१०. दसकनिपातो

१०. दसकनिपातो

१. काळुदायित्थेरगाथा

५२७.
‘‘अङ्गारिनो दानि दुमा भदन्ते, फलेसिनो छदनं विप्पहाय।
ते अच्चिमन्तोव पभासयन्ति, समयो महावीर भागी रसानं॥
५२८.
‘‘दुमानि फुल्लानि मनोरमानि, समन्ततो सब्बदिसा पवन्ति।
पत्तं पहाय फलमाससाना [फलमासमानो (क॰)], कालो इतो पक्कमनाय वीर॥
५२९.
‘‘नेवातिसीतं न पनातिउण्हं, सुखा उतु अद्धनिया भदन्ते।
पस्सन्तु तं साकिया कोळिया च, पच्छामुखं रोहिनियं तरन्तं॥
५३०.
‘‘आसाय कसते खेत्तं, बीजं आसाय वप्पति।
आसाय वाणिजा यन्ति, समुद्दं धनहारका।
याय आसाय तिट्ठामि, सा मे आसा समिज्झतु॥
५३१.
[सं॰ नि॰ १.१९८] ‘‘पुनप्पुनं चेव वपन्ति बीजं, पुनप्पुनं वस्सति देवराजा।
पुनप्पुनं खेत्तं कसन्ति कस्सका, पुनप्पुनं धञ्ञमुपेति रट्ठं॥
५३२.
[सं॰ नि॰ १.१९८] ‘‘पुनप्पुनं याचनका चरन्ति, पुनप्पुनं दानपती ददन्ति।
पुनप्पुनं दानपती ददित्वा, पुनप्पुनं सग्गमुपेन्ति ठानं॥
५३३.
‘‘वीरो हवे सत्तयुगं पुनेति, यस्मिं कुले जायति भूरिपञ्ञो।
मञ्ञामहं सक्कति देवदेवो, तया हि जातो [तयाभिजातो (सी॰)] मुनि सच्चनामो॥
५३४.
‘‘सुद्धोदनो नाम पिता महेसिनो, बुद्धस्स माता पन मायनामा।
या बोधिसत्तं परिहरिय कुच्छिना, कायस्स भेदा तिदिवम्हि मोदति॥
५३५.
‘‘सा गोतमी कालकता इतो चुता, दिब्बेहि कामेहि समङ्गिभूता।
सा मोदति कामगुणेहि पञ्चहि, परिवारिता देवगणेहि तेहि॥
५३६.
‘‘बुद्धस्स पुत्तोम्हि असय्हसाहिनो, अङ्गीरसस्सप्पटिमस्स तादिनो।
पितुपिता मय्हं तुवंसि सक्क, धम्मेन मे गोतम अय्यकोसी’’ति॥
… काळुदायी थेरो…।

२. एकविहारियत्थेरगाथा

५३७.
‘‘पुरतो पच्छतो वापि, अपरो चे न विज्जति।
अतीव फासु भवति, एकस्स वसतो वने॥
५३८.
‘‘हन्द एको गमिस्सामि, अरञ्ञं बुद्धवण्णितम्।
फासु [फासुं (स्या॰ पी॰)] एकविहारिस्स, पहितत्तस्स भिक्खुनो॥
५३९.
‘‘योगी-पीतिकरं रम्मं, मत्तकुञ्जरसेवितम्।
एको अत्तवसी खिप्पं, पविसिस्सामि काननं॥
५४०.
‘‘सुपुप्फिते सीतवने, सीतले गिरिकन्दरे।
गत्तानि परिसिञ्चित्वा, चङ्कमिस्सामि एकको॥
५४१.
‘‘एकाकियो अदुतियो, रमणीये महावने।
कदाहं विहरिस्सामि, कतकिच्चो अनासवो॥
५४२.
‘‘एवं मे कत्तुकामस्स, अधिप्पायो समिज्झतु।
साधियिस्सामहंयेव, नाञ्ञो अञ्ञस्स कारको॥
५४३.
‘‘एस बन्धामि सन्नाहं, पविसिस्सामि काननम्।
न ततो निक्खमिस्सामि, अप्पत्तो आसवक्खयं॥
५४४.
‘‘मालुते उपवायन्ते, सीते सुरभिगन्धिके [गन्धके (स्या॰ पी॰ क॰)]।
अविज्जं दालयिस्सामि, निसिन्नो नगमुद्धनि॥
५४५.
‘‘वने कुसुमसञ्छन्ने, पब्भारे नून सीतले।
विमुत्तिसुखेन सुखितो, रमिस्सामि गिरिब्बजे॥
५४६.
‘‘सोहं परिपुण्णसङ्कप्पो, चन्दो पन्नरसो यथा।
सब्बासवपरिक्खीणो, नत्थि दानि पुनब्भवो’’ति॥
… एकविहारियो थेरो…।

