१४. चुद्दसकनिपातो
१. खदिरवनियरेवतत्थेरगाथा
६४५.
‘‘यदा अहं पब्बजितो, अगारस्मानगारियम्।
नाभिजानामि सङ्कप्पं, अनरियं दोससंहितं॥
६४६.
‘‘‘इमे हञ्ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’।
सङ्कप्पं नाभिजानामि, इमस्मिं दीघमन्तरे॥
६४७.
‘‘मेत्तञ्च अभिजानामि, अप्पमाणं सुभावितम्।
अनुपुब्बं परिचितं, यथा बुद्धेन देसितं॥
६४८.
‘‘सब्बमित्तो सब्बसखो, सब्बभूतानुकम्पको।
मेत्तचित्तञ्च [मेत्तं चित्तं (सी॰ स्या॰)] भावेमि, अब्यापज्जरतो [अब्यापज्झरतो (सी॰ स्या॰)] सदा॥
६४९.
‘‘असंहीरं असंकुप्पं, चित्तं आमोदयामहम्।
ब्रह्मविहारं भावेमि, अकापुरिससेवितं॥
६५०.
‘‘अवितक्कं समापन्नो, सम्मासम्बुद्धसावको।
अरियेन तुण्हीभावेन, उपेतो होति तावदे॥
६५१.
‘‘यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो।
एवं मोहक्खया भिक्खु, पब्बतोव न वेधति॥
६५२.
‘‘अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो।
वालग्गमत्तं पापस्स, अब्भमत्तंव खायति॥
६५३.
‘‘नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरम्।
एवं गोपेथ अत्तानं, खणो वो मा उपच्चगा॥
६५४.
‘‘नाभिनन्दामि मरणं, नाभिनन्दामि जीवितम्।
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा॥
६५५.
‘‘नाभिनन्दामि मरणं…पे॰… सम्पजानो पतिस्सतो॥
६५६.
‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनम्।
ओहितो गरुको भारो, भवनेत्ति समूहता॥
६५७.
‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियम्।
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो॥
६५८.
‘‘सम्पादेथप्पमादेन, एसा मे अनुसासनी।
हन्दाहं परिनिब्बिस्सं, विप्पमुत्तोम्हि सब्बधी’’ति॥
… खदिरवनियरेवतो थेरो…।
२. गोदत्तत्थेरगाथा
६५९.
‘‘यथापि भद्दो आजञ्ञो, धुरे युत्तो धुरस्सहो [धुरासहो (अट्ठ॰)]।
मथितो अतिभारेन, संयुगं नातिवत्तति॥
६६०.
‘‘एवं पञ्ञाय ये तित्ता, समुद्दो वारिना यथा।
न परे अतिमञ्ञन्ति, अरियधम्मोव पाणिनं॥
६६१.
‘‘काले कालवसं पत्ता, भवाभववसं गता।
नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवा [मानवा (सी॰)]॥
६६२.
‘‘उन्नता सुखधम्मेन, दुक्खधम्मेन चोनता।
द्वयेन बाला हञ्ञन्ति, यथाभूतं अदस्सिनो॥
६६३.
‘‘ये च दुक्खे सुखस्मिञ्च, मज्झे सिब्बिनिमच्चगू।
ठिता ते इन्दखीलोव, न ते उन्नतओनता॥
६६४.
‘‘न हेव लाभे नालाभे, न यसे न च कित्तिया।
न निन्दायं पसंसाय, न ते दुक्खे सुखम्हि॥
६६५.
‘‘सब्बत्थ ते न लिम्पन्ति, उदबिन्दुव पोक्खरे।
सब्बत्थ सुखिता धीरा, सब्बत्थ अपराजिता॥
६६६.
‘‘धम्मेन च अलाभो यो, यो च लाभो अधम्मिको।
अलाभो धम्मिको सेय्यो, यं चे लाभो अधम्मिको॥
६६७.
‘‘यसो च अप्पबुद्धीनं, विञ्ञूनं अयसो च यो।
अयसोव सेय्यो विञ्ञूनं, न यसो अप्पबुद्धिनं॥
६६८.
‘‘दुम्मेधेहि पसंसा च, विञ्ञूहि गरहा च या।
गरहाव सेय्यो विञ्ञूहि, यं चे बालप्पसंसना॥
६६९.
‘‘सुखञ्च काममयिकं, दुक्खञ्च पविवेकियम्।
पविवेकदुक्खं सेय्यो, यं चे काममयं सुखं॥
६७०.
‘‘जीवितञ्च अधम्मेन, धम्मेन मरणञ्च यम्।
मरणं धम्मिकं सेय्यो, यं चे जीवे अधम्मिकं॥
६७१.
‘‘कामकोपप्पहीना ये, सन्तचित्ता भवाभवे।
चरन्ति लोके असिता, नत्थि तेसं पियापियं॥
६७२.
‘‘भावयित्वान बोज्झङ्गे, इन्द्रियानि बलानि च।
पप्पुय्य परमं सन्तिं, परिनिब्बन्तिनासवा’’ति॥
… गोदत्तो थेरो…।
चुद्दसकनिपातो निट्ठितो।
तत्रुद्दानं –
रेवतो चेव गोदत्तो, थेरा द्वे ते महिद्धिका।
चुद्दसम्हि निपातम्हि, गाथायो अट्ठवीसतीति॥