२. उब्बरिवग्गो
१. संसारमोचकपेतिवत्थु
९५.
‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता।
उप्फासुलिके [उप्पासुळिके (क॰)] किसिके, का नु त्वं इध तिट्ठसी’’ति॥
९६.
‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका।
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति॥
९७.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति॥
९८.
‘‘अनुकम्पका मय्हं नाहेसुं भन्ते, पिता च माता अथवापि ञातका।
ये मं नियोजेय्युं ददाहि दानं, पसन्नचित्ता समणब्राह्मणानं॥
९९.
‘‘इतो अहं वस्ससतानि पञ्च, यं एवरूपा विचरामि नग्गा।
खुदाय तण्हाय च खज्जमाना, पापस्स कम्मस्स फलं ममेदं॥
१००.
‘‘वन्दामि तं अय्य पसन्नचित्ता, अनुकम्प मं वीर महानुभाव।
दत्वा च मे आदिस यं हि किञ्चि, मोचेहि मं दुग्गतिया भदन्ते’’ति॥
१०१.
साधूति सो पटिस्सुत्वा, सारिपुत्तोनुकम्पको।
भिक्खूनं आलोपं दत्वा, पाणिमत्तञ्च चोळकम्।
थालकस्स च पानीयं, तस्सा दक्खिणमादिसि॥
१०२.
समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ।
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं॥
१०३.
ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी।
विचित्तवत्थाभरणा, सारिपुत्तं उपसङ्कमि॥
१०४.
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते।
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका॥
१०५.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति।
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया॥
१०६.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति॥
१०७.
‘‘उप्पण्डुकिं किसं छातं, नग्गं सम्पतितच्छविं [आपतितच्छविं (सी॰)]।
मुनि कारुणिको लोके, तं मं अद्दक्खि दुग्गतं॥
१०८.
‘‘भिक्खूनं आलोपं दत्वा, पाणिमत्तञ्च चोळकम्।
थालकस्स च पानीयं, मम दक्खिणमादिसि॥
१०९.
‘‘आलोपस्स फलं पस्स, भत्तं वस्ससतं दस।
भुञ्जामि कामकामिनी, अनेकरसब्यञ्जनं॥
११०.
‘‘पाणिमत्तस्स चोळस्स, विपाकं पस्स यादिसम्।
यावता नन्दराजस्स, विजितस्मिं पटिच्छदा॥
१११.
‘‘ततो बहुतरा भन्ते, वत्थानच्छादनानि मे।
कोसेय्यकम्बलीयानि, खोमकप्पासिकानि च॥
११२.
‘‘विपुला च महग्घा च, तेपाकासेवलम्बरे।
साहं तं परिदहामि, यं यं हि मनसो पियं॥
११३.
‘‘थालकस्स च पानीयं, विपाकं पस्स यादिसम्।
गम्भीरा चतुरस्सा च, पोक्खरञ्ञो सुनिम्मिता॥
११४.
‘‘सेतोदका सुप्पतित्था, सीता अप्पटिगन्धिया।
पदुमुप्पलसञ्छन्ना, वारिकिञ्जक्खपूरिता॥
११५.
‘‘साहं रमामि कीळामि, मोदामि अकुतोभया।
मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति॥
संसारमोचकपेतिवत्थु पठमम्।
२. सारिपुत्तत्थेरमातुपेतिवत्थु
११६.
‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता।
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसि’’॥
११७.
‘‘अहं ते सकिया माता, पुब्बे अञ्ञासु जातीसु।
उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता॥
११८.
‘‘छड्डितं खिपितं खेळं, सिङ्घाणिकं सिलेसुमम्।
वसञ्च डय्हमानानं, विजातानञ्च लोहितं॥
११९.
‘‘वणिकानञ्च यं घान-सीसच्छिन्नान लोहितम्।
खुदापरेता भुञ्जामि, इत्थिपुरिसनिस्सितं॥
१२०.
‘‘पुब्बलोहितं भक्खामि [पुब्बलोहितभक्खास्मि (सी॰)], पसूनं मानुसान च।
अलेणा अनगारा च, नीलमञ्चपरायणा॥
१२१.
‘‘देहि पुत्तक मे दानं, दत्वा अन्वादिसाहि मे।
अप्पेव नाम मुच्चेय्यं, पुब्बलोहितभोजना’’ति॥
१२२.
मातुया वचनं सुत्वा, उपतिस्सोनुकम्पको।
आमन्तयि मोग्गल्लानं, अनुरुद्धञ्च कप्पिनं॥
१२३.
