॥ नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥
खुद्दकनिकाये
थेरापदानपाळि
(पठमो भागो)
१. बुद्धवग्गो
१. बुद्धअपदानम्
१.
तथागतं जेतवने वसन्तं, अपुच्छि वेदेहमुनी नतङ्गो।
‘‘सब्बञ्ञुबुद्धा किर नाम होन्ति, भवन्ति ते हेतुभि केहि वीर’’॥
२.
तदाह सब्बञ्ञुवरो महेसी, आनन्दभद्दं मधुरस्सरेन।
‘‘ये पुब्बबुद्धेसु [सब्बबुद्धेसु (स्या॰)] कताधिकारा, अलद्धमोक्खा जिनसासनेसु॥
३.
‘‘तेनेव सम्बोधिमुखेन धीरा, अज्झासयेनापि महाबलेन।
पञ्ञाय तेजेन सुतिक्खपञ्ञा, सब्बञ्ञुभावं अनुपापुणन्ति॥
४.
‘‘अहम्पि पुब्बबुद्धेसु, बुद्धत्तमभिपत्थयिं,
मनसायेव हुत्वान, धम्मराजा असङ्खिया॥
५.
‘‘अथ बुद्धापदानानि, सुणाथ सुद्धमानसा।
तिंसपारमिसम्पुण्णा, धम्मराजा असङ्खिया॥
६.
‘‘सम्बोधिं बुद्धसेट्ठानं, ससङ्घे लोकनायके।
दसङ्गुली नमस्सित्वा, सिरसा अभिवादयिं [अभिवादये (स्या॰)]॥
७.
‘‘यावता बुद्धखेत्तेसु, रतना विज्जन्तिसङ्खिया।
आकासट्ठा च भूमट्ठा [भुम्मट्ठा (सी॰ स्या॰)], मनसा सब्बमाहरिं॥
८.
‘‘तत्थ रूपियभूमियं, पासादं मापयिं अहम्।
नेकभुम्मं रतनमयं, उब्बिद्धं नभमुग्गतं॥
९.
‘‘विचित्तथम्भं सुकतं, सुविभत्तं महारहम्।
कनकमयसङ्घाटं, कोन्तच्छत्तेहि मण्डितं॥
१०.
‘‘पठमा वेळुरिया भूमि, विमलब्भसमा सुभा।
नळिनजलजाकिण्णा, वरकञ्चनभूमिया॥
११.
‘‘पवाळंसा पवाळवण्णा, काचि लोहितका सुभा।
इन्दगोपकवण्णाभा, भूमि ओभासती दिसा॥
१२.
‘‘सुविभत्ता घरमुखा, निय्यूहा सीहपञ्जरा।
चतुरो वेदिका जाला, गन्धावेळा मनोरमा॥
१३.
‘‘नीला पीता लोहितका, ओदाता सुद्धकाळका।
कूटागारवरूपेता, सत्तरतनभूसिता॥
१४.
‘‘ओलोकमया पदुमा, वाळविहङ्गसोभिता।
नक्खत्ततारकाकिण्णा, चन्दसूरेहि [चन्दसुरियेहि (सी॰ स्या॰)] मण्डिता॥
१५.
‘‘हेमजालेन सञ्छन्ना, सोण्णकिङ्किणिकायुता।
वातवेगेन कूजन्ति, सोण्णमाला मनोरमा॥
१६.
‘‘मञ्जेट्ठकं लोहितकं, पीतकं हरिपिञ्जरम्।
नानारङ्गेहि सम्पीतं [संचित्तं (स्या॰)], उस्सितद्धजमालिनी [मालिनिं (सी॰)]॥
१७.
‘‘न नं [नाना (सी॰ स्या॰)] बहूनेकसता, फलिका रजतामया।
मणिमया लोहितङ्गा, मसारगल्लमया तथा।
नानासयनविचित्ता, सण्हकासिकसन्थता॥
१८.
‘‘कम्पला दुकूला चीना, पट्टुण्णा पण्डुपावुरा।
विविधत्थरणं सब्बं, मनसा पञ्ञपेसहं॥
१९.
‘‘तासु तास्वेव भूमीसु, रतनकूटलङ्कतम्।
मणिवेरोचना उक्का, धारयन्ता सुतिट्ठरे॥
२०.
‘‘सोभन्ति एसिका थम्भा, सुभा कञ्चनतोरणा।
जम्बोनदा सारमया, अथो रजतमयापि च॥
२१.
‘‘नेका सन्धी सुविभत्ता, कवाटग्गळचित्तिता।
उभतो पुण्णघटानेका, पदुमुप्पलसंयुता॥
२२.
‘‘अतीते सब्बबुद्धे च, ससङ्घे लोकनायके।
पकतिवण्णरूपेन, निम्मिनित्वा ससावके॥
२३.
‘‘तेन द्वारेन पविसित्वा, सब्बे बुद्धा ससावका।
सब्बसोण्णमये पीठे, निसिन्ना अरियमण्डला॥
२४.
‘‘ये च एतरहि अत्थि, बुद्धा लोके अनुत्तरा।
अतीते वत्तमाना च, भवनं सब्बे समाहरिं॥
२५.
‘‘पच्चेकबुद्धेनेकसते, सयम्भू अपराजिते।
अतीते वत्तमाने च, भवनं सब्बे समाहरिं॥
२६.
‘‘कप्परुक्खा बहू अत्थि, ये दिब्बा ये च मानुसा।
सब्बं दुस्सं समाहन्ता, अच्छादेमि तिचीवरं॥
२७.
‘‘खज्जं भोज्जं सायनीयं, सम्पन्नं पानभोजनम्।
मणिमये सुभे पत्ते, संपूरेत्वा अदासहं॥
२८.
‘‘दिब्बवत्थसमा हुत्वा, मट्ठा [मट्टा (सी॰)] चीवरसंयुता।
मधुरा सक्खरा चेव, तेला च मधुफाणिता॥
२९.
‘‘तप्पिता परमन्नेन, सब्बे ते अरियमण्डला।
रतनगब्भं पविसित्वा, केसरीव गुहासया॥
३०.
‘‘महारहम्हि सयने, सीहसेय्यमकप्पयुम्।
सम्पजाना समुट्ठाय, सयने [सेय्ये (स्या॰)] पल्लङ्कमाभुजुं॥
३१.
‘‘गोचरं सब्बबुद्धानं, झानरतिसमप्पिता।
अञ्ञे धम्मानि देसेन्ति, अञ्ञे कीळन्ति इद्धिया॥
३२.
‘‘अञ्ञे अभिञ्ञा अप्पेन्ति, अभिञ्ञा वसिभाविता।
विकुब्बना विकुब्बन्ति, अञ्ञेनेकसहस्सियो॥
३३.
‘‘बुद्धापि बुद्धे पुच्छन्ति, विसयं सब्बञ्ञुमालयम्।
गम्भीरं निपुणं ठानं, पञ्ञाय विनिबुज्झरे॥
३४.
‘‘सावका बुद्धे पुच्छन्ति, बुद्धा पुच्छन्ति सावके।
अञ्ञमञ्ञञ्च पुच्छित्वा [पुच्छन्ति (सी॰ स्या॰)], अञ्ञोञ्ञं ब्याकरोन्ति ते॥
३५.
‘‘बुद्धा पच्चेकबुद्धा च, सावका परिचारका।
एवं सकाय रतिया, पासादेभिरमन्ति ते॥
३६.
‘‘छत्ता तिट्ठन्तु रतना, कञ्चनावेळपन्तिका।
मुत्ताजालपरिक्खित्ता, सब्बे धारेन्तु [धारेन्ति (क॰)] मत्थके॥
३७.
‘‘भवन्तु चेळविताना, सोण्णतारकचित्तिता।
विचित्तमल्यवितता, सब्बे धारेन्तु मत्थके॥
३८.
‘‘वितता मल्यदामेहि, गन्धदामेहि सोभिता।
दुस्सदामपरिकिण्णा, रतनदामभूसिता॥
३९.
‘‘पुप्फाभिकिण्णा सुचित्ता, सुरभिगन्धभूसिता।
गन्धपञ्चङ्गुलिकता [गन्धपञ्चङ्गुलं कता (अट्ठ॰)], हेमच्छदनछादिता॥
४०.
‘‘चतुद्दिसा पोक्खरञ्ञो, पदुमुप्पलसन्थता।
सोवण्णरूपा खायन्तु, पद्मंरेणुरजुग्गता॥
४१.
‘‘पुप्फन्तु पादपा सब्बे, पासादस्स समन्ततो।
सयञ्च पुप्फा मुञ्चित्वा, गन्त्वा भवनमोकिरुं॥
४२.
‘‘सिखिनो तत्थ नच्चन्तु, दिब्बहंसा पकूजरे।
करवीका च गायन्तु, दिजसङ्घा समन्ततो॥
४३.
‘‘भेरियो सब्बा वज्जन्तु, वीणा सब्बा रसन्तु [रवन्तु (सी॰ स्या॰)] ता।
सब्बा सङ्गीति वत्तन्तु, पासादस्स समन्ततो॥
४४.
‘‘यावता बुद्धखेत्तम्हि, चक्कवाळे ततो परे।
महन्ता जोतिसम्पन्ना, अच्छिन्ना रतनामया॥
४५.
‘‘तिट्ठन्तु सोण्णपल्लङ्का, दीपरुक्खा जलन्तु ते।
भवन्तु एकपज्जोता, दससहस्सिपरम्परा॥
४६.
‘‘गणिका लासिका चेव, नच्चन्तु अच्छरागणा।
नानारङ्गा पदिस्सन्तु, पासादस्स समन्ततो॥
४७.
‘‘दुमग्गे पब्बतग्गे वा, सिनेरुगिरिमुद्धनि।
उस्सापेमि धजं सब्बं, विचित्तं पञ्चवण्णिकं॥
४८.
‘‘नरा नागा च गन्धब्बा, सब्बे देवा उपेन्तु ते।
नमस्सन्ता पञ्जलिका, पासादं परिवारयुं॥
४९.
‘‘यं किञ्चि कुसलं कम्मं, कत्तब्बं किरियं मम।
कायेन वाचा मनसा, तिदसे सुकतं कतं॥
५०.
‘‘ये सत्ता सञ्ञिनो अत्थि, ये च सत्ता असञ्ञिनो।
कतं पुञ्ञफलं मय्हं, सब्बे भागी भवन्तु ते॥
५१.
‘‘येसं कतं सुविदितं, दिन्नं पुञ्ञफलं मया।
ये च तत्थ [तस्मिं (सी॰ क॰)] न जानन्ति, देवा गन्त्वा निवेदयुं॥
५२.
‘‘सब्बलोकम्हि [सब्बे लोकम्हि (स्या॰ क॰)] ये सत्ता, जीवन्ताहारहेतुका।
मनुञ्ञं भोजनं सब्बं [सब्बे (स्या॰)], लभन्तु मम चेतसा॥
५३.
‘‘मनसा दानं मया दिन्नं, मनसा पसादमावहिम्।
पूजिता सब्बसम्बुद्धा, पच्चेका जिनसावका॥
५४.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥
५५.
‘‘दुवे भवे पजानामि, देवत्ते अथ मानुसे।
अञ्ञं गतिं न जानामि, मनसा पत्थनाफलं॥
५६.
‘‘देवानं अधिको होमि, भवामि मनुजाधिपो।
रूपलक्खणसम्पन्नो, पञ्ञाय असमो भवे॥
५७.
‘‘भोजनं विविधं सेट्ठं, रतनञ्च अनप्पकम्।
विविधानि च वत्थानि, नभा [नभसा (स्या॰)] खिप्पं उपेन्ति मं॥
५८.
‘‘पथब्या पब्बते चेव, आकासे उदके वने।
यं यं हत्थं पसारेमि, दिब्बा भक्खा उपेन्ति मं॥
५९.
‘‘पथब्या पब्बते चेव, आकासे उदके वने।
यं यं हत्थं पसारेमि, रतना सब्बे उपेन्ति मं॥
६०.
‘‘पथब्या पब्बते चेव, आकासे उदके वने।
यं यं हत्थं पसारेमि, सब्बे गन्धा उपेन्ति मं॥
६१.
‘‘पथब्या पब्बते चेव, आकासे उदके वने।
यं यं [यत्थ (स्या॰), यञ्ञं (क॰)] हत्थं पसारेमि, सब्बे याना उपेन्ति मं॥
६२.
‘‘पथब्या पब्बते चेव, आकासे उदके वने।
यं यं हत्थं पसारेमि, सब्बे माला उपेन्ति मं॥
६३.
‘‘पथब्या पब्बते चेव, आकासे उदके वने।
यं यं हत्थं पसारेमि, अलङ्कारा उपेन्ति मं॥
६४.
‘‘पथब्या पब्बते चेव, आकासे उदके वने।
यं यं हत्थं पसारेमि, सब्बा कञ्ञा उपेन्ति मं॥
६५.
‘‘पथब्या पब्बते चेव, आकासे उदके वने।
यं यं हत्थं पसारेमि, मधुसक्खरा उपेन्ति मं॥
६६.
‘‘पथब्या पब्बते चेव, आकासे उदके वने।
यं यं हत्थं पसारेमि, सब्बे खज्जा उपेन्ति मं॥
६७.
‘‘अधने अद्धिक [अद्धिके (स्या॰)] जने, याचके च पथाविनो।
ददामिहं [ददामिह (सी॰) ददामि तं (स्या॰)] दानवरं, सम्बोधिवरपत्तिया॥
६८.
‘‘नादेन्तो पब्बतं सेलं, गज्जेन्तो बहलं गिरिम्।
सदेवकं हासयन्तो, बुद्धो लोके भवामहं॥
६९.
‘‘दिसा दसविधा लोके, यायतो नत्थि अन्तकम्।
तस्मिञ्च दिसाभागम्हि, बुद्धखेत्ता असङ्खिया॥
७०.
‘‘पभा पकित्तिता मय्हं, यमका रंसिवाहना।
एत्थन्तरे रंसिजालं, आलोको विपुलो भवे॥
७१.
‘‘एत्तके लोकधातुम्हि, सब्बे पस्सन्तु मं जना।
सब्बे मं अनुवत्तन्तु, याव ब्रह्मनिवेसनं [सब्बेव सुमना होन्तु, सब्बे मं अनुवत्तरे (सी॰ स्या॰)]॥
७२.
‘‘विसिट्ठमधुनादेन, अमतभेरिमाहनिम्।
एत्थन्तरे जना सब्बे, सुणन्तु मधुरं गिरं॥
७३.
‘‘धम्ममेघेन वस्सन्ते, सब्बे होन्तु अनासवा।
येत्थ पच्छिमका सत्ता, सोतापन्ना भवन्तु ते॥
७४.
‘‘दत्वा दातब्बकं दानं, सीलं पूरेत्वा असेसतो।
नेक्खम्मपारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं॥
७५.
‘‘पण्डिते परिपुच्छित्वा, कत्वा वीरियमुत्तमम्।
खन्तिया पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं॥
७६.
‘‘कत्वा दळ्हमधिट्ठानं, सच्चपारमि पूरिय।
मेत्ताय पारमिं गन्त्वा, पत्तो सम्बोधिमुत्तमं॥
७७.
‘‘लाभालाभे सुखे दुक्खे, सम्माने चावमानने [सम्माने च विमानने (क॰) सम्मानने विमानने (स्या॰)]।
सब्बत्थ समको हुत्वा, पत्तो सम्बोधिमुत्तमं॥
७८.
‘‘कोसज्जं भयतो दिस्वा, वीरियं चापि खेमतो।
आरद्धवीरिया होथ, एसा बुद्धानुसासनी॥
७९.
‘‘विवादं भयतो दिस्वा, अविवादञ्च खेमतो।
समग्गा सखिला होथ, एसा बुद्धानुसासनी॥
८०.
