०५. पञ्चकनिपातो

५. पञ्चकनिपातो

१. राजदत्तत्थेरगाथा

३१५.
‘‘भिक्खु सिवथिकं [सीवथिकं (सी॰ स्या॰ पी॰)] गन्त्वा, अद्दस इत्थिमुज्झितम्।
अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं॥
३१६.
‘‘यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकम्।
कामरागो पातुरहु, अन्धोव सवती [वसती (सी॰)] अहुं॥
३१७.
‘‘ओरं ओदनपाकम्हा, तम्हा ठाना अपक्कमिम्।
सतिमा सम्पजानोहं, एकमन्तं उपाविसिं॥
३१८.
‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ।
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ॥
३१९.
‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतम्।
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति॥
… राजदत्तो थेरो…।

२. सुभूतत्थेरगाथा

३२०.
‘‘अयोगे युञ्जमत्तानं, पुरिसो किच्चमिच्छको [किच्चमिच्छतो (सी॰), किच्चमिच्छयं (कत्थचि)]।
चरं चे नाधिगच्छेय्य, ‘तं मे दुब्भगलक्खणं’॥
३२१.
‘‘अब्बूळ्हं अघगतं विजितं, एकञ्चे ओस्सजेय्य कलीव सिया।
सब्बानिपि चे ओस्सजेय्य अन्धोव सिया, समविसमस्स अदस्सनतो॥
३२२.
‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे।
अकरोन्तं भासमानं, परिजानन्ति पण्डिता॥
३२३.
[ध॰ प॰ ५१ धम्मपदेपि] ‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकम्।
एवं सुभासिता वाचा, अफला होति अकुब्बतो॥
३२४.
[ध॰ प॰ ५२] ‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं [सगन्धकं (सी॰ स्या॰ पी॰)]।
एवं सुभासिता वाचा, सफला होति कुब्बतो’’ति [सकुब्बतो (सी॰ पी॰), सुकुब्बतो (स्या॰)]॥
… सुभूतो थेरो…।

३. गिरिमानन्दत्थेरगाथा

३२५.
‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता।
तस्सं विहरामि वूपसन्तो, अथ चे पत्थयसी पवस्स देव॥
३२६.
‘‘वस्सति देवो यथा सुगीतं, छन्ना मे कुटिका सुखा निवाता।
तस्सं विहरामि सन्तचित्तो, अथ चे पत्थयसी पवस्स देव॥
३२७.
‘‘वस्सति देवो…पे॰… तस्सं विहरामि वीतरागो…पे॰…॥
३२८.
‘‘वस्सति देवो…पे॰… तस्सं विहरामि वीतदोसो…पे॰…॥
३२९.
‘‘वस्सति देवो…पे॰… तस्सं विहरामि वीतमोहो।
अथ चे पत्थयसी पवस्स देवा’’ति॥
… गिरिमानन्दो थेरो…।

४. सुमनत्थेरगाथा

३३०.
‘‘यं पत्थयानो धम्मेसु, उपज्झायो अनुग्गहि।
अमतं अभिकङ्खन्तं, कतं कत्तब्बकं मया॥
३३१.
‘‘अनुप्पत्तो सच्छिकतो, सयं धम्मो अनीतिहो।
विसुद्धिञाणो निक्कङ्खो, ब्याकरोमि तवन्तिके॥
३३२.
‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितम्।
सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं॥
३३३.
‘‘अप्पमत्तस्स मे सिक्खा, सुस्सुता तव सासने।
सब्बे मे आसवा खीणा, नत्थि दानि पुनब्भवो॥
३३४.
‘‘अनुसासि मं अरियवता, अनुकम्पि अनुग्गहि।
अमोघो तुय्हमोवादो, अन्तेवासिम्हि सिक्खितो’’ति॥
… सुमनो थेरो…।

५. वड्ढत्थेरगाथा

३३५.
‘‘साधू हि किर मे माता, पतोदं उपदंसयि।
यस्साहं वचनं सुत्वा, अनुसिट्ठो जनेत्तिया।
आरद्धवीरियो पहितत्तो, पत्तो सम्बोधिमुत्तमं॥
३३६.
‘‘अरहा दक्खिणेय्योम्हि, तेविज्जो अमतद्दसो।
जेत्वा नमुचिनो सेनं, विहरामि अनासवो॥
३३७.
‘‘अज्झत्तञ्च बहिद्धा च, ये मे विज्जिंसु आसवा।
सब्बे असेसा उच्छिन्ना, न च उप्पज्जरे पुन॥
३३८.
‘‘विसारदा खो भगिनी, एतमत्थं अभासयि।
‘अपिहा नून मयिपि, वनथो ते न विज्जति’॥
३३९.
‘‘परियन्तकतं दुक्खं, अन्तिमोयं समुस्सयो।
जातिमरणसंसारो, नत्थि दानि पुनब्भवो’’ति॥
… वड्ढो थेरो…।

