०४. महावग्गो

४. महावग्गो

१. अम्बसक्करपेतवत्थु

५१७.
वेसाली नाम नगरत्थि वज्जीनं, तत्थ अहु लिच्छवि अम्बसक्करो [अम्बसक्खरो (सी॰ स्या॰), अप्पसक्करो (क॰)]।
दिस्वान पेतं नगरस्स बाहिरं, तत्थेव पुच्छित्थ तं कारणत्थिको॥
५१८.
‘‘सेय्या निसज्जा नयिमस्स अत्थि, अभिक्कमो नत्थि पटिक्कमो च।
असितपीतखायितवत्थभोगा, परिचारिका [परिचारणा (सी॰ पी॰)] सापि इमस्स नत्थि॥
५१९.
‘‘ये ञातका दिट्ठसुता सुहज्जा, अनुकम्पका यस्स अहेसुं पुब्बे।
दट्ठुम्पि ते दानि न तं लभन्ति, विराजितत्तो [विराधितत्तो (सी॰ पी॰)] हि जनेन तेन॥
५२०.
‘‘न ओग्गतत्तस्स भवन्ति मित्ता, जहन्ति मित्ता विकलं विदित्वा।
अत्थञ्च दिस्वा परिवारयन्ति, बहू मित्ता उग्गतत्तस्स होन्ति॥
५२१.
‘‘निहीनत्तो सब्बभोगेहि किच्छो, सम्मक्खितो सम्परिभिन्नगत्तो।
उस्सावबिन्दूव पलिम्पमानो, अज्ज सुवे जीवितस्सूपरोधो॥
५२२.
‘‘एतादिसं उत्तमकिच्छप्पत्तं, उत्तासितं पुचिमन्दस्स सूले।
‘अथ त्वं केन वण्णेन वदेसि यक्ख, जीव भो जीवितमेव सेय्यो’’’ति॥
५२३.
‘‘सालोहितो एस अहोसि मय्हं, अहं सरामि पुरिमाय जातिया।
दिस्वा च मे कारुञ्ञमहोसि राज, मा पापधम्मो निरयं पतायं [पति + अयं = पतायं]॥
५२४.
‘‘इतो चुतो लिच्छवि एस पोसो, सत्तुस्सदं निरयं घोररूपम्।
उपपज्जति दुक्कटकम्मकारी, महाभितापं कटुकं भयानकं॥
५२५.
‘‘अनेकभागेन गुणेन सेय्यो, अयमेव सूलो निरयेन तेन।
एकन्तदुक्खं कटुकं भयानकं, एकन्ततिब्बं निरयं पतायं [पते + अयं = पतायं]॥
५२६.
‘‘इदञ्च सुत्वा वचनं ममेसो, दुक्खूपनीतो विजहेय्य पाणम्।
तस्मा अहं सन्तिके न भणामि, मा मे कतो जीवितस्सूपरोधो’’॥
५२७.
‘‘अञ्ञातो एसो [अज्झितो एस (क॰)] पुरिसस्स अत्थो, अञ्ञम्पि इच्छामसे पुच्छितुं तुवम्।
ओकासकम्मं सचे नो करोसि, पुच्छाम तं नो न च कुज्झितब्ब’’न्ति॥
५२८.
‘‘अद्धा पटिञ्ञा मे तदा अहु [पटिञ्ञातमेतं तदाहु (क॰), पटिञ्ञा न मेते तदा अहु (?)], नाचिक्खना अप्पसन्नस्स होति।
अकामा सद्धेय्यवचोति कत्वा, पुच्छस्सु मं कामं यथा विसय्ह’’न्ति [विसयं (क॰)]॥
५२९.
‘‘यं किञ्चहं चक्खुना पस्सिस्सामि [पस्सामि (क॰)], सब्बम्पि ताहं अभिसद्दहेय्यम्।
दिस्वाव तं नोपि चे सद्दहेय्यं, करेय्यासि [करोहि (कत्थचि)] मे यक्ख नियस्सकम्म’’न्ति॥
५३०.
‘‘सच्चप्पटिञ्ञा तव मेसा होतु, सुत्वान धम्मं लभ सुप्पसादम्।
अञ्ञत्थिको नो च पदुट्ठचित्तो, यं ते सुतं असुतञ्चापि धम्मम्।
सब्बम्पि अक्खिस्सं [सब्बं आचिक्खिस्सं (सी॰)] यथा पजानन्ति॥
५३१.
‘‘सेतेन अस्सेन अलङ्कतेन, उपयासि सूलावुतकस्स सन्तिके।
यानं इदं अब्भुतं दस्सनेय्यं, किस्सेतं कम्मस्स अयं विपाको’’ति॥
५३२.
‘‘वेसालिया नगरस्स [तस्स नगरस्स (सी॰ स्या॰ पी॰)] मज्झे, चिक्खल्लमग्गे नरकं अहोसि।
गोसीसमेकाहं पसन्नचित्तो, सेतं [सेतुं (स्या॰ क॰)] गहेत्वा नरकस्मिं निक्खिपिं॥
५३३.
‘‘एतस्मिं पादानि पतिट्ठपेत्वा, मयञ्च अञ्ञे च अतिक्कमिम्हा।
यानं इदं अब्भुतं दस्सनेय्यं, तस्सेव कम्मस्स अयं विपाको’’ति॥
५३४.
‘‘वण्णो च ते सब्बदिसा पभासति, गन्धो च ते सब्बदिसा पवायति।
यक्खिद्धिपत्तोसि महानुभावो, नग्गो चासि किस्स अयं विपाको’’ति॥
५३५.
‘‘अक्कोधनो निच्चपसन्नचित्तो, सण्हाहि वाचाहि जनं उपेमि।
तस्सेव कम्मस्स अयं विपाको, दिब्बो मे वण्णो सततं पभासति॥
५३६.
‘‘यसञ्च कित्तिञ्च धम्मे ठितानं, दिस्वान मन्तेमि [दिस्वा समन्तेमि (क॰)] पसन्नचित्तो।
तस्सेव कम्मस्स अयं विपाको, दिब्बो मे गन्धो सततं पवायति॥
५३७.
‘‘सहायानं तित्थस्मिं न्हायन्तानं, थले गहेत्वा निदहिस्स दुस्सम्।
खिड्डत्थिको नो च पदुट्ठचित्तो, तेनम्हि नग्गो कसिरा च वुत्ती’’ति॥
५३८.
‘‘यो कीळमानो पकरोति पापं, तस्सेदिसं कम्मविपाकमाहु।
अकीळमानो पन यो करोति, किं तस्स कम्मस्स विपाकमाहू’’ति॥
५३९.
‘‘ये दुट्ठसङ्कप्पमना मनुस्सा, कायेन वाचाय च सङ्किलिट्ठा।
कायस्स भेदा अभिसम्परायं, असंसयं ते निरयं उपेन्ति॥
५४०.
‘‘अपरे पन सुगतिमासमाना, दाने रता सङ्गहितत्तभावा।
कायस्स भेदा अभिसम्परायं, असंसयं ते सुगतिं उपेन्ती’’ति॥
५४१.
‘‘तं किन्ति जानेय्यमहं अवेच्च, कल्याणपापस्स अयं विपाको।
किं वाहं दिस्वा अभिसद्दहेय्यं, को वापि मं सद्दहापेय्य एत’’न्ति॥
५४२.
‘‘दिस्वा च सुत्वा अभिसद्दहस्सु, कल्याणपापस्स अयं विपाको।
कल्याणपापे उभये असन्ते, सिया नु सत्ता सुगता दुग्गता वा॥
५४३.
‘‘नो चेत्थ कम्मानि करेय्युं मच्चा, कल्याणपापानि मनुस्सलोके।
नाहेसुं सत्ता सुगता दुग्गता वा, हीना पणीता च मनुस्सलोके॥
५४४.
‘‘यस्मा च कम्मानि करोन्ति मच्चा, कल्याणपापानि मनुस्सलोके।
तस्मा हि सत्ता सुगता दुग्गता वा, हीना पणीता च मनुस्सलोके॥
५४५.
‘‘द्वयज्ज कम्मानं विपाकमाहु, सुखस्स दुक्खस्स च वेदनीयम्।
