२. सीहासनियवग्गो
१. सीहासनदायकत्थेरअपदानम्
१.
‘‘निब्बुते लोकनाथम्हि, सिद्धत्थे द्विपदुत्तमे [दिपदुत्तमे (सी॰ स्या॰)]।
वित्थारिके पावचने, बाहुजञ्ञम्हि सासने॥
२.
‘‘पसन्नचित्तो सुमनो, सीहासनमकासहम्।
सीहासनं करित्वान, पादपीठमकासहं॥
३.
‘‘सीहासने च वस्सन्ते, घरं तत्थ अकासहम्।
तेन चित्तप्पसादेन, तुसितं उपपज्जहं॥
४.
‘‘आयामेन चतुब्बीस, योजनं आसि [योजनासिंसु (स्या॰ क॰)] तावदे।
विमानं सुकतं मय्हं, वित्थारेन चतुद्दस॥
५.
‘‘सतं [सत्त (स्या॰)] कञ्ञासहस्सानि, परिवारेन्ति मं सदा।
सोण्णमयञ्च पल्लङ्कं, ब्यम्हे आसि सुनिम्मितं॥
६.
‘‘हत्थियानं अस्सयानं, दिब्बयानं उपट्ठितम्।
पासादा सिविका चेव, निब्बत्तन्ति यदिच्छकं॥
७.
‘‘मणिमया च पल्लङ्का, अञ्ञे सारमया बहू।
निब्बत्तन्ति ममं सब्बे, सीहासनस्सिदं फलं॥
८.
‘‘सोण्णमया रूपिमया, फलिकावेळुरियामया।
पादुका अभिरूहामि, पादपीठस्सिदं फलं॥
९.
‘‘चतुन्नवुतितो [चतुनवुते इतो (सी॰ स्या॰)] कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, पुञ्ञकम्मस्सिदं फलं॥
१०.
‘‘तेसत्ततिम्हितो कप्पे, इन्दनामा तयो जना।
द्वेसत्ततिम्हितो कप्पे, तयो सुमननामका॥
११.
‘‘समसत्ततितो कप्पे, तयो वरुणनामका।
सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा॥
१२.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सीहासनदायको थेरो इमा गाथायो अभासित्थाति।
सीहासनदायकत्थेरस्सापदानं पठमम्।
२. एकत्थम्भिकत्थेरअपदानम्
१३.
‘‘सिद्धत्थस्स भगवतो, महापूगगणो अहु।
सरणं गता च ते बुद्धं, सद्दहन्ति तथागतं॥
१४.
‘‘सब्बे सङ्गम्म मन्तेत्वा, माळं कुब्बन्ति सत्थुनो।
एकत्थम्भं अलभन्ता, विचिनन्ति ब्रहावने॥
१५.
‘‘तेहं अरञ्ञे दिस्वान, उपगम्म गणं तदा।
अञ्जलिं पग्गहेत्वान, परिपुच्छिं गणं अहं॥
१६.
‘‘ते मे पुट्ठा वियाकंसु, सीलवन्तो उपासका।
माळं मयं कत्तुकामा, एकत्थम्भो न लब्भति॥
१७.
‘‘एकत्थम्भं ममं देथ, अहं दस्सामि सत्थुनो।
आहरिस्सामहं थम्भं, अप्पोस्सुक्का भवन्तु ते [भवन्तु वो (सी॰), भवाथ वो (?)]॥
१८.
‘‘ते मे थम्भं पवेच्छिंसु, पसन्ना तुट्ठमानसा।
ततो पटिनिवत्तित्वा, अगमंसु सकं घरं॥
१९.
‘‘अचिरं गते पूगगणे, थम्भं अहासहं तदा।
हट्ठो हट्ठेन चित्तेन, पठमं उस्सपेसहं॥
२०.
‘‘तेन चित्तप्पसादेन, विमानं उपपज्जहम्।
उब्बिद्धं भवनं मय्हं, सत्तभूमं [सतभूमं (सी॰ क॰)] समुग्गतं॥
२१.
‘‘वज्जमानासु भेरीसु, परिचारेमहं सदा।
पञ्चपञ्ञासकप्पम्हि, राजा आसिं यसोधरो॥
२२.
‘‘तत्थापि भवनं मय्हं, सत्तभूमं समुग्गतम्।
कूटागारवरूपेतं, एकत्थम्भं मनोरमं॥
२३.
