१०. एकादसनिपातो

१०. एकादसनिपातो

१. किसागोतमीथेरीगाथा

२१३.
‘‘कल्याणमित्तता मुनिना, लोकं आदिस्स वण्णिता।
कल्याणमित्ते भजमानो, अपि बालो पण्डितो अस्स॥
२१४.
‘‘भजितब्बा सप्पुरिसा, पञ्ञा तथा वड्ढति भजन्तानम्।
भजमानो सप्पुरिसे, सब्बेहिपि दुक्खेहि पमुच्चेय्य॥
२१५.
‘‘दुक्खञ्च विजानेय्य, दुक्खस्स च समुदयं निरोधम्।
अट्ठङ्गिकञ्च मग्गं, चत्तारिपि अरियसच्चानि॥
२१६.
‘‘दुक्खो इत्थिभावो, अक्खातो पुरिसदम्मसारथिना।
सपत्तिकम्पि हि दुक्खं, अप्पेकच्चा सकिं विजातायो॥
२१७.
‘‘गलके अपि कन्तन्ति, सुखुमालिनियो विसानि खादन्ति।
जनमारकमज्झगता, उभोपि ब्यसनानि अनुभोन्ति॥
२१८.
‘‘उपविजञ्ञा गच्छन्ती, अद्दसाहं पतिं मतम्।
पन्थम्हि विजायित्वान, अप्पत्ताव सकं घरं॥
२१९.
‘‘द्वे पुत्ता कालकता, पती च पन्थे मतो कपणिकाय।
माता पिता च भाता, डय्हन्ति च एकचितकायं॥
२२०.
‘‘खीणकुलीने कपणे, अनुभूतं ते दुखं अपरिमाणम्।
अस्सू च ते पवत्तं, बहूनि च जातिसहस्सानि॥
२२१.
‘‘वसिता सुसानमज्झे, अथोपि खादितानि पुत्तमंसानि।
हतकुलिका सब्बगरहिता, मतपतिका अमतमधिगच्छिं॥
२२२.
‘‘भावितो मे मग्गो, अरियो अट्ठङ्गिको अमतगामी।
निब्बानं सच्छिकतं, धम्मादासं अवेक्खिंहं [अपेक्खिहं (सी॰)]॥
२२३.
‘‘अहमम्हि कन्तसल्ला, ओहितभारा कतञ्हि करणीयम्।
किसा गोतमी थेरी, विमुत्तचित्ता इमं भणी’’ति॥
… किसा गोतमी थेरी…।
एकादसनिपातो निट्ठितो।