ता देवतायो परिचारयन्ति, पच्चन्ति बाला द्वयतं अपस्सिनो॥
५४६.
‘‘न मत्थि कम्मानि सयंकतानि, दत्वापि मे नत्थि यो [सो (सब्बत्थ)] आदिसेय्य।
अच्छादनं सयनमथन्नपानं, तेनम्हि नग्गो कसिरा च वुत्ती’’ति॥
५४७.
‘‘सिया नु खो कारणं किञ्चि यक्ख, अच्छादनं येन तुवं लभेथ।
आचिक्ख मे त्वं यदत्थि हेतु, सद्धायिकं [सद्धायितं (सी॰ पी॰)] हेतुवचो सुणोमा’’ति॥
५४८.
‘‘कप्पितको [कप्पिनको (सी॰)] नाम इधत्थि भिक्खु, झायी सुसीलो अरहा विमुत्तो।
गुत्तिन्द्रियो संवुतपातिमोक्खो, सीतिभूतो उत्तमदिट्ठिपत्तो॥
५४९.
‘‘सखिलो वदञ्ञू सुवचो सुमुखो, स्वागमो सुप्पटिमुत्तको च।
पुञ्ञस्स खेत्तं अरणविहारी, देवमनुस्सानञ्च दक्खिणेय्यो॥
५५०.
‘‘सन्तो विधूमो अनीघो निरासो, मुत्तो विसल्लो अममो अवङ्को।
निरूपधी सब्बपपञ्चखीणो, तिस्सो विज्जा अनुप्पत्तो जुतिमा॥
५५१.
‘‘अप्पञ्ञातो दिस्वापि न च सुजानो, मुनीति नं वज्जिसु वोहरन्ति।
जानन्ति तं यक्खभूता अनेजं, कल्याणधम्मं विचरन्तं लोके॥
५५२.
‘‘तस्स तुवं एकयुगं दुवे वा, ममुद्दिसित्वान सचे ददेथ।
पटिग्गहीतानि च तानि अस्सु, ममञ्च पस्सेथ सन्नद्धदुस्स’’न्ति॥
५५३.
‘‘कस्मिं पदेसे समणं वसन्तं, गन्त्वान पस्सेमु मयं इदानि।
यो मज्ज [स मज्ज (सी॰)] कङ्खं विचिकिच्छितञ्च, दिट्ठीविसूकानि विनोदयेय्या’’ति॥
५५४.
‘‘एसो निसिन्नो कपिनच्चनायं, परिवारितो देवताहि बहूहि।
धम्मिं कथं भासति सच्चनामो, सकस्मिमाचेरके अप्पमत्तो’’ति॥
५५५.
‘‘तथाहं [यथाहं (क॰)] कस्सामि गन्त्वा इदानि, अच्छादयिस्सं समणं युगेन।
पटिग्गहितानि च तानि अस्सु, तुवञ्च पस्सेमु सन्नद्धदुस्स’’न्ति॥
५५६.
‘‘मा अक्खणे पब्बजितं उपागमि, साधु वो लिच्छवि नेस धम्मो।
ततो च काले उपसङ्कमित्वा, तत्थेव पस्साहि रहो निसिन्न’’न्ति॥
५५७.
तथाति वत्वा अगमासि तत्थ, परिवारितो दासगणेन लिच्छवि।
सो तं नगरं उपसङ्कमित्वा, वासूपगच्छित्थ सके निवेसने॥
५५८.
ततो च काले गिहिकिच्चानि कत्वा, न्हत्वा पिवित्वा च खणं लभित्वा।
विचेय्य पेळातो च युगानि अट्ठ, गाहापयी दासगणेन लिच्छवि॥
५५९.
सो तं पदेसं उपसङ्कमित्वा, तं अद्दस समणं सन्तचित्तम्।
पटिक्कन्तं गोचरतो निवत्तं, सीतिभूतं रुक्खमूले निसिन्नं॥
५६०.
तमेनमवोच उपसङ्कमित्वा, अप्पाबाधं फासुविहारञ्च पुच्छि।
‘‘वेसालियं लिच्छविहं भदन्ते, जानन्ति मं लिच्छवि अम्बसक्करो॥
५६१.
‘‘इमानि मे अट्ठ युगा सुभानि [युगानि भन्ते (स्या॰ क॰)], पटिगण्ह भन्ते पददामि तुय्हम्।
तेनेव अत्थेन इधागतोस्मि, यथा अहं अत्तमनो भवेय्य’’न्ति॥
५६२.
‘‘दूरतोव समणब्राह्मणा च, निवेसनं ते परिवज्जयन्ति।
पत्तानि भिज्जन्ति च ते [भिज्जन्ति तव (स्या॰ क॰)] निवेसने, सङ्घाटियो चापि विदालयन्ति [विपाटयन्ति (सी॰), विपातयन्ति (क॰)]॥
५६३.
‘‘अथापरे पादकुठारिकाहि, अवंसिरा समणा पातयन्ति।
एतादिसं पब्बजिता विहेसं, तया कतं समणा पापुणन्ति॥
५६४.
‘‘तिणेन तेलम्पि न त्वं अदासि, मूळ्हस्स मग्गम्पि न पावदासि।
अन्धस्स दण्डं सयमादियासि, एतादिसो कदरियो असंवुतो तुवम्।
अथ त्वं केन वण्णेन किमेव दिस्वा,
अम्हेहि सह संविभागं करोसी’’ति॥
५६५.
‘‘पच्चेमि भन्ते यं त्वं वदेसि, विहेसयिं समणे ब्राह्मणे च।
खिड्डत्थिको नो च पदुट्ठचित्तो, एतम्पि मे दुक्कटमेव भन्ते॥
५६६.
‘‘खिड्डाय यक्खो पसवित्वा पापं, वेदेति दुक्खं असमत्तभोगी।
दहरो युवा नग्गनियस्स भागी, किं सु ततो दुक्खतरस्स होति॥
५६७.
‘‘तं दिस्वा संवेगमलत्थं भन्ते, तप्पच्चया वापि [तप्पच्चया ताहं (सी॰), तप्पच्चया चाहं (पी॰)] ददामि दानम्।
पटिगण्ह भन्ते वत्थयुगानि अट्ठ, यक्खस्सिमा गच्छन्तु दक्खिणायो’’ति॥
५६८.
‘‘अद्धा हि दानं बहुधा पसत्थं, ददतो च ते अक्खयधम्ममत्थु।
पटिगण्हामि ते वत्थयुगानि अट्ठ, यक्खस्सिमा गच्छन्तु दक्खिणायो’’ति॥
५६९.
ततो हि सो आचमयित्वा लिच्छवि, थेरस्स दत्वान युगानि अट्ठ।
‘पटिग्गहितानि च तानि अस्सु, यक्खञ्च पस्सेथ सन्नद्धदुस्सं’॥
५७०.
तमद्दसा चन्दनसारलित्तं, आजञ्ञमारूळ्हमुळारवण्णम्।
अलङ्कतं साधुनिवत्थदुस्सं, परिवारितं यक्खमहिद्धिपत्तं॥
५७१.
सो तं दिस्वा अत्तमना उदग्गो, पहट्ठचित्तो च सुभग्गरूपो।
कम्मञ्च दिस्वान महाविपाकं, सन्दिट्ठिकं चक्खुना सच्छिकत्वा॥
५७२.
तमेनमवोच उपसङ्कमित्वा, ‘‘दस्सामि दानं समणब्राह्मणानम्।
न चापि मे किञ्चि अदेय्यमत्थि, तुवञ्च मे यक्ख बहूपकारो’’ति॥
५७३.
‘‘तुवञ्च मे लिच्छवि एकदेसं, अदासि दानानि अमोघमेतम्।
स्वाहं करिस्सामि तयाव सक्खिं, अमानुसो मानुसकेन सद्धि’’न्ति॥
५७४.
‘‘गती च बन्धू च परायणञ्च [परायनञ्च (स्या॰ क॰)], मित्तो ममासि अथ देवता मे [देवतासि (सी॰ स्या॰)]।
याचामि तं [याचामहं (सी॰)] पञ्जलिको भवित्वा, इच्छामि तं यक्ख पुनापि दट्ठु’’न्ति॥
५७५.
‘‘सचे तुवं अस्सद्धो भविस्ससि, कदरियरूपो विप्पटिपन्नचित्तो।