‘‘एकवीसतिकप्पम्हि, उदेनो नाम खत्तियो।
तत्रापि भवनं मय्हं, सत्तभूमं समुग्गतं॥
२४.
‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसम्।
अनुभोमि सुखं सब्बं [सब्बमेतं (स्या॰)], एकत्थम्भस्सिदं फलं॥
२५.
‘‘चतुन्नवुतितो कप्पे, यं थम्भमददं तदा।
दुग्गतिं नाभिजानामि, एकत्थम्भस्सिदं फलं॥
२६.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा एकत्थम्भिको थेरो इमा गाथायो अभासित्थाति।
एकत्थम्भिकत्थेरस्सापदानं दुतियम्।
३. नन्दत्थेरअपदानम्
२७.
‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो।
वत्थं खोमं मया दिन्नं, सयम्भुस्स महेसिनो॥
२८.
‘‘तं मे बुद्धो वियाकासि, जलजुत्तरनामको।
‘इमिना वत्थदानेन, हेमवण्णो भविस्ससि॥
२९.
‘‘‘द्वे सम्पत्ती अनुभोत्वा, कुसलमूलेहि चोदितो।
गोतमस्स भगवतो, कनिट्ठो त्वं भविस्ससि॥
३०.
‘‘‘रागरत्तो सुखसीलो, कामेसु गेधमायुतो।
बुद्धेन चोदितो सन्तो, तदा [ततो (स्या॰)] त्वं पब्बजिस्ससि॥
३१.
‘‘‘पब्बजित्वान त्वं तत्थ, कुसलमूलेन चोदितो।
सब्बासवे परिञ्ञाय, निब्बायिस्ससिनासवो’॥
३२.
‘‘सत्त [सत (स्या॰)] कप्पसहस्सम्हि, चतुरो चेळनामका।
सट्ठि कप्पसहस्सम्हि, उपचेला चतुज्जना॥
३३.
‘‘पञ्च कप्पसहस्सम्हि, चेळाव चतुरो जना।
सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा॥
३४.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा नन्दो थेरो इमा गाथायो अभासित्थाति।
नन्दत्थेरस्सापदानं ततियम्।
४. चूळपन्थकत्थेरअपदानम्
३५.
‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो।
गणम्हा वूपकट्ठो सो, हिमवन्ते वसी तदा॥
३६.
‘‘अहम्पि हिमवन्तम्हि, वसामि अस्समे तदा।
अचिरागतं महावीरं, उपेसिं लोकनायकं॥
३७.
‘‘पुप्फच्छत्तं गहेत्वान, उपगच्छिं नरासभम्।
समाधिं समापज्जन्तं, अन्तरायमकासहं॥
३८.
‘‘उभो हत्थेहि पग्गय्ह, पुप्फच्छत्तं अदासहम्।
पटिग्गहेसि भगवा, पदुमुत्तरो महामुनि॥
३९.
‘‘सब्बे देवा अत्तमना, हिमवन्तं उपेन्ति ते।
साधुकारं पवत्तेसुं, अनुमोदिस्सति चक्खुमा॥
४०.
‘‘इदं वत्वान ते देवा, उपगच्छुं नरुत्तमम्।
आकासे धारयन्तस्स [धारयन्तं मे (क), धारयतो मे (?)], पदुमच्छत्तमुत्तमं॥
४१.
‘‘सतपत्तछत्तं पग्गय्ह, अदासि तापसो मम।
‘तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
४२.
‘‘‘पञ्चवीसतिकप्पानि, देवरज्जं करिस्सति।
चतुत्तिंसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति॥
४३.
‘‘‘यं यं योनिं संसरति, देवत्तं अथ मानुसम्।
अब्भोकासे पतिट्ठन्तं, पदुमं धारयिस्सति’॥
४४.
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन [नामेन (सी॰ क॰)], सत्था लोके भविस्सति॥
४५.
‘‘‘पकासिते पावचने, मनुस्सत्तं लभिस्सति।
मनोमयम्हि कायम्हि, उत्तमो सो भविस्सति॥
४६.
‘‘‘द्वे भातरो भविस्सन्ति, उभोपि पन्थकव्हया।
अनुभोत्वा उत्तमत्थं, जोतयिस्सन्ति सासनं’॥
४७.
‘‘सोहं अट्ठारसवस्सो [सो अट्ठारसवस्सोहं (स्या॰)], पब्बजिं अनगारियम्।
विसेसाहं न विन्दामि, सक्यपुत्तस्स सासने॥
४८.
‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहुं [अहं (स्या॰)]।
भाता च मं पणामेसि, गच्छ दानि सकं घरं॥
४९.
‘‘सोहं पणामितो सन्तो, सङ्घारामस्स कोट्ठके।
दुम्मनो तत्थ अट्ठासिं, सामञ्ञस्मिं अपेक्खवा॥
५०.
‘‘भगवा तत्थ [अथेत्थ सत्था (सी॰ स्या॰)] आगच्छि, सीसं मय्हं परामसि।
बाहाय मं गहेत्वान, सङ्घारामं पवेसयि॥
५१.
‘‘अनुकम्पाय मे सत्था, अदासि पादपुञ्छनिम्।
एवं सुद्धं अधिट्ठेहि, एकमन्तमधिट्ठहं॥
५२.
‘‘हत्थेहि तमहं गय्ह, सरिं कोकनदं अहम्।
तत्थ चित्तं विमुच्चि मे, अरहत्तं अपापुणिं॥
५३.
‘‘मनोमयेसु कायेसु, सब्बत्थ पारमिं गतो।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
५४.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा चूळपन्थको [चुल्लपन्थको (सी॰ स्या॰)] थेरो इमा गाथायो अभासित्थाति।
चूळपन्थकत्थेरस्सापदानं चतुत्थम्।
५. पिलिन्दवच्छत्थेरअपदानम्
५५.
‘‘निब्बुते लोकनाथम्हि, सुमेधे अग्गपुग्गले।
पसन्नचित्तो सुमनो, थूपपूजं अकासहं॥
५६.
‘‘ये च खीणासवा तत्थ, छळभिञ्ञा महिद्धिका।
तेहं तत्थ समानेत्वा, सङ्घभत्तं अकासहं॥
५७.
‘‘सुमेधस्स भगवतो, उपट्ठाको तदा अहु।
सुमेधो नाम नामेन, अनुमोदित्थ सो तदा॥
५८.
‘‘तेन चित्तप्पसादेन, विमानं उपपज्जहम्।
छळासीतिसहस्सानि, अच्छरायो रमिंसु मे॥
५९.
‘‘ममेव अनुवत्तन्ति, सब्बकामेहि ता सदा।
अञ्ञे देवे अभिभोमि, पुञ्ञकम्मस्सिदं फलं॥
६०.
‘‘पञ्चवीसतिकप्पम्हि, वरुणो नाम खत्तियो।
विसुद्धभोजनो [सुसुद्धभोजनो (सी॰)] आसिं, चक्कवत्ती अहं तदा॥
६१.
‘‘न ते बीजं पवपन्ति, नपि नीयन्ति नङ्गला।
अकट्ठपाकिमं सालिं, परिभुञ्जन्ति मानुसा॥
६२.
‘‘तत्थ रज्जं करित्वान, देवत्तं पुन गच्छहम्।
तदापि एदिसा मय्हं, निब्बत्ता भोगसम्पदा॥
६३.
‘‘न मं मित्ता अमित्ता वा, हिंसन्ति सब्बपाणिनो।
सब्बेसम्पि पियो होमि, पुञ्ञकम्मस्सिदं फलं॥
६४.
‘‘तिंसकप्पसहस्सम्हि , यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, गन्धालेपस्सिदं फलं॥
६५.
‘‘इमस्मिं भद्दके कप्पे, एको आसिं जनाधिपो।
महानुभावो राजाहं [राजीसि (स्या॰ क॰)], चक्कवत्ती महब्बलो॥
६६.
‘‘सोहं पञ्चसु सीलेसु, ठपेत्वा जनतं बहुम्।
पापेत्वा सुगतिंयेव, देवतानं पियो अहुं॥
६७.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पिलिन्दवच्छो [पिलिन्दिवच्छो (सी॰)] थेरो इमा गाथायो अभासित्थाति।
पिलिन्दवच्छत्थेरस्सापदानं पञ्चमम्।
६. राहुलत्थेरअपदानम्
६८.
‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो।
सत्तभूमम्हि पासादे, आदासं सन्थरिं अहं॥
६९.
‘‘खीणासवसहस्सेहि, परिकिण्णो महामुनि।
उपागमि गन्धकुटिं, द्विपदिन्दो [दिपदिन्दो (सी॰ स्या॰)] नरासभो॥
७०.
