०३. चूळवग्गो

३. चूळवग्गो

१. अभिज्जमानपेतवत्थु

३८७.
‘‘अभिज्जमाने वारिम्हि, गङ्गाय इध गच्छसि।
नग्गो पुब्बद्धपेतोव मालधारी अलङ्कतो।
कुहिं गमिस्ससि पेत, कत्थ वासो भविस्सती’’ति॥
३८८.
‘‘चुन्दट्ठिलं [चुन्दट्ठिकं (सी॰)] गमिस्सामि, पेतो सो इति भासति।
अन्तरे वासभगामं, बाराणसिं च [बाराणसिया च (सी॰ स्या॰)] सन्तिके’’॥
३८९.
तञ्च दिस्वा महामत्तो, कोलियो इति विस्सुतो।
सत्तुं भत्तञ्च पेतस्स, पीतकञ्च युगं अदा॥
३९०.
नावाय तिट्ठमानाय, कप्पकस्स अदापयि।
कप्पकस्स पदिन्नम्हि, ठाने पेतस्स दिस्सथ [पेतस्सु’दिस्सथ (सी॰), पेतस्सु’दिच्छथ (?)]॥
३९१.
ततो सुवत्थवसनो, मालधारी अलङ्कतो।
ठाने ठितस्स पेतस्स, दक्खिणा उपकप्पथ।
तस्मा दज्जेथ पेतानं, अनुकम्पाय पुनप्पुनं॥
३९२.
सातुन्नवसना [साहुन्नवासिनो (स्या॰ पी॰), साहुन्दवासिनो (क॰)] एके, अञ्ञे केसनिवासना [केसनिवासिनो (स्या॰ क॰)]।
पेता भत्ताय गच्छन्ति, पक्कमन्ति दिसोदिसं॥
३९३.
दूरे एके [दूरे पेता (क॰)] पधावित्वा, अलद्धाव निवत्तरे।
छाता पमुच्छिता भन्ता, भूमियं पटिसुम्भिता॥
३९४.
ते च [केचि (सी॰ स्या॰)] तत्थ पपतिता [पपतित्वा (सी॰), च पतिता (स्या॰)], भूमियं पटिसुम्भिता।
पुब्बे अकतकल्याणा, अग्गिदड्ढाव आतपे॥
३९५.
‘‘मयं पुब्बे पापधम्मा, घरणी कुलमातरो।
सन्तेसु देय्यधम्मेसु, दीपं नाकम्ह अत्तनो॥
३९६.
‘‘पहूतं अन्नपानम्पि, अपिस्सु अवकिरीयति।
सम्मग्गते पब्बजिते, न च किञ्चि अदम्हसे॥
३९७.
‘‘अकम्मकामा अलसा, सादुकामा महग्घसा।
आलोपपिण्डदातारो, पटिग्गहे परिभासिम्हसे [परिभासिता (स्या॰ क॰)]॥
३९८.
‘‘ते घरा ता च दासियो, तानेवाभरणानि नो।
ते अञ्ञे परिचारेन्ति, मयं दुक्खस्स भागिनो॥
३९९.
‘‘वेणी वा अवञ्ञा होन्ति, रथकारी च दुब्भिका।
चण्डाली कपणा होन्ति, कप्पका [न्हापिका (सी॰)] च पुनप्पुनं॥
४००.
‘‘यानि यानि निहीनानि, कुलानि कपणानि च।
तेसु तेस्वेव जायन्ति, एसा मच्छरिनो गति॥
४०१.
‘‘पुब्बे च कतकल्याणा, दायका वीतमच्छरा।
सग्गं ते परिपूरेन्ति, ओभासेन्ति च नन्दनं॥
४०२.
‘‘वेजयन्ते च पासादे, रमित्वा कामकामिनो।
उच्चाकुलेसु जायन्ति, सभोगेसु ततो चुता॥
४०३.
‘‘कूटागारे च पासादे, पल्लङ्के गोनकत्थते।
बीजितङ्गा [वीजितङ्गा (सी॰ स्या॰)] मोरहत्थेहि, कुले जाता यसस्सिनो॥
४०४.
‘‘अङ्कतो अङ्कं गच्छन्ति, मालधारी अलङ्कता।
धातियो उपतिट्ठन्ति, सायं पातं सुखेसिनो॥
४०५.
‘‘नयिदं अकतपुञ्ञानं, कतपुञ्ञानमेविदम्।
असोकं नन्दनं रम्मं, तिदसानं महावनं॥
४०६.
‘‘सुखं अकतपुञ्ञानं, इध नत्थि परत्थ च।
सुखञ्च कतपुञ्ञानं, इध चेव परत्थ च॥
४०७.
‘‘तेसं सहब्यकामानं, कत्तब्बं कुसलं बहुम्।
कतपुञ्ञा हि मोदन्ति, सग्गे भोगसमङ्गिनो’’ति॥
अभिज्जमानपेतवत्थु पठमम्।

