१२. द्वादसकनिपातो
१. सीलवत्थेरगाथा
६०८.
‘‘सीलमेविध सिक्खेथ, अस्मिं लोके सुसिक्खितम्।
सीलं हि सब्बसम्पत्तिं, उपनामेति सेवितं॥
६०९.
‘‘सीलं रक्खेय्य मेधावी, पत्थयानो तयो सुखे।
पसंसं वित्तिलाभञ्च, पेच्च सग्गे पमोदनं [पेच्च सग्गे च मोदनं (सी॰ पी॰)]॥
६१०.
‘‘सीलवा हि बहू मित्ते, सञ्ञमेनाधिगच्छति।
दुस्सीलो पन मित्तेहि, धंसते पापमाचरं॥
६११.
‘‘अवण्णञ्च अकित्तिञ्च, दुस्सीलो लभते नरो।
वण्णं कित्तिं पसंसञ्च, सदा लभति सीलवा॥
६१२.
‘‘आदि सीलं पतिट्ठा च, कल्याणानञ्च मातुकम्।
पमुखं सब्बधम्मानं, तस्मा सीलं विसोधये॥
६१३.
‘‘वेला च संवरं सीलं [संवरो सीलं (सी॰), संवरसीलं (सी॰ अट्ठ॰)], चित्तस्स अभिहासनम्।
तित्थञ्च सब्बबुद्धानं, तस्मा सीलं विसोधये॥
६१४.
‘‘सीलं बलं अप्पटिमं, सीलं आवुधमुत्तमम्।
सीलमाभरणं सेट्ठं, सीलं कवचमब्भुतं॥
६१५.
‘‘सीलं सेतु महेसक्खो, सीलं गन्धो अनुत्तरो।
सीलं विलेपनं सेट्ठं, येन वाति दिसोदिसं॥
६१६.
‘‘सीलं सम्बलमेवग्गं, सीलं पाथेय्यमुत्तमम्।
सीलं सेट्ठो अतिवाहो, येन याति दिसोदिसं॥
६१७.
‘‘इधेव निन्दं लभति, पेच्चापाये च दुम्मनो।
सब्बत्थ दुम्मनो बालो, सीलेसु असमाहितो॥
६१८.
‘‘इधेव कित्तिं लभति, पेच्च सग्गे च सुम्मनो।
सब्बत्थ सुमनो धीरो, सीलेसु सुसमाहितो॥
६१९.
‘‘सीलमेव इध अग्गं, पञ्ञवा पन उत्तमो।
मनुस्सेसु च देवेसु, सीलपञ्ञाणतो जय’’न्ति॥
… सीलवो थेरो…।
२. सुनीतत्थेरगाथा
६२०.
‘‘नीचे कुलम्हि जातोहं, दलिद्दो अप्पभोजनो।
हीनकम्मं [हीनं कम्मं (स्या॰)] ममं आसि, अहोसिं पुप्फछड्डको॥
६२१.
‘‘जिगुच्छितो मनुस्सानं, परिभूतो च वम्भितो।
नीचं मनं करित्वान, वन्दिस्सं बहुकं जनं॥
६२२.
‘‘अथद्दसासिं सम्बुद्धं, भिक्खुसङ्घपुरक्खतम्।
पविसन्तं महावीरं, मगधानं पुरुत्तमं॥
६२३.
‘‘निक्खिपित्वान ब्याभङ्गिं, वन्दितुं उपसङ्कमिम्।
ममेव अनुकम्पाय, अट्ठासि पुरिसुत्तमो॥
६२४.
‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं ठितो तदा।
पब्बज्जं अहमायाचिं, सब्बसत्तानमुत्तमं॥
६२५.
‘‘ततो कारुणिको सत्था, सब्बलोकानुकम्पको।
‘एहि भिक्खू’ति मं आह, सा मे आसूपसम्पदा॥
६२६.
‘‘सोहं एको अरञ्ञस्मिं, विहरन्तो अतन्दितो।
अकासिं सत्थुवचनं, यथा मं ओवदी जिनो॥
६२७.
‘‘रत्तिया पठमं यामं, पुब्बजातिमनुस्सरिम्।
रत्तिया मज्झिमं यामं, दिब्बचक्खुं विसोधयिं [दिब्बचक्खु विसोधितं (क॰)]।
रत्तिया पच्छिमे यामे, तमोखन्धं पदालयिं॥
६२८.
‘‘ततो रत्या विवसाने, सूरियस्सुग्गमनं पति।
इन्दो ब्रह्मा च आगन्त्वा, मं नमस्सिंसु पञ्जली॥
६२९.
‘‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम।
यस्स ते आसवा खीणा, दक्खिणेय्योसि मारिस’॥
६३०.
‘‘ततो दिस्वान मं सत्था, देवसङ्घपुरक्खतम्।
सितं पातुकरित्वान, इममत्थं अभासथ॥
६३१.
[सु॰ नि॰ ६६० सुत्तनिपातेपि] ‘‘‘तपेन ब्रह्मचरियेन, संयमेन दमेन च।
एतेन ब्राह्मणो होति, एतं ब्राह्मणमुत्तम’’’न्ति॥
… सुनीतो थेरो…।
द्वादसकनिपातो निट्ठितो।
तत्रुद्दानं –
सीलवा च सुनीतो च, थेरा द्वे ते महिद्धिका।
द्वादसम्हि निपातम्हि, गाथायो चतुवीसतीति॥