१५. चत्तालीसनिपातो

१५. चत्तालीसनिपातो

१. इसिदासीथेरीगाथा

४०२.
नगरम्हि कुसुमनामे, पाटलिपुत्तम्हि पथविया मण्डे।
सक्यकुलकुलीनायो, द्वे भिक्खुनियो हि गुणवतियो॥
४०३.
इसिदासी तत्थ एका, दुतिया बोधीति सीलसम्पन्ना च।
झानज्झायनरतायो, बहुस्सुतायो धुतकिलेसायो॥
४०४.
ता पिण्डाय चरित्वा, भत्तत्थं [भत्तत्तं (सी॰)] करिय धोतपत्तायो।
रहितम्हि सुखनिसिन्ना, इमा गिरा अब्भुदीरेसुं॥
४०५.
‘‘पासादिकासि अय्ये, इसिदासि वयोपि ते अपरिहीनो।
किं दिस्वान ब्यालिकं, अथासि नेक्खम्ममनुयुत्ता’’॥
४०६.
एवमनुयुञ्जियमाना सा, रहिते धम्मदेसनाकुसला।
इसिदासी वचनमब्रवि, ‘‘सुण बोधि यथाम्हि पब्बजिता॥
४०७.
‘‘उज्जेनिया पुरवरे, मय्हं पिता सीलसंवुतो सेट्ठि।
तस्सम्हि एकधीता, पिया मनापा च दयिता च॥
४०८.
‘‘अथ मे साकेततो वरका, आगच्छुमुत्तमकुलीना।
सेट्ठी पहूतरतनो, तस्स ममं सुण्हमदासि तातो॥
४०९.
‘‘सस्सुया सस्सुरस्स च, सायं पातं पणाममुपगम्म।
सिरसा करोमि पादे, वन्दामि यथाम्हि अनुसिट्ठा॥
४१०.
‘‘या मय्हं सामिकस्स, भगिनियो भातुनो परिजनो वा।
तमेकवरकम्पि दिस्वा, उब्बिग्गा आसनं देमि॥
४११.
‘‘अन्नेन च पानेन च, खज्जेन च यञ्च तत्थ सन्निहितम्।
छादेमि उपनयामि च, देमि च यं यस्स पतिरूपं॥
४१२.
‘‘कालेन उपट्ठहित्वा [उट्ठहित्वा (स्या॰ क॰), उपट्ठहितुं (?)], घरं समुपगमामि उम्मारे।
धोवन्ती हत्थपादे, पञ्जलिका सामिकमुपेमि॥
४१३.
‘‘कोच्छं पसादं अञ्जनिञ्च, आदासकञ्च गण्हित्वा।
परिकम्मकारिका विय, सयमेव पतिं विभूसेमि॥
४१४.
‘‘सयमेव ओदनं साधयामि, सयमेव भाजनं धोवन्ती।
माताव एकपुत्तकं, तथा [तदा (सी॰)] भत्तारं परिचरामि॥
४१५.
‘‘एवं मं भत्तिकतं, अनुरत्तं कारिकं निहतमानम्।
उट्ठायिकं [उट्ठाहिकं (क॰)] अनलसं, सीलवतिं दुस्सते भत्ता॥
४१६.
‘‘सो मातरञ्च पितरञ्च, भणति ‘आपुच्छहं गमिस्सामि।
इसिदासिया न सह वच्छं, एकागारेहं [एकघरेप’हं (?)] सह वत्थुं’॥
४१७.
‘‘‘मा एवं पुत्त अवच, इसिदासी पण्डिता परिब्यत्ता।
उट्ठायिका अनलसा, किं तुय्हं न रोचते पुत्त’॥
४१८.
‘‘‘न च मे हिंसति किञ्चि, न चहं इसिदासिया सह वच्छम्।
देस्साव मे अलं मे, अपुच्छाहं [आपुच्छाहं (स्या॰), आपुच्छहं-नापुच्छहं (?)] गमिस्सामि’॥
४१९.
‘‘तस्स वचनं सुणित्वा, सस्सु ससुरो च मं अपुच्छिंसु।
‘किस्स [किंस (?)] तया अपरद्धं, भण विस्सट्ठा यथाभूतं’॥
४२०.
‘‘‘नपिहं अपरज्झं किञ्चि, नपि हिंसेमि न भणामि दुब्बचनम्।
किं सक्का कातुय्ये, यं मं विद्देस्सते भत्ता’॥
४२१.
‘‘ते मं पितुघरं पटिनयिंसु, विमना दुखेन अधिभूता।
‘पुत्तमनुरक्खमाना, जिताम्हसे रूपिनिं लक्खिं’॥
४२२.
‘‘अथ मं अदासि तातो, अड्ढस्स घरम्हि दुतियकुलिकस्स।
ततो उपड्ढसुङ्केन, येन मं विन्दथ सेट्ठि॥
४२३.
‘‘तस्सपि घरम्हि मासं, अवसिं अथ सोपि मं पटिच्छरयि [पटिच्छसि (सी॰ क॰), पटिच्छति (स्या॰), पटिच्छरति (क॰)]।
दासीव उपट्ठहन्तिं, अदूसिकं सीलसम्पन्नं॥
४२४.
‘‘भिक्खाय च विचरन्तं, दमकं दन्तं मे पिता भणति।
‘होहिसि [सोहिसि (सब्बत्थ)] मे जामाता, निक्खिप पोट्ठिञ्च [पोन्तिं (सी॰ स्या॰)] घटिकञ्च’॥
४२५.
‘‘सोपि वसित्वा पक्खं [पक्कमथ (सी॰)], अथ तातं भणति ‘देहि मे पोट्ठिम्।
