्तन्ते चरिमे चित्ते, मम सीलं अनुस्सरिम्।
तेन कम्मेन सुकतेन, तावतिंसं अगच्छहं॥
१४१.
‘‘तिंसक्खत्तुञ्च देविन्दो, देवरज्जमकारयिम्।
दिब्बसुखं [दिब्बं सुखं (सी॰)] अनुभविं, अच्छराहि पुरक्खतो॥
१४२.
‘‘पञ्चसत्ततिक्खत्तुञ्च, चक्कवत्ती अहोसहम्।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
१४३.
‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो।
पुरे वेसालियं जातो, महासाले सुअड्ढके॥
१४४.
‘‘वस्सूपनायिके काले, दिप्पन्ते [दिब्बन्ति (क॰)] जिनसासने।
माता च मे पिता चेव, पञ्चसिक्खापदग्गहुं॥
१४५.
‘‘सह सुत्वानहं सीलं, मम सीलं अनुस्सरिम्।
एकासने निसीदित्वा, अरहत्तमपापुणिं॥
१४६.
‘‘जातिया पञ्चवस्सेन, अरहत्तमपापुणिम्।
उपसम्पादयि बुद्धो, गुणमञ्ञाय चक्खुमा॥
१४७.
‘‘परिपुण्णानि गोपेत्वा, पञ्चसिक्खापदानहम्।
अपरिमेय्ये इतो कप्पे, विनिपातं न गच्छहं॥
१४८.
‘‘स्वाहं यसमनुभविं, तेसं सीलान वाहसा।
कप्पकोटिम्पि कित्तेन्तो, कित्तये एकदेसकं॥
१४९.
‘‘पञ्चसीलानि गोपेत्वा, तयो हेतू लभामहम्।
दीघायुको महाभोगो, तिक्खपञ्ञो भवामहं॥
१५०.
‘‘संकित्तेन्तो च [पकित्तेन्तोव (सी॰), पकित्तेन्ते च (स्या॰)] सब्बेसं, अभिमत्तञ्च पोरिसम्।
भवाभवे संसरित्वा, एते ठाने लभामहं॥
१५१.
‘‘अपरिमेय्यसीलेसु, वत्तन्ता जिनसावका।
भवेसु यदि रज्जेय्युं, विपाको कीदिसो भवे॥
१५२.
‘‘सुचिण्णं मे पञ्चसीलं, भतकेन तपस्सिना [विपस्सिना (सी॰)]।
तेन सीलेनहं अज्ज, मोचयिं सब्बबन्धना॥
१५३.
‘‘अपरिमेय्ये इतो कप्पे, पञ्चसीलानि गोपयिम्।
दुग्गतिं नाभिजानामि, पञ्चसीलानिदं फलं॥
१५४.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पञ्चसीलसमादानियो थेरो इमा गाथायो अभासित्थाति।
पञ्चसीलसमादानियत्थेरस्सापदानं चतुत्थम्।
५. अन्नसंसावकत्थेरअपदानम्
१५५.
‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे।
कञ्चनग्घियसंकासं, बात्तिंसवरलक्खणं॥
१५६.
‘‘सिद्धत्थं लोकपज्जोतं, अप्पमेय्यं अनोपमम्।
अलत्थं परमं पीतिं, दिस्वा दन्तं जुतिन्धरं॥
१५७.
‘‘सम्बुद्धं अभिनामेत्वा, भोजयिं तं महामुनिम्।
महाकारुणिको लोके [नाथो (सी॰)], अनुमोदि ममं तदा॥
१५८.
‘‘तस्मिं महाकारुणिके, परमस्सासकारके।
बुद्धे चित्तं पसादेत्वा, कप्पं सग्गम्हि मोदहं॥
१५९.
‘‘चतुन्नवुतितो कप्पे, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं॥
१६०.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अन्नसंसावको थेरो इमा गाथायो अभासित्थाति।
अन्नसंसावकत्थेरस्सापदानं पञ्चमम्।
६. धूपदायकत्थेरअपदानम्
१६१.
‘‘सिद्धत्थस्स भगवतो, लोकजेट्ठस्स तादिनो।
कुटिधूपं मया दिन्नं, विप्पसन्नेन चेतसा॥
१६२.
यं यं योनुपपज्जामि, देवत्तं अथ मानुसम्।
सब्बेसम्पि पियो होमि, धूपदानस्सिदं फलं॥
१६३.
‘‘चतुन्नवुतितो कप्पे, यं धूपमददिं तदा [यं धूपनमदासहं (क॰)]।
दुग्गतिं नाभिजानामि, धूपदानस्सिदं फलं॥
१६४.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा धूपदायको थेरो इमा गाथायो अभासित्थाति।
धूपदायकत्थेरस्सापदानं छट्ठम्।
७. पुलिनपूजकत्थेरअपदानम्
१६५.
‘‘विपस्सिस्स भगवतो, बोधिया पादपुत्तमे।
पुराणपुलिनं हित्वा [छड्डेत्वा (सी॰ स्या॰)], सुद्धपुलिनमाकिरिं॥
१६६.