‘‘विरोचेन्तो [विरोचयं (स्या॰)] गन्धकुटिं, देवदेवो नरासभो।
भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ॥
७१.
‘‘‘येनायं जोतिता सेय्या, आदासोव सुसन्थतो।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
७२.
‘‘‘सोण्णमया रूपिमया, अथो वेळुरियामया।
निब्बत्तिस्सन्ति पासादा, ये केचि मनसो पिया॥
७३.
‘‘‘चतुसट्ठिक्खत्तुं देविन्दो, देवरज्जं करिस्सति।
सहस्सक्खत्तुं चक्कवत्ती, भविस्सति अनन्तरा॥
७४.
‘‘‘एकवीसतिकप्पम्हि, विमलो नाम खत्तियो।
चातुरन्तो विजितावी, चक्कवत्ती भविस्सति॥
७५.
‘‘‘नगरं रेणुवती नाम, इट्ठकाहि सुमापितम्।
आयामतो तीणि सतं, चतुरस्ससमायुतं॥
७६.
‘‘‘सुदस्सनो नाम पासादो, विस्सकम्मेन मापितो [विसुकम्मेन§मापितो (क॰), विस्सकम्मेन निम्मितो (सी॰)]।
कूटागारवरूपेतो, सत्तरतनभूसितो॥
७७.
‘‘‘दससद्दाविवित्तं तं [अविवित्तं (सी॰)], विज्जाधरसमाकुलम्।
सुदस्सनंव नगरं, देवतानं भविस्सति॥
७८.
‘‘‘पभा निग्गच्छते तस्स, उग्गच्छन्तेव सूरिये।
विरोचेस्सति तं निच्चं, समन्ता अट्ठयोजनं॥
७९.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
८०.
‘‘‘तुसिता सो चवित्वान, सुक्कमूलेन चोदितो।
गोतमस्स भगवतो, अत्रजो सो भविस्सति॥
८१.
‘‘‘सचे वसेय्य [सचा’वसेय्य (?)] अगारं, चक्कवत्ती भवेय्य सो।
अट्ठानमेतं यं तादी, अगारे रतिमज्झगा॥
८२.
‘‘‘निक्खमित्वा अगारम्हा, पब्बजिस्सति सुब्बतो।
राहुलो नाम नामेन, अरहा सो भविस्सति’॥
८३.
‘‘किकीव अण्डं रक्खेय्य, चामरी विय वालधिम्।
निपको सीलसम्पन्नो, ममं रक्खि महामुनि [एवं रक्खिं महामुनि (सी॰ क॰), ममं दक्खि महामुनि (स्या॰)]॥
८४.
‘‘तस्साहं धम्ममञ्ञाय, विहासिं सासने रतो।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
८५.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा राहुलो थेरो इमा गाथायो अभासित्थाति।
राहुलत्थेरस्सापदानं छट्ठम्।
७. उपसेनवङ्गन्तपुत्तत्थेरअपदानम्
८६.
‘‘पदुमुत्तरं भगवन्तं, लोकजेट्ठं नरासभम्।
पब्भारम्हि निसीदन्तं, उपगच्छिं नरुत्तमं॥
८७.
‘‘कणिकारपुप्फं [कणिकारं पुप्फितं (सी॰ स्या॰)] दिस्वा, वण्टे छेत्वानहं तदा।
अलङ्करित्वा छत्तम्हि, बुद्धस्स अभिरोपयिं॥
८८.
‘‘पिण्डपातञ्च पादासिं, परमन्नं सुभोजनम्।
बुद्धेन नवमे तत्थ, समणे अट्ठ भोजयिं॥
८९.
‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो।
इमिना छत्तदानेन, परमन्नपवेच्छना॥
९०.
‘‘तेन चित्तप्पसादेन, सम्पत्तिमनुभोस्ससि।
छत्तिंसक्खत्तुं देविन्दो, देवरज्जं करिस्सति॥
९१.
‘‘एकवीसतिक्खत्तुञ्च, चक्कवत्ती भविस्सति।
पदेसरज्जं विपुलं, गणनातो असङ्खियं॥
९२.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति [यं वदन्ति सुमेधोति, भूरिपञ्ञं सुमेधसम्। कप्पेतो सतसहस्से, एस बुद्धो भविस्सति। (क॰)]॥
९३.
‘‘सासने दिब्बमानम्हि, मनुस्सत्तं गमिस्सति।
तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो॥
९४.