त्वं नेव मं लच्छसि [तेनेव मं न लच्छसी (सी॰), तेनेव मं लिच्छवि (स्या॰), तेनेव मं लच्छसि (क॰)] दस्सनाय, दिस्वा च तं नोपि च आलपिस्सं॥
५७६.
‘‘सचे पन त्वं भविस्ससि धम्मगारवो, दाने रतो सङ्गहितत्तभावो।
ओपानभूतो समणब्राह्मणानं, एवं ममं लच्छसि दस्सनाय॥
५७७.
‘‘दिस्वा च तं आलपिस्सं भदन्ते, इमञ्च सूलतो लहुं पमुञ्च।
यतो निदानं अकरिम्ह सक्खिं, मञ्ञामि सूलावुतकस्स कारणा॥
५७८.
‘‘ते अञ्ञमञ्ञं अकरिम्ह सक्खिं, अयञ्च सूलतो [सूलावुतो (सी॰ स्या॰)] लहुं पमुत्तो।
सक्कच्च धम्मानि समाचरन्तो, मुच्चेय्य सो निरया च तम्हा।
कम्मं सिया अञ्ञत्र वेदनीयं॥
५७९.
‘‘कप्पितकञ्च उपसङ्कमित्वा, तेनेव [तेन (स्या॰ क॰)] सह संविभजित्वा काले।
सयं मुखेनूपनिसज्ज पुच्छ, सो ते अक्खिस्सति एतमत्थं॥
५८०.
‘‘तमेव भिक्खुं उपसङ्कमित्वा, पुच्छस्सु अञ्ञत्थिको नो च पदुट्ठचित्तो।
सो ते सुतं असुतञ्चापि धम्मं,
सब्बम्पि अक्खिस्सति यथा पजान’’न्ति॥
५८१.
सो तत्थ रहस्सं समुल्लपित्वा, सक्खिं करित्वान अमानुसेन।
पक्कामि सो लिच्छवीनं सकासं, अथ ब्रवि परिसं सन्निसिन्नं॥
५८२.
‘‘सुणन्तु भोन्तो मम एकवाक्यं, वरं वरिस्सं लभिस्सामि अत्थम्।
सूलावुतो पुरिसो लुद्दकम्मो, पणीहितदण्डो [पणीतनण्डो (क॰)] अनुसत्तरूपो [अनुपक्करूपो (क॰)]॥
५८३.
‘‘एत्तावता वीसतिरत्तिमत्ता, यतो आवुतो नेव जीवति न मतो।
ताहं मोचयिस्सामि दानि, यथामतिं अनुजानातु सङ्घो’’ति॥
५८४.
‘‘एतञ्च अञ्ञञ्च लहुं पमुञ्च, को तं वदेथ [वदेथाति (क॰), वदेथ च (स्या॰)] तथा करोन्तम्।
यथा पजानासि तथा करोहि, यथामतिं अनुजानाति सङ्घो’’ति॥
५८५.
सो तं पदेसं उपसङ्कमित्वा, सूलावुतं मोचयि खिप्पमेव।
‘मा भायि सम्मा’ति च तं अवोच, तिकिच्छकानञ्च उपट्ठपेसि॥
५८६.
‘‘कप्पितकञ्च उपसङ्कमित्वा, तेनेव सह [तेन समं (सी॰), तेन सह (स्या॰ क॰)] संविभजित्वा काले।
सयं मुखेनूपनिसज्ज लिच्छवि, तथेव पुच्छित्थ नं कारणत्थिको॥
५८७.
‘‘सूलावुतो पुरिसो लुद्दकम्मो, पणीतदण्डो अनुसत्तरूपो।
एत्तावता वीसतिरत्तिमत्ता, यतो आवुतो नेव जीवति न मतो॥
५८८.
‘‘सो मोचितो गन्त्वा मया इदानि, एतस्स यक्खस्स वचो हि भन्ते।
सिया नु खो कारणं किञ्चिदेव, येन सो निरयं नो वजेय्य॥
५८९.
‘‘आचिक्ख भन्ते यदि अत्थि हेतु, सद्धायिकं हेतुवचो सुणोम।
न तेसं कम्मानं विनासमत्थि, अवेदयित्वा इध ब्यन्तिभावो’’ति॥
५९०.
‘‘सचे स धम्मानि समाचरेय्य, सक्कच्च रत्तिन्दिवमप्पमत्तो।
मुच्चेय्य सो निरया च तम्हा, कम्मं सिया अञ्ञत्र वेदनीय’’न्ति॥
५९१.
‘‘अञ्ञातो [ञातोम्हि (क॰)] एसो पुरिसस्स अत्थो, ममम्पि दानि अनुकम्प भन्ते।
अनुसास मं ओवद भूरिपञ्ञ, यथा अहं नो निरयं वजेय्य’’न्ति॥
५९२.
‘‘अज्जेव बुद्धं सरणं उपेहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो।
तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु॥
५९३.
‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु।
अमज्जपो मा च मुसा अभाणी, सकेन दारेन च होहि तुट्ठो।
इमञ्च अरियं [इमञ्च (स्या॰)] अट्ठङ्गवरेनुपेतं, समादियाहि कुसलं सुखुद्रयं॥
५९४.
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनम्।
अन्नं पानं खादनीयं, वत्थसेनासनानि च।
ददाहि उजुभूतेसु, विप्पसन्नेन चेतसा [सदा पुञ्ञं पवड्ढति (स्या॰ क॰)]॥
५९५.
‘‘भिक्खूपि सीलसम्पन्ने, वीतरागे बहुस्सुते।
तप्पेहि अन्नपानेन, सदा पुञ्ञं पवड्ढति॥
५९६.
‘‘एवञ्च धम्मानि [कम्मानि (सी॰ स्या॰)] समाचरन्तो, सक्कच्च रत्तिन्दिवमप्पमत्तो।
मुञ्च तुवं [मुच्चेय्य सो त्वं (क॰)] निरया च तम्हा, कम्मं सिया अञ्ञत्र वेदनीय’’न्ति॥
५९७.
‘‘अज्जेव बुद्धं सरणं उपेमि, धम्मञ्च सङ्घञ्च पसन्नचित्तो।
तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियामि॥
५९८.
‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि।
अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो।
इमञ्च अरियं अट्ठङ्गवरेनुपेतं, समादियामि कुसलं सुखुद्रयं॥
५९९.
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनम्।
अन्नं पानं खादनीयं, वत्थसेनासनानि च॥
६००.
‘‘भिक्खू च सीलसम्पन्ने, वीतरागे बहुस्सुते।
ददामि न विकम्पामि [विकप्पामि (सी॰ स्या॰)], बुद्धानं सासने रतो’’ति॥
६०१.
एतादिसा लिच्छवि अम्बसक्करो, वेसालियं अञ्ञतरो उपासको।
सद्धो मुदू कारकरो च भिक्खु, सङ्घञ्च सक्कच्च तदा उपट्ठहि॥
६०२.
सूलावुतो च अरोगो हुत्वा, सेरी सुखी पब्बज्जं उपागमि [पब्बज्जमुपगच्छि (क॰)]।
भिक्खुञ्च आगम्म कप्पितकुत्तमं, उभोपि सामञ्ञफलानि अज्झगुं॥
६०३.
एतादिसा सप्पुरिसान सेवना, महप्फला होति सतं विजानतम्।
सूलावुतो अग्गफलं अफस्सयि [फुस्सयि (स्या॰ क॰)], फलं कनिट्ठं पन अम्बसक्करो’’ति॥
अम्बसक्करपेतवत्थु पठमम्।