चतस्सो कुटियो कत्वा, सङ्घे चातुद्दिसे अदा।
कुटियो अन्नपानञ्च, मातु दक्खिणमादिसी॥
१२४.
समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ।
भोजनं पानीयं वत्थं, दक्खिणाय इदं फलं॥
१२५.
ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी।
विचित्तवत्थाभरणा, कोलितं उपसङ्कमि॥
१२६.
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते।
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका॥
१२७.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति।
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया॥
१२८.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति॥
१२९.
‘‘सारिपुत्तस्साहं माता, पुब्बे अञ्ञासु जातीसु।
उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता॥
१३०.
‘‘छड्डितं खिपितं खेळं, सिङ्घाणिकं सिलेसुमम्।
वसञ्च डय्हमानानं, विजातानञ्च लोहितं॥
१३१.
‘‘वणिकानञ्च यं घान-सीसच्छिन्नान लोहितम्।
खुदापरेता भुञ्जामि, इत्थिपुरिसनिस्सितं॥
१३२.
‘‘पुब्बलोहितं भक्खिस्सं, पसूनं मानुसान च।
अलेणा अनगारा च, नीलमञ्चपरायणा॥
१३३.
‘‘सारिपुत्तस्स दानेन, मोदामि अकुतोभया।
मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति॥
सारिपुत्तत्थेरस्स मातुपेतिवत्थु दुतियम्।
३. मत्तापेतिवत्थु
१३४.
‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता।
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति॥
१३५.
‘‘अहं मत्ता तुवं तिस्सा, सपत्ती ते पुरे अहुम्।
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति॥
१३६.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति॥
१३७.
‘‘चण्डी च फरुसा चासिं, इस्सुकी मच्छरी सठा [सठी (सी॰)]।
ताहं दुरुत्तं वत्वान, पेतलोकं इतो गता’’ति॥
१३८.
सब्बं [सच्चं (क॰)] अहम्पि जानामि, यथा त्वं चण्डिका अहु।
अञ्ञञ्च खो तं पुच्छामि, केनासि पंसुकुन्थिता’’ति॥
१३९.
‘‘सीसंन्हाता तुवं आसि, सुचिवत्था अलङ्कता।
अहञ्च खो [खो तं (सी॰ क॰)] अधिमत्तं, समलङ्कततरा तया॥
१४०.
‘‘तस्सा मे पेक्खमानाय, सामिकेन समन्तयि।
ततो मे इस्सा विपुला, कोधो मे समजायथ॥
१४१.
‘‘ततो पंसुं गहेत्वान, पंसुना तं हि ओकिरिं [तं विकीरिहं (स्या॰ क॰)]।
तस्स कम्मविपाकेन, तेनम्हि पंसुकुन्थिता’’ति॥
१४२.
‘‘सच्चं अहम्पि जानामि, पंसुना मं त्वमोकिरि।
अञ्ञञ्च खो तं पुच्छामि, केन खज्जसि कच्छुया’’ति॥
१४३.
‘‘भेसज्जहारी उभयो, वनन्तं अगमिम्हसे।
त्वञ्च भेसज्जमाहरि, अहञ्च कपिकच्छुनो॥
१४४.
‘‘तस्सा त्याजानमानाय, सेय्यं त्याहं समोकिरिम्।
तस्स कम्मविपाकेन, तेन खज्जामि कच्छुया’’ति॥
१४५.
‘‘सच्चं अहम्पि जानामि, सेय्यं मे त्वं समोकिरि।
अञ्ञञ्च खो तं पुच्छामि, केनासि नग्गिया तुव’’न्ति॥
१४६.
‘‘सहायानं समयो आसि, ञातीनं समिती अहु।
त्वञ्च आमन्तिता आसि, ससामिनी नो च खो अहं॥
१४७.
‘‘तस्सा त्याजानमानाय, दुस्सं त्याहं अपानुदिम्।
तस्स कम्मविपाकेन, तेनम्हि नग्गिया अह’’न्ति॥
१४८.
‘‘सच्चं अहम्पि जानामि, दुस्सं मे त्वं अपानुदि।
अञ्ञञ्च खो तं पुच्छामि, केनासि गूथगन्धिनी’’ति॥
१४९.
‘‘तव गन्धञ्च मालञ्च, पच्चग्घञ्च विलेपनम्।
गूथकूपे अधारेसिं [अधारेसिं (क॰)], तं पापं पकतं मया।
तस्स कम्मविपाकेन, तेनम्हि गूथगन्धिनी’’ति॥
१५०.