३. महाकप्पिनत्थेरगाथा

५४७.
‘‘अनागतं यो पटिकच्च [पटिगच्च (सी॰)] पस्सति, हितञ्च अत्थं अहितञ्च तं द्वयम्।
विद्देसिनो तस्स हितेसिनो वा, रन्धं न पस्सन्ति समेक्खमाना॥
५४८.
[पटि॰ म॰ १.१६० पटिसम्भिदामग्गे] ‘‘आनापानसती यस्स, परिपुण्णा सुभाविता।
अनुपुब्बं परिचिता, यथा बुद्धेन देसिता।
सोमं लोकं पभासेति, अब्भा मुत्तोव चन्दिमा॥
५४९.
‘‘ओदातं वत मे चित्तं, अप्पमाणं सुभावितम्।
निब्बिद्धं पग्गहीतञ्च, सब्बा ओभासते दिसा॥
५५०.
‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो।
पञ्ञाय च अलाभेन, वित्तवापि न जीवति॥
५५१.
‘‘पञ्ञा सुतविनिच्छिनी, पञ्ञा कित्तिसिलोकवद्धनी।
पञ्ञासहितो नरो इध, अपि दुक्खेसु सुखानि विन्दति॥
५५२.
‘‘नायं अज्जतनो धम्मो, नच्छेरो नपि अब्भुतो।
यत्थ जायेथ मीयेथ, तत्थ किं विय अब्भुतं॥
५५३.
‘‘अनन्तरं हि जातस्स, जीविता मरणं धुवम्।
जाता जाता मरन्तीध, एवंधम्मा हि पाणिनो॥
५५४.
‘‘न हेतदत्थाय मतस्स होति, यं जीवितत्थं परपोरिसानम्।
मतम्हि रुण्णं न यसो न लोक्यं, न वण्णितं समणब्राह्मणेहि॥
५५५.
‘‘चक्खुं सरीरं उपहन्ति तेन [उपहन्ति रुण्णं (सी॰), उपहन्ति रोण्णं (स्या॰ पी॰)], निहीयति वण्णबलं मती च।
आनन्दिनो तस्स दिसा भवन्ति, हितेसिनो नास्स सुखी भवन्ति॥
५५६.
‘‘तस्मा हि इच्छेय्य कुले वसन्ते, मेधाविनो चेव बहुस्सुते च।
येसं हि पञ्ञाविभवेन किच्चं, तरन्ति नावाय नदिंव पुण्ण’’न्ति॥
… महाकप्पिनो थेरो…।