घटिकञ्च मल्लकञ्च, पुनपि भिक्खं चरिस्सामि’॥
४२६.
‘‘अथ नं भणती तातो, अम्मा सब्बो च मे ञातिगणवग्गो।
‘किं ते न कीरति इध, भण खिप्पं तं ते करिहि’ति॥
४२७.
‘‘एवं भणितो भणति, ‘यदि मे अत्ता सक्कोति अलं मय्हम्।
इसिदासिया न सह वच्छं, एकघरेहं सह वत्थुं’॥
४२८.
‘‘विस्सज्जितो गतो सो, अहम्पि एकाकिनी विचिन्तेमि।
‘आपुच्छितून गच्छं, मरितुये [मरिताये (सी॰), मरितुं (स्या॰)] वा पब्बजिस्सं वा’॥
४२९.
‘‘अथ अय्या जिनदत्ता, आगच्छी गोचराय चरमाना।
तातकुलं विनयधरी, बहुस्सुता सीलसम्पन्ना॥
४३०.
‘‘तं दिस्वान अम्हाकं, उट्ठायासनं तस्सा पञ्ञापयिम्।
निसिन्नाय च पादे, वन्दित्वा भोजनमदासिं॥
४३१.
‘‘अन्नेन च पानेन च, खज्जेन च यञ्च तत्थ सन्निहितम्।
सन्तप्पयित्वा अवचं, ‘अय्ये इच्छामि पब्बजितुं’॥
४३२.
‘‘अथ मं भणती तातो, ‘इधेव पुत्तक [पुत्तिके (स्या॰ क॰)] चराहि त्वं धम्मम्।
अन्नेन च पानेन च, तप्पय समणे द्विजाती च’॥
४३३.
‘‘अथहं भणामि तातं, रोदन्ती अञ्जलिं पणामेत्वा।
‘पापञ्हि मया पकतं, कम्मं तं निज्जरेस्सामि’॥
४३४.
‘‘अथ मं भणती तातो, ‘पापुण बोधिञ्च अग्गधम्मञ्च।
निब्बानञ्च लभस्सु, यं सच्छिकरी द्विपदसेट्ठो’॥
४३५.
‘‘मातापितू अभिवादयित्वा, सब्बञ्च ञातिगणवग्गम्।
सत्ताहं पब्बजिता, तिस्सो विज्जा अफस्सयिं॥
४३६.
‘‘जानामि अत्तनो सत्त, जातियो यस्सयं फलविपाको।
तं तव आचिक्खिस्सं, तं एकमना निसामेहि॥
४३७.
‘‘नगरम्हि एरकच्छे [एरककच्छे (स्या॰ क॰)], सुवण्णकारो अहं पहूतधनो।
योब्बनमदेन मत्तो सो, परदारं असेविहं॥
४३८.
‘‘सोहं ततो चवित्वा, निरयम्हि अपच्चिसं चिरम्।
पक्को ततो च उट्ठहित्वा, मक्कटिया कुच्छिमोक्कमिं॥
४३९.
‘‘सत्ताहजातकं मं, महाकपि यूथपो निल्लच्छेसि।
तस्सेतं कम्मफलं, यथापि गन्त्वान परदारं॥
४४०.
‘‘सोहं ततो चवित्वा, कालं करित्वा सिन्धवारञ्ञे।
काणाय च खञ्जाय च, एळकिया कुच्छिमोक्कमिं॥
४४१.
‘‘द्वादस वस्सानि अहं, निल्लच्छितो दारके परिवहित्वा।
किमिनावट्टो अकल्लो, यथापि गन्त्वान परदारं॥
४४२.
‘‘सोहं ततो चवित्वा, गोवाणिजकस्स गाविया जातो।
वच्छो लाखातम्बो, निल्लच्छितो द्वादसे मासे॥
४४३.
‘‘वोढून [ते पुन (स्या॰ क॰), वोधुन (क॰ अट्ठ॰)] नङ्गलमहं, सकटञ्च धारयामि।
अन्धोवट्टो अकल्लो, यथापि गन्त्वान परदारं॥
४४४.
‘‘सोहं ततो चवित्वा, वीथिया दासिया घरे जातो।
नेव महिला न पुरिसो, यथापि गन्त्वान परदारं॥
४४५.
‘‘तिंसतिवस्सम्हि मतो, साकटिककुलम्हि दारिका जाता।
कपणम्हि अप्पभोगे, धनिक [अणिक (अट्ठ॰), तंसंवण्णनायम्पि अत्थयुत्ति गवेसितब्बा] पुरिसपातबहुलम्हि॥
४४६.
‘‘तं मं ततो सत्थवाहो, उस्सन्नाय विपुलाय वड्ढिया।
ओकड्ढति विलपन्तिं, अच्छिन्दित्वा कुलघरस्मा॥
४४७.
‘‘अथ सोळसमे वस्से, दिस्वा मं पत्तयोब्बनं कञ्ञम्।
ओरुन्धतस्स पुत्तो, गिरिदासो नाम नामेन॥
४४८.
‘‘तस्सपि अञ्ञा भरिया, सीलवती गुणवती यसवती च।
अनुरत्ता [अनुवत्ता (क॰)] भत्तारं, तस्साहं [तस्स तं (?)] विद्देसनमकासिं॥
४४९.
‘‘तस्सेतं कम्मफलं, यं मं अपकीरितून गच्छन्ति।
दासीव उपट्ठहन्तिं, तस्सपि अन्तो कतो मया’’ति॥
… इसिदासी थेरी…।
चत्तालीसनिपातो निट्ठितो।