२. सेरीसकपेतवत्थु

६०४.
[वि॰ व॰ १२२८] सुणोथ यक्खस्स वाणिजान च, समागमो यत्थ तदा अहोसि।
यथा कथं इतरितरेन चापि, सुभासितं तञ्च सुणाथ सब्बे॥
६०५.
यो सो अहु राजा पायासि नाम [नामो (सी॰)], भुम्मानं सहब्यगतो यसस्सी।
सो मोदमानोव सके विमाने, अमानुसो मानुसे अज्झभासीति॥
६०६.
‘‘वङ्के अरञ्ञे अमनुस्सट्ठाने, कन्तारे अप्पोदके अप्पभक्खे।
सुदुग्गमे वण्णुपथस्स मज्झे, वङ्कंभया नट्ठमना मनुस्सा॥
६०७.
‘‘नयिध फला मूलमया च सन्ति, उपादानं नत्थि कुतोध भक्खो [भिक्खो (क॰)]।
अञ्ञत्र पंसूहि च वालुकाहि च, तताहि उण्हाहि च दारुणाहि च॥
६०८.
‘‘उज्जङ्गलं तत्तमिवं कपालं, अनायसं परलोकेन तुल्यम्।
लुद्दानमावासमिदं पुराणं, भूमिप्पदेसो अभिसत्तरूपो॥
६०९.
‘‘‘अथ तुम्हे केन वण्णेन, किमासमाना इमं पदेसं हि।
अनुपविट्ठा सहसा समच्च, लोभा भया अथ वा सम्पमूळ्हा’’’ति॥
६१०.
‘‘मगधेसु अङ्गेसु च सत्थवाहा, आरोपयित्वा पणियं पुथुत्तम्।
ते यामसे सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं पत्थयाना॥
६११.
‘‘दिवा पिपासं नधिवासयन्ता, योग्गानुकम्पञ्च समेक्खमाना।
एतेन वेगेन आयाम सब्बे, रत्तिं मग्गं पटिपन्ना विकाले॥
६१२.
‘‘ते दुप्पयाता अपरद्धमग्गा, अन्धाकुला विप्पनट्ठा अरञ्ञे।
सुदुग्गमे वण्णुपथस्स मज्झे, दिसं न जानाम पमूळ्हचित्ता॥
६१३.
‘‘इदञ्च दिस्वान अदिट्ठपुब्बं, विमानसेट्ठञ्च तवञ्च यक्ख।
ततुत्तरिं जीवितमासमाना, दिस्वा पतीता सुमना उदग्गा’’ति॥
६१४.
‘‘पारं समुद्दस्स इमञ्च वण्णुं, वेत्ताचरं [वेत्तं परं (स्या॰), वेत्ताचारं (क॰)] सङ्कुपथञ्च मग्गम्।
नदियो पन पब्बतानञ्च दुग्गा, पुथुद्दिसा गच्छथ भोगहेतु॥
६१५.
‘‘पक्खन्दियान विजितं परेसं, वेरज्जके मानुसे पेक्खमाना।
यं वो सुतं वा अथ वापि दिट्ठं, अच्छेरकं तं वो सुणोम ताता’’ति॥
६१६.
‘‘इतोपि अच्छेरतरं कुमार, न नो सुतं वा अथ वापि दिट्ठम्।
अतीतमानुस्सकमेव सब्बं, दिस्वा न तप्पाम अनोमवण्णं॥
६१७.
‘‘वेहायसं पोक्खरञ्ञो सवन्ति, पहूतमल्या [पहूतमाल्या (स्या॰)] बहुपुण्डरीका।
दुमा चिमे निच्चफलूपपन्ना, अतीव गन्धा सुरभिं पवायन्ति॥
६१८.
‘‘वेळूरियथम्भा सतमुस्सितासे, सिलापवाळस्स च आयतंसा।
मसारगल्ला सहलोहितङ्गा, थम्भा इमे जोतिरसामयासे॥
६१९.
‘‘सहस्सथम्भं अतुलानुभावं, तेसूपरि साधुमिदं विमानम्।
रतनन्तरं कञ्चनवेदिमिस्सं, तपनीयपट्टेहि च साधुछन्नं॥
६२०.
‘‘जम्बोनदुत्तत्तमिदं सुमट्ठो, पासादसोपाणफलूपपन्नो।
दळ्हो च वग्गु च सुसङ्गतो च [वग्गु सुमुखो सुसङ्गतो (सी॰)], अतीव निज्झानखमो मनुञ्ञो॥
६२१.
‘‘रतनन्तरस्मिं बहुअन्नपानं, परिवारितो अच्छरासङ्गणेन।
मुरजआलम्बरतूरियघुट्ठो, अभिवन्दितोसि थुतिवन्दनाय॥
६२२.
‘‘सो मोदसि नारिगणप्पबोधनो, विमानपासादवरे मनोरमे।
अचिन्तियो सब्बगुणूपपन्नो, राजा यथा वेस्सवणो नळिन्या [नळिञ्ञं (क॰)]॥
६२३.
‘‘देवो नु आसि उदवासि यक्खो, उदाहु देविन्दो मनुस्सभूतो।
पुच्छन्ति तं वाणिजा सत्थवाहा, आचिक्ख को नाम तुवंसि यक्खो’’ति॥
६२४.
‘‘सेरीसको नाम अहम्हि यक्खो, कन्तारियो वण्णुपथम्हि गुत्तो।
इमं पदेसं अभिपालयामि, वचनकरो वेस्सवणस्स रञ्ञो’’ति॥
६२५.
‘‘अधिच्चलद्धं परिणामजं ते, सयं कतं उदाहु देवेहि दिन्नम्।
पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं मनुञ्ञ’’न्ति॥
६२६.
‘‘नाधिच्चलद्धं न परिणामजं मे, न सयं कतं न हि देवेहि दिन्नम्।
सकेहि कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं मनुञ्ञ’’न्ति॥
६२७.
‘‘किं ते वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको।
पुच्छन्ति तं वाणिजा सत्थवाहा, कथं तया लद्धमिदं विमान’’न्ति॥
६२८.
‘‘ममं पायासीति अहु समञ्ञा, रज्जं यदा कारयिं कोसलानम्।
नत्थिकदिट्ठि कदरियो पापधम्मो, उच्छेदवादी च तदा अहोसिं॥
६२९.
‘‘समणो च खो आसि कुमारकस्सपो, बहुस्सुतो चित्तकथी उळारो।
सो मे तदा धम्मकथं अभासि, दिट्ठिविसूकानि विनोदयी मे॥
६३०.
‘‘ताहं तस्स धम्मकथं सुणित्वा, उपासकत्तं पटिदेवयिस्सम्।
पाणातिपाता विरतो अहोसिं, लोके अदिन्नं परिवज्जयिस्सम्।
अमज्जपो नो च मुसा अभाणिं, सकेन दारेन च अहोसि तुट्ठो॥
६३१.
‘‘तं मे वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको।
तेहेव कम्मेहि अपापकेहि, पुञ्ञेहि मे लद्धमिदं विमान’’न्ति॥
६३२.
‘‘सच्चं किराहंसु नरा सपञ्ञा, अनञ्ञथा वचनं पण्डितानम्।
यहिं यहिं गच्छति पुञ्ञकम्मो, तहिं तहिं मोदति कामकामी॥
६३३.
‘‘यहिं यहिं सोकपरिद्दवो च, वधो च बन्धो च परिक्किलेसो।
तहिं तहिं गच्छति पापकम्मो, न मुच्चति दुग्गतिया कदाची’’ति॥
६३४.
‘‘सम्मूळ्हरूपोव जनो अहोसि, अस्मिं मुहुत्ते कललीकतोव।
जनस्सिमस्स तुय्हञ्च कुमार, अप्पच्चयो केन नु खो अहोसी’’ति॥
६३५.
‘‘इमे च सिरीसवना [इमे सिरीसूपवना च (सी॰), इमेपि सिरीसवना च (पी॰ क॰)] ताता, दिब्बा गन्धा सुरभी सम्पवन्ति।
ते सम्पवायन्ति इमं विमानं, दिवा च रत्तो च तमं निहन्त्वा॥
६३६.
‘‘इमेसञ्च खो वस्ससतच्चयेन, सिपाटिका फलति एकमेका।
मानुस्सकं वस्ससतं अतीतं, यदग्गे कायम्हि इधूपपन्नो॥
६३७.
‘‘दिस्वानहं वस्ससतानि पञ्च, अस्मिं विमाने ठत्वान ताता।
आयुक्खया पुञ्ञक्खया चविस्सं, तेनेव सोकेन पमुच्छितोस्मी’’ति॥
६३८.
‘‘कथं नु सोचेय्य तथाविधो सो, लद्धा विमानं अतुलं चिराय।
ये चापि खो इत्तरमुपपन्ना, ते नून सोचेय्युं परित्तपुञ्ञा’’ति॥
६३९.
‘‘अनुच्छविं ओवदियञ्च मे तं, यं मं तुम्हे पेय्यवाचं वदेथ।
तुम्हे च खो ताता मयानुगुत्ता, येनिच्छकं तेन पलेथ सोत्थि’’न्ति॥
६४०.
‘‘गन्त्वा मयं सिन्धुसोवीरभूमिं, धन्नत्थिका उद्दयं पत्थयाना।
यथापयोगा परिपुण्णचागा, काहाम सेरीसमहं उळार’’न्ति॥
६४१.
‘‘मा चेव सेरीसमहं अकत्थ, सब्बञ्च वो भविस्सति यं वदेथ।
पापानि कम्मानि विवज्जयाथ, धम्मानुयोगञ्च अधिट्ठहाथ॥
६४२.
‘‘उपासको अत्थि इमम्हि सङ्घे, बहुस्सुतो सीलवतूपपन्नो।
सद्धो च चागी च सुपेसलो च, विचक्खणो सन्तुसितो मुतीमा॥
६४३.
‘‘सञ्जानमानो न मुसा भणेय्य, परूपघाताय च चेतयेय्य।
वेभूतिकं पेसुणं नो करेय्य, सण्हञ्च वाचं सखिलं भणेय्य॥
६४४.
‘‘सगारवो सप्पटिस्सो विनीतो, अपापको अधिसीले विसुद्धो।
सो मातरं पितरञ्चापि जन्तु, धम्मेन पोसेति अरियवुत्ति॥
६४५.
‘‘मञ्ञे सो मातापितूनं कारणा, भोगानि परियेसति न अत्तहेतु।
मातापितूनञ्च यो अच्चयेन, नेक्खम्मपोणो चरिस्सति ब्रह्मचरियं॥
६४६.
‘‘उजू अवङ्को असठो अमायो, न लेसकप्पेन च वोहरेय्य।
सो तादिसो सुकतकम्मकारी, धम्मे ठितो किन्ति लभेथ दुक्खं॥
६४७.
‘‘तं कारणा पातुकतोम्हि अत्तना, तस्मा धम्मं पस्सथ वाणिजासे।
अञ्ञत्र तेनिह भस्मी [भस्मि (स्या॰), भस्म (क॰)] भवेथ, अन्धाकुला विप्पनट्ठा अरञ्ञे।
तं खिप्पमानेन लहुं परेन, सुखो हवे सप्पुरिसेन सङ्गमो’’ति॥
६४८.
‘‘किं नाम सो किञ्च करोति कम्मं, किं नामधेय्यं किं पन तस्स गोत्तम्।
मयम्पि नं दट्ठुकामम्ह यक्ख, यस्सानुकम्पाय इधागतोसि।
लाभा हि तस्स यस्स तुवं पिहेसी’’ति॥
६४९.
‘‘यो कप्पको सम्भवनामधेय्यो, उपासको कोच्छफलूपजीवी।
जानाथ नं तुम्हाकं पेसियो सो, मा खो नं हीळित्थ सुपेसलो सो’’ति॥
६५०.
‘‘जानामसे यं त्वं पवदेसि यक्ख, न खो नं जानाम स एदिसोति।
मयम्पि नं पूजयिस्साम यक्ख, सुत्वान तुय्हं वचनं उळार’’न्ति॥
६५१.
‘‘ये केचि इमस्मिं सत्थे मनुस्सा, दहरा महन्ता अथवापि मज्झिमा।
सब्बेव ते आलम्बन्तु विमानं, पस्सन्तु पुञ्ञानं फलं कदरिया’’ति॥
६५२.
ते तत्थ सब्बेव ‘अहं पुरे’ति, तं कप्पकं तत्थ पुरक्खत्वा [पुरक्खिपित्वा (सी॰)]।
सब्बेव ते आलम्बिंसु विमानं, मसक्कसारं विय वासवस्स॥
६५३.
ते तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयिंसु।
पाणातिपाता पटिविरता अहेसुं, लोके अदिन्नं परिवज्जयिंसु।
अमज्जपा नो च मुसा भणिंसु, सकेन दारेन च अहेसुं तुट्ठा॥
६५४.
ते तत्थ सब्बेव ‘अहं पुरे’ति, उपासकत्तं पटिवेदयित्वा।
पक्कामि सत्थो अनुमोदमानो, यक्खिद्धिया अनुमतो पुनप्पुनं॥
६५५.
गन्त्वान ते सिन्धुसोवीरभूमिं, धनत्थिका उद्दयं [उदय (पी॰ क॰)] पत्थयाना।
यथापयोगा परिपुण्णलाभा, पच्चागमुं पाटलिपुत्तमक्खतं॥
६५६.
गन्त्वान ते सङ्घरं सोत्थिवन्तो, पुत्तेहि दारेहि समङ्गिभूता।
आनन्दी वित्ता सुमना पतीता, अकंसु सेरीसमहं उळारम्।
सेरीसकं ते परिवेणं मापयिंसु॥
६५७.
एतादिसा सप्पुरिसान सेवना, महत्थिका धम्मगुणान सेवना।
एकस्स अत्थाय उपासकस्स, सब्बेव सत्ता सुखिता [सुखिनो (पी॰ क॰)] अहेसुन्ति॥
सेरीसकपेतवत्थु दुतियम्।
भाणवारं ततियं निट्ठितम्।