४. चूळपन्थकत्थेरगाथा

५५७.
‘‘दन्धा मय्हं गती आसि, परिभूतो पुरे अहम्।
भाता च मं पणामेसि, ‘गच्छ दानि तुवं घरं’॥
५५८.
‘‘सोहं पणामितो सन्तो [भाता (अट्ठ॰)], सङ्घारामस्स कोट्ठके।
दुम्मनो तत्थ अट्ठासिं, सासनस्मिं अपेक्खवा॥
५५९.
‘‘भगवा तत्थ आगच्छि [आगञ्छि (सी॰ पी॰)], सीसं मय्हं परामसि।
बाहाय मं गहेत्वान, सङ्घारामं पवेसयि॥
५६०.
‘‘अनुकम्पाय मे सत्था, पादासि पादपुञ्छनिम्।
‘एतं सुद्धं अधिट्ठेहि, एकमन्तं स्वधिट्ठितं’॥
५६१.
‘‘तस्साहं वचनं सुत्वा, विहासिं सासने रतो।
समाधिं पटिपादेसिं, उत्तमत्थस्स पत्तिया॥
५६२.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितम्।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥
५६३.
‘‘सहस्सक्खत्तुमत्तानं , निम्मिनित्वान पन्थको।
निसीदम्बवने रम्मे, याव कालप्पवेदना॥
५६४.
‘‘ततो मे सत्था पाहेसि, दूतं कालप्पवेदकम्।
पवेदितम्हि कालम्हि, वेहासादुपसङ्कमिं [वेहासानुपसङ्कमिं (स्या॰ क॰)]॥
५६५.
‘‘वन्दित्वा सत्थुनो पादे, एकमन्तं निसीदहम्।
निसिन्नं मं विदित्वान, अथ सत्था पटिग्गहि॥
५६६.
‘‘आयागो सब्बलोकस्स, आहुतीनं पटिग्गहो।
पुञ्ञक्खेत्तं मनुस्सानं, पटिगण्हित्थ दक्खिण’’न्ति॥
… चूळपन्थको थेरो…।

५. कप्पत्थेरगाथा

५६७.
‘‘नानाकुलमलसम्पुण्णो, महाउक्कारसम्भवो।
चन्दनिकंव परिपक्कं, महागण्डो महावणो॥
५६८.
‘‘पुब्बरुहिरसम्पुण्णो, गूथकूपेन गाळ्हितो [गूथकूपे निगाळ्हितो (स्या॰ पी॰ क॰)]।
आपोपग्घरणो कायो, सदा सन्दति पूतिकं॥
५६९.
‘‘सट्ठिकण्डरसम्बन्धो , मंसलेपनलेपितो।
चम्मकञ्चुकसन्नद्धो, पूतिकायो निरत्थको॥
५७०.
‘‘अट्ठिसङ्घातघटितो, न्हारुसुत्तनिबन्धनो।
नेकेसं संगतीभावा, कप्पेति इरियापथं॥
५७१.
‘‘धुवप्पयातो मरणाय, मच्चुराजस्स सन्तिके।
इधेव छड्डयित्वान, येनकामङ्गमो नरो॥
५७२.
‘‘अविज्जाय निवुतो कायो, चतुगन्थेन गन्थितो।
ओघसंसीदनो कायो, अनुसयजालमोत्थतो॥
५७३.
‘‘पञ्चनीवरणे युत्तो, वितक्केन समप्पितो।
तण्हामूलेनानुगतो, मोहच्छादनछादितो॥
५७४.
‘‘एवायं वत्तते कायो, कम्मयन्तेन यन्तितो।
सम्पत्ति च विपत्यन्ता, नानाभावो विपज्जति॥
५७५.
‘‘येमं कायं ममायन्ति, अन्धबाला पुथुज्जना।
वड्ढेन्ति कटसिं घोरं, आदियन्ति पुनब्भवं॥
५७६.
‘‘येमं कायं विवज्जेन्ति, गूथलित्तंव पन्नगम्।
भवमूलं वमित्वान, परिनिब्बिस्सन्तिनासवा’’ति [परिनिब्बन्तुनासवा (सी॰)]॥
… कप्पो थेरो…।