‘‘पमादं भयतो दिस्वा, अप्पमादञ्च खेमतो।
भावेथट्ठङ्गिकं मग्गं, एसा बुद्धानुसासनी॥
८१.
‘‘समागता बहू बुद्धा, अरहन्ता [अरहन्तो (स्या॰)] च सब्बसो।
सम्बुद्धे अरहन्ते च, वन्दमाना नमस्सथ॥
८२.
‘‘एवं अचिन्तिया बुद्धा, बुद्धधम्मा अचिन्तिया।
अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो’’’॥
इत्थं सुदं भगवा अत्तनो बुद्धचरियं सम्भावयमानो बुद्धापदानियं [बुद्धचरियं (सी॰) बुद्धचरितं (स्या॰)] नाम धम्मपरियायं अभासित्थाति।
बुद्धापदानं समत्तम्।
२. पच्चेकबुद्धअपदानम्
अथ पच्चेकबुद्धापदानं सुणाथ –
८३.
‘‘तथागतं जेतवने वसन्तं, अपुच्छि वेदेहमुनी नतङ्गो।
‘पच्चेकबुद्धा किर नाम होन्ति, भवन्ति ते हेतुभि केहि वीर’ [धीर (सी॰) धीरा (स्या॰)]॥
८४.
‘‘तदाह सब्बञ्ञुवरो महेसी, आनन्दभद्दं मधुरस्सरेन।
‘ये पुब्बबुद्धेसु [सब्बबुद्धेसु (स्या॰ क॰)] कताधिकारा, अलद्धमोक्खा जिनसासनेसु॥
८५.
‘‘‘तेनेव संवेगमुखेन धीरा, विनापि बुद्धेहि सुतिक्खपञ्ञा।
आरम्मणेनापि परित्तकेन, पच्चेकबोधिं अनुपापुणन्ति॥
८६.
‘‘‘सब्बम्हि लोकम्हि ममं ठपेत्वा, पच्चेकबुद्धेहि समोव नत्थि।
तेसं इमं वण्णपदेसमत्तं, वक्खामहं साधु महामुनीनं॥
८७.
‘‘‘सयमेव बुद्धानं महाइसीनं, साधूनि वाक्यानि मधूव [मधुंव (सी॰)] खुद्दम्।
अनुत्तरं भेसजं पत्थयन्ता, सुणाथ सब्बेसु पसन्नचित्ता॥
८८.
‘‘‘पच्चेकबुद्धानं समागतानं, परम्परं ब्याकरणानि यानि।
आदीनवो यञ्च विरागवत्थुं, यथा च बोधिं अनुपापुणिंसु॥
८९.
‘‘‘सरागवत्थूसु विरागसञ्ञी, रत्तम्हि लोकम्हि विरत्तचित्ता।
हित्वा पपञ्चे जितफन्दितानि [विदिय फन्दितानि (सी॰) जितबन्धितानि (क॰)], तथेव बोधिं अनुपापुणिंसु॥
९०.
‘‘‘सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसम्।
मेत्तेन चित्तेन हितानुकम्पी, एको चरे खग्गविसाणकप्पो॥
९१.
‘‘‘सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसम्।
न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो॥
९२.
‘‘‘संसग्गजातस्स भवन्ति स्नेहा, स्नेहन्वयं दुक्खमिदं पहोति।
आदीनवं स्नेहजं पेक्खमानो, एको चरे खग्गविसाणकप्पो॥
९३.
‘‘‘मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो।
एतं भयं सन्थवे पेक्खमानो, एको चरे खग्गविसाणकप्पो॥
९४.
‘‘‘वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा।
वंसे कळीरोव असज्जमानो, एको चरे खग्गविसाणकप्पो॥
९५.
‘‘‘मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय।
विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो॥
९६.
‘‘‘आमन्तना होति सहायमज्झे, वासे च [वासे (सी॰ स्या॰) सुत्तनिपातेपि ‘‘च‘‘कारो नत्थि] ठाने गमने चारिकाय।
अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो॥
९७.
‘‘‘खिड्डा रती होति सहायमज्झे, पुत्तेसु पेमं विपुलञ्च होति।
पियविप्पयोगं विजिगुच्छमानो, एको चरे खग्गविसाणकप्पो॥
९८.
‘‘‘चातुद्दिसो अप्पटिघो च होति, सन्तुस्समानो इतरीतरेन।
परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो॥
९९.
‘‘‘दुस्सङ्गहा पब्बजितापि एके, अथो गहट्ठा घरमावसन्ता।
अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो॥
१००.
‘‘‘ओरोपयित्वा गिहिब्यञ्जनानि, सञ्छिन्नपत्तो यथा कोविळारो।
छेत्वान वीरो गिहिबन्धनानि, एको चरे खग्गविसाणकप्पो॥
१०१.
‘‘‘सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरम्।
अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा॥
१०२.
‘‘‘नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरम्।
राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो॥
१०३.
‘‘‘अद्धा पसंसाम सहायसम्पदं, सेट्ठा समा सेवितब्बा सहाया।
एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो॥
१०४.
‘‘‘दिस्वा सुवण्णस्स पभस्सरानि, कम्मारपुत्तेन सुनिट्ठितानि।
सङ्घट्टमानानि दुवे भुजस्मिं, एको चरे खग्गविसाणकप्पो॥
१०५.
‘‘‘एवं दुतीयेन सहा ममस्स, वाचाभिलापो अभिसज्जना वा।
एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो॥
१०६.
‘‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तम्।
आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो॥
१०७.
‘‘‘ईती च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतम्।
एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो॥
१०८.
‘‘‘सीतञ्च उण्हञ्च खुदं पिपासं, वातातपे डंससरीसपे [डंससिरिंसपे (सी॰ स्या॰)] च।
सब्बानिपेतानि अभिब्भवित्वा [अभिसंभवित्वा (सुत्तनिपाते)], एको चरे खग्गविसाणकप्पो॥
१०९.
‘‘‘नागोव यूथानि विवज्जयित्वा, सञ्जातखन्धो पदुमी उळारो।
यथाभिरन्तं विहरं अरञ्ञे, एको चरे खग्गविसाणकप्पो॥
११०.
‘‘‘अट्ठानतं सङ्गणिकारतस्स, यं फस्सये [फुस्सये (स्या॰)] सामयिकं विमुत्तिम्।
आदिच्चबन्धुस्स वचो निसम्म, एको चरे खग्गविसाणकप्पो॥
१११.
‘‘‘दिट्ठीविसूकानि उपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो।
उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो॥
११२.
‘‘‘निल्लोलुपो निक्कुहो निप्पिपासो, निम्मक्ख [निम्मक्खो (स्या॰)] निद्धन्तकसावमोहो।
निरासयो [निरासासो (क॰)] सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो॥
११३.
‘‘‘पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठम्।
सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो॥
११४.
‘‘‘बहुस्सुतं धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तम्।
अञ्ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो॥
११५.
‘‘‘खिड्डं रतिं कामसुखञ्च लोके, अनलङ्करित्वा अनपेक्खमानो।
विभूसट्ठाना विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो॥
११६.
‘‘‘पुत्तञ्च दारं पितरञ्च मातरं, धनानि धञ्ञानि च बन्धवानि।
हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो॥
११७.
‘‘‘सङ्गो एसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेवेत्थ भिय्यो।
गळो [गाहो (सी॰) कण्डो (स्या॰) गाळ्हो (क॰)] एसो इति ञत्वा मतिमा, एको चरे खग्गविसाणकप्पो॥
११८.
‘‘‘सन्दालयित्वान संयोजनानि, जालंव भेत्वा सलिलम्बुचारी।
अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो॥
११९.
‘‘‘ओक्खित्तचक्खू न च पादलोलो, गुत्तिन्द्रियो रक्खितमानसानो।
अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो॥
१२०.
‘‘‘ओहारयित्वा गिहिब्यञ्जनानि, सञ्छन्नपत्तो यथा पारिछत्तो।
कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो॥
१२१.
‘‘‘रसेसु गेधं अकरं अलोलो, अनञ्ञपोसी सपदानचारी।
कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो॥
१२२.
‘‘‘पहाय पञ्चावरणानि चेतसो, उपक्किलेसे ब्यपनुज्ज सब्बे।
अनिस्सितो छेज्ज सिनेहदोसं, एको चरे खग्गविसाणकप्पो॥
१२३.
‘‘‘विपिट्ठिकत्वान सुखञ्च दुक्खं, पुब्बेव सोमनस्सदोमनस्सम्।
लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो॥
१२४.
‘‘‘आरद्धवीरियो परमत्थपत्तिया, अलीनचित्तो अकुसीतवुत्ति।
दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो॥
१२५.
‘‘‘पटिसल्लानं झानमरिञ्चमानो, धम्मेसु निच्चं अनुधम्मचारी।
आदीनवं सम्मसिता भवेसु, एको चरे खग्गविसाणकप्पो॥
१२६.
‘‘‘तण्हक्खयं पत्थयमप्पमत्तो, अनेळमूगो सुतवा सतीमा।
सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो॥
१२७.
‘‘‘सीहोव सद्देसु असन्तसन्तो, वातोव जालम्हि असज्जमानो।
पदुमंव तोयेन अलिम्पमानो, एको चरे खग्गविसाणकप्पो॥
१२८.
‘‘‘सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारी।
सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो॥
१२९.
‘‘‘मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले।
सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो॥
१३०.
‘‘‘रागञ्च दोसञ्च पहाय मोहं, सन्दालयित्वान संयोजनानि।
असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो॥
१३१.
‘‘‘भजन्ति सेवन्ति च कारणत्था, निक्कारणा दुल्लभा अज्ज मित्ता।
अत्तत्थपञ्ञा असुचीमनुस्सा, एको चरे खग्गविसाणकप्पो॥
१३२.
‘‘‘विसुद्धसीला सुविसुद्धपञ्ञा, समाहिता जागरियानुयुत्ता।
विपस्सका धम्मविसेसदस्सी, मग्गङ्गबोज्झङ्गगते विजञ्ञा॥
१३३.
‘‘‘सुञ्ञप्पणिधिञ्च तथानिमित्तं [सुञ्ञतप्पणीहितञ्चानिमित्तं (सी॰)], आसेवयित्वा जिनसासनम्हि।
ये सावकत्तं न वजन्ति धीरा, भवन्ति पच्चेकजिना सयम्भू॥
१३४.
‘‘‘महन्तधम्मा बहुधम्मकाया, चित्तिस्सरा सब्बदुक्खोघतिण्णा।
उदग्गचित्ता परमत्थदस्सी, सीहोपमा खग्गविसाणकप्पा॥
१३५.
‘‘‘सन्तिन्द्रिया सन्तमना समाधी, पच्चन्तसत्तेसु पतिप्पचारा [पच्चत्तगम्भीरमतप्पचारा (सी॰)]।
दीपा परत्थ इध विज्जलन्ता, पच्चेकबुद्धा सततं हितामे॥
१३६.
‘‘‘पहीनसब्बावरणा जनिन्दा, लोकप्पदीपा घनकञ्चनाभा।
निस्संसयं लोकसुदक्खिणेय्या, पच्चेकबुद्धा सततप्पितामे॥
१३७.
‘‘‘पच्चेकबुद्धानं सुभासितानि, चरन्ति लोकम्हि सदेवकम्हि।
सुत्वा तथा ये न करोन्ति बाला, चरन्ति दुक्खेसु पुनप्पुनं ते॥
१३८.
‘‘‘पच्चेकबुद्धानं सुभासितानि, मधुं यथा खुद्दमवस्सवन्तम्।
सुत्वा तथा ये पटिपत्तियुत्ता, भवन्ति ते सच्चदसा सपञ्ञा’॥
१३९.
‘‘पच्चेकबुद्धेहि जिनेहि भासिता, कथा [गाथा (सी॰ स्या॰)] उळारा अभिनिक्खमित्वा।
ता सक्यसीहेन नरुत्तमेन, पकासिता धम्मविजाननत्थं॥
१४०.
‘‘लोकानुकम्पाय इमानि तेसं, पच्चेकबुद्धान विकुब्बितानि।
संवेगसङ्गमतिवड्ढनत्थं, सयम्भुसीहेन पकासितानी’’ति॥
पच्चेकबुद्धापदानं समत्तम्।
३-१. सारिपुत्तत्थेरअपदानम्
अथ थेरापदानं सुणाथ –
१४१.
‘‘हिमवन्तस्स अविदूरे, लम्बको नाम पब्बतो।
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता॥
१४२.
‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा।
सुसुद्धपुळिनाकिण्णा, अविदूरे ममस्समं॥
१४३.
‘‘असक्खरा अपब्भारा, सादु अप्पटिगन्धिका।
सन्दती नदिका तत्थ, सोभयन्ता ममस्समं॥
१४४.
‘‘कुम्भीला मकरा चेत्थ, सुसुमारा [सुंसुमारा (सी॰ स्या॰ )] च कच्छपा।
चरन्ति नदिया तत्थ, सोभयन्ता ममस्समं॥
१४५.
‘‘पाठीना पावुसा मच्छा, बलजा [वजला (सी॰ स्या॰) जलजा (पी॰)] मुञ्जरोहिता।
वग्गळा [वग्गुला (सी॰) वग्गुळा (स्या॰) मग्गुरा (थेरगाथा)] पपतायन्ता, सोभयन्ति [पपतायन्ति, सोभयन्ता (क॰)] ममस्समं॥
१४६.
‘‘उभो कूलेसु नदिया, पुप्फिनो फलिनो दुमा।
उभतो अभिलम्बन्ता, सोभयन्ति [अभिलम्बन्ति सोभयन्ता (क॰)] ममस्समं॥
१४७.
‘‘अम्बा साला च तिलका, पाटली सिन्दुवारका [सिन्दुवारिका (बहूसु)]।
दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे॥
१४८.
‘‘चम्पका सळला नीपा [निम्बा (क॰)], नागपुन्नागकेतका।
दिब्बगन्धा सम्पवन्ति, पुप्फिता मम अस्समे॥
१४९.
‘‘अतिमुत्ता असोका च, भगिनीमाला च पुप्फिता।
अङ्कोला बिम्बिजाला [बिम्बजाला (क॰)] च, पुप्फिता मम अस्समे॥
१५०.
‘‘केतका कन्दलि [कदली (स्या॰)] चेव, गोधुका तिणसूलिका।
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं॥
१५१.
‘‘कणिकारा कण्णिका च, असना अज्जुना बहू।
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं॥
१५२.
‘‘पुन्नागा गिरिपुन्नागा, कोविळारा च पुप्फिता।
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं॥
१५३.
‘‘उद्धालका च कुटजा, कदम्बा वकुला बहू।
दिब्बगन्धं सम्पवन्ता, सोभयन्ति ममस्समं॥
१५४.
‘‘आळका इसिमुग्गा च, कदलिमातुलुङ्गियो।
गन्धोदकेन संवड्ढा, फलानि धारयन्ति ते॥
१५५.
‘‘अञ्ञे पुप्फन्ति पदुमा, अञ्ञे जायन्ति केसरी।
अञ्ञे ओपुप्फा पदुमा, पुप्फिता तळाके तदा॥
१५६.
‘‘गब्भं गण्हन्ति पदुमा, निद्धावन्ति मुलाळियो।
सिंघाटिपत्तमाकिण्णा, सोभन्ति तळाके तदा॥
१५७.
‘‘नयिता अम्बगन्धी च, उत्तली बन्धुजीवका।
दिब्बगन्धा सम्पवन्ति, पुप्फिता तळाके तदा॥
१५८.
‘‘पाठीना पावुसा मच्छा, बलजा मुञ्जरोहिता।
संगुला मग्गुरा [मङ्गुरा (सी॰ क॰)] चेव, वसन्ति तळाके तदा॥
१५९.