३. नन्दकपेतवत्थु

६५८.
राजा पिङ्गलको नाम, सुरट्ठानं अधिपति अहु।
मोरियानं उपट्ठानं गन्त्वा, सुरट्ठं पुनरागमा॥
६५९.
उण्हे मज्झन्हिके [मज्झन्तिके (सब्बत्थ)] काले, राजा पङ्कं [वङ्कं (क॰)] उपागमि।
अद्दस मग्गं रमणीयं, पेतानं तं वण्णुपथं [वण्णनापथं (सी॰ स्या॰)]॥
६६०.
सारथिं आमन्तयी राजा –
‘‘अयं मग्गो रमणीयो, खेमो सोवत्थिको सिवो।
इमिना सारथि याम, सुरट्ठानं सन्तिके इतो’’॥
६६१.
तेन पायासि सोरट्ठो, सेनाय चतुरङ्गिनिया।
उब्बिग्गरूपो पुरिसो, सोरट्ठं एतदब्रवि॥
६६२.
‘‘कुम्मग्गं पटिपन्नम्हा, भिंसनं लोमहंसनम्।
पुरतो दिस्सति मग्गो, पच्छतो च न दिस्सति॥
६६३.
‘‘कुम्मग्गं पटिपन्नम्हा, यमपुरिसान सन्तिके।
अमानुसो वायति गन्धो, घोसो सुय्यति [सूयति (सी॰ स्या॰)] दारुणो’’॥
६६४.
संविग्गो राजा सोरट्ठो, सारथिं एतदब्रवि।
‘‘कुम्मग्गं पटिपन्नम्हा, भिंसनं लोमहंसनम्।
पुरतो दिस्सति मग्गो, पच्छतो च न दिस्सति॥
६६५.
‘‘कुम्मग्गं पटिपन्नम्हा, यमपुरिसान सन्तिके।
अमानुसो वायति गन्धो, घोसो सुय्यति दारुणो’’॥
६६६.
हत्थिक्खन्धं समारुय्ह, ओलोकेन्तो चतुद्दिसं [चतुद्दिस्सा (क॰)]।
अद्दस निग्रोधं रमणीयं [रुक्खं निग्रोधं (स्या॰ क॰)], पादपं छायासम्पन्नम्।
नीलब्भवण्णसदिसं, मेघवण्णसिरीनिभं॥
६६७.
सारथिं आमन्तयी राजा, ‘‘किं एसो दिस्सति ब्रहा।
नीलब्भवण्णसदिसो, मेघवण्णसिरीनिभो’’॥
६६८.
‘‘निग्रोधो सो महाराज, पादपो छायासम्पन्नो।
नीलब्भवण्णसदिसो , मेघवण्णसिरीनिभो’’॥
६६९.
तेन पायासि सोरट्ठो, येन सो दिस्सते ब्रहा।
नीलब्भवण्णसदिसो, मेघवण्णसिरीनिभो॥
६७०.
हत्थिक्खन्धतो ओरुय्ह, राजा रुक्खं उपागमि।
निसीदि रुक्खमूलस्मिं, सामच्चो सपरिज्जनो।
पूरं पानीयसरकं, पूवे वित्ते च अद्दस॥
६७१.
पुरिसो च देववण्णी, सब्बाभरणभूसितो।
उपसङ्कमित्वा राजानं, सोरट्ठं एतदब्रवि॥
६७२.
‘‘स्वागतं ते महाराज, अथो ते अदुरागतम्।
पिवतु देवो पानीयं, पूवे खाद अरिन्दम’’॥
६७३.
पिवित्वा राजा पानीयं, सामच्चो सपरिज्जनो।
पूवे खादित्वा पित्वा च, सोरट्ठो एतदब्रवि॥
६७४.
‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो।
अजानन्ता तं पुच्छाम, कथं जानेमु तं मय’’न्ति॥
६७५.
‘‘नाम्हि देवो न गन्धब्बो, नापि [नम्हि (क॰)] सक्को पुरिन्ददो।
पेतो अहं महाराज, सुरट्ठा इध मागतो’’ति॥
६७६.
‘‘किंसीलो किंसमाचारो, सुरट्ठस्मिं पुरे तुवम्।
केन ते ब्रह्मचरियेन, आनुभावो अयं तवा’’ति॥
६७७.
‘‘तं सुणोहि महाराज, अरिन्दम रट्ठवड्ढन।
अमच्चा पारिसज्जा च, ब्राह्मणो च पुरोहितो॥
६७८.
‘‘सुरट्ठस्मिं अहं देव, पुरिसो पापचेतसो।
मिच्छादिट्ठि च दुस्सीलो, कदरियो परिभासको॥
६७९.
‘‘‘ददन्तानं करोन्तानं, वारयिस्सं बहुज्जनम्।
अञ्ञेसं ददमानानं, अन्तरायकरो अहं॥
६८०.
‘‘‘विपाको नत्थि दानस्स, संयमस्स कुतो फलम्।
नत्थि आचरियो नाम, अदन्तं को दमेस्सति॥
६८१.
‘‘‘समतुल्यानि भूतानि, कुतो [कुले (स्या॰ क॰)] जेट्ठापचायिको।
नत्थि बलं वीरियं वा, कुतो उट्ठानपोरिसं॥
६८२.
‘‘‘नत्थि दानफलं नाम, न विसोधेति वेरिनम्।
लद्धेय्यं लभते मच्चो, नियतिपरिणामजं [परिणामजा (सी॰ क॰)]॥
६८३.
‘‘‘नत्थि माता पिता भाता, लोको नत्थि इतो परम्।
नत्थि दिन्नं नत्थि हुतं, सुनिहितं न विज्जति॥
६८४.
‘‘‘योपि हनेय्य पुरिसं, परस्स छिन्दते [पुरिसस्स छिन्दे (स्या॰ क॰)] सिरम्।
न कोचि कञ्चि हनति, सत्तन्नं विवरमन्तरे॥
६८५.
‘‘‘अच्छेज्जाभेज्जो हि [भेज्जो (सी॰), अभेज्जो (स्या॰), भेज्जासि (क॰)] जीवो, अट्ठंसो गुळपरिमण्डलो।
योजनानं सतं पञ्च, को जीवं छेत्तुमरहति॥
६८६.
‘‘‘यथा सुत्तगुळे खित्ते, निब्बेठेन्तं पलायति।
एवमेव च सो जीवो, निब्बेठेन्तो पलायति॥
६८७.
‘‘‘यथा गामतो निक्खम्म, अञ्ञं गामं पविसति।
एवमेव च सो जीवो, अञ्ञं बोन्दिं पविसति॥
६८८.
‘‘‘यथा गेहतो निक्खम्म, अञ्ञं गेहं पविसति।
एवमेव च सो जीवो, अञ्ञं बोन्दिं पविसति॥
६८९.
‘‘‘चुल्लासीति [चुळासीति (सी॰ स्या॰ क॰)] महाकप्पिनो [महाकप्पुनो (सी॰)], सतसहस्सानि हि।
ये बाला ये च पण्डिता, संसारं खेपयित्वान।
दुक्खस्सन्तं करिस्सरे॥
६९०.
‘‘‘मितानि सुखदुक्खानि, दोणेहि पिटकेहि च।
जिनो सब्बं पजानाति’, सम्मूळ्हा इतरा पजा॥
६९१.
‘‘एवंदिट्ठि पुरे आसिं, सम्मूळ्हो मोहपारुतो।
मिच्छादिट्ठि च दुस्सीलो, कदरियो परिभासको॥
६९२.
‘‘ओरं मे छहि मासेहि, कालङ्किरिया भविस्सति।
एकन्तकटुकं घोरं, निरयं पपतिस्सहं॥
६९३.
[पे॰ व॰ ७०] ‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितम्।
अयोपाकारपरियन्तं, अयसा पटिकुज्जितं॥
६९४.
[पे॰ व॰ ७१] ‘‘तस्स अयोमया भूमि, जलिता तेजसा युता।
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा॥
६९५.
‘‘वस्सानि सतसहस्सानि, घोसो सुय्यति तावदे।
लक्खो एसो महाराज, सतभागवस्सकोटियो॥
६९६.
‘‘कोटिसतसहस्सानि , निरये पच्चरे जना।
मिच्छादिट्ठी च दुस्सीला, ये च अरियूपवादिनो॥
६९७.
‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनम्।
फलं पापस्स कम्मस्स, तस्मा सोचामहं भुसं॥
६९८.
‘‘तं सुणोहि महाराज, अरिन्दम रट्ठवड्ढन।
धीता मय्हं महाराज, उत्तरा भद्दमत्थु ते॥
६९९.
‘‘करोति भद्दकं कम्मं, सीलेसुपोसथे रता।
सञ्ञता संविभागी च, वदञ्ञू वीतमच्छरा॥
७००.
‘‘अखण्डकारी सिक्खाय, सुण्हा परकुलेसु च।
उपासिका सक्यमुनिनो, सम्बुद्धस्स सिरीमतो॥
७०१.
‘‘भिक्खु च सीलसम्पन्नो, गामं पिण्डाय पाविसि।
ओक्खित्तचक्खु सतिमा, गुत्तद्वारो सुसंवुतो॥
७०२.
‘‘सपदानं चरमानो, अगमा तं निवेसनम्।
‘तमद्दस महाराज, उत्तरा भद्दमत्थु ते’॥
७०३.
‘‘पूरं पानीयसरकं, पूवे वित्ते च सा अदा।
‘पिता मे कालङ्कतो, भन्ते तस्सेतं उपकप्पतु’॥
७०४.
‘‘समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ।
भुञ्जामि कामकामीहं, राजा वेस्सवणो यथा॥
७०५.
‘‘तं सुणोहि महाराज, अरिन्दम रट्ठवड्ढन।
सदेवकस्स लोकस्स, बुद्धो अग्गो पवुच्चति।
तं बुद्धं सरणं गच्छ, सपुत्तदारो अरिन्दम॥
७०६.
‘‘अट्ठङ्गिकेन मग्गेन, फुसन्ति अमतं पदम्।
तं धम्मं सरणं गच्छ, सपुत्तदारो अरिन्दम॥
७०७.
‘‘चत्तारो च पटिपन्ना [मग्गपटिपन्ना (सी॰ स्या॰)], चत्तारो च फले ठिता।
एस सङ्घो उजुभूतो, पञ्ञासीलसमाहितो।
तं सङ्घं सरणं गच्छ, सपुत्तदारो अरिन्दम॥
७०८.
‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु।
अमज्जपो मा च मुसा अभाणी, सकेन दारेन च होहि तुट्ठो’’ति॥
७०९.
‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते।
करोमि तुय्हं वचनं, त्वंसि आचरियो मम॥
७१०.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरम्।
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं॥
७११.
‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि।
अमज्जपो नो च मुसा भणामि, सकेन दारेन च होमि तुट्ठो॥
७१२.
‘‘ओफुणामि [ओपुणामि (सी॰), ओफुनामि (स्या॰ क॰), ओपुनामि (?)] महावाते, नदिया सीघगामिया।
वमामि पापिकं दिट्ठिं, बुद्धानं सासने रतो’’॥
७१३.
इदं वत्वान सोरट्ठो, विरमित्वा पापदस्सना [पापदस्सनं (स्या॰ क॰)]।
नमो भगवतो कत्वा, पामोक्खो रथमारुहीति॥
नन्दकपेतवत्थु ततियम्।