२. साणवासीथेरपेतवत्थु

४०८.
कुण्डिनागरियो थेरो, साणवासि [सानुवासि (सी॰), सानवासि (स्या॰)] निवासिको।
पोट्ठपादोति नामेन, समणो भावितिन्द्रियो॥
४०९.
तस्स माता पिता भाता, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता॥
४१०.
ते दुग्गता सूचिकट्टा, किलन्ता नग्गिनो किसा।
उत्तसन्ता [ओत्तप्पन्ता (स्या॰ क॰)] महत्तासा [महातासा (सी॰)], न दस्सेन्ति कुरूरिनो [कुरुद्दिनो (क॰)]॥
४११.
तस्स भाता वितरित्वा, नग्गो एकपथेकको।
चतुकुण्डिको भवित्वान, थेरस्स दस्सयीतुमं॥
४१२.
थेरो चामनसिकत्वा, तुण्हीभूतो अतिक्कमि।
सो च विञ्ञापयी थेरं, ‘भाता पेतगतो अहं’॥
४१३.
‘‘माता पिता च ते भन्ते, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता॥
४१४.
‘‘ते दुग्गता सूचिकट्टा, किलन्ता नग्गिनो किसा।
उत्तसन्ता महत्तासा, न दस्सेन्ति कुरूरिनो॥
४१५.
‘‘अनुकम्पस्सु कारुणिको, दत्वा अन्वादिसाहि नो।
तव दिन्नेन दानेन, यापेस्सन्ति कुरूरिनो’’ति॥
४१६.
थेरो चरित्वा पिण्डाय, भिक्खू अञ्ञे च द्वादस।
एकज्झं सन्निपतिंसु, भत्तविस्सग्गकारणा॥
४१७.
थेरो सब्बेव ते आह, ‘‘यथालद्धं ददाथ मे।
सङ्घभत्तं करिस्सामि, अनुकम्पाय ञातिनं’’॥
४१८.
निय्यादयिंसु थेरस्स, थेरो सङ्घं निमन्तयि।
दत्वा अन्वादिसि थेरो, मातु पितु च भातुनो।
‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’॥
४१९.
समनन्तरानुद्दिट्ठे, भोजनं उदपज्जथ।
सुचिं पणीतं सम्पन्नं, अनेकरसब्यञ्जनं॥
४२०.
ततो उद्दस्सयी [उद्दिसयी (सी॰ क॰), उद्दिस्सति (स्या॰ क॰)] भाता, वण्णवा बलवा सुखी।
‘‘पहूतं भोजनं भन्ते, पस्स नग्गाम्हसे मयम्।
तथा भन्ते परक्कम, यथा वत्थं लभामसे’’ति॥
४२१.
थेरो सङ्कारकूटम्हा, उच्चिनित्वान नन्तके।
पिलोतिकं पटं कत्वा, सङ्घे चातुद्दिसे अदा॥
४२२.
दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो।
‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’॥
४२३.
समनन्तरानुद्दिट्ठे, वत्थानि उदपज्जिसुम्।
ततो सुवत्थवसनो, थेरस्स दस्सयीतुमं॥
४२४.
‘‘यावता नन्दराजस्स, विजितस्मिं पटिच्छदा।
ततो बहुतरा भन्ते, वत्थानच्छादनानि नो॥
४२५.
‘‘कोसेय्यकम्बलीयानि, खोम कप्पासिकानि च।
विपुला च महग्घा च, तेपाकासेवलम्बरे॥
४२६.
‘‘ते मयं परिदहाम, यं यं हि मनसो पियम्।
तथा भन्ते परक्कम, यथा गेहं लभामसे’’ति॥
४२७.
थेरो पण्णकुटिं कत्वा, सङ्घे चातुद्दिसे अदा।
दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो।
‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’॥
४२८.
समनन्तरानुद्दिट्ठे , घरानि उदपज्जिसुम्।
कूटागारनिवेसना, विभत्ता भागसो मिता॥
४२९.
‘‘न मनुस्सेसु ईदिसा, यादिसा नो घरा इध।
अपि दिब्बेसु यादिसा, तादिसा नो घरा इध॥
४३०.
‘‘दद्दल्लमाना आभेन्ति [आभन्ति (क॰)], समन्ता चतुरो दिसा।
‘तथा भन्ते परक्कम, यथा पानीयं लभामसे’’ति॥
४३१.
थेरो करणं [करकं (सी॰ स्या॰ पी॰)] पूरेत्वा, सङ्घे चातुद्दिसे अदा।
दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो।
‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’॥
४३२.
समनन्तरानुद्दिट्ठे, पानीयं उदपज्जथ।
गम्भीरा चतुरस्सा च, पोक्खरञ्ञो सुनिम्मिता॥
४३३.
सीतोदिका सुप्पतित्था, सीता अप्पटिगन्धिया।
पदुमुप्पलसञ्छन्ना, वारिकिञ्जक्खपूरिता॥
४३४.
तत्थ न्हत्वा पिवित्वा च, थेरस्स पटिदस्सयुम्।
‘‘पहूतं पानीयं भन्ते, पादा दुक्खा फलन्ति नो’’॥
४३५.
‘‘आहिण्डमाना खञ्जाम, सक्खरे कुसकण्टके।
‘तथा भन्ते परक्कम, यथा यानं लभामसे’’’ति॥
४३६.
थेरो सिपाटिकं लद्धा, सङ्घे चातुद्दिसे अदा।
दत्वा अन्वादिसी थेरो, मातु पितु च भातुनो।
‘‘इदं मे ञातीनं होतु, सुखिता होन्तु ञातयो’’॥
४३७.
समनन्तरानुद्दिट्ठे , पेता रथेन मागमुम्।
‘‘अनुकम्पितम्ह भदन्ते, भत्तेनच्छादनेन च॥
४३८.
‘‘घरेन पानीयदानेन, यानदानेन चूभयम्।
मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति॥
साणवासीथेरपेतवत्थु दुतियम्।