‘‘कुम्भीला सुसुमारा च, तन्तिगाहा च रक्खसा।
ओगुहा [ओगाहा (स्या॰)] अजगरा च, वसन्ति तळाके तदा॥
१६०.
‘‘पारेवता रविहंसा, चक्कवाका नदीचरा।
कोकिला सुकसाळिका, उपजीवन्ति तं सरं॥
१६१.
‘‘कुक्कुत्थका कुळीरका, वने पोक्खरसातका।
दिन्दिभा सुवपोता च, उपजीवन्ति तं सरं॥
१६२.
‘‘हंसा कोञ्चा मयूरा च, कोकिला तम्बचूळका [तम्बचूळिका (सी॰)]।
पम्पका जीवंजीवा च, उपजीवन्ति तं सरं॥
१६३.
‘‘कोसिका पोट्ठसीसा च, कुररा सेनका बहू।
महाकाळा च सकुणा, उपजीवन्ति तं सरं॥
१६४.
‘‘पसदा च वराहा च, चमरा गण्डका बहू [वका भेरण्डका बहू (सी॰ स्या॰)]।
रोहिच्चा सुकपोता [सुत्तपोता (स्या॰)] च, उपजीवन्ति तं सरं॥
१६५.
‘‘सीहब्यग्घा च दीपी च, अच्छकोकतरच्छका।
तिधा पभिन्नमातङ्गा, उपजीवन्ति तं सरं॥
१६६.
‘‘किन्नरा वानरा चेव, अथोपि वनकम्मिका।
चेता च लुद्दका चेव, उपजीवन्ति तं सरं॥
१६७.
‘‘तिन्दुकानि पियालानि, मधुका कासुमारयो [कासमारियो (स्या॰)]।
धुवं फलानि धारेन्ति, अविदूरे ममस्समं॥
१६८.
‘‘कोसम्बा [कोसुम्भा (सी॰ स्या॰)] सळला निम्बा [सळला नीपा (सी॰ स्या॰) पनसा अम्बा (?)], सादुफलसमायुता।
धुवं फलानि धारेन्ति, अविदूरे ममस्समं॥
१६९.
‘‘हरीतका आमलका, अम्बजम्बुविभीतका।
कोला भल्लातका बिल्ला, फलानि धारयन्ति ते॥
१७०.
‘‘आलुवा च कळम्बा च, बिळालीतक्कळानि च।
जीवका सुतका चेव, बहुका मम अस्समे॥
१७१.
‘‘अस्समस्साविदूरम्हि, तळाकासुं सुनिम्मिता।
अच्छोदका सीतजला, सुपतित्था मनोरमा॥
१७२.
‘‘पदुमुप्पलसञ्छन्ना , पुण्डरीकसमायुता।
मन्दालकेहि सञ्छन्ना, दिब्बगन्धो पवायति॥
१७३.
‘‘एवं सब्बङ्गसम्पन्ने, पुप्फिते फलिते वने।
सुकते अस्समे रम्मे, विहरामि अहं तदा॥
१७४.
‘‘सीलवा वतसम्पन्नो [वत्तसम्पन्नो (स्या॰)], झायी झानरतो सदा।
पञ्चाभिञ्ञाबलप्पत्तो, सुरुचि नाम तापसो॥
१७५.
‘‘चतुवीससहस्सानि, सिस्सा मय्हं उपट्ठहु।
सब्बेव ब्राह्मणा एते, जातिमन्तो यसस्सिनो॥
१७६.
‘‘लक्खणे इतिहासे च, सनिघण्टुसकेटुभे।
पदका वेय्याकरणा, सधम्मे पारमिं गता॥
१७७.
‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदा।
पथब्या भूमन्तलिक्खे, मम सिस्सा सुसिक्खिता॥
१७८.
‘‘अप्पिच्छा निपका एते, अप्पाहारा अलोलुपा।
लाभालाभेन सन्तुट्ठा, परिवारेन्ति मं सदा॥
१७९.
‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता।
आकिञ्चञ्ञं पत्थयन्ता, परिवारेन्ति मं सदा॥
१८०.
‘‘अभिञ्ञापारमिप्पत्ता, पेत्तिके गोचरे रता।
अन्तलिक्खचरा धीरा, परिवारेन्ति मं सदा॥
१८१.
‘‘संवुता छसु द्वारेसु, अनेजा रक्खितिन्द्रिया।
असंसट्ठा च ते धीरा, मम सिस्सा दुरासदा॥
१८२.
‘‘पल्लङ्केन निसज्जाय, ठानचङ्कमनेन च।
वीतिनामेन्ति ते रत्तिं, मम सिस्सा दुरासदा॥
१८३.
‘‘रजनीये न रज्जन्ति, दुस्सनीये न दुस्सरे।
मोहनीये न मुय्हन्ति, मम सिस्सा दुरासदा॥
१८४.
‘‘इद्धिं वीमंसमाना ते, वत्तन्ति निच्चकालिकम्।
पथविं [पठविं (सी॰ स्या॰)] ते पकम्पेन्ति, सारम्भेन दुरासदा॥
१८५.
‘‘कीळमाना च ते सिस्सा, कीळन्ति झानकीळितम्।
जम्बुतो फलमानेन्ति, मम सिस्सा दुरासदा॥
१८६.
‘‘अञ्ञे गच्छन्ति गोयानं, अञ्ञे पुब्बविदेहकं [पुब्बविदेहनं (स्या॰ क॰)]।
अञ्ञे च उत्तरकुरुं, एसनाय दुरासदा॥
१८७.
‘‘पुरतो पेसेन्ति खारिं, पच्छतो च वजन्ति ते।
चतुवीससहस्सेहि, छादितं होति अम्बरं॥
१८८.
‘‘अग्गिपाकी अनग्गी च, दन्तोदुक्खलिकापि च।
अस्मेन कोट्टिता केचि, पवत्तफलभोजना॥
१८९.
‘‘उदकोरोहणा केचि, सायं पातो सुचीरता।
तोयाभिसेचनकरा, मम सिस्सा दुरासदा॥
१९०.
‘‘परूळ्हकच्छनखलोमा, पङ्कदन्ता रजस्सिरा।
गन्धिता सीलगन्धेन, मम सिस्सा दुरासदा॥
१९१.
‘‘पातोव सन्निपतित्वा, जटिला उग्गतापना।
लाभालाभं पकित्तेत्वा, गच्छन्ति अम्बरे तदा॥
१९२.
‘‘एतेसं पक्कमन्तानं, महासद्दो पवत्तति।
अजिनचम्मसद्देन, मुदिता होन्ति देवता॥
१९३.
‘‘दिसोदिसं पक्कमन्ति, अन्तलिक्खचरा इसी।
सके बलेनुपत्थद्धा, ते गच्छन्ति यदिच्छकं॥
१९४.
‘‘पथवीकम्पका एते, सब्बेव नभचारिनो।
उग्गतेजा दुप्पसहा, सागरोव अखोभिया॥
१९५.
‘‘ठानचङ्कमिनो केचि, केचि नेसज्जिका इसी।
पवत्तभोजना केचि, मम सिस्सा दुरासदा॥
१९६.
‘‘मेत्ताविहारिनो एते, हितेसी सब्बपाणिनम्।
अनत्तुक्कंसका सब्बे, न ते वम्भेन्ति कस्सचि॥
१९७.
‘‘सीहराजावसम्भीता, गजराजाव थामवा।
दुरासदा ब्यग्घारिव, आगच्छन्ति ममन्तिके॥
१९८.
‘‘विज्जाधरा देवता च, नागगन्धब्बरक्खसा।
कुम्भण्डा दानवा गरुळा, उपजीवन्ति तं सरं॥
१९९.
‘‘ते जटाखारिभरिता, अजिनुत्तरवासना।
अन्तलिक्खचरा सब्बे, उपजीवन्ति तं सरं॥
२००.
‘‘सदानुच्छविका [तदानुच्छविका (स्या॰ क॰)] एते, अञ्ञमञ्ञं सगारवा।
चतुब्बीससहस्सानं, खिपितसद्दो न विज्जति॥
२०१.
‘‘पादे पादं निक्खिपन्ता, अप्पसद्दा सुसंवुता।
उपसङ्कम्म सब्बेव [सब्बे ते (स्या॰)], सिरसा वन्दरे ममं॥
२०२.
‘‘तेहि सिस्सेहि परिवुतो, सन्तेहि च तपस्सिभि।
वसामि अस्समे तत्थ, झायी झानरतो अहं॥
२०३.
‘‘इसीनं सीलगन्धेन, पुप्फगन्धेन चूभयम्।
फलीनं फलगन्धेन, गन्धितो होति अस्समो॥
२०४.
‘‘रत्तिन्दिवं न जानामि, अरति मे न विज्जति।
सके सिस्से ओवदन्तो, भिय्यो हासं लभामहं॥
२०५.
‘‘पुप्फानं पुप्फमानानं, फलानञ्च विपच्चतम्।
दिब्बगन्धा पवायन्ति, सोभयन्ता ममस्समं॥
२०६.
‘‘समाधिम्हा वुट्ठहित्वा, आतापी निपको अहम्।
खारिभारं गहेत्वान, वनं अज्झोगहिं अहं॥
२०७.
‘‘उप्पाते सुपिने चापि, लक्खणेसु सुसिक्खितो।
पवत्तमानं [वत्तमानं (क॰)] मन्तपदं, धारयामि अहं तदा॥
२०८.
‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।
विवेककामो सम्बुद्धो, हिमवन्तमुपागमि॥
२०९.
‘‘अज्झोगाहेत्वा हिमवन्तं, अग्गो कारुणिको मुनि।
पल्लङ्कं आभुजित्वान, निसीदि पुरिसुत्तमो॥
२१०.
‘‘तमद्दसाहं सम्बुद्धं, सप्पभासं मनोरमम्।
इन्दीवरंव जलितं, आदित्तंव हुतासनं॥
२११.
‘‘जलन्तं दीपरुक्खंव, विज्जुतं गगणे यथा।
सुफुल्लं सालराजंव, अद्दसं लोकनायकं॥
२१२.
‘‘अयं नागो महावीरो, दुक्खस्सन्तकरो मुनि।
इमं दस्सनमागम्म, सब्बदुक्खा पमुच्चरे॥
२१३.
‘‘दिस्वानाहं देवदेवं, लक्खणं उपधारयिम्।
बुद्धो नु खो न वा बुद्धो, हन्द पस्सामि चक्खुमं॥
२१४.
‘‘सहस्सारानि चक्कानि, दिस्सन्ति चरणुत्तमे।
लक्खणानिस्स दिस्वान, निट्ठं गच्छिं तथागते॥
२१५.
‘‘सम्मज्जनिं गहेत्वान, सम्मज्जित्वानहं तदा।
अथ पुप्फे समानेत्वा, बुद्धसेट्ठं अपूजयिं॥
२१६.
‘‘पूजयित्वान तं बुद्धं, ओघतिण्णमनासवम्।
एकंसं अजिनं कत्वा, नमस्सिं लोकनायकं॥
२१७.
‘‘येन ञाणेन सम्बुद्धो, विहरति [विहरित्थ (सी॰), विहरेति (क॰)] अनासवो।
तं ञाणं कित्तयिस्सामि, सुणाथ मम भासतो॥
२१८.
‘‘‘समुद्धरसिमं [समुद्धरयिमं (स्या॰)] लोकं, सयम्भू अमितोदय।
तव दस्सनमागम्म, कङ्खासोतं तरन्ति ते॥
२१९.
‘‘‘तुवं सत्था च केतु च, धजो यूपो च पाणिनम्।
परायणो [परायनो (स्या॰ क॰)] पतिट्ठा च, दीपो च द्विपदुत्तमो॥
२२०.
‘‘‘सक्का समुद्दे उदकं, पमेतुं आळ्हकेन वा।
न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे॥
२२१.
‘‘‘धारेतुं पथविं सक्का, ठपेत्वा तुलमण्डले।
न त्वेव तव सब्बञ्ञु, ञाणं सक्का धरेतवे॥
२२२.
‘‘‘आकासो मिनितुं सक्का, रज्जुया अङ्गुलेन वा।
न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे॥
२२३.
‘‘‘महासमुद्दे उदकं, पथवी चाखिला जटं [पथविं चाखिलञ्जहे (स्या॰)]।
बुद्धञाणं उपादाय, उपमातो न युज्जरे॥
२२४.
‘‘‘सदेवकस्स लोकस्स, चित्तं येसं पवत्तति।
अन्तोजालीकता [अन्तोजालगता (पी॰)] एते, तव ञाणम्हि चक्खुम॥
२२५.
‘‘‘येन ञाणेन पत्तोसि, केवलं बोधिमुत्तमम्।
तेन ञाणेन सब्बञ्ञु, मद्दसी परतित्थिये’॥
२२६.
‘‘इमा गाथा थवित्वान, सुरुचि नाम तापसो।
अजिनं पत्थरित्वान, पथवियं निसीदि सो॥
२२७.
‘‘चुल्लासीतिसहस्सानि, अज्झोगाळ्हो महण्णवे।
अच्चुगतो तावदेव, गिरिराजा पवुच्चति॥
२२८.
‘‘ताव अच्चुग्गतो नेरु, आयतो वित्थतो च सो।
चुण्णितो अणुभेदेन, कोटिसतसहस्ससो [सहस्सियो (स्या॰ क॰)]॥
२२९.
‘‘लक्खे ठपियमानम्हि, परिक्खयमगच्छथ।
न त्वेव तव सब्बञ्ञु, ञाणं सक्का पमेतवे॥
२३०.
‘‘सुखुमच्छिकेन जालेन, उदकं यो परिक्खिपे।
ये केचि उदके पाणा, अन्तोजालीकता सियुं॥
२३१.
‘‘तथेव हि महावीर, ये केचि पुथुतित्थिया।
दिट्ठिगहनपक्खन्दा [पक्खन्ता (सी॰ स्या॰)], परामासेन मोहिता॥
२३२.
‘‘तव सुद्धेन ञाणेन, अनावरणदस्सिना।
अन्तोजालीकता एते, ञाणं ते नातिवत्तरे॥
२३३.
‘‘भगवा तम्हि समये, अनोमदस्सी महायसो।
वुट्ठहित्वा समाधिम्हा, दिसं ओलोकयी जिनो॥
२३४.
‘‘अनोमदस्सिमुनिनो, निसभो नाम सावको।
परिवुतो सतसहस्सेहि, सन्तचित्तेहि तादिभि॥
२३५.
‘‘खीणासवेहि सुद्धेहि, छळभिञ्ञेहि झायिभि।
चित्तमञ्ञाय बुद्धस्स, उपेसि लोकनायकं॥
२३६.
‘‘अन्तलिक्खे ठिता तत्थ, पदक्खिणमकंसु ते।
नमस्सन्ता पञ्जलिका, ओतरुं [ओरुहुं (स्या॰)] बुद्धसन्तिके॥
२३७.
‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।
भिक्खुसङ्घे निसिदित्वा, सितं पातुकरी जिनो॥
२३८.
‘‘वरुणो नामुपट्ठाको, अनोमदस्सिस्स सत्थुनो।
एकंसं चीवरं कत्वा, अपुच्छि लोकनायकं॥
२३९.
‘‘‘को नु खो भगवा हेतु, सितकम्मस्स सत्थुनो।
न हि बुद्धा अहेतूहि, सितं पातुकरोन्ति ते’॥
२४०.
‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।
भिक्खुमज्झे निसीदित्वा, इमं गाथं अभासथ॥
२४१.
‘‘‘यो मं पुप्फेन पूजेसि, ञाणञ्चापि अनुत्थवि।
तमहं कित्तयिस्सामि, सुणोथ मम भासतो॥
२४२.
‘‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागता।
सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं॥
२४३.