४. रेवतीपेतवत्थु

७१४.
[वि॰ व॰ ८६३] ‘‘उट्ठेहि रेवते सुपापधम्मे, अपारुतद्वारे अदानसीले।
नेस्साम तं यत्थ थुनन्ति दुग्गता, समप्पिता [समज्जता (सी॰)] नेरयिका दुखेना’’ति॥
७१५.
इच्चेव [इच्चेवं (स्या॰ क॰)] वत्वान यमस्स दूता, ते द्वे यक्खा लोहितक्खा ब्रहन्ता।
पच्चेकबाहासु गहेत्वा रेवतं, पक्कामयुं देवगणस्स सन्तिके॥
७१६.
‘‘आदिच्चवण्णं रुचिरं पभस्सरं, ब्यम्हं सुभं कञ्चनजालछन्नम्।
कस्सेतमाकिण्णजनं विमानं, सुरियस्स रंसीरिव जोतमानं॥
७१७.
‘‘नारीगणा चन्दनसारलित्ता [चन्दनसारानुलित्ता (स्या॰)], उभतो विमानं उपसोभयन्ति।
तं दिस्सति सुरियसमानवण्णं, को मोदति सग्गपत्तो विमाने’’ति॥
७१८.
‘‘बाराणसियं नन्दियो नामासि, उपासको अमच्छरी दानपति वदञ्ञू।
तस्सेतमाकिण्णजनं विमानं, सुरियस्स रंसीरिव जोतमानं॥
७१९.
‘‘नारीगणा चन्दनसारलित्ता, उभतो विमानं उपसोभयन्ति।
तं दिस्सति सुरियसमानवण्णं, सो मोदति सग्गपत्तो विमाने’’ति॥
७२०.
‘‘नन्दियस्साहं भरिया, अगारिनी सब्बकुलस्स इस्सरा।
भत्तु विमाने रमिस्सामि दानहं, न पत्थये निरयदस्सनाया’’ति॥
७२१.
‘‘एसो ते निरयो सुपापधम्मे, पुञ्ञं तया अकतं जीवलोके।
न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यत’’न्ति॥
७२२.
‘‘किं नु गूथञ्च मुत्तञ्च, असुची पटिदिस्सति।
दुग्गन्धं किमिदं मीळ्हं, किमेतं उपवायती’’ति॥
७२३.
‘‘एस संसवको नाम, गम्भीरो सतपोरिसो।
यत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते’’ति॥
७२४.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
केन संसवको लद्धो, गम्भीरो सतपोरिसो’’ति॥
७२५.
‘‘समणे ब्राह्मणे चापि, अञ्ञे वापि वनिब्बके।
मुसावादेन वञ्चेसि, तं पापं पकतं तया॥
७२६.
‘‘तेन संसवको लद्धो, गम्भीरो सतपोरिसो।
तत्थ वस्ससहस्सानि, तुवं पच्चसि रेवते॥
७२७.
‘‘हत्थेपि छिन्दन्ति अथोपि पादे, कण्णेपि छिन्दन्ति अथोपि नासम्।
अथोपि काकोळगणा समेच्च, सङ्गम्म खादन्ति विफन्दमान’’न्ति॥
७२८.
‘‘साधु खो मं पटिनेथ, काहामि कुसलं बहुम्।
दानेन समचरियाय, संयमेन दमेन च।
यं कत्वा सुखिता होन्ति, न च पच्छानुतप्परे’’ति॥
७२९.
‘‘पुरे तुवं पमज्जित्वा, इदानि परिदेवसि।
सयं कतानं कम्मानं, विपाकं अनुभोस्ससी’’ति॥
७३०.
‘‘को देवलोकतो मनुस्सलोकं, गन्त्वान पुट्ठो मे एवं वदेय्य।
‘निक्खित्तदण्डेसु ददाथ दानं, अच्छादनं सेय्य [सयन (सी॰)] मथन्नपानम्।
न हि मच्छरी रोसको पापधम्मो, सग्गूपगानं लभति सहब्यतं’॥
७३१.
‘‘साहं नून इतो गन्त्वा, योनिं लद्धान मानुसिम्।
वदञ्ञू सीलसम्पन्ना, काहामि कुसलं बहुम्।
दानेन समचरियाय, संयमेन दमेन च॥
७३२.
‘‘आरामानि च रोपिस्सं, दुग्गे सङ्कमनानि च।
पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा॥
७३३.
‘‘चातुद्दसिं पञ्चदसिं, या च पक्खस्स अट्ठमी।
पाटिहारियपक्खञ्च, अट्ठङ्गसुसमागतं॥
७३४.
‘‘उपोसथं उपवसिस्सं, सदा सीलेसु संवुता।
न च दाने पमज्जिस्सं, सामं दिट्ठमिदं मया’’ति॥
७३५.
इच्चेवं विप्पलपन्तिं, फन्दमानं ततो ततो।
खिपिंसु निरये घोरे, उद्धंपादं अवंसिरं॥
७३६.
‘‘अहं पुरे मच्छरिनी अहोसिं, परिभासिका समणब्राह्मणानम्।
वितथेन च सामिकं वञ्चयित्वा, पच्चामहं निरये घोररूपे’’ति॥
रेवतीपेतवत्थु चतुत्थम्।

