१२. सोळसनिपातो
१. पुण्णाथेरीगाथा
२३६.
‘‘उदहारी अहं सीते [उदकमाहरिं सीते (सी॰)], सदा उदकमोतरिम्।
अय्यानं दण्डभयभीता, वाचादोसभयट्टिता॥
२३७.
‘‘कस्स ब्राह्मण त्वं भीतो, सदा उदकमोतरि।
वेधमानेहि गत्तेहि, सीतं वेदयसे भुसं’’॥
२३८.
जानन्ती वत मं [जानन्ती च तुवं (क॰)] भोति, पुण्णिके परिपुच्छसि।
करोन्तं कुसलं कम्मं, रुन्धन्तं कतपापकं॥
२३९.
‘‘यो च वुड्ढो दहरो वा, पापकम्मं पकुब्बति।
दकाभिसेचना सोपि, पापकम्मा पमुच्चति’’॥
२४०.
‘‘को नु ते इदमक्खासि, अजानन्तस्स अजानको।
दकाभिसेचना नाम, पापकम्मा पमुच्चति॥
२४१.
‘‘सग्गं नून गमिस्सन्ति, सब्बे मण्डूककच्छपा।
नागा [नक्का (सी॰)] च सुसुमारा च, ये चञ्ञे उदके चरा॥
२४२.
‘‘ओरब्भिका सूकरिका, मच्छिका मिगबन्धका।
चोरा च वज्झघाता च, ये चञ्ञे पापकम्मिनो।
दकाभिसेचना तेपि, पापकम्मा पमुच्चरे॥
२४३.
‘‘सचे इमा नदियो ते, पापं पुब्बे कतं वहुम्।
पुञ्ञम्पिमा वहेय्युं ते, तेन त्वं परिबाहिरो॥
२४४.
‘‘यस्स ब्राह्मण त्वं भीतो, सदा उदकमोतरि।
तमेव ब्रह्मे मा कासि, मा ते सीतं छविं हने’’॥
२४५.
‘‘कुम्मग्गपटिपन्नं मं, अरियमग्गं समानयि।
दकाभिसेचना भोति, इमं साटं ददामि ते’’॥
२४६.
‘‘तुय्हेव साटको होतु, नाहमिच्छामि साटकम्।
सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं॥
२४७.
‘‘माकासि पापकं कम्मं, आवि वा यदि वा रहो।
सचे च पापकं कम्मं, करिस्ससि करोसि वा॥
२४८.
‘‘न ते दुक्खा पमुत्यत्थि, उपेच्चापि [उप्पच्चापि (अट्ठ॰ पाठन्तरं)] पलायतो।
सचे भायसि दुक्खस्स, सचे ते दुक्खमप्पियं॥
२४९.
‘‘उपेहि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनम्।
समादियाहि सीलानि, तं ते अत्थाय हेहिति’’॥
२५०.
‘‘उपेमि सरणं बुद्धं, धम्मं सङ्घञ्च तादिनम्।
समादियामि सीलानि, तं मे अत्थाय हेहिति॥
२५१.
‘‘ब्रह्मबन्धु पुरे आसिं, अज्जम्हि सच्चब्राह्मणो।
तेविज्जो वेदसम्पन्नो, सोत्तियो चम्हि न्हातको’’ति॥
… पुण्णा थेरी…।
सोळसनिपातो निट्ठितो।