‘‘‘दससु लोकधातूसु, देवकाया महिद्धिका।
सद्धम्मं सोतुकामा ते, सम्बुद्धमुपसङ्कमुं॥
२४४.
‘‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी।
परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं॥
२४५.
‘‘‘सट्ठितूरियसहस्सानि, भेरियो समलङ्कता।
उपट्ठिस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं॥
२४६.
‘‘‘सोळसित्थिसहस्सानि, नारियो समलङ्कता।
विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला॥
२४७.
‘‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा।
परिवारेस्सन्तिमं निच्चं, बुद्धपूजायिदं फलं॥
२४८.
‘‘‘कप्पसतसहस्सानि, देवलोके रमिस्सति।
सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्सति॥
२४९.
‘‘‘सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति।
पदेसरज्जं विपुलं, गणनातो असङ्खियं [असङ्खयं (स्या॰ क॰) एवमुपरिपि]॥
२५०.
‘‘‘पच्छिमे भवसम्पत्ते [पच्छिमभवे सम्पत्ते (सी॰)], मनुस्सत्तं गमिस्सति।
ब्राह्मणी सारिया नाम, धारयिस्सति कुच्छिना॥
२५१.
‘‘‘मातुया नामगोत्तेन, पञ्ञायिस्सतियं नरो।
सारिपुत्तोति नामेन, तिक्खपञ्ञो भविस्सति॥
२५२.
‘‘‘असीतिकोटी छड्डेत्वा, पब्बजिस्सतिकिञ्चनो।
गवेसन्तो सन्तिपदं, चरिस्सति महिं इमं॥
२५३.
‘‘‘अप्परिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
२५४.
‘‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
सारिपुत्तोति नामेन, हेस्सति अग्गसावको॥
२५५.
‘‘‘अयं भागीरथी [भागीरसी (स्या॰ क॰)] गङ्गा, हिमवन्ता पभाविता।
महासमुद्दमप्पेति, तप्पयन्ती महोदधिं [महोदधी (?) गङ्गादिमहानदियोति अत्थो]॥
२५६.
‘‘‘तथेवायं सारिपुत्तो, सके तीसु विसारदो।
पञ्ञाय पारमिं गन्त्वा, तप्पयिस्सति पाणिने [पाणिनो (सी॰ स्या॰)]॥
२५७.
‘‘‘हिमवन्तमुपादाय, सागरञ्च महोदधिम्।
एत्थन्तरे यं पुलिनं, गणनातो असङ्खियं॥
२५८.
‘‘‘तम्पि सक्का असेसेन, सङ्खातुं गणना यथा।
न त्वेव सारिपुत्तस्स, पञ्ञायन्तो भविस्सति॥
२५९.
‘‘‘लक्खे ठपियमानम्हि, खीये गङ्गाय वालुका।
न त्वेव सारिपुत्तस्स, पञ्ञायन्तो भविस्सति॥
२६०.
‘‘‘महासमुद्दे ऊमियो, गणनातो असङ्खिया।
तथेव सारिपुत्तस्स, पञ्ञायन्तो न हेस्सति॥
२६१.
‘‘‘आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवम्।
पञ्ञाय पारमिं गन्त्वा, हेस्सति अग्गसावको॥
२६२.
‘‘‘पवत्तितं धम्मचक्कं, सक्यपुत्तेन तादिना।
अनुवत्तेस्सति सम्मा, वस्सेन्तो धम्मवुट्ठियो॥
२६३.
‘‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो।
भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेस्सति’॥
२६४.
‘‘अहो मे सुकतं कम्मं, अनोमदस्सिस्स सत्थुनो।
यस्साहं कारं [यस्साधिकारं (स्या॰)] कत्वान, सब्बत्थ पारमिं गतो॥
२६५.
‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेसि मे इध।
सुमुत्तो सरवेगोव, किलेसे झापयिं अहं॥
२६६.
‘‘असङ्खतं गवेसन्तो, निब्बानं अचलं पदम्।
विचिनं तित्थिये सब्बे, एसाहं संसरिं भवे॥
२६७.
‘‘यथापि ब्याधितो पोसो, परियेसेय्य ओसधम्।
विचिनेय्य वनं [धनं (स्या॰ क॰)] सब्बं, ब्याधितो परिमुत्तिया॥
२६८.
‘‘असङ्खतं गवेसन्तो, निब्बानं अमतं पदम्।
अब्बोकिण्णं [अब्बोच्छिन्नं (अट्ठ॰)] पञ्चसतं, पब्बजिं इसिपब्बजं॥
२६९.
‘‘जटाभारेन भरितो, अजिनुत्तरनिवासनो।
अभिञ्ञापारमिं गन्त्वा, ब्रह्मलोकं अगच्छिहं॥
२७०.
‘‘नत्थि बाहिरके सुद्धि, ठपेत्वा जिनसासनम्।
ये केचि बुद्धिमा सत्ता, सुज्झन्ति जिनसासने॥
२७१.
‘‘अत्तकारमयं [अत्थकारमयं (क॰)] एतं, नयिदं इतिहीतिहम्।
असङ्खतं गवेसन्तो, कुतित्थे [कुतित्थं (सी॰ स्या॰)] सञ्चरिं अहं॥
२७२.
‘‘यथा सारत्थिको पोसो, कदलिं छेत्वान फालये।
न तत्थ सारं विन्देय्य, सारेन रित्तको हि सो॥
२७३.
‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्जना।
असङ्खतेन रित्तासे, सारेन कदली यथा॥
२७४.
‘‘पच्छिमे भवसम्पत्ते, ब्रह्मबन्धु अहोसहम्।
महाभोगं छड्डेत्वान, पब्बजिं अनगारियं॥
पठमभाणवारम्।
२७५.
‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू।
ब्राह्मणो सञ्चयो [सञ्जयो (सी॰ स्या॰ पी॰)] नाम, तस्स मूले वसामहं॥
२७६.
‘‘सावको ते महावीर, अस्सजि नाम ब्राह्मणो।
दुरासदो उग्गतेजो, पिण्डाय चरती तदा॥
२७७.
‘‘तमद्दसासिं सप्पञ्ञं, मुनिं मोने समाहितम्।
सन्तचित्तं महानागं, सुफुल्लं पदुमं यथा॥
२७८.
‘‘दिस्वा मे चित्तमुप्पज्जि, सुदन्तं सुद्धमानसम्।
उसभं पवरं वीरं, अरहायं भविस्सति॥
२७९.
‘‘पासादिको इरियति, अभिरूपो सुसंवुतो।
उत्तमे दमथे दन्तो, अमतदस्सी भविस्सति॥
२८०.
‘‘यंनूनाहं उत्तमत्थं, पुच्छेय्यं तुट्ठमानसम्।
सो मे पुट्ठो कथेस्सति, पटिपुच्छामहं तदा॥
२८१.
‘‘पिण्डपातं [पिण्डचारं (स्या॰)] चरन्तस्स, पच्छतो अगमासहम्।
ओकासं पटिमानेन्तो, पुच्छितुं अमतं पदं॥
२८२.
‘‘वीथिन्तरे अनुप्पत्तं, उपगन्त्वान पुच्छहम्।
‘कथं गोत्तोसि त्वं वीर, कस्स सिस्सोसि मारिस’॥
२८३.
‘‘सो मे पुट्ठो वियाकासि, असम्भीतोव केसरी।
‘बुद्धो लोके समुप्पन्नो, तस्स सिस्सोम्हि आवुसो’॥
२८४.
‘‘‘कीदिसं ते महावीर, अनुजात महायस।
बुद्धस्स सासनं धम्मं, साधु मे कथयस्सु भो’॥
२८५.
‘‘सो मे पुट्ठो कथी सब्बं, गम्भीरं निपुणं पदम्।
तण्हासल्लस्स हन्तारं, सब्बदुक्खापनूदनं॥
२८६.
‘‘‘ये धम्मा हेतुप्पभवा, तेसं हेतुं तथागतो आह।
तेसञ्च यो निरोधो, एवं वादी महासमणो’॥
२८७.
‘‘सोहं विस्सज्जिते पञ्हे, पठमं फलमज्झगम्।
विरजो विमलो आसिं, सुत्वान जिनसासनं॥
२८८.
‘‘सुत्वान मुनिनो वाक्यं, पस्सित्वा धम्ममुत्तमम्।
परियोगाळ्हसद्धम्मो, इमं गाथमभासहं॥
२८९.
‘‘‘एसेव धम्मो यदि तावदेव, पच्चब्यथपदमसोकम्।
अदिट्ठं अब्भतीतं, बहुकेहि कप्पनहुतेहि’॥
२९०.
‘‘स्वाहं धम्मं गवेसन्तो, कुतित्थे सञ्चरिं अहम्।
सो मे अत्थो अनुप्पत्तो, कालो मे नप्पमज्जितुं॥
२९१.
‘‘तोसितोहं अस्सजिना, पत्वान अचलं पदम्।
सहायकं गवेसन्तो, अस्समं अगमासहं॥
२९२.
‘‘दूरतोव ममं दिस्वा, सहायो मे सुसिक्खितो।
इरियापथसम्पन्नो [इरियापथं ममं दिस्वा (क॰)], इदं वचनमब्रवि॥
२९३.
‘‘‘पसन्नमुखनेत्तोसि, मुनिभावोव दिस्सति।
अमताधिगतो कच्चि, निब्बानमच्चुतं पदं॥
२९४.
‘‘‘सुभानुरूपो आयासि, आनेञ्जकारितो विय।
दन्तोव दन्तदमथो [दन्तोवुत्तमदमथो (सी॰) दन्तोव दन्त दमथे (स्या॰)], उपसन्तोसि ब्राह्मण॥
२९५.
‘‘‘अमतं मयाधिगतं, सोकसल्लापनूदनम्।
त्वम्पि तं अधिगच्छेसि [अधिगच्छाहि (सी॰), अधिगच्छेहि (स्या॰), अधिगतोसि (?)], गच्छाम बुद्धसन्तिकं’॥
२९६.
‘‘साधूति सो पटिस्सुत्वा, सहायो मे सुसिक्खितो।
हत्थेन हत्थं गण्हित्वा, उपगम्म [उपागमि (सी॰), उपागम्म (स्या॰)] तवन्तिकं॥
२९७.
‘‘उभोपि पब्बजिस्साम, सक्यपुत्त तवन्तिके।
तव सासनमागम्म, विहराम अनासवा॥
२९८.
‘‘कोलितो इद्धिया सेट्ठो, अहं पञ्ञाय पारगो।
उभोव एकतो हुत्वा, सासनं सोभयामसे॥
२९९.
‘‘अपरियोसितसङ्कप्पो , कुतित्थे सञ्चरिं अहम्।
तव दस्सनमागम्म, सङ्कप्पो पूरितो मम॥
३००.
‘‘पथवियं पतिट्ठाय, पुप्फन्ति समये दुमा।
दिब्बगन्धा सम्पवन्ति, तोसेन्ति सब्बपाणिनं॥
३०१.
‘‘तथेवाहं महावीर, सक्यपुत्त महायस।
सासने ते पतिट्ठाय, समयेसामि पुप्फितुं॥
३०२.
‘‘विमुत्तिपुप्फं एसन्तो, भवसंसारमोचनम्।
विमुत्तिपुप्फलाभेन, तोसेमि सब्बपाणिनं॥
३०३.
‘‘यावता बुद्धखेत्तम्हि, ठपेत्वान महामुनिम्।
पञ्ञाय सदिसो नत्थि, तव पुत्तस्स चक्खुम॥
३०४.
‘‘सुविनीता च ते सिस्सा, परिसा च सुसिक्खिता।
उत्तमे दमथे दन्ता, परिवारेन्ति तं सदा॥
३०५.
‘‘झायी झानरता धीरा, सन्तचित्ता समाहिता।
मुनी मोनेय्यसम्पन्ना, परिवारेन्ति तं सदा॥
३०६.
‘‘अप्पिच्छा निपका धीरा, अप्पाहारा अलोलुपा।
लाभालाभेन सन्तुट्ठा, परिवारेन्ति तं सदा॥
३०७.
‘‘आरञ्ञिका धुतरता, झायिनो लूखचीवरा।
विवेकाभिरता धीरा, परिवारेन्ति तं सदा॥
३०८.
‘‘पटिपन्ना फलट्ठा च, सेखा फलसमङ्गिनो।
आसीसका [आसिंसका (सी॰ स्या॰)] उत्तमत्थं, परिवारेन्ति तं सदा॥
३०९.
‘‘सोतापन्ना च विमला, सकदागामिनो च ये।
अनागामी च अरहा, परिवारेन्ति तं सदा॥
३१०.
‘‘सतिपट्ठानकुसला, बोज्झङ्गभावनारता।
सावका ते बहू सब्बे, परिवारेन्ति तं सदा॥
३११.
‘‘इद्धिपादेसु कुसला, समाधिभावनारता।
सम्मप्पधानानुयुत्ता, परिवारेन्ति तं सदा॥
३१२.
‘‘तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता।
पञ्ञाय पारमिं पत्ता, परिवारेन्ति तं सदा॥
३१३.
‘‘एदिसा ते महावीर, तव सिस्सा सुसिक्खिता।
दुरासदा उग्गतेजा, परिवारेन्ति तं सदा॥
३१४.
‘‘तेहि सिस्सेहि परिवुतो, सञ्ञतेहि तपस्सिभि।
मिगराजावसम्भीतो, उळुराजाव सोभसि॥
३१५.
‘‘पथवियं पतिट्ठाय, रुहन्ति धरणीरुहा।
वेपुल्लतं पापुणन्ति, फलञ्च दस्सयन्ति ते॥
३१६.
‘‘पथवीसदिसो त्वंसि, सक्यपुत्त महायस।
सासने ते पतिट्ठाय, लभन्ति अमतं फलं॥
३१७.
‘‘सिन्धु सरस्सती चेव, नदियो चन्दभागिका।
गङ्गा च यमुना चेव, सरभू च अथो मही॥
३१८.
‘‘एतासं सन्दमानानं, सागरो सम्पटिच्छति।
जहन्ति पुरिमं नामं, सागरोतेव ञायति॥
३१९.
‘‘तथेविमे चतुब्बण्णा, पब्बजित्वा तवन्तिके।
जहन्ति पुरिमं नामं, बुद्धपुत्ताति ञायरे॥
३२०.
‘‘यथापि चन्दो विमलो, गच्छं आकासधातुया।
सब्बे तारगणे लोके, आभाय अतिरोचति॥
३२१.
‘‘तथेव त्वं महावीर, परिवुतो देवमानुसे।
एते सब्बे अतिक्कम्म, जलसि सब्बदा तुवं॥
३२२.
‘‘गम्भीरे उट्ठिता ऊमी, न वेलमतिवत्तरे।
सब्बा वेलंव फुसन्ति [सब्बाव वेलं फुसन्ति (सी॰), सब्बा वेलं पफुस्सन्ति (स्या॰)], सञ्चुण्णा विकिरन्ति ता॥
३२३.
‘‘तथेव तित्थिया लोके, नानादिट्ठी बहुज्जना।
धम्मं वादितुकामा ते, नातिवत्तन्ति तं मुनिं॥
३२४.
‘‘सचे च तं पापुणन्ति, पटिवादेहि चक्खुम।
तवन्तिकं उपागन्त्वा, सञ्चुण्णाव भवन्ति ते॥
३२५.
‘‘यथापि उदके जाता, कुमुदा मन्दालका बहू।
उपलिम्पन्ति [उपलिप्पन्ति (?)] तोयेन, कद्दमकललेन च॥
३२६.
‘‘तथेव बहुका सत्ता, लोके जाता विरूहरे।
अट्टिता रागदोसेन, कद्दमे कुमुदं यथा॥
३२७.
‘‘यथापि पदुमं जलजं, जलमज्झे विरूहति।
न सो लिम्पति तोयेन, परिसुद्धो हि केसरी॥
३२८.