५. उच्छुपेतवत्थु

७३७.
‘‘इदं मम उच्छुवनं महन्तं, निब्बत्तति पुञ्ञफलं अनप्पकम्।
तं दानि मे न [न दानि मे तं (सी॰ क॰)] परिभोगमेति, आचिक्ख भन्ते किस्स अयं विपाको॥
७३८.
‘‘हञ्ञामि [विहञ्ञामि (क॰)] खज्जामि च वायमामि, परिसक्कामि परिभुञ्जितुं किञ्चि।
स्वाहं छिन्नथामो कपणो लालपामि, किस्स [किस्सस्स (सी॰), किस्सस्सु (?)] कम्मस्स अयं विपाको॥
७३९.
‘‘विघातो चाहं परिपतामि छमायं, परिवत्तामि वारिचरोव घम्मे।
रुदतो च मे [दूरतो च मे (स्या॰ क॰)] अस्सुका निग्गलन्ति, आचिक्ख भन्ते किस्स अयं विपाको॥
७४०.
‘‘छातो किलन्तो च पिपासितो च, सन्तस्सितो सातसुखं न विन्दे।
पुच्छामि तं एतमत्थं भदन्ते, कथं नु उच्छुपरिभोगं लभेय्य’’न्ति॥
७४१.
‘‘पुरे तुवं कम्ममकासि अत्तना, मनुस्सभूतो पुरिमाय जातिया।
अहञ्च तं एतमत्थं वदामि, सुत्वान त्वं एतमत्थं विजान॥
७४२.
‘‘उच्छुं तुवं खादमानो पयातो, पुरिसो च ते पिट्ठितो अन्वगच्छि।
सो च तं पच्चासन्तो कथेसि, तस्स तुवं न किञ्चि आलपित्थ॥
७४३.
‘‘सो च तं अभणन्तं अयाचि, ‘देहय्य उच्छु’न्ति च तं अवोच।
तस्स तुवं पिट्ठितो उच्छुं अदासि, तस्सेतं कम्मस्स अयं विपाको॥
७४४.
‘‘इङ्घ त्वं गन्त्वान पिट्ठितो गण्हेय्यासि [इङ्घ त्वं पिट्ठितो गण्ह उच्छुं (सी॰)], गहेत्वान तं खादस्सु यावदत्थम्।
तेनेव त्वं अत्तमनो भविस्ससि, हट्ठो चुदग्गो च पमोदितो चा’’ति॥
७४५.
गन्त्वान सो पिट्ठितो अग्गहेसि, गहेत्वान तं खादि यावदत्थम्।
तेनेव सो अत्तमनो अहोसि, हट्ठो चुदग्गो च पमोदितो चाति॥
उच्छुपेतवत्थु पञ्चमम्।

६. कुमारपेतवत्थु

७४६.
‘‘सावत्थि नाम नगरं, हिमवन्तस्स पस्सतो।
तत्थ आसुं द्वे कुमारा, राजपुत्ताति मे सुतं॥
७४७.
‘‘सम्मत्ता [पमत्ता (क॰)] रजनीयेसु, कामस्सादाभिनन्दिनो।
पच्चुप्पन्नसुखे गिद्धा, न ते पस्सिंसुनागतं॥
७४८.
‘‘ते चुता च मनुस्सत्ता, परलोकं इतो गता।
तेध घोसेन्त्यदिस्सन्ता, पुब्बे दुक्कटमत्तनो॥
७४९.
‘‘‘बहूसु वत [बहुस्सुतेसु (सी॰ क॰)] सन्तेसु, देय्यधम्मे उपट्ठिते।
नासक्खिम्हा च अत्तानं, परित्तं कातुं सुखावहं॥
७५०.
‘‘‘किं ततो पापकं अस्स, यं नो राजकुला चुता।
उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता [खुप्पिपासासमप्पिता (सी॰ पी॰)]॥
७५१.
‘‘सामिनो इध हुत्वान, होन्ति असामिनो तहिम्।
भमन्ति [चरन्ति (सी॰ पी॰), मरन्ति (स्या॰)] खुप्पिपासाय, मनुस्सा उन्नतोनता॥
७५२.
‘‘एतमादीनवं ञत्वा, इस्सरमदसम्भवम्।
पहाय इस्सरमदं, भवे सग्गगतो नरो।
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जती’’ति॥
कुमारपेतवत्थु छट्ठम्।

७. राजपुत्तपेतवत्थु

७५३.
पुब्बे कतानं कम्मानं, विपाको मथये मनम्।
रूपे सद्दे रसे गन्धे, फोट्ठब्बे च मनोरमे॥
७५४.
नच्चं गीतं रतिं खिड्डं, अनुभुत्वा अनप्पकम्।
उय्याने परिचरित्वा, पविसन्तो गिरिब्बजं॥
७५५.
इसिं सुनेत्त [सुनित (क॰)] मद्दक्खि, अत्तदन्तं समाहितम्।
अप्पिच्छं हिरिसम्पन्नं, उञ्छे पत्तगते रतं॥
७५६.
हत्थिक्खन्धतो ओरुय्ह, लद्धा भन्तेति चाब्रवि।
तस्स पत्तं गहेत्वान, उच्चं पग्गय्ह खत्तियो॥
७५७.
थण्डिले पत्तं भिन्दित्वा, हसमानो अपक्कमि।
‘‘रञ्ञो कितवस्साहं पुत्तो, किं मं भिक्खु करिस्ससि’’॥
७५८.
तस्स कम्मस्स फरुसस्स, विपाको कटुको अहु।
यं राजपुत्तो वेदेसि, निरयम्हि समप्पितो॥
७५९.
छळेव चतुरासीति, वस्सानि नवुतानि च।
भुसं दुक्खं निगच्छित्थो, निरये कतकिब्बिसो॥
७६०.
उत्तानोपि च पच्चित्थ, निकुज्जो वामदक्खिणो।
उद्धंपादो ठितो चेव, चिरं बालो अपच्चथ॥
७६१.
बहूनि वस्ससहस्सानि, पूगानि नहुतानि च।
भुसं दुक्खं निगच्छित्थो, निरये कतकिब्बिसो॥
७६२.
एतादिसं खो कटुकं, अप्पदुट्ठप्पदोसिनम्।
पच्चन्ति पापकम्मन्ता, इसिमासज्ज सुब्बतं॥
७६३.
सो तत्थ बहुवस्सानि, वेदयित्वा बहुं दुखम्।
खुप्पिपासहतो नाम [खुप्पिपासाहतो नाम (सी॰ पी)], पेतो आसि ततो चुतो॥
७६४.
एतमादीनवं ञत्वा [दिस्वा (सी॰)], इस्सरमदसम्भवम्।
पहाय इस्सरमदं, निवातमनुवत्तये॥
७६५.
दिट्ठेव धम्मे पासंसो, यो बुद्धेसु सगारवो।
कायस्स भेदा सप्पञ्ञो, सग्गं सो उपपज्जतीति॥
राजपुत्तपेतवत्थु सत्तमम्।

८. गूथखादकपेतवत्थु

७६६.
‘‘गूथकूपतो उग्गन्त्वा, को नु दीनो पतिट्ठसि [दीनो हि तिट्ठसि (सी॰)]।
निस्संसयं पापकम्मन्तो, किं नु सद्दहसे तुव’’न्ति॥
७६७.
‘‘अहं भदन्ते पेतोम्हि, दुग्गतो यमलोकिको।
पापकम्मं करित्वान, पेतलोकं इतो गतो’’॥
७६८.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसी’’ति॥
७६९.
‘‘अहु आवासिको मय्हं, इस्सुकी कुलमच्छरी।
अज्झोसितो मय्हं घरे, कदरियो परिभासको॥
७७०.
‘‘तस्साहं वचनं सुत्वा, भिक्खवो परिभासिसम्।
तस्स कम्मविपाकेन, पेतलोकं इतो गतो’’ति॥
७७१.
‘‘अमित्तो मित्तवण्णेन, यो ते आसि कुलूपको।
कायस्स भेदा दुप्पञ्ञो, किं नु पेच्च गतिं गतो’’ति॥
७७२.
‘‘तस्सेवाहं पापकम्मस्स, सीसे तिट्ठामि मत्थके।
सो च परविसयं पत्तो, ममेव परिचारको॥
७७३.
‘‘यं भदन्ते हदन्तञ्ञे, एतं मे होति भोजनम्।
अहञ्च खो यं हदामि, एतं सो उपजीवती’’ति॥
गूथखादकपेतवत्थु अट्ठमम्।

