०८. अट्ठकनिपातो

८. अट्ठकनिपातो

१. महाकच्चायनत्थेरगाथा

४९४.
‘‘कम्मं बहुकं न कारये, परिवज्जेय्य जनं न उय्यमे।
सो उस्सुक्को रसानुगिद्धो, अत्थं रिञ्चति यो सुखाधिवाहो॥
४९५.
‘‘पङ्कोति हि नं अवेदयुं, यायं वन्दनपूजना कुलेसु।
सुखुमं सल्लं दुरुब्बहं, सक्कारो कापुरिसेन दुज्जहो॥
४९६.
‘‘न परस्सुपनिधाय, कम्मं मच्चस्स पापकम्।
अत्तना तं न सेवेय्य, कम्मबन्धूहि मातिया॥
४९७.
‘‘न परे वचना चोरो, न परे वचना मुनि।
अत्ता च नं यथावेदि [यथा वेत्ति (सी॰)], देवापि नं तथा विदू॥
४९८.
‘‘परे च न विजानन्ति, मयमेत्थ यमामसे।
ये च तत्थ विजानन्ति, ततो सम्मन्ति मेधगा॥
४९९.
‘‘जीवते वापि सप्पञ्ञो, अपि वित्तपरिक्खयो।
पञ्ञाय च अलाभेन [अभावेन (सी॰ अट्ठ॰)], वित्तवापि न जीवति॥
५००.
‘‘सब्बं सुणाति सोतेन, सब्बं पस्सति चक्खुना।
न च दिट्ठं सुतं धीरो, सब्बं उज्झितुमरहति॥
५०१.
‘‘चक्खुमास्स यथा अन्धो, सोतवा बधिरो यथा।
पञ्ञवास्स यथा मूगो, बलवा दुब्बलोरिव।
अथ अत्थे समुप्पन्ने, सयेथ [पस्सेथ (क॰)] मतसायिक’’न्ति॥
… महाकच्चायनो थेरो…।

२. सिरिमित्तत्थेरगाथा

५०२.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो।
स वे तादिसको भिक्खु, एवं पेच्च न सोचति॥
५०३.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो।
गुत्तद्वारो सदा भिक्खु, एवं पेच्च न सोचति॥
५०४.
‘‘अक्कोधनोनुपनाही , अमायो रित्तपेसुणो।
कल्याणसीलो सो [यो (स्या॰)] भिक्खु, एवं पेच्च न सोचति॥
५०५.
‘‘अक्कोधनोनुपनाही, अमायो रित्तपेसुणो।
कल्याणमित्तो सो भिक्खु, एवं पेच्च न सोचति॥
५०६.
‘‘अक्कोधनोनुपनाही , अमायो रित्तपेसुणो।
कल्याणपञ्ञो सो भिक्खु, एवं पेच्च न सोचति॥
५०७.
‘‘यस्स सद्धा तथागते, अचला सुप्पतिट्ठिता।
सीलञ्च यस्स कल्याणं, अरियकन्तं पसंसितं॥
५०८.
‘‘सङ्घे पसादो यस्सत्थि, उजुभूतञ्च दस्सनम्।
‘अदलिद्दो’ति तं आहु, अमोघं तस्स जीवितं॥
५०९.
‘‘तस्मा सद्धञ्च सीलञ्च, पसादं धम्मदस्सनम्।
अनुयुञ्जेथ मेधावी, सरं बुद्धान सासन’’न्ति॥
… सिरिमित्तो थेरो…।

३. महापन्थकत्थेरगाथा

५१०.
‘‘यदा पठममद्दक्खिं, सत्थारमकुतोभयम्।
ततो मे अहु संवेगो, पस्सित्वा पुरिसुत्तमं॥
५११.
‘‘सिरिं हत्थेहि पादेहि, यो पणामेय्य आगतम्।
एतादिसं सो सत्थारं, आराधेत्वा विराधये॥
५१२.
‘‘तदाहं पुत्तदारञ्च, धनधञ्ञञ्च छड्डयिम्।
केसमस्सूनि छेदेत्वा, पब्बजिं अनगारियं॥
५१३.
‘‘सिक्खासाजीवसम्पन्नो, इन्द्रियेसु सुसंवुतो।
नमस्समानो सम्बुद्धं, विहासिं अपराजितो॥
५१४.
‘‘ततो मे पणिधी आसि, चेतसो अभिपत्थितो।
न निसीदे मुहुत्तम्पि, तण्हासल्ले अनूहते॥
५१५.
‘‘तस्स मेवं विहरतो, पस्स वीरियपरक्कमम्।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥
५१६.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितम्।
अरहा दक्खिणेय्योम्हि, विप्पमुत्तो निरूपधि॥
५१७.
‘‘ततो रत्या विवसाने [विवसने (सी॰ स्या॰)], सूरियस्सुग्गमनं पति।
सब्बं तण्हं विसोसेत्वा, पल्लङ्केन उपाविसि’’न्ति॥
… महापन्थको थेरो…।
अट्ठकनिपातो निट्ठितो।
तत्रुद्दानं –
महाकच्चायनो थेरो, सिरिमित्तो महापन्थको।
एते अट्ठनिपातम्हि, गाथायो चतुवीसतीति॥