‘‘एकनवुतितो कप्पे, यं पुलिनमदासहम्।
दुग्गतिं नाभिजानामि, पुलिनदानस्सिदं फलं॥
१६७.
‘‘तिंसतिमे [तिपञ्ञासे (सी॰ स्या॰)] इतो कप्पे, राजा आसिं जनाधिभू।
महापुलिननामेन, चक्कवत्ती महब्बलो॥
१६८.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पुलिनपूजको थेरो इमा गाथायो अभासित्थाति।
पुलिनपूजकत्थेरस्सापदानं सत्तमम्।
८. उत्तियत्थेरअपदानम्
१६९.
‘‘चन्दभागानदीतीरे, सुसुमारो अहं तदा।
सगोचरप्पसुतोहं [सभोजनपसुताहं (स्या॰ क॰)], नदीतित्थं अगच्छहं॥
१७०.
‘‘सिद्धत्थो तम्हि समये, सयम्भू अग्गपुग्गलो।
नदिं तरितुकामो सो, नदीतित्थं उपागमि॥
१७१.
‘‘उपागते च [उपागतम्हि (स्या॰ क॰)] सम्बुद्धे, अहम्पि तत्थुपागमिम्।
उपगन्त्वान सम्बुद्धं, इमं वाचं उदीरयिं॥
१७२.
‘‘‘अभिरूह महावीर, तारेस्सामि अहं तुवम्।
पेत्तिकं विसयं मय्हं, अनुकम्प महामुनि’॥
१७३.
‘‘मम उग्गज्जनं सुत्वा, अभिरूहि महामुनि।
हट्ठो हट्ठेन चित्तेन, तारेसिं लोकनायकं॥
१७४.
‘‘नदिया पारिमे तीरे, सिद्धत्थो लोकनायको।
अस्सासेसि ममं तत्थ, अमतं पापुणिस्ससि॥
१७५.
‘‘तम्हा काया चवित्वान, देवलोकं आगच्छहम्।
दिब्बसुखं अनुभविं, अच्छराहि पुरक्खतो॥
१७६.
‘‘सत्तक्खत्तुञ्च देविन्दो, देवरज्जमकासहम्।
तीणिक्खत्तुं चक्कवत्ती, महिया इस्सरो अहुं॥
१७७.
‘‘विवेकमनुयुत्तोहं , निपको च सुसंवुतो।
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥
१७८.
‘‘चतुन्नवुतितो कप्पे, तारेसिं यं नरासभम्।
दुग्गतिं नाभिजानामि, तरणाय इदं फलं॥
१७९.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा उत्तियो [उत्तिरियो (सी॰)] थेरो इमा गाथायो अभासित्थाति।
उत्तियत्थेरस्सापदानं अट्ठमम्।
९. एकञ्जलिकत्थेरअपदानम्
१८०.
‘‘सुवण्णवण्णं सम्बुद्धं, गच्छन्तं अन्तरापणे।
विपस्सिं सत्थवाहग्गं, नरवरं विनायकं॥
१८१.
‘‘अदन्तदमनं तादिं, महावादिं महामतिम्।
दिस्वा पसन्नो सुमनो, एकञ्जलिमकासहं॥
१८२.
‘‘एकनवुतितो कप्पे, यमञ्जलिं करिं [यं अञ्जलिमकरिं (स्या॰), अञ्जलिमकरिं (क॰)] तदा।
दुग्गतिं नाभिजानामि, अञ्जलिस्स इदं फलं॥
१८३.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा एकञ्जलिको थेरो इमा गाथायो अभासित्थाति।
एकञ्जलिकत्थेरस्सापदानं नवमम्।
१०. खोमदायकत्थेरअपदानम्
१८४.
‘‘नगरे बन्धुमतिया, अहोसिं वाणिजो तदा।
तेनेव दारं पोसेमि, रोपेमि बीजसम्पदं॥
१८५.
‘‘रथियं पटिपन्नस्स, विपस्सिस्स महेसिनो।
एकं खोमं मया दिन्नं, कुसलत्थाय सत्थुनो॥
१८६.
‘‘एकनवुतितो कप्पे, यं खोममददिं तदा।
दुग्गतिं नाभिजानामि, खोमदानस्सिदं फलं॥
१८७.
‘‘सत्तरसे [सत्तवीसे (सी॰ स्या॰)] इतो कप्पे, एको सिन्धवसन्धनो।
सत्तरतनसम्पन्नो, चतुदीपम्हि इस्सरो॥
१८८.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा खोमदायको थेरो इमा गाथायो अभासित्थाति।
खोमदायकत्थेरस्सापदानं दसमम्।
तस्सुद्दानं –
सुसूति उपवानो च, सरणो सीलगाहको।
अन्नसंसावको खोमदायी च, दसेव ततिये गणे।
अञ्जली खोमदायी च, दसेव ततिये गणे।
पञ्चालीसीतिसतं वुत्ता, गाथायो सब्बपिण्डिता॥
सुभूतिवग्गो ततियो।
चतुत्थभाणवारम्।