‘‘सच्चं अहम्पि जानामि, तं पापं पकतं तया।
अञ्ञञ्च खो तं पुच्छामि, केनासि दुग्गता तुव’’न्ति॥
१५१.
‘‘उभिन्नं समकं आसि, यं गेहे विज्जते धनम्।
सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो।
तस्स कम्मविपाकेन, तेनम्हि दुग्गता अहं॥
१५२.
‘‘तदेव मं त्वं अवच, ‘पापकम्मं निसेवसि।
न हि पापेहि कम्मेहि, सुलभा होति सुग्गती’’’ति॥
१५३.
‘‘वामतो मं त्वं पच्चेसि, अथोपि मं उसूयसि।
पस्स पापानं कम्मानं, विपाको होति यादिसो॥
१५४.
‘‘ते घरा ता च दासियो [ते घरदासियो आसुं (सी॰ स्या॰), ते घरे दासियो चेव (क॰)], तानेवाभरणानिमे।
ते अञ्ञे परिचारेन्ति, न भोगा होन्ति सस्सता॥
१५५.
‘‘इदानि भूतस्स पिता, आपणा गेहमेहिति।
अप्पेव ते ददे किञ्चि, मा सु ताव इतो अगा’’ति॥
१५६.
‘‘नग्गा दुब्बण्णरूपाम्हि, किसा धमनिसन्थता।
कोपीनमेतं इत्थीनं, मा मं भूतपिताद्दसा’’ति॥
१५७.
‘‘हन्द किं वा त्याहं [किं त्याहं (सी॰ स्या॰), किं वताहं (क॰)] दम्मि, किं वा तेध [किं वा च ते (सी॰ स्या॰), किं विध ते (क॰)] करोमहम्।
येन त्वं सुखिता अस्स, सब्बकामसमिद्धिनी’’ति॥
१५८.
‘‘चत्तारो भिक्खू सङ्घतो, चत्तारो पन पुग्गला।
अट्ठ भिक्खू भोजयित्वा, मम दक्खिणमादिस।
तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति॥
१५९.
साधूति सा पटिस्सुत्वा, भोजयित्वाट्ठ भिक्खवो।
वत्थेहच्छादयित्वान, तस्सा दक्खिणमादिसी॥
१६०.
समनन्तरानुद्दिट्ठे , विपाको उदपज्जथ।
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं॥
१६१.
ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी।
विचित्तवत्थाभरणा, सपत्तिं उपसङ्कमि॥
१६२.
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते।
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका॥
१६३.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति।
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया॥
१६४.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति॥
१६५.
‘‘अहं मत्ता तुवं तिस्सा, सपत्ती ते पुरे अहुम्।
पापकम्मं करित्वान, पेतलोकं इतो गता॥
१६६.
‘‘तव दिन्नेन दानेन, मोदामि अकुतोभया।
चीरं जीवाहि भगिनि, सह सब्बेहि ञातिभि।
असोकं विरजं ठानं, आवासं वसवत्तिनं॥
१६७.
‘‘इध धम्मं चरित्वान, दानं दत्वान सोभने।
विनेय्य मच्छेरमलं समूलं, अनिन्दिता सग्गमुपेहि ठान’’न्ति॥
मत्तापेतिवत्थु ततियम्।
४. नन्दापेतिवत्थु
१६८.
‘‘काळी दुब्बण्णरूपासि, फरुसा भीरुदस्सना।
पिङ्गलासि कळारासि, न तं मञ्ञामि मानुसि’’न्ति॥
१६९.
‘‘अहं नन्दा नन्दिसेन, भरिया ते पुरे अहुम्।
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति॥
१७०.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, पेतलोकं इतो गता’’ति॥
१७१.
‘‘चण्डी च फरुसा चासिं [चण्डी फरुसवाचा च (सी॰)], तयि चापि अगारवा।
ताहं दुरुत्तं वत्वान, पेतलोकं इतो गता’’ति॥
१७२.
‘‘हन्दुत्तरीयं ददामि ते, इमं [इदं (सी॰ अट्ठ॰)] दुस्सं निवासय।
इमं दुस्सं निवासेत्वा, एहि नेस्सामि तं घरं॥
१७३.
‘‘वत्थञ्च अन्नपानञ्च, लच्छसि त्वं घरं गता।
पुत्ते च ते पस्सिस्ससि, सुणिसायो च दक्खसी’’ति॥
१७४.
‘‘हत्थेन हत्थे ते दिन्नं, न मय्हं उपकप्पति।
भिक्खू च सीलसम्पन्ने, वीतरागे बहुस्सुते॥
१७५.