३. रथकारपेतिवत्थु

४३९.
‘‘वेळुरियथम्भं रुचिरं पभस्सरं, विमानमारुय्ह अनेकचित्तम्।
तत्थच्छसि देवि महानुभावे, पथद्धनि [समन्ततो (क॰)] पन्नरसेव चन्दो॥
४४०.
‘‘वण्णो च ते कनकस्स सन्निभो, उत्तत्तरूपो भुस दस्सनेय्यो।
पल्लङ्कसेट्ठे अतुले निसिन्ना, एका तुवं नत्थि च तुय्ह सामिको॥
४४१.
‘‘इमा च ते पोक्खरणी समन्ता, पहूतमल्या [पहूतमाला (सी॰ स्या॰)] बहुपुण्डरीका।
सुवण्णचुण्णेहि समन्तमोत्थता, न तत्थ पङ्को पणको च विज्जति॥
४४२.
‘‘हंसा चिमे दस्सनीया मनोरमा, उदकस्मिमनुपरियन्ति सब्बदा।
समय्य वग्गूपनदन्ति सब्बे, बिन्दुस्सरा दुन्दुभीनंव घोसो॥
४४३.
‘‘दद्दल्लमाना यससा यसस्सिनी, नावाय च त्वं अवलम्ब तिट्ठसि।
आळारपम्हे हसिते पियंवदे, सब्बङ्गकल्याणि भुसं विरोचसि॥
४४४.
‘‘इदं विमानं विरजं समे ठितं, उय्यानवन्तं [उय्यानवनं (क॰)] रतिनन्दिवड्ढनम्।
इच्छामहं नारि अनोमदस्सने, तया सह नन्दने इध मोदितु’’न्ति॥
४४५.
‘‘करोहि कम्मं इध वेदनीयं, चित्तञ्च ते इध निहितं भवतु [नतञ्च होतु (क॰), नितञ्च होतु (स्या॰)]।
कत्वान कम्मं इध वेदनीयं, एवं ममं लच्छसि कामकामिनि’’न्ति॥
४४६.
‘‘साधू’’ति सो तस्सा पटिस्सुणित्वा, अकासि कम्मं तहिं वेदनीयम्।
कत्वान कम्मं तहिं वेदनीयं, उपपज्जि सो माणवो तस्सा सहब्यतन्ति॥
रथकारपेतिवत्थु ततियम्।
भाणवारं दुतियं निट्ठितम्।