‘‘तथेव त्वं महावीर, लोके जातो महामुनि।
नोपलिम्पसि लोकेन, तोयेन पदुमं यथा॥
३२९.
‘‘यथापि रम्मके मासे, बहू पुप्फन्ति वारिजा।
नातिक्कमन्ति तं मासं, समयो पुप्फनाय सो॥
३३०.
‘‘तथेव त्वं महावीर, पुप्फितो ते विमुत्तिया।
सासनं नातिवत्तन्ति, पदुमं वारिजं यथा॥
३३१.
‘‘सुपुप्फितो सालराजा, दिब्बगन्धं पवायति।
अञ्ञसालेहि परिवुतो, सालराजाव सोभति॥
३३२.
‘‘तथेव त्वं महावीर, बुद्धञाणेन पुप्फितो।
भिक्खुसङ्घपरिवुतो, सालराजाव सोभसि॥
३३३.
‘‘यथापि सेलो हिमवा, ओसधो सब्बपाणिनम्।
नागानं असुरानञ्च, देवतानञ्च आलयो॥
३३४.
‘‘तथेव त्वं महावीर, ओसधो विय पाणिनम्।
तेविज्जा छळभिञ्ञा च, इद्धिया पारमिं गता॥
३३५.
‘‘अनुसिट्ठा महावीर, तया कारुणिकेन ते।
रमन्ति धम्मरतिया, वसन्ति तव सासने॥
३३६.
‘‘मिगराजा यथा सीहो, अभिनिक्खम्म आसया।
चतुद्दिसानुविलोकेत्वा [विलोकेत्वा (सी॰ स्या॰), नुलोकेत्वा (क॰)],
तिक्खत्तुं अभिनादति॥
३३७.
‘‘सब्बे मिगा उत्तसन्ति, मिगराजस्स गज्जतो।
तथा हि जातिमा एसो, पसू तासेति सब्बदा॥
३३८.
‘‘गज्जतो ते महावीर, वसुधा सम्पकम्पति।
बोधनेय्यावबुज्झन्ति, तसन्ति मारकायिका॥
३३९.
‘‘तसन्ति तित्थिया सब्बे, नदतो ते महामुनि।
काका सेनाव विब्भन्ता, मिगरञ्ञा यथा मिगा॥
३४०.
‘‘ये केचि गणिनो लोके, सत्थारोति पवुच्चरे।
परम्परागतं धम्मं, देसेन्ति परिसाय ते॥
३४१.
‘‘न हेवं त्वं महावीर, धम्मं देसेसि पाणिनम्।
सामं सच्चानि बुज्झित्वा, केवलं बोधिपक्खियं॥
३४२.
‘‘आसयानुसयं ञत्वा, इन्द्रियानं बलाबलम्।
भब्बाभब्बे विदित्वान, महामेघोव गज्जसि॥
३४३.
‘‘चक्कवाळपरियन्ता , निसिन्ना परिसा भवे।
नानादिट्ठी विचिनन्ता [विचिन्तेन्ति (स्या॰), विचिनन्तं (क॰)], विमतिच्छेदनाय तं॥
३४४.
‘‘सब्बेसं चित्तमञ्ञाय, ओपम्मकुसलो मुनि।
एकं पञ्हं कथेन्तोव, विमतिं छिन्दसि [छिन्दि (स्या॰ क॰)] पाणिनं॥
३४५.
‘‘उपतिस्ससदिसेहेव, वसुधा पूरिता भवे।
सब्बेव ते पञ्जलिका, कित्तयुं लोकनायकं॥
३४६.
‘‘कप्पं वा ते कित्तयन्ता, नानावण्णेहि कित्तयुम्।
परिमेतुं न सक्केय्युं [न कप्पेय्युं (स्या॰), न पप्पेय्युं (क॰)], अप्पमेय्यो तथागतो॥
३४७.
‘‘यथासकेन थामेन, कित्तितो हि मया जिनो।
कप्पकोटीपि कित्तेन्ता, एवमेव पकित्तयुं॥
३४८.
‘‘सचे हि कोचि देवो वा, मनुस्सो वा सुसिक्खितो।
पमेतुं परिकप्पेय्य, विघातंव लभेय्य सो॥
३४९.
‘‘सासने ते पतिट्ठाय, सक्यपुत्त महायस।
पञ्ञाय पारमिं गन्त्वा, विहरामि अनासवो॥
३५०.
‘‘तित्थिये सम्पमद्दामि, वत्तेमि जिनसासनम्।
धम्मसेनापति अज्ज, सक्यपुत्तस्स सासने॥
३५१.
‘‘अपरिमेय्ये कतं कम्मं, फलं दस्सेसि मे इध।
सुखित्तो सरवेगोव, किलेसे झापयी मम [झापयिं मम (स्या॰), झापयिं अहं (क॰)]॥
३५२.
‘‘यो कोचि मनुजो भारं, धारेय्य मत्थके सदा।
भारेन दुक्खितो अस्स, भारेहि भरितो तथा॥
३५३.
‘‘डय्हमानो तीहग्गीहि, भवेसु संसरिं अहम्।
भरितो भवभारेन, गिरिं उच्चारितो यथा॥
३५४.
‘‘ओरोपितो च मे भारो, भवा उग्घाटिता मया।
करणीयं कतं सब्बं, सक्यपुत्तस्स सासने॥
३५५.
‘‘यावता बुद्धखेत्तम्हि, ठपेत्वा सक्यपुङ्गवम्।
अहं अग्गोम्हि पञ्ञाय, सदिसो मे न विज्जति॥
३५६.
‘‘समाधिम्हि सुकुसलो, इद्धिया पारमिं गतो।
इच्छमानो चहं अज्ज, सहस्सं अभिनिम्मिने॥
३५७.
‘‘अनुपुब्बविहारस्स , वसीभूतो महामुनि।
कथेसि सासनं मय्हं, निरोधो सयनं मम॥
३५८.
‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहम्।
सम्मप्पधानानुयुत्तो, बोज्झङ्गभावनारतो॥
३५९.
‘‘सावकेन हि पत्तब्बं, सब्बमेव कतं मया।
लोकनाथं ठपेत्वान, सदिसो मे न विज्जति॥
३६०.
‘‘समापत्तीनं कुसलो [समापत्तिनयकुसलो (सी॰)], झानविमोक्खान खिप्पपटिलाभी।
बोज्झङ्गभावनारतो, सावकगुणपारमिगतोस्मि॥
३६१.
‘‘सावकगुणेनपि फुस्सेन [सावकगुणफुस्सेन (स्या॰)], बुद्धिया परिसुत्तमभारवा [पुरिसुत्तमगारवा (स्या॰), पुरिसुत्तमभारवा (क॰)]।
यं सद्धासङ्गहितं [सद्धाय सङ्गहितं (सी॰), सद्दासङ्गहितं (स्या॰)] चित्तं, सदा सब्रह्मचारीसु॥
३६२.
‘‘उद्धतविसोव सप्पो, छिन्नविसाणोव उसभो।
निक्खित्तमानदप्पोव [दब्बोव (क॰)], उपेमि गरुगारवेन गणं॥
३६३.
‘‘यदि रूपिनी भवेय्य, पञ्ञा मे वसुमतीपि [वसुमती (सी॰ क॰) वसुपतीनं (स्या॰)] न समेय्य।
अनोमदस्सिस्स [अनोमदस्सि (?)] भगवतो, फलमेतं ञाणथवनाय॥
३६४.
‘‘पवत्तितं धम्मचक्कं, सक्यपुत्तेन तादिना।
अनुवत्तेमहं सम्मा, ञाणथवनायिदं फलं॥
३६५.
‘‘मा मे कदाचि पापिच्छो, कुसीतो हीनवीरियो।
अप्पस्सुतो अनादरो [अनाचारो (सब्बत्थ) थेरगा॰ ९८७ पस्सितब्बा], समेतो अहु कत्थचि॥
३६६.
‘‘बहुस्सुतो च मेधावी, सीलेसु सुसमाहितो।
चेतोसमथानुयुत्तो, अपि मुद्धनि तिट्ठतु॥
३६७.
‘‘तं वो वदामि भद्दन्ते, यावन्तेत्थ समागता।
अप्पिच्छा होथ सन्तुट्ठा, झायी झानरता सदा॥
३६८.
‘‘यमहं पठमं दिस्वा, विरजो विमलो अहुम्।
सो मे आचरियो धीरो, अस्सजि नाम सावको॥
३६९.
‘‘तस्साहं वाहसा अज्ज, धम्मसेनापती अहुम्।
सब्बत्थ पारमिं पत्वा, विहरामि अनासवो॥
३७०.
‘‘यो मे आचरियो आसि, अस्सजि नाम सावको।
यस्सं दिसायं वसति, उस्सीसम्हि करोमहं॥
३७१.
‘‘मम कम्मं सरित्वान, गोतमो सक्यपुङ्गवो।
भिक्खुसङ्घे निसीदित्वा, अग्गट्ठाने ठपेसि मं॥
३७२.
[इमा द्वे गाथायो स्यामपोत्थके न सन्ति]
किलेसा झापिता मय्हं, भवा सब्बे समूहता।
नागोव बन्धनं छेत्वा, विहरामि अनासवो॥
३७३.
‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं [इमा द्वे गाथारो स्यामपोत्थके न सन्ति]॥
३७४.
‘‘पटिसम्भिदा चतस्सो [चतस्सो च (सी॰)], विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा सारिपुत्तो थेरो इमा गाथायो
अभासित्थाति।
सारिपुत्तत्थेरस्सापदानं पठमम्।
३-२. महामोग्गल्लानत्थेरअपदानम्
३७५.
‘‘अनोमदस्सी भगवा, लोकजेट्ठो नरासभो।
विहासि हिमवन्तम्हि, देवसङ्घपुरक्खतो॥
३७६.
‘‘वरुणो नाम नामेन, नागराजा अहं तदा।
कामरूपी विकुब्बामि, महोदधिनिवासहं॥
३७७.
‘‘सङ्गणियं गणं हित्वा, तूरियं पट्ठपेसहम्।
सम्बुद्धं परिवारेत्वा, वादेसुं अच्छरा तदा॥
३७८.
‘‘वज्जमानेसु तूरेसु, देवा तूरानि [तुरियेसु, देवा तुरियानि (सी॰ स्या॰)] वज्जयुम्।
उभिन्नं सद्दं सुत्वान, बुद्धोपि सम्पबुज्झथ॥
३७९.
‘‘निमन्तेत्वान सम्बुद्धं, सकं भवनुपागमिम्।
आसनं पञ्ञपेत्वान, कालमारोचयिं अहं॥
३८०.
‘‘खीणासवसहस्सेहि, परिवुतो लोकनायको।
ओभासेन्तो दिसा सब्बा, भवनं मे उपागमि॥
३८१.
‘‘उपविट्ठं महावीरं, देवदेवं नरासभम्।
सभिक्खुसङ्घं तप्पेसिं [सन्तप्पेसिं (स्या॰), तप्पेमि (क॰)], अन्नपानेनहं तदा॥
३८२.
‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो।
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥
३८३.
‘‘‘यो सो [यं सो (क॰)] सङ्घं अपूजेसि, बुद्धञ्च लोकनायकम्।
तेन चित्तप्पसादेन, देवलोकं गमिस्सति॥
३८४.
‘‘‘सत्तसत्ततिक्खत्तुञ्च, देवरज्जं करिस्सति।
पथब्या रज्जं अट्ठसतं, वसुधं आवसिस्सति॥
३८५.
‘‘‘पञ्चपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति।
भोगा असङ्खिया तस्स, उप्पज्जिस्सन्ति तावदे॥
३८६.
‘‘‘अपरिमेय्ये इतो कप्पे, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन [नामेन (सी॰)], सत्था लोके भविस्सति॥
३८७.
‘‘‘निरया सो चवित्वान, मनुस्सतं गमिस्सति।
कोलितो नाम नामेन, ब्रह्मबन्धु भविस्सति॥
३८८.
‘‘‘सो पच्छा पब्बजित्वान, कुसलमूलेन चोदितो।
गोतमस्स भगवतो, दुतियो हेस्सति सावको॥
३८९.
‘‘‘आरद्धवीरियो पहितत्तो, इद्धिया पारमिं गतो।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’॥
३९०.
‘‘पापमित्तोपनिस्साय, कामरागवसं गतो।
मातरं पितरञ्चापि, घातयिं दुट्ठमानसो॥
३९१.
‘‘यं यं योनुपपज्जामि, निरयं अथ मानुसम्।
पापकम्मसमङ्गिता, भिन्नसीसो मरामहं॥
३९२.
‘‘इदं पच्छिमकं मय्हं, चरिमो वत्तते भवो।
इधापि एदिसो मय्हं, मरणकाले भविस्सति॥
३९३.
‘‘पविवेकमनुयुत्तो, समाधिभावनारतो।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
३९४.
‘‘धरणिम्पि सुगम्भीरं, बहलं दुप्पधंसियम्।
वामङ्गुट्ठेन खोभेय्यं, इद्धिया पारमिं गतो॥
३९५.
‘‘अस्मिमानं न पस्सामि, मानो मय्हं न विज्जति।
सामणेरे उपादाय, गरुचित्तं करोमहं॥
३९६.
‘‘अपरिमेय्ये इतो कप्पे, यं कम्ममभिनीहरिम्।
ताहं भूमिमनुप्पत्तो, पत्तोम्हि आसवक्खयं॥
३९७.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा महामोग्गल्लानो थेरो इमा गाथायो अभासित्थाति।
महामोग्गल्लानत्थेरस्सापदानं दुतियम्।
३-३. महाकस्सपत्थेरअपदानम्
३९८.
‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो।
निब्बुते लोकनाथम्हि, पूजं कुब्बन्ति सत्थुनो॥
३९९.
‘‘उदग्गचित्ता जनता, आमोदितपमोदिता।
तेसु संवेगजातेसु, पीति मे उदपज्जथ॥
४००.
‘‘ञातिमित्ते समानेत्वा, इदं वचनमब्रविम्।
परिनिब्बुतो महावीरो, हन्द पूजं करोमसे॥
४०१.
‘‘साधूति ते पटिस्सुत्वा, भिय्यो हासं जनिंसु मे।
बुद्धस्मिं लोकनाथम्हि, काहाम पुञ्ञसञ्चयं॥
४०२.
‘‘अग्घियं सुकतं कत्वा, सतहत्थसमुग्गतम्।
दियड्ढहत्थपत्थटं, विमानं नभमुग्गतं॥
४०३.
‘‘कत्वान हम्मियं तत्थ, तालपन्तीहि चित्तितम्।
सकं चित्तं पसादेत्वा, चेतियं पूजयुत्तमं॥
४०४.
‘‘अग्गिक्खन्धोव जलितो, किंसुको इव [सालराजाव (सी॰)] फुल्लितो।
इन्दलट्ठीव आकासे, ओभासेति चतुद्दिसा॥
४०५.
‘‘तत्थ चित्तं पसादेत्वा, कत्वान कुसलं बहुम्।
पुब्बकम्मं सरित्वान, तिदसं उपपज्जहं॥
४०६.
‘‘सहस्सयुत्तं हयवाहिं, दिब्बयानमधिट्ठितो।
उब्बिद्धं भवनं मय्हं, सत्तभूमं समुग्गतं॥
४०७.
‘‘कूटागारसहस्सानि, सब्बसोण्णमया अहुम्।
जलन्ति सकतेजेन, दिसा सब्बा पभासयं॥
४०८.
‘‘सन्ति अञ्ञेपि निय्यूहा, लोहितङ्गमया तदा।
तेपि जोतन्ति आभाय, समन्ता चतुरो दिसा॥
४०९.