‘‘तप्पेहि अन्नपानेन, मम दक्खिणमादिस।
तदाहं सुखिता हेस्सं, सब्बकामसमिद्धिनी’’ति॥
१७६.
साधूति सो पटिस्सुत्वा, दानं विपुलमाकिरि।
अन्नं पानं खादनीयं, वत्थसेनासनानि च।
छत्तं गन्धञ्च मालञ्च, विविधा च उपाहना॥
१७७.
भिक्खू च सीलसम्पन्ने, वीतरागे बहुस्सुते।
तप्पेत्वा अन्नपानेन, तस्सा दक्खिणमादिसी॥
१७८.
समनन्तरानुद्दिट्ठे , विपाको उदपज्जथ।
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं॥
१७९.
ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी।
विचित्तवत्थाभरणा, सामिकं उपसङ्कमि॥
१८०.
‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते।
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका॥
१८१.
‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति।
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया॥
१८२.
‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञम्।
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति॥
१८३.
‘‘अहं नन्दा नन्दिसेन, भरिया ते पुरे अहुम्।
पापकम्मं करित्वान, पेतलोकं इतो गता॥
१८४.
‘‘तव दिन्नेन दानेन, मोदामि अकुतोभया।
चिरं जीव गहपति, सह सब्बेहि ञातिभि।
असोकं विरजं खेमं, आवासं वसवत्तिनं॥
१८५.
‘‘इध धम्मं चरित्वान, दानं दत्वा गहपति।
विनेय्य मच्छेरमलं समूलं, अनिन्दितो सग्गमुपेहि ठान’’न्ति॥
नन्दापेतिवत्थु चतुत्थम्।
५. मट्ठकुण्डलीपेतवत्थु
१८६.
[वि॰ व॰ १२०७] ‘‘अलङ्कतो मट्ठकुण्डली, मालधारी हरिचन्दनुस्सदो।
बाहा पग्गय्ह कन्दसि, वनमज्झे किं दुक्खितो तुव’’न्ति॥
१८७.
‘‘सोवण्णमयो पभस्सरो, उप्पन्नो रथपञ्जरो मम।
तस्स चक्कयुगं न विन्दामि, तेन दुक्खेन जहामि जीवित’’न्ति॥
१८८.
‘‘सोवण्णमयं मणिमयं, लोहितकमयं [लोहितङ्गमयं (स्या॰), लोहितङ्कमयं (सी॰), लोहमयं (कत्थचि)] अथ रूपियमयम्।
आचिक्ख मे भद्दमाणव, चक्कयुगं पटिपादयामि ते’’ति॥
१८९.
सो माणवो तस्स पावदि, ‘‘चन्दसूरिया उभयेत्थ दिस्सरे।
सोवण्णमयो रथो मम, तेन चक्कयुगेन सोभती’’ति॥
१९०.
‘‘बालो खो त्वं असि माणव, यो त्वं पत्थयसे अपत्थियम्।
मञ्ञामि तुवं मरिस्ससि, न हि त्वं लच्छसि चन्दसूरिये’’ति॥
१९१.
‘‘गमनागमनम्पि दिस्सति, वण्णधातु उभयत्थ वीथिया।
पेतो कालकतो न दिस्सति, को निध कन्दतं बाल्यतरो’’ति॥
१९२.
‘‘सच्चं खो वदेसि माणव, अहमेव कन्दतं बाल्यतरो।
चन्दं विय दारको रुदं, पेतं कालकताभिपत्थयि’’न्ति॥
१९३.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकम्।
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं॥
१९४.
‘‘अब्बही [अब्बूळ्हं (स्या॰ क॰)] वत मे सल्लं, सोकं हदयनिस्सितम्।
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि॥
१९५.
‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो।
न सोचामि न रोदामि, तव सुत्वान माणवा’’ति॥
१९६.
‘‘देवता नुसि गन्धब्बो, अदु सक्को पुरिन्ददो।
को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मय’’न्ति॥
१९७.
‘‘यञ्च कन्दसि यञ्च रोदसि, पुत्तं आळाहने सयं दहित्वा।
स्वाहं कुसलं करित्वा कम्मं, तिदसानं सहब्यतं गतो’’ति॥
१९८.
‘‘अप्पं वा बहुं वा नाद्दसाम, दानं ददन्तस्स सके अगारे।
उपोसथकम्मं वा तादिसं, केन कम्मेन गतोसि देवलोक’’न्ति॥
१९९.
‘‘आबाधिकोहं दुक्खितो गिलानो, आतुररूपोम्हि सके निवेसने।
बुद्धं विगतरजं वितिण्णकङ्खं, अद्दक्खिं सुगतं अनोमपञ्ञं॥
२००.