४. भुसपेतवत्थु

४४७.
‘‘भुसानि एको सालिं पुनापरो, अयञ्च नारी सकमंसलोहितम्।
तुवञ्च गूथं असुचिं अकन्तं [अकन्तिकं (सी॰ पी॰)], परिभुञ्जसि किस्स अयं विपाको’’ति॥
४४८.
‘‘अयं पुरे मातरं हिंसति, अयं पन कूटवाणिजो।
अयं मंसानि खादित्वा, मुसावादेन वञ्चेति॥
४४९.
‘‘अहं मनुस्सेसु मनुस्सभूता, अगारिनी सब्बकुलस्स इस्सरा।
सन्तेसु परिगुहामि, मा च किञ्चि इतो अदं॥
४५०.
‘‘मुसावादेन छादेमि, ‘नत्थि एतं मम गेहे।
सचे सन्तं निगुहामि, गूथो मे होतु भोजनं’॥
४५१.
‘‘तस्स कम्मस्स विपाकेन, मुसावादस्स चूभयम्।
सुगन्धं सालिनो भत्तं, गूथं मे परिवत्तति॥
४५२.
‘‘अवञ्झानि च कम्मानि, न हि कम्मं विनस्सति।
दुग्गन्धं किमिनं [किमिजं (सी॰)] मीळं, भुञ्जामि च पिवामि चा’’ति॥
भुसपेतवत्थु चतुत्थम्।

५. कुमारपेतवत्थु

४५३.
अच्छेररूपं सुगतस्स ञाणं, सत्था यथा पुग्गलं ब्याकासि।
उस्सन्नपुञ्ञापि भवन्ति हेके, परित्तपुञ्ञापि भवन्ति हेके॥
४५४.
अयं कुमारो सीवथिकाय छड्डितो, अङ्गुट्ठस्नेहेन यापेति रत्तिम्।
न यक्खभूता न सरीसपा [सिरिंसपा (सी॰ स्या॰ पी॰)] वा, विहेठयेय्युं कतपुञ्ञं कुमारं॥
४५५.
सुनखापिमस्स पलिहिंसु पादे, धङ्का सिङ्गाला [सिगाला (सी॰ स्या॰ पी॰)] परिवत्तयन्ति।
गब्भासयं पक्खिगणा हरन्ति, काका पन अक्खिमलं हरन्ति॥
४५६.
नयिमस्स [न इमस्स (स्या॰), निमस्स (क॰)] रक्खं विदहिंसु केचि, न ओसधं सासपधूपनं वा।
नक्खत्तयोगम्पि न अग्गहेसुं [न उग्गहेसुं (क॰)], न सब्बधञ्ञानिपि आकिरिंसु॥
४५७.
एतादिसं उत्तमकिच्छपत्तं, रत्ताभतं सीवथिकाय छड्डितम्।
नोनीतपिण्डंव पवेधमानं, ससंसयं जीवितसावसेसं॥
४५८.
तमद्दसा देवमनुस्सपूजितो, दिस्वा च तं ब्याकरि भूरिपञ्ञो।
‘‘अयं कुमारो नगरस्सिमस्स, अग्गकुलिको भविस्सति भोगतो च’’ [भोगवा च (स्या॰ क॰)]॥
४५९.
‘‘किस्स [किं’स (?)] वतं किं पन ब्रह्मचरियं, किस्स सुचिण्णस्स अयं विपाको।
एतादिसं ब्यसनं पापुणित्वा, तं तादिसं पच्चनुभोस्सतिद्धि’’न्ति॥
४६०.
बुद्धपमुखस्स भिक्खुसङ्घस्स, पूजं अकासि जनता उळारम्।
तत्रस्स चित्तस्सहु अञ्ञथत्तं, वाचं अभासि फरुसं असब्भं॥
४६१.
सो तं वितक्कं पविनोदयित्वा, पीतिं पसादं पटिलद्धा पच्छा।
तथागतं जेतवने वसन्तं, यागुया उपट्ठासि सत्तरत्तं॥
४६२.
तस्स [तं’स (?)] वतं तं पन ब्रह्मचरियं, तस्स सुचिण्णस्स अयं विपाको।
एतादिसं ब्यसनं पापुणित्वा, तं तादिसं पच्चनुभोस्सतिद्धिं॥
४६३.
ठत्वान सो वस्ससतं इधेव, सब्बेहि कामेहि समङ्गिभूतो।
कायस्स भेदा अभिसम्परायं, सहब्यतं गच्छति वासवस्साति॥
कुमारपेतवत्थु पञ्चमम्।