‘‘पुञ्ञकम्माभिनिब्बत्ता, कूटागारा सुनिम्मिता।
मणिमयापि जोतन्ति, दिसा दस [दिसोदिसं (स्या॰)] समन्ततो॥
४१०.
‘‘तेसं उज्जोतमानानं, ओभासो विपुलो अहु।
सब्बे देवे अभिभोमि, पुञ्ञकम्मस्सिदं फलं॥
४११.
‘‘सट्ठिकप्पसहस्सम्हि , उब्बिद्धो नाम खत्तियो।
चातुरन्तो विजितावी, पथविं आवसिं अहं॥
४१२.
‘‘तथेव भद्दके कप्पे, तिंसक्खत्तुं अहोसहम्।
सककम्माभिरद्धोम्हि, चक्कवत्ती महब्बलो॥
४१३.
‘‘सत्तरतनसम्पन्नो, चतुदीपम्हि इस्सरो।
तत्थापि भवनं मय्हं, इन्दलट्ठीव उग्गतं॥
४१४.
‘‘आयामतो चतुब्बीसं, वित्थारेन च द्वादस।
रम्मणं [रम्मकं (सी॰ स्या॰)] नाम नगरं, दळ्हपाकारतोरणं॥
४१५.
‘‘आयामतो पञ्चसतं, वित्थारेन तदड्ढकम्।
आकिण्णं जनकायेहि, तिदसानं पुरं विय॥
४१६.
‘‘यथा सूचिघरे सूची, पक्खित्ता पण्णवीसति।
अञ्ञमञ्ञं पघट्टेन्ति, आकिण्णं होति लङ्कतं [तं तदा (सी॰), सतता (स्या॰), सङ्करं (?)]॥
४१७.
‘‘एवम्पि नगरं मय्हं, हत्थिस्सरथसंकुलम्।
मनुस्सेहि सदाकिण्णं, रम्मणं नगरुत्तमं॥
४१८.
‘‘तत्थ भुत्वा पिवित्वा च, पुन देवत्तनं गतो [पुनपि देवतङ्गतो (क॰)]॥
भवे पच्छिमके मय्हं, अहोसि कुलसम्पदा॥
४१९.
‘‘ब्राह्मञ्ञकुलसम्भूतो , महारतनसञ्चयो।
असीतिकोटियो हित्वा, हिरञ्ञस्सापि पब्बजिं॥
४२०.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा महाकस्सपो थेरो इमा गाथायो अभासित्थाति।
महाकस्सपत्थेरस्सापदानं ततियम्।
३-४. अनुरुद्धत्थेरअपदानम्
४२१.
‘‘सुमेधं भगवन्ताहं, लोकजेट्ठं नरासभम्।
वूपकट्ठं विहरन्तं, अद्दसं लोकनायकं॥
४२२.
‘‘उपगन्त्वान सम्बुद्धं, सुमेधं लोकनायकम्।
अञ्जलिं पग्गहेत्वान, बुद्धसेट्ठमयाचहं॥
४२३.
‘‘अनुकम्प महावीर, लोकजेट्ठ नरासभ।
पदीपं ते पदस्सामि, रुक्खमूलम्हि झायतो॥
४२४.
‘‘अधिवासेसि सो धीरो, सयम्भू वदतं वरो।
दुमेसु विनिविज्झित्वा, यन्तं योजियहं तदा॥
४२५.
‘‘सहस्सवट्टिं पादासिं, बुद्धस्स लोकबन्धुनो।
सत्ताहं पज्जलित्वान, दीपा वूपसमिंसु मे॥
४२६.
‘‘तेन चित्तप्पसादेन, चेतनापणिधीहि च।
जहित्वा मानुसं देहं, विमानमुपपज्जहं॥
४२७.
‘‘उपपन्नस्स देवत्तं, ब्यम्हं आसि सुनिम्मितम्।
समन्ततो पज्जलति, दीपदानस्सिदं फलं॥
४२८.
‘‘समन्ता योजनसतं, विरोचेसिमहं तदा।
सब्बे देवे अभिभोमि, दीपदानस्सिदं फलं॥
४२९.
‘‘तिंसकप्पानि देविन्दो, देवरज्जमकारयिम्।
न मं केचीतिमञ्ञन्ति, दीपदानस्सिदं फलं॥
४३०.
‘‘अट्ठवीसतिक्खत्तुञ्च, चक्कवत्ती अहोसहम्।
दिवा रत्तिञ्च पस्सामि, समन्ता योजनं तदा॥
४३१.
‘‘सहस्सलोकं ञाणेन, पस्सामि सत्थु सासने।
दिब्बचक्खुमनुप्पत्तो, दीपदानस्सिदं फलं॥
४३२.
‘‘सुमेधो नाम सम्बुद्धो, तिंसकप्पसहस्सितो।
तस्स दीपो मया दिन्नो, विप्पसन्नेन चेतसा॥
४३३.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अनुरुद्धो थेरो इमा गाथायो अभासित्थाति।
अनुरुद्धत्थेरस्सापदानं चतुत्थम्।
३-५. पुण्णमन्ताणिपुत्तत्थेरअपदानम्
४३४.
‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू।
पुरक्खतोम्हि सिस्सेहि, उपगच्छिं नरुत्तमं॥
४३५.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।
मम कम्मं पकित्तेसि, सङ्खित्तेन महामुनि॥
४३६.
‘‘ताहं धम्मं सुणित्वान, अभिवादेत्वान सत्थुनो।
अञ्जलिं पग्गहेत्वान, पक्कमिं [पक्कामिं (सी॰ स्या॰)] दक्खिणामुखो॥
४३७.
‘‘सङ्खित्तेन सुणित्वान, वित्थारेन अभासयिं [अदेसयिं (सी॰ स्या॰)]।
सब्बे सिस्सा अत्तमना, सुत्वान मम भासतो।
सकं दिट्ठिं विनोदेत्वा, बुद्धे चित्तं पसादयुं॥
४३८.
‘‘सङ्खित्तेनपि देसेमि, वित्थारेन तथेवहं [देसेसिं वित्थारेनपि भासयिं (क॰)]।
अभिधम्मनयञ्ञूहं , कथावत्थुविसुद्धिया।
सब्बेसं विञ्ञापेत्वान, विहरामि अनासवो॥
४३९.
‘‘इतो पञ्चसते कप्पे, चतुरो सुप्पकासका।
सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा॥
४४०.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पुण्णो मन्ताणिपुत्तो थेरो इमा गाथायो अभासित्थाति।
पुण्णमन्ताणिपुत्तत्थेरस्सापदानं पञ्चमम्।
३-६. उपालित्थेरअपदानम्
४४१.
‘‘नगरे हंसवतिया, सुजातो नाम ब्राह्मणो।
असीतिकोटिनिचयो, पहूतधनधञ्ञवा॥
४४२.
‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू।
लक्खणे इतिहासे च, सधम्मे पारमिं गतो॥
४४३.
‘‘परिब्बाजा एकसिखा [एकभिक्खा (क॰)], गोतमा
बुद्धसावका [सब्बत्थपि एवमेव दिस्सति]।
चरका तापसा चेव, चरन्ति महिया तदा॥
४४४.
‘‘तेपि मं परिवारेन्ति, ब्राह्मणो विस्सुतो इति।
बहुज्जनो मं पूजेति, नाहं पूजेमि किञ्चनं॥
४४५.
‘‘पूजारहं न पस्सामि, मानत्थद्धो अहं तदा।
बुद्धोति वचनं नत्थि, ताव नुप्पज्जते जिनो॥
४४६.
‘‘अच्चयेन अहोरत्तं, पदुमुत्तरनामको [नायको (सी॰ स्या॰)]।
सब्बं तमं विनोदेत्वा, लोके उप्पज्जि चक्खुमा॥
४४७.
‘‘वित्थारिके बाहुजञ्ञे, पुथुभूते च सासने।
उपागमि तदा बुद्धो, नगरं हंससव्हयं॥
४४८.
‘‘पितु अत्थाय सो बुद्धो, धम्मं देसेसि चक्खुमा।
तेन कालेन परिसा, समन्ता योजनं तदा॥
४४९.
‘‘सम्मतो मनुजानं सो, सुनन्दो नाम तापसो।
यावता बुद्धपरिसा, पुप्फेहच्छादयी तदा॥
४५०.
‘‘चतुसच्चं पकासेन्ते, सेट्ठे च [हेट्ठा च (क॰)] पुप्फमण्डपे।
कोटिसतसहस्सानं, धम्माभिसमयो अहु॥
४५१.
‘‘सत्तरत्तिन्दिवं बुद्धो, वस्सेत्वा धम्मवुट्ठियो।
अट्ठमे दिवसे पत्ते, सुनन्दं कित्तयी जिनो॥
४५२.
‘‘देवलोके मनुस्से वा, संसरन्तो अयं भवे।
सब्बेसं पवरो हुत्वा, भवेसु संसरिस्सति॥
४५३.
‘‘कप्पसतसहस्सम्हि , ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
४५४.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
मन्ताणिपुत्तो पुण्णोति, हेस्सति सत्थु सावको॥
४५५.
‘‘एवं कित्तयि सम्बुद्धो, सुनन्दं तापसं तदा।
हासयन्तो जनं सब्बं, दस्सयन्तो सकं बलं॥
४५६.
‘‘कतञ्जली नमस्सन्ति, सुनन्दं तापसं जना।
बुद्धे कारं करित्वान, सोधेसि गतिमत्तनो॥
४५७.
‘‘तत्थ मे अहु सङ्कप्पो, सुत्वान मुनिनो वचम्।
अहम्पि कारं कस्सामि, यथा पस्सामि गोतमं॥
४५८.
‘‘एवाहं चिन्तयित्वान, किरियं चिन्तयिं मम।
क्याहं कम्मं आचरामि, पुञ्ञक्खेत्ते अनुत्तरे॥
४५९.
‘‘अयञ्च पाठिको भिक्खु, सब्बपाठिस्स सासने।
विनये अग्गनिक्खित्तो, तं ठानं पत्थये अहं॥
४६०.
‘‘इदं मे अमितं भोगं, अक्खोभं सागरूपमम्।
तेन भोगेन बुद्धस्स, आरामं मापये अहं॥
४६१.
‘‘सोभनं नाम आरामं, नगरस्स पुरत्थतो।
किणित्वा [कीत्वा (सी॰), कित्वा (क॰)] सतसहस्सेन, सङ्घारामं अमापयिं॥
४६२.
‘‘कूटागारे च पासादे, मण्डपे हम्मिये गुहा।
चङ्कमे सुकते कत्वा, सङ्घारामं अमापयिं॥
४६३.
‘‘जन्ताघरं अग्गिसालं, अथो उदकमाळकम्।
न्हानघरं मापयित्वा, भिक्खुसङ्घस्सदासहं॥
४६४.
‘‘आसन्दियो पीठके च, परिभोगे च भाजने।
आरामिकञ्च भेसज्जं, सब्बमेतं अदासहं॥
४६५.
‘‘आरक्खं पट्ठपेत्वान, पाकारं कारयिं दळ्हम्।
मा नं कोचि विहेठेसि, सन्तचित्तान तादिनं॥
४६६.
‘‘सतसहस्सेनावासं [आवासं सतसहस्सेन (सी॰), आवासे सतसहस्से (स्या॰)], सङ्घारामे अमापयिम्।
वेपुल्लं तं मापयित्वा [वेपुल्लतं पापयित्वा (सी॰)], सम्बुद्धं उपनामयिं॥
४६७.
‘‘निट्ठापितो मयारामो, सम्पटिच्छ तुवं मुनि।
निय्यादेस्सामि तं वीर [ते वीर (सी॰), तं धीर (स्या॰)], अधिवासेहि चक्खुम॥
४६८.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।
मम सङ्कप्पमञ्ञाय, अधिवासेसि नायको॥
४६९.
‘‘अधिवासनमञ्ञाय, सब्बञ्ञुस्स महेसिनो।
भोजनं पटियादेत्वा, कालमारोचयिं अहं॥
४७०.
‘‘आरोचितम्हि कालम्हि, पदुमुत्तरनायको।
खीणासवसहस्सेहि, आरामं मे उपागमि॥
४७१.
‘‘निसिन्नं कालमञ्ञाय, अन्नपानेन तप्पयिम्।
भुत्ताविं कालमञ्ञाय, इदं वचनमब्रविं॥
४७२.
‘‘कीतो सतसहस्सेन, तत्तकेनेव कारितो।
सोभनो नाम आरामो, सम्पटिच्छ तुवं मुनि॥
४७३.
‘‘इमिनारामदानेन , चेतनापणिधीहि च।
भवे निब्बत्तमानोहं, लभामि मम पत्थितं॥
४७४.
‘‘पटिग्गहेत्वा सम्बुद्धो, सङ्घारामं सुमापितम्।
भिक्खुसङ्घे निसीदित्वा, इदं वचनमब्रवि॥
४७५.
‘‘यो सो बुद्धस्स पादासि, सङ्घारामं सुमापितम्।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
४७६.
‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी।
परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं॥
४७७.
‘‘सट्ठि तूरसहस्सानि [तुरियसहस्सानि (सी॰ स्या॰)], भेरियो समलङ्कता।
परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं॥
४७८.
‘‘छळसीतिसहस्सानि, नारियो समलङ्कता।
विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला॥
४७९.
‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा।
परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं॥
४८०.
‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति।
सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति॥
४८१.
‘‘देवराजेन पत्तब्बं, सब्बं पटिलभिस्सति।
अनूनभोगो हुत्वान, देवरज्जं करिस्सति॥
४८२.
‘‘सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्सति।
पथब्या रज्जं विपुलं, गणनातो असङ्खियं॥
४८३.
‘‘कप्पसतसहस्सम्हि , ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
४८४.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।
उपालि नाम नामेन, हेस्सति सत्थु सावको॥
४८५.
‘‘विनये पारमिं पत्वा, ठानाठाने च कोविदो।
जिनसासनं धारेन्तो, विहरिस्सतिनासवो॥
४८६.
‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो।
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेस्सति॥
४८७.
‘‘अपरिमेय्युपादाय, पत्थेमि तव सासनम्।
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो॥
४८८.
‘‘यथा सूलावुतो पोसो, राजदण्डेन तज्जितो।
सूले सातं अविन्दन्तो, परिमुत्तिंव इच्छति॥
४८९.
‘‘तथेवाहं महावीर, भवदण्डेन तज्जितो।
कम्मसूलावुतो सन्तो, पिपासावेदनट्टितो॥
४९०.
‘‘भवे सातं न विन्दामि, डय्हन्तो तीहि अग्गिभि।
परिमुत्तिं गवेसामि, यथापि राजदण्डितो॥
४९१.
‘‘यथा विसादो पुरिसो, विसेन परिपीळितो।
अगदं सो गवेसेय्य, विसघातायुपालनं [विसघातायुपायनं (स्या॰ क॰)]॥
४९२.
‘‘गवेसमानो पस्सेय्य, अगदं विसघातकम्।
तं पिवित्वा सुखी अस्स, विसम्हा परिमुत्तिया॥
४९३.
‘‘तथेवाहं महावीर, यथा विसहतो नरो।
सम्पीळितो अविज्जाय, सद्धम्मागदमेसहं॥
४९४.
‘‘धम्मागदं गवेसन्तो, अद्दक्खिं सक्यसासनम्।
अग्गं सब्बोसधानं तं, सब्बसल्लविनोदनं॥
४९५.
‘‘धम्मोसधं पिवित्वान, विसं सब्बं समूहनिम्।
अजरामरं सीतिभावं, निब्बानं फस्सयिं अहं॥
४९६.
‘‘यथा भूतट्टितो पोसो, भूतग्गाहेन पीळितो।
भूतवेज्जं गवेसेय्य, भूतस्मा परिमुत्तिया॥
४९७.