‘‘स्वाहं मुदितमनो पसन्नचित्तो, अञ्जलिं अकरिं तथागतस्स।
ताहं कुसलं करित्वान कम्मं, तिदसानं सहब्यतं गतो’’ति॥
२०१.
‘‘अच्छरियं वत अब्भुतं वत, अञ्जलिकम्मस्स अयमीदिसो विपाको।
अहम्पि मुदितमनो पसन्नचित्तो, अज्जेव बुद्धं सरणं वजामी’’ति॥
२०२.
‘‘अज्जेव बुद्धं सरणं वजाहि, धम्मञ्च सङ्घञ्च पसन्नचित्तो।
तथेव सिक्खाय पदानि पञ्च, अखण्डफुल्लानि समादियस्सु॥
२०३.
‘‘पाणातिपाता विरमस्सु खिप्पं, लोके अदिन्नं परिवज्जयस्सु।
अमज्जपो मा च मुसा भणाहि, सकेन दारेन च होहि तुट्ठो’’ति॥
२०४.
‘‘अत्थकामोसि मे यक्ख, हितकामोसि देवते।
करोमि तुय्हं वचनं, त्वंसि आचरियो ममाति॥
२०५.
‘‘उपेमि सरणं बुद्धं, धम्मञ्चापि अनुत्तरम्।
सङ्घञ्च नरदेवस्स, गच्छामि सरणं अहं॥
२०६.
‘‘पाणातिपाता विरमामि खिप्पं, लोके अदिन्नं परिवज्जयामि।
अमज्जपो नो च मुसा भणामि। सकेन दारेन च होमि तुट्ठो’’ति॥
मट्ठकुण्डलीपेतवत्थु पञ्चमम्।
६. कण्हपेतवत्थु
२०७.
‘‘उट्ठेहि कण्ह किं सेसि, को अत्थो सुपनेन ते।
यो च तुय्हं सको भाता, हदयं चक्खु च [चक्खुंव (अट्ठ॰)] दक्खिणम्।
तस्स वाता बलीयन्ति, ससं जप्पति [घटो जप्पति (क॰)] केसवा’’ति॥
२०८.
‘‘तस्स तं वचनं सुत्वा, रोहिणेय्यस्स केसवो।
तरमानरूपो वुट्ठासि, भातुसोकेन अट्टितो॥
२०९.
‘‘किं नु उम्मत्तरूपोव, केवलं द्वारकं इमम्।
ससो ससोति लपसि, कीदिसं ससमिच्छसि॥
२१०.
‘‘सोवण्णमयं मणिमयं, लोहमयं अथ रूपियमयम्।
सङ्खसिलापवाळमयं, कारयिस्सामि ते ससं॥
२११.
‘‘सन्ति अञ्ञेपि ससका, अरञ्ञवनगोचरा।
तेपि ते आनयिस्सामि, कीदिसं ससमिच्छसी’’ति॥
२१२.
‘‘नाहमेते ससे इच्छे, ये ससा पथविस्सिता।
चन्दतो ससमिच्छामि, तं मे ओहर केसवा’’ति॥
२१३.
‘‘सो नून मधुरं ञाति, जीवितं विजहिस्ससि।
अपत्थियं पत्थयसि, चन्दतो ससमिच्छसी’’ति॥
२१४.
‘‘एवं चे कण्ह जानासि, यथञ्ञमनुसाससि।
कस्मा पुरे मतं पुत्तं, अज्जापि मनुसोचसि॥
२१५.
‘‘न यं लब्भा मनुस्सेन, अमनुस्सेन वा पन।
जातो मे मा मरि पुत्तो, कुतो लब्भा अलब्भियं॥
२१६.
‘‘न मन्ता मूलभेसज्जा, ओसधेहि धनेन वा।
सक्का आनयितुं कण्ह, यं पेतमनुसोचसि॥
२१७.
‘‘महद्धना महाभोगा, रट्ठवन्तोपि खत्तिया।
पहूतधनधञ्ञासे, तेपि नो [नत्थेत्थपाठभेदो] अजरामरा॥
२१८.
‘‘खत्तिया ब्राह्मणा वेस्सा, सुद्दा चण्डालपुक्कुसा।
एते चञ्ञे च जातिया, तेपि नो अजरामरा॥
२१९.
‘‘ये मन्तं परिवत्तेन्ति, छळङ्गं ब्रह्मचिन्तितम्।
एते चञ्ञे च विज्जाय, तेपि नो अजरामरा॥
२२०.