६. सेरिणीपेतवत्थु

४६४.
‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता।
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति॥
४६५.
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति॥
४६६.
‘‘किं नु कायेन वाचाय, मनसा कुक्कटं कतम्।
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति॥
४६७.
‘‘अनावटेसु तित्थेसु, विचिनिं अड्ढमासकम्।
सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो॥
४६८.
‘‘नदिं उपेमि तसिता, रित्तका परिवत्तति।
छायं उपेमि उण्हेसु, आतपो परिवत्तति॥
४६९.
‘‘अग्गिवण्णो च मे वातो, डहन्तो उपवायति।
एतञ्च भन्ते अरहामि, अञ्ञञ्च पापकं ततो॥
४७०.
‘‘गन्त्वान हत्थिनिं पुरं, वज्जेसि मय्ह मातरम्।
‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता’॥
४७१.
‘‘अत्थि मे एत्थ निक्खित्तं, अनक्खातञ्च तं मया।
चत्तारिसतसहस्सानि, पल्लङ्कस्स च हेट्ठतो॥
४७२.
‘‘ततो मे दानं ददतु, तस्सा च होतु जीविका।
दानं दत्वा च मे माता, दक्खिणं अनुदिच्छतु [अनुदिस्सतु (सी॰ पी॰), अन्वादिस्सतु (स्या॰)]।
तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति॥
४७३.
‘‘साधू’’ति सो पटिस्सुत्वा, गन्त्वान हत्थिनिं पुरम्।
अवोच तस्सा मातरं –
‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता’॥
४७४.
‘‘सा मं तत्थ समादपेसि, ( ) [(गन्त्वान हत्थिनिं पुरं) (स्या॰ क॰)] वज्जेसि मय्ह मातरम्।
‘धीता च ते मया दिट्ठा, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता’॥
४७५.
‘‘अत्थि च मे एत्थ निक्खित्तं, अनक्खातञ्च तं मया।
चत्तारिसतसहस्सानि, पल्लङ्कस्स च हेट्ठतो॥
४७६.
‘‘ततो मे दानं ददतु, तस्सा च होतु जीविका।
दानं दत्वा च मे माता, दक्खिणं अनुदिच्छतु ( ) [(ततो तुवं दानं देहि, तस्सा दक्खिणमादिसी) (क॰)]।
‘तदा सा सुखिता हेस्सं, सब्बकामसमिद्धिनी’’’ति॥
४७७.
ततो हि सा दानमदा, तस्सा दक्खिणमादिसी।
पेती च सुखिता आसि, तस्सा चासि सुजीविकाति॥
सेरिणीपेतवत्थु छट्ठम्।