६. नदीकस्सपत्थेरगाथा

३४०.
‘‘अत्थाय वत मे बुद्धो, नदिं नेरञ्जरं अगा।
यस्साहं धम्मं सुत्वान, मिच्छादिट्ठिं विवज्जयिं॥
३४१.
‘‘यजिं उच्चावचे यञ्ञे, अग्गिहुत्तं जुहिं अहम्।
‘एसा सुद्धी’ति मञ्ञन्तो, अन्धभूतो [अन्धीभूतो (क॰)] पुथुज्जनो॥
३४२.
‘‘दिट्ठिगहनपक्खन्दो [पक्खन्तो (सी॰), पक्खन्नो (स्या॰ पी॰)], परामासेन मोहितो।
असुद्धिं मञ्ञिसं सुद्धिं, अन्धभूतो अविद्दसु॥
३४३.
‘‘मिच्छादिट्ठि पहीना मे, भवा सब्बे पदालिता [विदालिता (क॰)]।
जुहामि दक्खिणेय्यग्गिं, नमस्सामि तथागतं॥
३४४.
‘‘मोहा सब्बे पहीना मे, भवतण्हा पदालिता।
विक्खीणो जातिसंसारो, नत्थि दानि पुनब्भवो’’ति॥
… नदीकस्सपो थेरो…।

७. गयाकस्सपत्थेरगाथा

३४५.
‘‘पातो मज्झन्हिकं सायं, तिक्खत्तुं दिवसस्सहम्।
ओतरिं उदकं सोहं, गयाय गयफग्गुया॥
३४६.
‘‘‘यं मया पकतं पापं, पुब्बे अञ्ञासु जातिसु।
तं दानीध पवाहेमि’, एवंदिट्ठि पुरे अहुं॥
३४७.
‘‘सुत्वा सुभासितं वाचं, धम्मत्थसहितं पदम्।
तथं याथावकं अत्थं, योनिसो पच्चवेक्खिसम्।
३४८.
‘‘निन्हातसब्बपापोम्हि, निम्मलो पयतो सुचि।
सुद्धो सुद्धस्स दायादो, पुत्तो बुद्धस्स ओरसो॥
३४९.
‘‘ओगय्हट्ठङ्गिकं सोतं, सब्बपापं पवाहयिम्।
तिस्सो विज्जा अज्झगमिं, कतं बुद्धस्स सासन’’न्ति॥
… गयाकस्सपो थेरो…।

८. वक्कलित्थेरगाथा

३५०.
‘‘वातरोगाभिनीतो त्वं, विहरं कानने वने।
पविट्ठगोचरे लूखे, कथं भिक्खु करिस्ससि॥
३५१.
‘‘पीतिसुखेन विपुलेन, फरमानो समुस्सयम्।
लूखम्पि अभिसम्भोन्तो, विहरिस्सामि कानने॥
३५२.
‘‘भावेन्तो सतिपट्ठाने, इन्द्रियानि बलानि च।
बोज्झङ्गानि च भावेन्तो, विहरिस्सामि कानने॥
३५३.
‘‘आरद्धवीरिये पहितत्ते, निच्चं दळ्हपरक्कमे [आरद्धवीरियो पहितत्तो, निच्चं दळ्हपरक्कमो (सी॰)]।
समग्गे सहिते दिस्वा, विहरिस्सामि कानने॥
३५४.
‘‘अनुस्सरन्तो सम्बुद्धं, अग्गं दन्तं समाहितम्।
अतन्दितो रत्तिन्दिवं, विहरिस्सामि कानने’’ति॥
… वक्कलित्थेरो…।