‘‘इसयो वापि [इसयो चापि (विमानवत्थु ९९)] ये सन्ता, सञ्ञतत्ता तपस्सिनो।
सरीरं तेपि कालेन, विजहन्ति तपस्सिनो॥
२२१.
‘‘भावितत्ता अरहन्तो, कतकिच्चा अनासवा।
निक्खिपन्ति इमं देहं, पुञ्ञपापपरिक्खया’’ति॥
२२२.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकम्।
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं॥
२२३.
‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितम्।
यो मे सोकपरेतस्स, पुत्तसोकं अपानुदि॥
२२४.
‘‘स्वाहं अब्बूळ्हसल्लोस्मि, सीतिभूतोस्मि निब्बुतो।
न सोचामि न रोदामि, तव सुत्वान भातिक’’ [भासितं (स्या॰)]॥
२२५.
एवं करोन्ति सप्पञ्ञा, ये होन्ति अनुकम्पका।
निवत्तयन्ति सोकम्हा, घटो जेट्ठंव भातरं॥
२२६.
यस्स एतादिसा होन्ति, अमच्चा परिचारका।
सुभासितेन अन्वेन्ति, घटो जेट्ठंव भातरन्ति॥
कण्हपेतवत्थु छट्ठम्।
७. धनपालसेट्ठिपेतवत्थु
२२७.
‘‘नग्गो दुब्बण्णरूपोसि, किसो धमनिसन्थतो।
उप्फासुलिको किसिको, को नु त्वमसि मारिस’’॥
२२८.
‘‘अहं भदन्ते पेतोम्हि, दुग्गतो यमलोकिको।
पापकम्मं करित्वान, पेतलोकं इतो गतो’’॥
२२९.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, पेतलोकं इतो गतो’’॥
२३०.
‘‘नगरं अत्थि पण्णानं [दसन्नानं (सी॰ स्या॰ पी॰)], एरकच्छन्ति विस्सुतम्।
तत्थ सेट्ठि पुरे आसिं, धनपालोति मं विदू॥
२३१.
‘‘असीति सकटवाहानं, हिरञ्ञस्स अहोसि मे।
पहूतं मे जातरूपं, मुत्ता वेळुरिया बहू॥
२३२.
‘‘ताव महद्धनस्सापि, न मे दातुं पियं अहु।
पिदहित्वा द्वारं भुञ्जिं [भुञ्जामि (सी॰ स्या॰)], मा मं याचनकाद्दसुं॥
२३३.
‘‘अस्सद्धो मच्छरी चासिं, कदरियो परिभासको।
ददन्तानं करोन्तानं, वारयिस्सं बहु जने [बहुज्जनं (सी॰ स्या॰)]॥
२३४.
‘‘विपाको नत्थि दानस्स, संयमस्स कुतो फलम्।
पोक्खरञ्ञोदपानानि, आरामानि च रोपिते।
पपायो च विनासेसिं, दुग्गे सङ्कमनानि च॥
२३५.
‘‘स्वाहं अकतकल्याणो, कतपापो ततो चुतो।
उपपन्नो पेत्तिविसयं, खुप्पिपाससमप्पितो॥
२३६.
‘‘पञ्चपण्णासवस्सानि, यतो कालङ्कतो अहम्।
नाभिजानामि भुत्तं वा, पीतं वा पन पानियं॥
२३७.
‘‘यो संयमो सो विनासो,यो विनासो सो संयमो।
पेता हि किर जानन्ति, यो संयमो सो विनासो॥
२३८.
‘‘अहं पुरे संयमिस्सं, नादासिं बहुके धने।
सन्तेसु देय्यधम्मेसु, दीपं नाकासिमत्तनो।
स्वाहं पच्छानुतप्पामि, अत्तकम्मफलूपगो॥
२३९.
[पे॰ व॰ ६९] ‘‘उद्धं चतूहि मासेहि, कालंकिरिया भविस्सति।
एकन्तकटुकं घोरं, निरयं पपतिस्सहं॥
२४०.
[पे॰ व॰ ७०] ‘‘चतुक्कण्णं चतुद्वारं, विभत्तं भागसो मितम्।
अयोपाकारपरियन्तं, अयसा पटिकुज्जितं॥
२४१.
[पे॰ व॰ ७१] ‘‘तस्स अयोमया भूमि, जलिता तेजसा युता।
समन्ता योजनसतं, फरित्वा तिट्ठति सब्बदा॥
२४२.
[पे॰ व॰ ७२] ‘‘तत्थाहं दीघमद्धानं, दुक्खं वेदिस्स वेदनम्।
फलं पापस्स कम्मस्स, तस्मा सोचामहं भुसं॥
२४३.