‘‘गवेसमानो पस्सेय्य, भूतविज्जासु कोविदम्।
तस्स सो विहने भूतं, समूलञ्च विनासये॥
४९८.
‘‘तथेवाहं महावीर, तमग्गाहेन पीळितो।
ञाणालोकं गवेसामि, तमतो परिमुत्तिया॥
४९९.
‘‘अथद्दसं सक्यमुनिं, किलेसतमसोधनम्।
सो मे तमं विनोदेसि, भूतवेज्जोव भूतकं॥
५००.
‘‘संसारसोतं सञ्छिन्दिं, तण्हासोतं निवारयिम्।
भवं उग्घाटयिं सब्बं, भूतवेज्जोव मूलतो॥
५०१.
‘‘गरुळो यथा ओपतति, पन्नगं भक्खमत्तनो।
समन्ता योजनसतं, विक्खोभेति महासरं॥
५०२.
‘‘पन्नगं सो गहेत्वान, अधोसीसं विहेठयम्।
आदाय सो पक्कमति, येनकामं विहङ्गमो॥
५०३.
‘‘तथेवाहं महावीर, यथापि गरुळो बली।
असङ्खतं गवेसन्तो, दोसे विक्खालयिं अहं॥
५०४.
‘‘दिट्ठो अहं धम्मवरं, सन्तिपदमनुत्तरम्।
आदाय विहरामेतं, गरुळो पन्नगं यथा॥
५०५.
‘‘आसावती नाम लता, जाता चित्तलतावने।
तस्सा वस्ससहस्सेन, एकं निब्बत्तते फलं॥
५०६.
‘‘तं देवा पयिरुपासन्ति, तावदूरफले सति।
देवानं सा पिया एवं, आसावती लतुत्तमा॥
५०७.
‘‘सतसहस्सुपादाय, ताहं परिचरे मुनि।
सायं पातं नमस्सामि, देवा आसावतिं यथा॥
५०८.
‘‘अवञ्झा पारिचरिया, अमोघा च नमस्सना।
दूरागतम्पि मं सन्तं, खणोयं न विराधयि॥
५०९.
‘‘पटिसन्धिं न पस्सामि, विचिनन्तो भवे अहम्।
निरूपधि विप्पमुत्तो [विप्पयुत्तो (क॰)], उपसन्तो चरामहं॥
५१०.
‘‘यथापि पदुमं नाम, सूरियरंसेन पुप्फति।
तथेवाहं महावीर, बुद्धरंसेन पुप्फितो॥
५११.
‘‘यथा बलाकयोनिम्हि, न विज्जति पुमो [पुमा (सी॰ स्या॰)] सदा।
मेघेसु गज्जमानेसु, गब्भं गण्हन्ति ता सदा॥
५१२.
‘‘चिरम्पि गब्भं धारेन्ति, याव मेघो न गज्जति।
भारतो परिमुच्चन्ति, यदा मेघो पवस्सति॥
५१३.
‘‘पदुमुत्तरबुद्धस्स , धम्ममेघेन गज्जतो।
सद्देन धम्ममेघस्स, धम्मगब्भं अगण्हहं॥
५१४.
सतसहस्सुपादाय, पुञ्ञगब्भं धरेमहम्।
नप्पमुच्चामि भारतो, धम्ममेघो न गज्जति॥
५१५.
‘‘यदा तुवं सक्यमुनि, रम्मे कपिलवत्थवे।
गज्जसि धम्ममेघेन, भारतो परिमुच्चहं॥
५१६.
‘‘सुञ्ञतं अनिमित्तञ्च, तथाप्पणिहितम्पि च।
चतुरो च फले सब्बे, धम्मेवं विजनयिं [विजटयिं (क॰) बलाकानं विजायनूपमाय संसन्देत्वा अत्थो वेदितब्बो] अहं॥
दुतियभाणवारम्।
५१७.
‘‘अपरिमेय्युपादाय, पत्थेमि तव सासनम्।
सो मे अत्थो अनुप्पत्तो, सन्तिपदमनुत्तरं॥
५१८.
‘‘विनये पारमिं पत्तो, यथापि पाठिको इसि।
न मे समसमो अत्थि, धारेमि सासनं अहं॥
५१९.
‘‘विनये खन्धके चापि, तिकच्छेदे च पञ्चके [पञ्चमे (सी॰)]।
एत्थ मे विमति नत्थि, अक्खरे ब्यञ्जनेपि वा॥
५२०.
‘‘निग्गहे पटिकम्मे च, ठानाठाने च कोविदो।
ओसारणे वुट्ठापने, सब्बत्थ पारमिं गतो॥
५२१.
‘‘विनये खन्धके वापि, निक्खिपित्वा पदं अहम्।
उभतो विनिवेठेत्वा, रसतो ओसरेय्यहं॥
५२२.
‘‘निरुत्तिया सुकुसलो, अत्थानत्थे च कोविदो।
अनञ्ञातं मया नत्थि, एकग्गो सत्थु सासने॥
५२३.
‘‘रूपदक्खो [रूपरक्खो (?) मिलिन्दपञ्हो धम्मनगराधिकारे पस्सितब्बं] अहं अज्ज, सक्यपुत्तस्स सासने।
कङ्खं सब्बं विनोदेमि, छिन्दामि सब्बसंसयं॥
५२४.
‘‘पदं अनुपदञ्चापि, अक्खरञ्चापि ब्यञ्जनम्।
निदाने परियोसाने, सब्बत्थ कोविदो अहं॥
५२५.
‘‘यथापि राजा बलवा, निग्गण्हित्वा परन्तपे।
विजिनित्वान सङ्गामं, नगरं तत्थ मापये॥
५२६.
‘‘पाकारं परिखञ्चापि, एसिकं द्वारकोट्ठकम्।
अट्टालके च विविधे, कारये नगरे बहू॥
५२७.
‘‘सिङ्घाटकं चच्चरञ्च, सुविभत्तन्तरापणम्।
कारयेय्य सभं तत्थ, अत्थानत्थविनिच्छयं॥
५२८.
‘‘निग्घातत्थं अमित्तानं, छिद्दाछिद्दञ्च जानितुम्।
बलकायस्स रक्खाय, सेनापच्चं ठपेति [थपेसि (क॰)] सो॥
५२९.
‘‘आरक्खत्थाय भण्डस्स, निधानकुसलं नरम्।
मा मे भण्डं विनस्सीति, भण्डरक्खं ठपेति सो॥
५३०.
‘‘ममत्तो [मामको (सी॰), समग्गो (स्या॰)]
होति यो रञ्ञो, वुद्धिं यस्स च इच्छति।
तस्साधिकरणं देति, मित्तस्स पटिपज्जितुं॥
५३१.
‘‘उप्पातेसु निमित्तेसु, लक्खणेसु च कोविदम्।
अज्झायकं मन्तधरं, पोरोहिच्चे ठपेति सो॥
५३२.
‘‘एतेहङ्गेहि सम्पन्नो, खत्तियोति पवुच्चति।
सदा रक्खन्ति राजानं, चक्कवाकोव दुक्खितं॥
५३३.
‘‘तथेव त्वं महावीर, हतामित्तोव खत्तियो।
सदेवकस्स लोकस्स, धम्मराजाति वुच्चति॥
५३४.
‘‘तित्थिये निहनित्वान [नीहरित्वान (स्या॰ क॰)], मारञ्चापि ससेनकम्।
तमन्धकारं विधमित्वा, धम्मनगरं अमापयि॥
५३५.
‘‘सीलं पाकारकं तत्थ, ञाणं ते द्वारकोट्ठकम्।
सद्धा ते एसिका वीर, द्वारपालो च संवरो॥
५३६.
‘‘सतिपट्ठानमट्टालं, पञ्ञा ते चच्चरं मुने।
इद्धिपादञ्च सिङ्घाटं, धम्मवीथि सुमापिता॥
५३७.
‘‘सुत्तन्तं अभिधम्मञ्च, विनयञ्चापि केवलम्।
नवङ्गं बुद्धवचनं, एसा धम्मसभा तव॥
५३८.
‘‘सुञ्ञतं अनिमित्तञ्च, विहारञ्चप्पणीहितम्।
आनेञ्जञ्च निरोधो च, एसा धम्मकुटी तव॥
५३९.
‘‘पञ्ञाय अग्गो निक्खित्तो [अग्गनिक्खित्तो (सी॰)], पटिभाने च कोविदो।
सारिपुत्तोति नामेन, धम्मसेनापती तव॥
५४०.
‘‘चुतूपपातकुसलो, इद्धिया पारमिं गतो।
कोलितो नाम नामेन, पोरोहिच्चो तवं मुने॥
५४१.
‘‘पोराणकवंसधरो, उग्गतेजो दुरासदो।
धुतवादीगुणेनग्गो, अक्खदस्सो तवं मुने॥
५४२.
‘‘बहुस्सुतो धम्मधरो, सब्बपाठी च सासने।
आनन्दो नाम नामेन, धम्मारक्खो [धम्मरक्खो (स्या॰)] तवं मुने॥
५४३.
‘‘एते सब्बे अतिक्कम्म, पमेसि भगवा ममम्।
विनिच्छयं मे पादासि, विनये विञ्ञुदेसितं॥
५४४.
‘‘यो कोचि विनये पञ्हं, पुच्छति बुद्धसावको।
तत्थ मे चिन्तना नत्थि, तञ्ञेवत्थं कथेमहं॥
५४५.
‘‘यावता बुद्धखेत्तम्हि, ठपेत्वा तं महामुनि।
विनये मादिसो नत्थि, कुतो भिय्यो भविस्सति॥
५४६.
‘‘भिक्खुसङ्घे निसीदित्वा, एवं गज्जति गोतमो।
उपालिस्स समो नत्थि, विनये खन्धकेसु च॥
५४७.
‘‘यावता बुद्धभणितं, नवङ्गं सत्थुसासनम्।
विनयोगधं तं [विनयोगधितं (सी॰ अट्ठ॰), विनये कथितं (स्या॰)] सब्बं,
विनयमूलपस्सिनो [विनयं मूलन्ति पस्सतो (सी॰)]॥
५४८.
‘‘मम कम्मं सरित्वान, गोतमो सक्यपुङ्गवो।
भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं॥
५४९.
‘‘सतसहस्सुपादाय, इमं ठानं अपत्थयिम्।
सो मे अत्थो अनुप्पत्तो, विनये पारमिं गतो॥
५५०.
‘‘सक्यानं नन्दिजननो, कप्पको आसहं पुरे।
विजहित्वान तं जातिं, पुत्तो जातो महेसिनो॥
५५१.
‘‘इतो दुतियके कप्पे, अञ्जसो नाम खत्तियो।
अनन्ततेजो अमितयसो, भूमिपालो महद्धनो॥
५५२.
‘‘तस्स रञ्ञो अहं पुत्तो, चन्दनो नाम खत्तियो।
जातिमदेनुपत्थद्धो, यसभोगमदेन च॥
५५३.
‘‘नागसतसहस्सानि, सब्बालङ्कारभूसिता।
तिधापभिन्ना मातङ्गा, परिवारेन्ति मं सदा॥
५५४.
‘‘सबलेहि परेतोहं, उय्यानं गन्तुकामको।
आरुय्ह सिरिकं नागं, नगरा निक्खमिं तदा॥
५५५.
‘‘चरणेन च सम्पन्नो, गुत्तद्वारो सुसंवुतो।
देवलो नाम सम्बुद्धो, आगच्छि पुरतो मम॥
५५६.
‘‘पेसेत्वा सिरिकं नागं, बुद्धं आसादयिं तदा।
ततो सञ्जातकोपो सो [जातकोपोव (स्या॰)], नागो नुद्धरते पदं॥
५५७.
‘‘नागं रुण्णमनं [रुट्ठमनं (पी॰ अट्ठ॰), दुट्ठमनं (सी॰ अट्ठ॰), रुद्धपदं (?)] दिस्वा, बुद्धे कोधं अकासहम्।
विहेसयित्वा सम्बुद्धं, उय्यानं अगमासहं॥
५५८.
‘‘सातं तत्थ न विन्दामि, सिरो पज्जलितो यथा।
परिळाहेन डय्हामि, मच्छोव बळिसादको॥
५५९.
‘‘ससागरन्ता पथवी, आदित्ता विय होति मे।
पितु सन्तिकुपागम्म, इदं वचनमब्रविं॥
५६०.
‘‘आसीविसंव कुपितं, अग्गिक्खन्धंव आगतम्।
मत्तंव कुञ्जरं दन्तिं, यं सयम्भुमसादयिं॥
५६१.
‘‘आसादितो मया बुद्धो, घोरो उग्गतपो जिनो।
पुरा सब्बे विनस्साम, खमापेस्साम तं मुनिं॥
५६२.
‘‘नो चे तं निज्झापेस्साम, अत्तदन्तं समाहितम्।
ओरेन सत्तदिवसा, रट्ठं मे विधमिस्सति॥
५६३.
‘‘सुमेखलो कोसियो च, सिग्गवो चापि सत्तको [सत्तुको (सी॰)]।
आसादयित्वा इसयो, दुग्गता ते सरट्ठका॥
५६४.
‘‘यदा कुप्पन्ति इसयो, सञ्ञता ब्रह्मचारिनो।
सदेवकं विनासेन्ति, ससागरं सपब्बतं॥
५६५.
‘‘तियोजनसहस्सम्हि, पुरिसे सन्निपातयिम्।
अच्चयं देसनत्थाय, सयम्भुं उपसङ्कमिं॥
५६६.
‘‘अल्लवत्था अल्लसिरा, सब्बेव पञ्जलीकता।
बुद्धस्स पादे निपतित्वा, इदं वचनमब्रवुं [मब्रविं (क॰)]॥
५६७.
‘‘खमस्सु त्वं महावीर, अभियाचति तं जनो।
परिळाहं विनोदेहि, मा नो रट्ठं विनासय॥
५६८.
‘‘सदेवमानुसा सब्बे, सदानवा सरक्खसा।
अयोमयेन कुटेन, सिरं भिन्देय्यु मे सदा॥
५६९.
‘‘दके [उदके (सी॰ स्या॰)] अग्गि न सण्ठाति, बीजं सेले न रूहति।
अगदे किमि न सण्ठाति, कोपो बुद्धे न जायति॥
५७०.
‘‘यथा च भूमि अचला, अप्पमेय्यो च सागरो।
अनन्तको च आकासो, एवं बुद्धा अखोभिया॥
५७१.
‘‘सदा खन्ता महावीरा, खमिता च तपस्सिनो।
खन्तानं खमितानञ्च, गमनं तं [वो (स्या॰)] न विज्जति॥
५७२.
‘‘इदं वत्वान सम्बुद्धो, परिळाहं विनोदयम्।
महाजनस्स पुरतो, नभं अब्भुग्गमि तदा॥
५७३.
‘‘तेन कम्मेनहं वीर, हीनत्तं अज्झुपागतो।
समतिक्कम्म तं जातिं, पाविसिं अभयं पुरं॥
५७४.
‘‘तदापि मं महावीर, डय्हमानं सुसण्ठितम्।
परिळाहं विनोदेसि, सयम्भुञ्च खमापयिं॥
५७५.
‘‘अज्जापि मं महावीर, डय्हमानं तिहग्गिभि।
निब्बापेसि तयो अग्गी, सीतिभावञ्च पापयिं [पापयी (सी॰)]॥
५७६.
येसं सोतावधानत्थि, सुणाथ मम भासतो।
अत्थं तुम्हं पवक्खामि, यथा दिट्ठं पदं मम॥
५७७.
‘‘सयम्भुं तं विमानेत्वा, सन्तचित्तं समाहितम्।
तेन कम्मेनहं अज्ज, जातोम्हि नीचयोनियं॥
५७८.
‘‘मा वो खणं विराधेथ, खणातीता हि सोचरे।
सदत्थे वायमेय्याथ, खणो वो पटिपादितो॥
५७९.