‘‘उपसेनोति नामेन, हेस्सति सत्थु सावको।
[इदं पादद्वयं थेरगाथाअट्ठकथायमेव दिस्सति] समन्तपासादिकत्ता, अग्गट्ठाने ठपेस्सति
[इदं पादद्वयं थेरगाथाअट्ठकथायमेव दिस्सति]॥
९५.
‘‘चरिमं वत्तते मय्हं, भवा सब्बे समूहता।
धारेमि अन्तिमं देहं, जेत्वा मारं सवाहनं [सवाहिनिं (?)]॥
९६.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा उपसेनो वङ्गन्तपुत्तो थेरो इमा गाथायो अभासित्थाति।
उपसेनवङ्गन्तपुत्तत्थेरस्सापदानं सत्तमम्।
ततियभाणवारम्।
८. रट्ठपालत्थेरअपदानम्
९७.
‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो।
वरनागो मया दिन्नो, ईसादन्तो उरूळ्हवा॥
९८.
‘‘सेतच्छत्तो पसोभितो, सकप्पनो सहत्थिपो।
अग्घापेत्वान तं सब्बं, सङ्घारामं अकारयिं॥
९९.
‘‘चतुपञ्ञाससहस्सानि, पासादे कारयिं अहम्।
महोघदानं [महाभत्तं (सी॰), महोघञ्च (क॰), महादानं (?)] करित्वान, निय्यादेसिं महेसिनो॥
१००.
‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो।
सब्बे जने हासयन्तो, देसेसि अमतं पदं॥
१०१.
‘‘तं मे बुद्धो वियाकासि, जलजुत्तरनामको।
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥
१०२.
‘‘‘चतुपञ्ञाससहस्सानि, पासादे कारयी अयम्।
कथयिस्सामि विपाकं, सुणोथ मम भासतो॥
१०३.
‘‘‘अट्ठारससहस्सानि, कूटागारा भविस्सरे।
ब्यम्हुत्तमम्हि निब्बत्ता, सब्बसोण्णमया च ते॥
१०४.
‘‘‘पञ्ञासक्खत्तुं देविन्दो, देवरज्जं करिस्सति।
अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति॥
१०५.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
१०६.
‘‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो।
अड्ढे कुले महाभोगे, निब्बत्तिस्सति तावदे॥
१०७.
‘‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो।
रट्ठपालोति नामेन, हेस्सति सत्थु सावको॥
१०८.
‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’॥
१०९.
‘‘उट्ठाय अभिनिक्खम्म, जहिता भोगसम्पदा।
खेळपिण्डेव भोगम्हि, पेमं मय्हं न विज्जति॥
११०.
‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनम्।
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥
१११.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा रट्ठपालो थेरो इमा गाथायो अभासित्थाति।
रट्ठपालत्थेरस्सापदानं अट्ठमम्।
९. सोपाकत्थेरअपदानम्
११२.
‘‘पब्भारं सोधयन्तस्स [सेवयन्तस्स (सी॰ क॰)], विपिने पब्बतुत्तमे।
सिद्धत्थो नाम भगवा, आगच्छि मम सन्तिकं॥
११३.
‘‘बुद्धं उपगतं दिस्वा, लोकजेट्ठस्स तादिनो।
सन्थरं सन्थरित्वान [पञ्ञपेत्वान (स्या॰ अट्ठ)], पुप्फासनमदासहं॥
११४.
‘‘पुप्फासने निसीदित्वा, सिद्धत्थो लोकनायको।
ममञ्च गतिमञ्ञाय, अनिच्चतमुदाहरि॥
११५.
‘‘‘अनिच्चा वत सङ्खारा, उप्पादवयधम्मिनो।
उप्पज्जित्वा निरुज्झन्ति, तेसं वूपसमो सुखो’॥
११६.
‘‘इदं वत्वान सब्बञ्ञू, लोकजेट्ठो नरासभो।
नभं अब्भुग्गमि वीरो, हंसराजाव अम्बरे॥
११७.
‘‘सकं दिट्ठिं जहित्वान, भावयानिच्चसञ्ञहम्।
एकाहं भावयित्वान, तत्थ कालं कतो अहं॥
११८.
‘‘द्वे सम्पत्ती अनुभोत्वा, सुक्कमूलेन चोदितो।
पच्छिमे भवे सम्पत्ते, सपाकयोनुपागमिं॥
११९.
‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियम्।
जातिया सत्तवस्सोहं, अरहत्तमपापुणिं॥
१२०.
‘‘आरद्धवीरियो पहितत्तो, सीलेसु सुसमाहितो।
तोसेत्वान महानागं, अलत्थं उपसम्पदं॥
१२१.
‘‘चतुन्नवुतितो कप्पे, यं कम्ममकरिं तदा।
दुग्गतिं नाभिजानामि, पुप्फदानस्सिदं फलं॥
१२२.
‘‘चतुन्नवुतितो कप्पे, यं सञ्ञं भावयिं तदा।
तं सञ्ञं भावयन्तस्स, पत्तो मे आसवक्खयो॥
१२३.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सोपाको थेरो इमा गाथायो अभासित्थाति।
सोपाकत्थेरस्सापदानं नवमम्।
१०. सुमङ्गलत्थेरअपदानम्
१२४.
‘‘आहुतिं यिट्ठुकामोहं, पटियादेत्वान भोजनम्।
ब्राह्मणे पटिमानेन्तो, विसाले माळके ठितो॥
१२५.
‘‘अथद्दसासिं सम्बुद्धं, पियदस्सिं महायसम्।
सब्बलोकविनेतारं, सयम्भुं अग्गपुग्गलं॥
१२६.
‘‘भगवन्तं जुतिमन्तं, सावकेहि पुरक्खतम्।
आदिच्चमिव रोचन्तं, रथियं पटिपन्नकं॥
१२७.
‘‘अञ्जलिं पग्गहेत्वान, सकं चित्तं पसादयिम्।
मनसाव निमन्तेसिं, ‘आगच्छतु महामुनि’॥
१२८.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो।
खीणासवसहस्सेहि, मम द्वारं उपागमि॥
१२९.
‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम।
पासादं अभिरूहित्वा, सीहासने निसीदतं [निसीद त्वं (सी॰)]॥
१३०.
‘‘दन्तो दन्तपरिवारो, तिण्णो तारयतं वरो।
पासादं अभिरूहित्वा, निसीदि पवरासने॥
१३१.
‘‘यं मे अत्थि सके गेहे, आमिसं पच्चुपट्ठितम्।
ताहं बुद्धस्स पादासिं, पसन्नो सेहि पाणिभि॥
१३२.
‘‘पसन्नचित्तो सुमनो, वेदजातो कतञ्जली।
बुद्धसेट्ठं नमस्सामि, अहो बुद्धस्सुळारता॥
१३३.
‘‘अट्ठन्नं पयिरूपासतं, भुञ्जं खीणासवा बहू।
तुय्हेवेसो आनुभावो, सरणं तं उपेमहं॥
१३४.
‘‘पियदस्सी च भगवा, लोकजेट्ठो नरासभो।
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥
१३५.
‘‘‘यो सो सङ्घं अभोजेसि, उजुभूतं समाहितम्।
तथागतञ्च सम्बुद्धं, सुणाथ मम भासतो॥
१३६.
‘‘‘सत्तवीसतिक्खत्तुं सो, देवरज्जं करिस्सति।
सककम्माभिरद्धो सो, देवलोके रमिस्सति॥
१३७.
‘‘‘दस अट्ठ चक्खत्तुं [दसञ्चट्ठक्खत्थुं (सी॰), दस चट्ठक्खत्तुं (स्या॰)] सो, चक्कवत्ती भविस्सति।
पथब्या रज्जं पञ्चसतं, वसुधं आवसिस्सति’॥
१३८.
‘‘अरञ्ञवनमोग्गय्ह, काननं ब्यग्घसेवितम्।
पधानं पदहित्वान, किलेसा झापिता मया॥
१३९.
‘‘अट्ठारसे कप्पसते, यं दानमददिं तदा।
दुग्गतिं नाभिजानामि, भत्तदानस्सिदं फलं॥
१४०.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सुमङ्गलो थेरो इमा गाथायो अभासित्थाति।
सुमङ्गलत्थेरस्सापदानं दसमम्।
तस्सुद्दानं –
सीहासनी एकथम्भी, नन्दो च चूळपन्थको।
पिलिन्दराहुलो चेव, वङ्गन्तो रट्ठपालको॥
सोपाको मङ्गलो चेव, दसेव दुतिये वग्गे।
सतञ्च अट्ठतिंस च, गाथा चेत्थ पकासिता॥
सीहासनियवग्गो दुतियो।