‘‘तं वो वदामि भद्दं वो, यावन्तेत्थ समागता।
माकत्थ पापकं कम्मं, आवि वा यदि वा रहो॥
२४४.
‘‘सचे तं पापकं कम्मं, करिस्सथ करोथ वा।
न वो दुक्खा पमुत्यत्थि [पमुत्तत्थि (सब्बत्थ) उदा॰ ४४ पस्सितब्बं], उप्पच्चापि [उपेच्चापि (स्या॰ क॰)] पलायतं॥
२४५.
‘‘मत्तेय्या होथ पेत्तेय्या, कुले जेट्ठापचायिका।
सामञ्ञा होथ ब्रह्मञ्ञा, एवं सग्गं गमिस्सथा’’ति॥
धनपालसेट्ठिपेतवत्थु सत्तमम्।
८. चूळसेट्ठिपेतवत्थु
२४६.
‘‘नग्गो किसो पब्बजितोसि भन्ते, रत्तिं कुहिं गच्छसि किस्स हेतु।
आचिक्ख मे तं अपि सक्कुणेमु, सब्बेन वित्तं पटिपादये तुव’’न्ति॥
२४७.
‘‘बाराणसी नगरं दूरघुट्ठं, तत्थाहं गहपति अड्ढको अहु दीनो।
अदाता गेधितमनो आमिसस्मिं, दुस्सील्येन यमविसयम्हि पत्तो॥
२४८.
‘‘सो सूचिकाय किलमितो तेहि,
तेनेव ञातीसु यामि आमिसकिञ्चिक्खहेतु।
अदानसीला न च सद्दहन्ति,
दानफलं होति परम्हि लोके॥
२४९.
‘‘धीता च मय्हं लपते अभिक्खणं, ‘दस्सामि दानं पितूनं पितामहानं’।
तमुपक्खटं परिविसयन्ति ब्राह्मणा [ब्राह्मणे (सी॰)], ‘यामि अहं अन्धकविन्दं भोत्तु’’’न्ति॥
२५०.
तमवोच राजा ‘‘अनुभवियान तम्पि,
एय्यासि खिप्पं अहमपि कस्सं पूजम्।
आचिक्ख मे तं यदि अत्थि हेतु,
सद्धायितं हेतुवचो सुणोमा’’ति॥
२५१.
‘तथा’ति वत्वा अगमासि तत्थ, भुञ्जिंसु भत्तं न च दक्खिणारहा।
पच्चागमि राजगहं पुनापरं, पातुरहोसि पुरतो जनाधिपस्स॥
२५२.
दिस्वान पेतं पुनदेव आगतं, राजा अवोच ‘‘अहमपि किं ददामि।
आचिक्ख मे तं यदि अत्थि हेतु, येन तुवं चिरतरं पीणितो सिया’’ति॥
२५३.
‘‘बुद्धञ्च सङ्घं परिविसियान राज, अन्नेन पानेन च चीवरेन।
तं दक्खिणं आदिस मे हिताय, एवं अहं चिरतरं पीणितो सिया’’ति॥
२५४.
ततो च राजा निपतित्वा तावदे [तावदेव (स्या॰), तदेव (क॰)], दानं सहत्था अतुलं ददित्वा [अतुलञ्च दत्वा (स्या॰ क॰)] सङ्घे।
आरोचेसि पकतं [आरोचयी पकतिं (सी॰ स्या॰)] तथागतस्स, तस्स च पेतस्स दक्खिणं आदिसित्थ॥
२५५.
सो पूजितो अतिविय सोभमानो, पातुरहोसि पुरतो जनाधिपस्स।
‘‘यक्खोहमस्मि परमिद्धिपत्तो, न मय्हमत्थि समा सदिसा [मय्हमिद्धिसमसदिसा (सी॰ स्या॰)] मानुसा॥
२५६.
‘‘पस्सानुभावं अपरिमितं ममयिदं, तयानुदिट्ठं अतुलं दत्वा सङ्घे।
सन्तप्पितो सततं सदा बहूहि, यामि अहं सुखितो मनुस्सदेवा’’ति॥
चूळसेट्ठिपेतवत्थु अट्ठमं निट्ठितम्।
भाणवारं पठमं निट्ठितम्।
९. अङ्कुरपेतवत्थु
२५७.
‘‘यस्स अत्थाय गच्छाम, कम्बोजं धनहारका।
अयं कामददो यक्खो, इमं यक्खं नयामसे॥
२५८.
‘‘इमं यक्खं गहेत्वान, साधुकेन पसय्ह वा।
यानं आरोपयित्वान, खिप्पं गच्छाम द्वारक’’न्ति॥
२५९.
