१३. तेरसनिपातो
१. सोणकोळिविसत्थेरगाथा
६३२.
‘‘याहु रट्ठे समुक्कट्ठो, रञ्ञो अङ्गस्स पद्धगू [पत्थगू (स्या॰), पट्ठगू (क॰)]।
स्वाज्ज धम्मेसु उक्कट्ठो, सोणो दुक्खस्स पारगू॥
६३३.
‘‘पञ्च छिन्दे पञ्च जहे, पञ्च चुत्तरि भावये।
पञ्चसङ्गातिगो भिक्खु, ओघतिण्णोति वुच्चति॥
६३४.
‘‘उन्नळस्स पमत्तस्स, बाहिरासस्स [बाहिरासयस्स (क॰)] भिक्खुनो।
सीलं समाधि पञ्ञा च, पारिपूरिं न गच्छति॥
६३५.
‘‘यञ्हि किच्चं अपविद्धं [तदपविद्धं (सी॰ स्या॰)], अकिच्चं पन करीयति।
उन्नळानं पमत्तानं, तेसं वड्ढन्ति आसवा॥
६३६.
‘‘येसञ्च सुसमारद्धा, निच्चं कायगता सति।
अकिच्चं ते न सेवन्ति, किच्चे सातच्चकारिनो।
सतानं सम्पजानानं, अत्थं गच्छन्ति आसवा॥
६३७.
‘‘उजुमग्गम्हि अक्खाते, गच्छथ मा निवत्तथ।
अत्तना चोदयत्तानं, निब्बानमभिहारये॥
६३८.
‘‘अच्चारद्धम्हि वीरियम्हि, सत्था लोके अनुत्तरो।
वीणोपमं करित्वा मे, धम्मं देसेसि चक्खुमा।
तस्साहं वचनं सुत्वा, विहासिं सासने रतो॥
६३९.
‘‘समथं पटिपादेसिं, उत्तमत्थस्स पत्तिया।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥
६४०.
‘‘नेक्खम्मे [निक्खमे (क॰), नेक्खम्मं (महाव॰ २४४; अ॰ नि॰ ६.५५)] अधिमुत्तस्स, पविवेकञ्च चेतसो।
अब्यापज्झाधिमुत्तस्स [अब्यापज्झाधिम्हत्तस्स (क॰)], उपादानक्खयस्स च॥
६४१.
‘‘तण्हक्खयाधिमुत्तस्स, असम्मोहञ्च चेतसो।
दिस्वा आयतनुप्पादं, सम्मा चित्तं विमुच्चति॥
६४२.
‘‘तस्स सम्मा विमुत्तस्स, सन्तचित्तस्स भिक्खुनो।
कतस्स पटिचयो नत्थि, करणीयं न विज्जति॥
६४३.
‘‘सेलो यथा एकघनो [एकघनो (क॰)], वातेन न समीरति।
एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला॥
६४४.
‘‘इट्ठा धम्मा अनिट्ठा च, नप्पवेधेन्ति तादिनो।
ठितं चित्तं विसञ्ञुत्तं, वयञ्चस्सानुपस्सती’’ति॥
… सोणो कोळिविसो थेरो…।
तेरसनिपातो निट्ठितो।
तत्रुद्दानं –
सोणो कोळिविसो थेरो, एकोयेव महिद्धिको।
तेरसम्हि निपातम्हि, गाथायो चेत्थ तेरसाति॥