११. द्वादसकनिपातो
१. उप्पलवण्णाथेरीगाथा
२२४.
‘‘उभो माता च धीता च, मयं आसुं [आभुं (सी॰)] सपत्तियो।
तस्सा मे अहु संवेगो, अब्भुतो लोमहंसनो॥
२२५.
‘‘धिरत्थु कामा असुची, दुग्गन्धा बहुकण्टका।
यत्थ माता च धीता च, सभरिया मयं अहुं॥
२२६.
‘‘कामेस्वादीनवं दिस्वा, नेक्खम्मं दट्ठु खेमतो।
सा पब्बज्जिं राजगहे, अगारस्मानगारियं॥
२२७.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खुं विसोधितम्।
चेतोपरिच्चञाणञ्च, सोतधातु विसोधिता॥
२२८.
‘‘इद्धीपि मे सच्छिकता, पत्तो मे आसवक्खयो।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं॥
२२९.
‘‘इद्धिया अभिनिम्मित्वा, चतुरस्सं रथं अहम्।
बुद्धस्स पादे वन्दित्वा, लोकनाथस्स तादिनो’’ [सिरीमतो (स्या॰ क॰)]॥
२३०.
‘‘सुपुप्फितग्गं उपगम्म पादपं, एका तुवं तिट्ठसि सालमूले [रुक्खमूले (स्या॰ क॰)]।
न चापि ते दुतियो अत्थि कोचि, न त्वं बाले भायसि धुत्तकानं’’॥
२३१.
‘‘सतं सहस्सानिपि धुत्तकानं, समागता एदिसका भवेय्युम्।
लोमं न इञ्जे नपि सम्पवेधे, किं मे तुवं मार करिस्ससेको॥
२३२.
‘‘एसा अन्तरधायामि, कुच्छिं वा पविसामि ते।
भमुकन्तरे तिट्ठामि, तिट्ठन्तिं मं न दक्खसि॥
२३३.
‘‘चित्तम्हि वसीभूताहं, इद्धिपादा सुभाविता।
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनं॥
२३४.
‘‘सत्तिसूलूपमा कामा, खन्धासं अधिकुट्टना।
यं त्वं ‘कामरतिं’ ब्रूसि, ‘अरती’ दानि सा मम॥
२३५.
‘‘सब्बत्थ विहता नन्दी, तमोखन्धो पदालितो।
एवं जानाहि पापिम, निहतो त्वमसि अन्तका’’ति॥
… उप्पलवण्णा थेरी…।
द्वादसनिपातो निट्ठितो।