७. मिगलुद्दकपेतवत्थु

४७८.
‘‘नरनारिपुरक्खतो युवा, रजनीयेहि कामगुणेहि [कामेहि (क॰)] सोभसि।
दिवसं अनुभोसि कारणं, किमकासि पुरिमाय जातिया’’ति॥
४७९.
‘‘अहं राजगहे रम्मे, रमणीये गिरिब्बजे।
मिगलुद्दो पुरे आसिं, लोहितपाणि दारुणो॥
४८०.
‘‘अविरोधकरेसु पाणिसु, पुथुसत्तेसु पदुट्ठमानसो।
विचरिं अतिदारुणो सदा [तदा (सी॰)], परहिंसाय रतो असञ्ञतो॥
४८१.
‘‘तस्स मे सहायो सुहदयो [सुहदो (सी॰)], सद्धो आसि उपासको।
सोपि [सो हि (स्या॰)] मं अनुकम्पन्तो, निवारेसि पुनप्पुनं॥
४८२.
‘‘‘माकासि पापकं कम्मं, मा तात दुग्गतिं अगा।
सचे इच्छसि पेच्च सुखं, विरम पाणवधा असंयमा’॥
४८३.
‘‘तस्साहं वचनं सुत्वा, सुखकामस्स हितानुकम्पिनो।
नाकासिं सकलानुसासनिं, चिरपापाभिरतो अबुद्धिमा॥
४८४.
‘‘सो मं पुन भूरिसुमेधसो, अनुकम्पाय संयमे निवेसयि।
‘सचे दिवा हनसि पाणिनो, अथ ते रत्तिं भवतु संयमो’॥
४८५.
‘‘स्वाहं दिवा हनित्वा पाणिनो, विरतो रत्तिमहोसि सञ्ञतो।
रत्ताहं परिचारेमि, दिवा खज्जामि दुग्गतो॥
४८६.
‘‘तस्स कम्मस्स कुसलस्स, अनुभोमि रत्तिं अमानुसिम्।
दिवा पटिहताव [पटिहता च (क॰)] कुक्कुरा, उपधावन्ति समन्ता खादितुं॥
४८७.
‘‘ये च ते सततानुयोगिनो, धुवं पयुत्ता सुगतस्स सासने।
मञ्ञामि ते अमतमेव केवलं, अधिगच्छन्ति पदं असङ्खत’’न्ति॥
मिगलुद्दकपेतवत्थु सत्तमम्।

८. दुतियमिगलुद्दकपेतवत्थु

४८८.
‘‘कूटागारे च पासादे, पल्लङ्के गोनकत्थते।
पञ्चङ्गिकेन तुरियेन, रमसि सुप्पवादिते॥
४८९.
‘‘ततो रत्या विवसाने [व्यवसाने (सी॰)], सूरियुग्गमनं पति।
अपविद्धो सुसानस्मिं, बहुदुक्खं निगच्छसि॥
४९०.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसि’’॥
४९१.
‘‘अहं राजगहे रम्मे, रमणीये गिरिब्बजे।
मिगलुद्दो पुरे आसिं, लुद्दो चासिमसञ्ञतो॥
४९२.
‘‘तस्स मे सहायो सुहदयो, सद्धो आसि उपासको।
तस्स कुलुपको भिक्खु, आसि गोतमसावको।
सोपि मं अनुकम्पन्तो, निवारेसि पुनप्पुनं॥
४९३.
‘‘‘माकासि पापकं कम्मं, मा तात दुग्गतिं अगा।
सचे इच्छसि पेच्च सुखं, विरम पाणवधा असंयमा’॥
४९४.
‘‘तस्साहं वचनं सुत्वा, सुखकामस्स हितानुकम्पिनो।
नाकासिं सकलानुसासनिं, चिरपापाभिरतो अबुद्धिमा॥
४९५.
‘‘सो मं पुन भूरिसुमेधसो, अनुकम्पाय संयमे निवेसयि।
‘सचे दिवा हनसि पाणिनो, अथ ते रत्तिं भवतु संयमो’॥
४९६.
‘‘स्वाहं दिवा हनित्वा पाणिनो, विरतो रत्तिमहोसि सञ्ञतो।
रत्ताहं परिचारेमि, दिवा खज्जामि दुग्गतो॥
४९७.
‘‘तस्स कम्मस्स कुसलस्स, अनुभोमि रत्तिं अमानुसिम्।
दिवा पटिहताव कुक्कुरा, उपधावन्ति समन्ता खादितुं॥
४९८.
‘‘ये च ते सततानुयोगिनो, धुवं पयुत्ता [धुवयुत्ता (सी॰)] सुगतस्स सासने।
मञ्ञामि ते अमतमेव केवलं, अधिगच्छन्ति पदं असङ्खत’’न्ति॥
दुतियमिगलुद्दकपेतवत्थु अट्ठमम्।