९. गूथखादकपेतिवत्थु

७७४.
‘‘गूथकूपतो उग्गन्त्वा, का नु दीना पतिट्ठसि।
निस्संसयं पापकम्मन्ता, किं नु सद्दहसे तुव’’न्ति॥
७७५.
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति॥
७७६.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसी’’ति॥
७७७.
‘‘अहु आवासिको मय्हं, इस्सुकी कुलमच्छरी।
अज्झोसितो मय्हं घरे, कदरियो परिभासको॥
७७८.
‘‘तस्साहं वचनं सुत्वा, भिक्खवो परिभासिसम्।
तस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति॥
७७९.
‘‘अमित्तो मित्तवण्णेन, यो ते आसि कुलूपको।
कायस्स भेदा दुप्पञ्ञो, किं नु पेच्च गतिं गतो’’ति॥
७८०.
‘‘तस्सेवाहं पापकम्मस्स, सीसे तिट्ठामि मत्थके।
सो च परविसयं पत्तो, ममेव परिचारको॥
७८१.
‘‘यं भदन्ते हदन्तञ्ञे, एतं मे होति भोजनम्।
अहञ्च खो यं हदामि, एतं सो उपजीवती’’ति॥
गूथखादकपेतिवत्थु नवमम्।

१०. गणपेतवत्थु

७८२.
‘‘नग्गा दुब्बण्णरूपात्थ, किसा धमनिसन्थता।
उप्फासुलिका [उप्पासुळिका (क॰)] किसिका, के नु तुम्हेत्थ मारिसा’’ति॥
७८३.
‘‘मयं भदन्ते पेताम्हा, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति॥
७८४.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति॥
७८५.
‘‘अनावटेसु तित्थेसु, विचिनिम्हद्धमासकम्।
सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो॥
७८६.
‘‘नदिं उपेम तसिता, रित्तका परिवत्तति।
छायं उपेम उण्हेसु, आतपो परिवत्तति॥
७८७.
‘‘अग्गिवण्णो च नो वातो, डहन्तो उपवायति।
एतञ्च भन्ते अरहाम, अञ्ञञ्च पापकं ततो॥
७८८.
‘‘अपि योजनानि [अधियोजनानि (सी॰ क॰)] गच्छाम, छाता आहारगेधिनो।
अलद्धाव निवत्ताम, अहो नो अप्पपुञ्ञता॥
७८९.
‘‘छाता पमुच्छिता भन्ता, भूमियं पटिसुम्भिता।
उत्ताना पटिकिराम, अवकुज्जा पतामसे॥
७९०.
‘‘ते च तत्थेव पतिता [तत्थ पपहिता (क॰)], भूमियं पटिसुम्भिता।
उरं सीसञ्च घट्टेम, अहो नो अप्पपुञ्ञता॥
७९१.
‘‘एतञ्च भन्ते अरहाम, अञ्ञञ्च पापकं ततो।
सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो॥
७९२.
‘‘ते हि नून इतो गन्त्वा, योनिं लद्धान मानुसिम्।
वदञ्ञू सीलसम्पन्ना, काहाम कुसलं बहु’’न्ति॥
गणपेतवत्थु दसमम्।

११. पाटलिपुत्तपेतवत्थु

७९३.
‘‘दिट्ठा तया निरया तिरच्छानयोनि,
पेता असुरा अथवापि मानुसा देवा। सयमद्दस कम्मविपाकमत्तनो,
नेस्सामि तं पाटलिपुत्तमक्खतम्। तत्थ गन्त्वा कुसलं करोहि कम्मं’’॥
७९४.
‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते।
करोमि तुय्हं वचनं, त्वंसि आचरियो मम॥
७९५.
‘‘दिट्ठा मया निरया तिरच्छानयोनि, पेता असुरा अथवापि मानुसा देवा।
सयमद्दसं कम्मविपाकमत्तनो, काहामि पुञ्ञानि अनप्पकानी’’ति॥
पाटलिपुत्तपेतवत्थु एकादसमम्।

१२. अम्बवनपेतवत्थु

७९६.
‘‘अयञ्च ते पोक्खरणी सुरम्मा, समा सुतित्था च महोदका च।
सुपुप्फिता भमरगणानुकिण्णा, कथं तया लद्धा अयं मनुञ्ञा॥
७९७.
‘‘इदञ्च ते अम्बवनं सुरम्मं, सब्बोतुकं धारयते [धारयति (स्या॰ क॰)] फलानि।
सुपुप्फितं भमरगणानुकिण्णं, कथं तया लद्धमिदं विमानं’’॥
७९८.
‘‘अम्बपक्कं दकं [अम्बपक्कोदकं (सी॰ स्या॰ पी॰), अम्बपक्कूदकं (क॰)] यागु, सीतच्छाया मनोरमा।
धीताय दिन्नदानेन, तेन मे इध लब्भति’’॥
७९९.
‘‘सन्दिट्ठिकं कम्मं एवं [सन्दिट्ठिकं एव (स्या॰)] पस्सथ, दानस्स दमस्स संयमस्स विपाकम्।
दासी अहं अय्यकुलेसु हुत्वा, सुणिसा होमि अगारस्स इस्सरा’’ति॥
अम्बवनपेतवत्थु द्वादसमम्।

१३. अक्खरुक्खपेतवत्थु

८००.
‘‘यं ददाति न तं होति, देथेव दानं दत्वा उभयं तरति।
उभयं तेन दानेन [तेन (क॰)] गच्छति, जागरथ मापमज्जथा’’ति॥
अक्खरुक्खपेतवत्थु तेरसमम्।

१४. भोगसंहरपेतवत्थु

८०१.
‘‘मयं भोगे संहरिम्ह, समेन विसमेन च।
ते अञ्ञे परिभुञ्जन्ति, मयं दुक्खस्स भागिनी’’ति॥
भोगसंहरपेतवत्थु चुद्दसमम्।

१५. सेट्ठिपुत्तपेतवत्थु

८०२.
[जा॰ १.४.५४ जातकेपि] ‘‘सट्ठिवस्ससहस्सानि, परिपुण्णानि सब्बसो।
निरये पच्चमानानं, कदा अन्तो भविस्सति’’॥
८०३.
[जा॰ १.४.५५ जातकेपि] ‘‘नत्थि अन्तो कुतो अन्तो, न अन्तो पटिदिस्सति।
तथा हि पकतं पापं, तुय्हं मय्हञ्च मारिसा [मम तुय्हञ्च मारिस (सी॰ स्या॰ पी॰)]॥
८०४.
[जा॰ १.४.५३ जातकेपि] ‘‘दुज्जीवितमजीवम्ह , ये सन्ते न ददम्हसे।
सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो॥
८०५.
[जा॰ १.४.५६ जातकेपि] ‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिम्।
वदञ्ञू सीलसम्पन्नो, काहामि कुसलं बहु’’न्ति॥
सेट्ठिपुत्तपेतवत्थु पन्नरसमम्।

१६. सट्ठिकूटपेतवत्थु

८०६.
‘‘किं नु उम्मत्तरूपोव, मिगो भन्तोव धावसि।
निस्संसयं पापकम्मन्तो [पापकम्मं (स्या॰ पी॰)], किं नु सद्दायसे तुव’’न्ति॥
८०७.
‘‘अहं भदन्ते पेतोम्हि, दुग्गतो यमलोकिको।
पापकम्मं करित्वान, पेतलोकं इतो गतो॥
८०८.
‘‘सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो।
सीसे मय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति॥
८०९.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसि॥
८१०.
‘‘सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो।
सीसे तुय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति॥
८११.
‘‘अथद्दसासिं सम्बुद्धं, सुनेत्तं भावितिन्द्रियम्।
निसिन्नं रुक्खमूलस्मिं, झायन्तं अकुतोभयं॥
८१२.
‘‘सालित्तकप्पहारेन, भिन्दिस्सं तस्स मत्थकम्।
तस्स कम्मविपाकेन, इदं दुक्खं निगच्छिसं॥
८१३.
‘‘सट्ठि कूटसहस्सानि, परिपुण्णानि सब्बसो।
सीसे मय्हं निपतन्ति, ते भिन्दन्ति च [निपतन्ति, वो भिन्दन्तेव (सी॰ धम्मपदट्ठकथा)] मत्थक’’न्ति॥
८१४.
‘‘धम्मेन ते कापुरिस, सट्ठिकूटसहस्सानि, परिपुण्णानि सब्बसो।
सीसे तुय्हं निपतन्ति, ते भिन्दन्ति च मत्थक’’न्ति॥
सट्ठिकूटपेतवत्थु सोळसमम्।
महावग्गो चतुत्थो निट्ठितो।
तस्सुद्दानं –
अम्बसक्करो सेरीसको, पिङ्गलो रेवति उच्छु।
द्वे कुमारा दुवे गूथा, गणपाटलिअम्बवनं॥
अक्खरुक्खभोगसंहरा, सेट्ठिपुत्तसट्ठिकूटा।
इति सोळसवत्थूनि, वग्गो तेन पवुच्चति॥
अथ वग्गुद्दानं –
उरगो उपरिवग्गो, चूळमहाति चतुधा।
वत्थूनि एकपञ्ञासं, चतुधा भाणवारतो॥
पेतवत्थुपाळि निट्ठिता।