९. विजितसेनत्थेरगाथा

३५५.
‘‘ओलग्गेस्सामि ते चित्त, आणिद्वारेव हत्थिनम्।
न तं पापे नियोजेस्सं, कामजाल [कामजालं (स्या॰)] सरीरज [सरीरजं (स्या॰ क॰)]॥
३५६.
‘‘त्वं ओलग्गो न गच्छसि [न गञ्छिसि (पी)], द्वारविवरं गजोव अलभन्तो।
न च चित्तकलि पुनप्पुनं, पसक्क [पसहं (सी॰ स्या॰ पी॰)] पापरतो चरिस्ससि॥
३५७.
‘‘यथा कुञ्जरं अदन्तं, नवग्गहमङ्कुसग्गहो।
बलवा आवत्तेति अकामं, एवं आवत्तयिस्सं तं॥
३५८.
‘‘यथा वरहयदमकुसलो, सारथि पवरो दमेति आजञ्ञम्।
एवं दमयिस्सं तं, पतिट्ठितो पञ्चसु बलेसु॥
३५९.
‘‘सतिया तं निबन्धिस्सं, पयुत्तो ते दमेस्सामि [पयतत्तो वोदपेस्सामि (सी॰)]।
वीरियधुरनिग्गहितो, न यितो दूरं गमिस्ससे चित्ता’’ति॥
… विजितसेनो थेरो…।

१०. यसदत्तत्थेरगाथा

३६०.
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनम्।
आरका होति सद्धम्मा, नभसो पथवी यथा॥
३६१.
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनम्।
परिहायति सद्धम्मा, काळपक्खेव चन्दिमा॥
३६२.
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनम्।
परिसुस्सति सद्धम्मे, मच्छो अप्पोदके यथा॥
३६३.
‘‘उपारम्भचित्तो दुम्मेधो, सुणाति जिनसासनम्।
न विरूहति सद्धम्मे, खेत्ते बीजंव पूतिकं॥
३६४.
‘‘यो च तुट्ठेन चित्तेन, सुणाति जिनसासनम्।
खेपेत्वा आसवे सब्बे, सच्छिकत्वा अकुप्पतम्।
पप्पुय्य परमं सन्तिं, परिनिब्बातिनासवो’’ति॥
… यसदत्तो थेरो…।

११. सोणकुटिकण्णत्थेरगाथा

३६५.
‘‘उपसम्पदा च मे लद्धा, विमुत्तो चम्हि अनासवो।
सो च मे भगवा दिट्ठो, विहारे च सहावसिं॥
३६६.
‘‘बहुदेव रत्तिं भगवा, अब्भोकासेतिनामयि।
विहारकुसलो सत्था, विहारं पाविसी तदा॥
३६७.
‘‘सन्थरित्वान सङ्घाटिं, सेय्यं कप्पेसि गोतमो।
सीहो सेलगुहायंव, पहीनभयभेरवो॥
३६८.
‘‘ततो कल्याणवाक्करणो, सम्मासम्बुद्धसावको।
सोणो अभासि सद्धम्मं, बुद्धसेट्ठस्स सम्मुखा॥
३६९.
‘‘पञ्चक्खन्धे परिञ्ञाय, भावयित्वान अञ्जसम्।
पप्पुय्य परमं सन्तिं, परिनिब्बिस्सत्यनासवो’’ति॥
… सोणो कुटिकण्णथेरो…।

१२. कोसियत्थेरगाथा

३७०.
‘‘यो वे गरूनं वचनञ्ञु धीरो, वसे च तम्हि जनयेथ पेमम्।
सो भत्तिमा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स॥
३७१.
‘‘यं आपदा उप्पतिता उळारा, नक्खम्भयन्ते पटिसङ्खयन्तम्।
सो थामवा नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स॥
३७२.
‘‘यो वे समुद्दोव ठितो अनेजो, गम्भीरपञ्ञो निपुणत्थदस्सी।
असंहारियो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स॥
३७३.
‘‘बहुस्सुतो धम्मधरो च होति, धम्मस्स होति अनुधम्मचारी।
सो तादिसो नाम च होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्स॥
३७४.
‘‘अत्थञ्च यो जानाति भासितस्स, अत्थञ्च ञत्वान तथा करोति।
अत्थन्तरो नाम स होति पण्डितो, ञत्वा च धम्मेसु विसेसि अस्सा’’ति॥
… कोसियो थेरो…।
पञ्चकनिपातो निट्ठितो।
तत्रुद्दानं –
राजदत्तो सुभूतो च, गिरिमानन्दसुमना।
वड्ढो च कस्सपो थेरो, गयाकस्सपवक्कली॥
विजितो यसदत्तो च, सोणो कोसियसव्हयो।
सट्ठि च पञ्च गाथायो, थेरा च एत्थ द्वादसाति॥