६. वङ्गन्तपुत्तउपसेनत्थेरगाथा

५७७.
‘‘विवित्तं अप्पनिग्घोसं, वाळमिगनिसेवितम्।
सेवे सेनासनं भिक्खु, पटिसल्लानकारणा॥
५७८.
‘‘सङ्कारपुञ्जा आहत्वा [आहित्वा (क॰)], सुसाना रथियाहि च।
ततो सङ्घाटिकं कत्वा, लूखं धारेय्य चीवरं॥
५७९.
‘‘नीचं मनं करित्वान, सपदानं कुला कुलम्।
पिण्डिकाय चरे भिक्खु, गुत्तद्वारो सुसंवुतो॥
५८०.
‘‘लूखेनपि वा [लूखेनपि च (बहूसु)] सन्तुस्से, नाञ्ञं पत्थे रसं बहुम्।
रसेसु अनुगिद्धस्स, झाने न रमती मनो॥
५८१.
‘‘अप्पिच्छो चेव सन्तुट्ठो, पविवित्तो वसे मुनि।
असंसट्ठो गहट्ठेहि, अनागारेहि चूभयं॥
५८२.
‘‘यथा जळो व मूगो व, अत्तानं दस्सये तथा।
नातिवेलं सम्भासेय्य, सङ्घमज्झम्हि पण्डितो॥
५८३.
‘‘न सो उपवदे कञ्चि, उपघातं विवज्जये।
संवुतो पातिमोक्खस्मिं, मत्तञ्ञू चस्स भोजने॥
५८४.
‘‘सुग्गहीतनिमित्तस्स, चित्तस्सुप्पादकोविदो।
समं अनुयुञ्जेय्य, कालेन च विपस्सनं॥
५८५.
‘‘वीरियसातच्चसम्पन्नो , युत्तयोगो सदा सिया।
न च अप्पत्वा दुक्खन्तं, विस्सासं एय्य पण्डितो॥
५८६.
‘‘एवं विहरमानस्स, सुद्धिकामस्स भिक्खुनो।
खीयन्ति आसवा सब्बे, निब्बुतिञ्चाधिगच्छती’’ति॥
… उपसेनो वङ्गन्तपुत्तो थेरो…।

७. (अपर)-गोतमत्थेरगाथा

५८७.
‘‘विजानेय्य सकं अत्थं, अवलोकेय्याथ पावचनम्।
यञ्चेत्थ अस्स पतिरूपं, सामञ्ञं अज्झुपगतस्स॥
५८८.
‘‘मित्तं इध च कल्याणं, सिक्खा विपुलं समादानम्।
सुस्सूसा च गरूनं, एतं समणस्स पतिरूपं॥
५८९.
‘‘बुद्धेसु सगारवता, धम्मे अपचिति यथाभूतम्।
सङ्घे च चित्तिकारो, एतं समणस्स पतिरूपं॥
५९०.
‘‘आचारगोचरे युत्तो, आजीवो सोधितो अगारय्हो।
चित्तस्स च सण्ठपनं, एतं समणस्स पतिरूपं॥
५९१.
‘‘चारित्तं अथ वारित्तं, इरियापथियं पसादनियम्।
अधिचित्ते च आयोगो, एतं समणस्स पतिरूपं॥
५९२.
‘‘आरञ्ञकानि सेनासनानि, पन्तानि अप्पसद्दानि।
भजितब्बानि मुनिना, एतं समणस्स पतिरूपं॥
५९३.
‘‘सीलञ्च बाहुसच्चञ्च, धम्मानं पविचयो यथाभूतम्।
सच्चानं अभिसमयो, एतं समणस्स पतिरूपं॥
५९४.
‘‘भावेय्य च अनिच्चन्ति, अनत्तसञ्ञं असुभसञ्ञञ्च।
लोकम्हि च अनभिरतिं, एतं समणस्स पतिरूपं॥
५९५.
‘‘भावेय्य च बोज्झङ्गे, इद्धिपादानि इन्द्रियानि बलानि।
अट्ठङ्गमग्गमरियं, एतं समणस्स पतिरूपं॥
५९६.
‘‘तण्हं पजहेय्य मुनि, समूलके आसवे पदालेय्य।
विहरेय्य विप्पमुत्तो, एतं समणस्स पतिरूप’’न्ति॥
… गोतमो थेरो…।
दसकनिपातो निट्ठितो।
तत्रुद्दानं –
काळुदायी च सो थेरो, एकविहारी च कप्पिनो।
चूळपन्थको कप्पो च, उपसेनो च गोतमो।
सत्तिमे दसके थेरा, गाथायो चेत्थ सत्ततीति॥