९. कूटविनिच्छयिकपेतवत्थु

४९९.
‘‘माली किरिटी कायूरी [केयूरी (सी॰)], गत्ता ते चन्दनुस्सदा।
पसन्नमुखवण्णोसि, सूरियवण्णोव सोभसि॥
५००.
‘‘अमानुसा पारिसज्जा, ये तेमे परिचारका।
दस कञ्ञासहस्सानि, या तेमा परिचारिका।
ता [का (क॰)] कम्बुकायूरधरा, कञ्चनावेळभूसिता॥
५०१.
‘‘महानुभावोसि तुवं, लोमहंसनरूपवा।
पिट्ठिमंसानि अत्तनो, सामं उक्कच्च [उक्कड्ढ (सी॰)] खादसि॥
५०२.
‘‘किं नु कायेन वाचाय, मनसा दुक्कुटं कतम्।
किस्स कम्मविपाकेन, पिट्ठिमंसानि अत्तनो।
सामं उक्कच्च खादसी’’ति॥
५०३.
‘‘अत्तनोहं अनत्थाय, जीवलोके अचारिसम्।
पेसुञ्ञमुसावादेन, निकतिवञ्चनाय च॥
५०४.
‘‘तत्थाहं परिसं गन्त्वा, सच्चकाले उपट्ठिते।
अत्थं धम्मं निराकत्वा [निरंकत्वा (क॰) नि + आ + कर + त्वा = निराकत्वा], अधम्ममनुवत्तिसं॥
५०५.
‘‘एवं सो खादतत्तानं, यो होति पिट्ठिमंसिको।
यथाहं अज्ज खादामि, पिट्ठिमंसानि अत्तनो॥
५०६.
‘‘तयिदं तया नारद सामं दिट्ठं, अनुकम्पका ये कुसला वदेय्युम्।
मा पेसुणं मा च मुसा अभाणि, मा खोसि पिट्ठिमंसिको तुव’’न्ति॥
कूटविनिच्छयिकपेतवत्थु नवमम्।

१०. धातुविवण्णपेतवत्थु

५०७.
‘‘अन्तलिक्खस्मिं तिट्ठन्तो, दुग्गन्धो पूति वायसि।
मुखञ्च ते किमयो पूतिगन्धं, खादन्ति किं कम्ममकासि पुब्बे॥
५०८.
‘‘ततो सत्थं गहेत्वान, ओक्कन्तन्ति पुनप्पुनम्।
खारेन परिप्फोसित्वा, ओक्कन्तन्ति पुनप्पुनं॥
५०९.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, इदं दुक्खं निगच्छसी’’ति॥
५१०.
‘‘अहं राजगहे रम्मे, रमणीये गिरिब्बजे।
इस्सरो धनधञ्ञस्स, सुपहूतस्स मारिस॥
५११.
‘‘तस्सायं मे भरिया च, धीता च सुणिसा च मे।
ता मालं उप्पलञ्चापि, पच्चग्घञ्च विलेपनम्।
थूपं हरन्तियो वारेसिं, तं पापं पकतं मया॥
५१२.
‘‘छळासीतिसहस्सानि , मयं पच्चत्तवेदना।
थूपपूजं विवण्णेत्वा, पच्चाम निरये भुसं॥
५१३.
‘‘ये च खो थूपपूजाय, वत्तन्ते अरहतो महे।
आदीनवं पकासेन्ति, विवेचयेथ [विवेचयथ (सी॰)] ने ततो॥
५१४.
‘‘इमा च पस्स आयन्तियो, मालधारी अलङ्कता।
मालाविपाकंनुभोन्तियो [अनुभवन्ति (सी॰ पी॰)], समिद्धा च ता [समिद्धा ता (सी॰ स्या॰)] यसस्सिनियो॥
५१५.
‘‘तञ्च दिस्वान अच्छेरं, अब्भुतं लोमहंसनम्।
नमो करोन्ति सप्पञ्ञा, वन्दन्ति तं महामुनिं॥
५१६.
‘‘सोहं नून इतो गन्त्वा, योनिं लद्धान मानुसिम्।
थूपपूजं करिस्सामि, अप्पमत्तो पुनप्पुन’’न्ति॥
धातुविवण्णपेतवत्थु दसमम्। चूळवग्गो ततियो निट्ठितो।
तस्सुद्दानं –
अभिज्जमानो कुण्डियो [कोण्डञ्ञो (सब्बत्थ)], रथकारी भुसेन च।
कुमारो गणिका चेव, द्वे लुद्दा पिट्ठिपूजना।
वग्गो तेन पवुच्चतीति॥