‘‘एकच्चानञ्च वमनं, एकच्चानं विरेचनम्।
विसं हलाहलं एके, एकच्चानञ्च ओसधं॥
५८०.
‘‘वमनं पटिपन्नानं, फलट्ठानं विरेचनम्।
ओसधं फललाभीनं, पुञ्ञक्खेत्तं गवेसिनं॥
५८१.
‘‘सासनेन विरुद्धानं, विसं हलाहलं यथा।
आसीविसो दिट्ठविसो [दट्ठविसो (स्या॰ अट्ठ॰)], एवं झापेति तं नरं॥
५८२.
‘‘सकिं पीतं हलाहलं, उपरुन्धति जीवितम्।
सासनेन विरुज्झित्वा, कप्पकोटिम्हि डय्हति॥
५८३.
‘‘खन्तिया अविहिंसाय, मेत्तचित्तवताय च।
सदेवकं सो तारति, तस्मा ते अविराधिया [अविरोधियो (सी॰), ते अविरोधिया (स्या॰)]॥
५८४.
‘‘लाभालाभे न सज्जन्ति, सम्माननविमानने।
पथवीसदिसा बुद्धा, तस्मा ते न विराधिया [ते न विरोधिया (सी॰ स्या॰)]॥
५८५.
‘‘देवदत्ते च वधके, चोरे अङ्गुलिमालके।
राहुले धनपाले च, सब्बेसं समको मुनि॥
५८६.
‘‘एतेसं पटिघो नत्थि, रागोमेसं न विज्जति।
सब्बेसं समको बुद्धो, वधकस्सोरसस्स च॥
५८७.
‘‘पन्थे दिस्वान कासावं, छड्डितं मीळ्हमक्खितम्।
सिरस्मिं अञ्जलिं कत्वा, वन्दितब्बं इसिद्धजं॥
५८८.
‘‘अब्भतीता च ये बुद्धा, वत्तमाना अनागता।
धजेनानेन सुज्झन्ति, तस्मा एते नमस्सिया॥
५८९.
‘‘सत्थुकप्पं सुविनयं, धारेमि हदयेनहम्।
नमस्समानो विनयं, विहरिस्सामि सब्बदा॥
५९०.
‘‘विनयो आसयो मय्हं, विनयो ठानचङ्कमम्।
कप्पेमि विनये वासं, विनयो मम गोचरो॥
५९१.
‘‘विनये पारमिप्पत्तो, समथे चापि कोविदो।
उपालि तं महावीर, पादे वन्दति सत्थुनो॥
५९२.
‘‘सो अहं विचरिस्सामि, गामा गामं पुरा पुरम्।
नमस्समानो सम्बुद्धं, धम्मस्स च सुधम्मतं॥
५९३.
‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।
सब्बासवा परिक्खीणा, नत्थि दानि पुनब्भवो॥
५९४.
‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥
५९५.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा उपालि थेरो इमा गाथायो अभासित्थाति।
उपालित्थेरस्सापदानं छट्ठम्।
३-७. अञ्ञासिकोण्डञ्ञत्थेरअपदानम्
५९६.
‘‘पदुमुत्तरसम्बुद्धं, लोकजेट्ठं विनायकम्।
बुद्धभूमिमनुप्पत्तं, पठमं अद्दसं अहं॥
५९७.
‘‘यावता बोधिया मूले, यक्खा सब्बे समागता।
सम्बुद्धं परिवारेत्वा, वन्दन्ति पञ्जलीकता॥
५९८.
‘‘सब्बे देवा तुट्ठमना, आकासे सञ्चरन्ति ते।
बुद्धो अयं अनुप्पत्तो, अन्धकारतमोनुदो॥
५९९.
‘‘तेसं हासपरेतानं, महानादो अवत्तथ।
किलेसे झापयिस्साम, सम्मासम्बुद्धसासने॥
६००.
‘‘देवानं गिरमञ्ञाय, वाचासभिमुदीरिहम्।
हट्ठो हट्ठेन चित्तेन, आदिभिक्खमदासहं॥
६०१.
‘‘मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो।
देवसङ्घे निसीदित्वा, इमा गाथा अभासथ॥
६०२.
‘‘‘सत्ताहं अभिनिक्खम्म, बोधिं अज्झगमं अहम्।
इदं मे पठमं भत्तं, ब्रह्मचारिस्स यापनं॥
६०३.
‘‘‘तुसिता हि इधागन्त्वा, यो मे भिक्खं उपानयि।
तमहं कित्तयिस्सामि, सुणोथ मम भासतो॥
६०४.
‘‘‘तिंसकप्पसहस्सानि [तिंसमत्ते कप्पसगस्से (स्या॰ क॰)], देवरज्जं करिस्सति।
सब्बे देवे अभिभोत्वा, तिदिवं आवसिस्सति॥
६०५.
‘‘‘देवलोका चवित्वान, मनुस्सत्तं गमिस्सति।
सहस्सधा चक्कवत्ती, तत्थ रज्जं करिस्सति॥
६०६.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
६०७.
‘‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति।
अगारा पब्बजित्वान, छब्बस्सानि वसिस्सति॥
६०८.
‘‘‘ततो सत्तमके वस्से, बुद्धो सच्चं कथेस्सति।
कोण्डञ्ञो नाम नामेन, पठमं सच्छिकाहिति’॥
६०९.
‘‘निक्खन्तेनानुपब्बजिं , पधानं सुकतं मया।
किलेसे झापनत्थाय, पब्बजिं अनगारियं॥
६१०.
‘‘अभिगन्त्वान सब्बञ्ञू, बुद्धो लोके सदेवके।
इसिनामे मिगारञ्ञे [इमिना मे महारञ्ञं (स्या॰), इमिना मे मिगारञ्ञं (क॰)], अमतभेरिमाहनि॥
६११.
‘‘सो दानि पत्तो अमतं, सन्तिपदमनुत्तरम्।
सब्बासवे परिञ्ञाय, विहरामि अनासवो॥
६१२.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा अञ्ञासिकोण्डञ्ञो [अञ्ञातकोण्डञ्ञो (सी॰), अञ्ञा कोण्डञ्ञो (स्या॰)] थेरो इमा
गाथायो अभासित्थाति।
अञ्ञासिकोण्डञ्ञत्थेरस्सापदानं सत्तमम्।
३-८. पिण्डोलभारद्वाजत्थेरअपदानम्
६१३.
‘‘पदुमुत्तरो नाम जिनो, सयम्भू अग्गपुग्गलो।
पुरतो हिमवन्तस्स, चित्तकूटे वसी तदा॥
६१४.
‘‘अभीतरूपो तत्थासिं, मिगराजा चतुक्कमो।
तस्स सद्दं सुणित्वान, विक्खम्भन्ति बहुज्जना॥
६१५.
‘‘सुफुल्लं पदुमं गय्ह, उपगच्छिं नरासभम्।
वुट्ठितस्स समाधिम्हा, बुद्धस्स अभिरोपयिं॥
६१६.
‘‘चातुद्दिसं नमस्सित्वा, बुद्धसेट्ठं नरुत्तमम्।
सकं चित्तं पसादेत्वा, सीहनादं नदिं अहं [तदा (स्या॰)]॥
६१७.
‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।
सकासने निसीदित्वा, इमा गाथा अभासथ॥
६१८.
‘‘‘बुद्धस्स गिरमञ्ञाय, सब्बे देवा समागता।
आगतो वदतं सेट्ठो, धम्मं सोस्साम तं मयं॥
६१९.
‘‘‘तेसं हासपरेतानं, पुरतो लोकनायको।
मम सद्दं [कम्मं (?)] पकित्तेसि, दीघदस्सी महामुनि’॥
६२०.
‘‘येनिदं पदुमं दिन्नं, सीहनादो च नादितो।
तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥
६२१.
‘‘‘इतो अट्ठमके कप्पे, चक्कवत्ती भविस्सति।
सत्तरतनसम्पन्नो चतुदीपम्हि इस्सरो॥
६२२.
‘‘‘कारयिस्सति इस्सरियं [इस्सरं (स्या॰ क॰)], महिया चतुसट्ठिया।
पदुमो नाम नामेन, चक्कवत्ती महब्बलो॥
६२३.
‘‘कप्पसतसहस्सम्हि , ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
६२४.
‘पकासिते पावचने, ब्रह्मबन्धु भविस्सति।
ब्रह्मञ्ञा अभिनिक्खम्म, पब्बजिस्सति तावदे’॥
६२५.
‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो॥
६२६.
‘‘विजने पन्तसेय्यम्हि, वाळमिगसमाकुले।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो॥
६२७.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा पिण्डोलभारद्वाजो थेरो इमा गाथायो अभासित्थाति।
पिण्डोलभारद्वाजत्थेरस्सापदानं अट्ठमम्।
३-९. खदिरवनियरेवतत्थेरअपदानम्
६२८.
‘‘गङ्गा भागीरथी नाम, हिमवन्ता पभाविता।
कुतित्थे नाविको आसिं, ओरिमे च तरिं [ओरिमं च तरे (स्या॰)] अहं॥
६२९.
‘‘पदुमुत्तरो नायको, सम्बुद्धो द्विपदुत्तमो।
वसी सतसहस्सेहि, गङ्गातीरमुपागतो [पुब्बे मय्हं सुतं आसि,§‘‘पदुमुत्तरनायको। वसीसतसहस्सेहि, गङ्गासोतं तरिस्सति‘‘। (सी॰)]॥
६३०.
‘‘बहू नावा समानेत्वा, वड्ढकीहि [चम्मकेहि (क॰)] सुसङ्खतम्।
नावाय [नावानं (क॰)] छदनं कत्वा, पटिमानिं नरासभं॥
६३१.
‘‘आगन्त्वान च सम्बुद्धो, आरूहि तञ्च नावकम्।
वारिमज्झे ठितो सत्था, इमा गाथा अभासथ॥
६३२.
‘‘‘यो सो तारेसि सम्बुद्धं, सङ्घञ्चापि अनासवम्।
तेन चित्तप्पसादेन, देवलोके रमिस्सति॥
६३३.
‘‘‘निब्बत्तिस्सति ते ब्यम्हं, सुकतं नावसण्ठितम्।
आकासे पुप्फछदनं, धारयिस्सति सब्बदा॥
६३४.
‘‘‘अट्ठपञ्ञासकप्पम्हि , तारको [तारणो (स्या॰)] नाम खत्तियो।
चातुरन्तो विजितावी, चक्कवत्ती भविस्सति॥
६३५.
‘‘‘सत्तपञ्ञासकप्पम्हि , चम्मको [चम्पको (सी॰), चम्बको (स्या॰)] नाम खत्तियो।
उग्गच्छन्तोव सूरियो, जोतिस्सति महब्बलो॥
६३६.
‘‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
६३७.
‘‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति।
रेवतो नाम नामेन, ब्रह्मबन्धु भविस्सति॥
६३८.
‘‘‘अगारा निक्खमित्वान, सुक्कमूलेन चोदितो।
गोतमस्स भगवतो, सासने पब्बजिस्सति॥
६३९.
‘‘‘सो पच्छा पब्बजित्वान, युत्तयोगो विपस्सको।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो’॥
६४०.
‘‘वीरियं [विरियं (सी॰ स्या॰)] मे धुरधोरय्हं, योगक्खेमाधिवाहनम्।
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥
६४१.
‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध।
सुमुत्तो सरवेगोव, किलेसे झापयी मम॥
६४२.
‘‘ततो मं वननिरतं, दिस्वा लोकन्तगू मुनि।
वनवासिभिक्खूनग्गं, पञ्ञपेसि महामति॥
६४३.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा खदिरवनियो रेवतो थेरो इमा गाथायो अभासित्थाति।
खदिरवनियरेवतत्थेरस्सापदानं नवमम्।
३-१०. आनन्दत्थेरअपदानम्
६४४.
‘‘आरामद्वारा निक्खम्म, पदुमुत्तरो महामुनि।
वस्सेन्तो अमतं वुट्ठिं, निब्बापेसि महाजनं॥
६४५.
‘‘सतसहस्सं ते धीरा, छळभिञ्ञा महिद्धिका।
परिवारेन्ति सम्बुद्धं, छायाव अनपायिनी [अनुपायिनी (स्या॰ क॰)]॥
६४६.
‘‘हत्थिक्खन्धगतो आसिं, सेतच्छत्तं वरुत्तमम्।
सुचारुरूपं दिस्वान, वित्ति मे उदपज्जथ॥
६४७.
‘‘ओरुय्ह हत्थिखन्धम्हा, उपगच्छिं नरासभम्।
रतनामयछत्तं मे, बुद्धसेट्ठस्स धारयिं॥
६४८.
‘‘मम सङ्कप्पमञ्ञाय, पदुमुत्तरो महाइसि।
तं कथं ठपयित्वान, इमा गाथा अभासथ॥
६४९.
‘‘‘यो सो छत्तमधारेसि, सोण्णालङ्कारभूसितम्।
तमहं कित्तयिस्सामि, सुणोथ मम भासतो॥
६५०.
‘‘‘इतो गन्त्वा अयं पोसो, तुसितं आवसिस्सति।
अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो॥
६५१.
‘‘‘चतुत्तिंसतिक्खत्तुञ्च, देवरज्जं करिस्सति।
बलाधिपो अट्ठसतं, वसुधं आवसिस्सति॥
६५२.
‘‘‘अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति।
पदेसरज्जं विपुलं, महिया कारयिस्सति॥
६५३.
‘‘‘कप्पसतसहस्सम्हि , ओक्काककुलसम्भवो।
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥
६५४.
‘‘‘सक्यानं कुलकेतुस्स, ञातिबन्धु भविस्सति।
आनन्दो नाम नामेन, उपट्ठाको महेसिनो॥
६५५.
‘‘‘आतापी निपको चापि, बाहुसच्चे सुकोविदो।
निवातवुत्ति अत्थद्धो, सब्बपाठी भविस्सति॥
६५६.
‘‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि।
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो॥
६५७.
‘‘‘सन्ति आरञ्ञका नागा, कुञ्जरा सट्ठिहायना।
तिधापभिन्ना मातङ्गा, ईसादन्ता उरूळ्हवा॥
६५८.
‘‘‘अनेकसतसहस्सा, पण्डितापि महिद्धिका।
सब्बे ते बुद्धनागस्स, न होन्तु पणिधिम्हि ते’ [न होन्ति परिविम्भिता (स्या॰), न होन्ति पणिधिम्हि ते (क॰)]॥
६५९.
‘‘आदियामे नमस्सामि, मज्झिमे अथ पच्छिमे।
पसन्नचित्तो सुमनो, बुद्धसेट्ठं उपट्ठहिं॥
६६०.
‘‘आतापी निपको चापि, सम्पजानो पतिस्सतो।
सोतापत्तिफलं पत्तो, सेखभूमीसु कोविदो॥
६६१.
‘‘सतसहस्सितो कप्पे, यं कम्ममभिनीहरिम्।
ताहं भूमिमनुप्पत्तो, ठिता सद्धम्ममाचला [ठितो सद्धम्ममाचलो (सी॰), ठिता सद्धा महप्फला (स्या॰)]॥
६६२.
‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥
६६३.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं’’॥
इत्थं सुदं आयस्मा आनन्दो थेरो इमा गाथायो अभासित्थाति।
आनन्दत्थेरस्सापदानं दसमम्।
तस्सुद्दानं –
बुद्धो पच्चेकबुद्धो च, सारिपुत्तो च कोलितो।
कस्सपो अनुरुद्धो च, पुण्णत्थेरो उपालि च॥
अञ्ञासिकोण्डञ्ञो पिण्डोलो, रेवतानन्दपण्डितो।
छसतानि च पञ्ञास, गाथायो सब्बपिण्डिता॥
अपदाने बुद्धवग्गो पठमो।