[जा॰ १.१०.१५१; १.१४.१९६; २.१८.१५३; २.२२.१०] ‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा।
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको’’ति॥
२६०.
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा।
खन्धम्पि तस्स छिन्देय्य, अत्थो चे तादिसो सिया’’ति॥
२६१.
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा।
न तस्स पत्तं भिन्देय्य [हिंसेय्य (क॰)], मित्तदुब्भो हि पापको’’ति॥
२६२.
‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा।
समूलम्पि तं अब्बुहे [उब्बहे (?)], अत्थो चे तादिसो सिया’’ति॥
२६३.
‘‘यस्सेकरत्तिम्पि घरे वसेय्य, यत्थन्नपानं पुरिसो लभेथ।
न तस्स पापं मनसापि चिन्तये, कतञ्ञुता सप्पुरिसेहि वण्णिता॥
२६४.
‘‘यस्सेकरत्तिम्पि घरे वसेय्य, अन्नेन पानेन उपट्ठितो सिया।
न तस्स पापं मनसापि चिन्तये, अदुब्भपाणी दहते मित्तदुब्भिं॥
२६५.
‘‘यो पुब्बे कतकल्याणो, पच्छा पापेन हिंसति।
अल्लपाणिहतो [अदुब्भिपाणीहतो (क)] पोसो, न सो भद्रानि पस्सती’’ति॥
२६६.
‘‘नाहं देवेन वा मनुस्सेन वा, इस्सरियेन वाहं सुप्पसय्हो।
यक्खोहमस्मि परमिद्धिपत्तो, दूरङ्गमो वण्णबलूपपन्नो’’ति॥
२६७.
‘‘पाणि ते सब्बसो वण्णो, पञ्चधारो मधुस्सवो।
नानारसा पग्घरन्ति, मञ्ञेहं तं पुरिन्दद’’न्ति॥
२६८.
‘‘नाम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो।
पेतं मं अङ्कुर जानाहि, रोरुवम्हा [हेरुवम्हा (सी॰)] इधागत’’न्ति॥
२६९.
‘‘किंसीलो किंसमाचारो, रोरुवस्मिं पुरे तुवम्।
केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति॥
२७०.
‘‘तुन्नवायो पुरे आसिं, रोरुवस्मिं तदा अहम्।
सुकिच्छवुत्ति कपणो, न मे विज्जति दातवे॥
२७१.
‘‘निवेसनञ्च [आवेसनञ्च (सी॰)] मे आसि, असय्हस्स उपन्तिके।
सद्धस्स दानपतिनो, कतपुञ्ञस्स लज्जिनो॥
२७२.
‘‘तत्थ याचनका यन्ति, नानागोत्ता वनिब्बका।
ते च मं तत्थ पुच्छन्ति, असय्हस्स निवेसनं॥
२७३.
‘‘कत्थ गच्छाम भद्दं वो, कत्थ दानं पदीयति।
तेसाहं पुट्ठो अक्खामि, असय्हस्स निवेसनं॥
२७४.
‘‘पग्गय्ह दक्खिणं बाहुं, एत्थ गच्छथ भद्दं वो।
एत्थ दानं पदीयति, असय्हस्स निवेसने॥
२७५.
‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो।
तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झती’’ति॥
२७६.
‘‘न किर त्वं अदा दानं, सकपाणीहि कस्सचि।
परस्स दानं अनुमोदमानो, पाणिं पग्गय्ह पावदि॥
२७७.
‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो।
तेन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति॥
२७८.
‘‘यो सो दानमदा भन्ते, पसन्नो सकपाणिभि।
सो हित्वा मानुसं देहं, किं नु सो दिसतं गतो’’ति॥
२७९.
‘‘नाहं पजानामि असय्हसाहिनो, अङ्गीरसस्स गतिं आगतिं वा।
सुतञ्च मे वेस्सवणस्स सन्तिके, सक्कस्स सहब्यतं गतो असय्हो’’ति॥
२८०.
‘‘अलमेव कातुं कल्याणं, दानं दातुं यथारहम्।
पाणिं कामददं दिस्वा, को पुञ्ञं न करिस्सति॥
२८१.
‘‘सो हि नून इतो गन्त्वा, अनुप्पत्वान द्वारकम्।
दानं पट्ठपयिस्सामि, यं ममस्स सुखावहं॥
२८२.
‘‘दस्सामन्नञ्च पानञ्च, वत्थसेनासनानि च।
पपञ्च उदपानञ्च, दुग्गे सङ्कमनानि चा’’ति॥
२८३.
‘‘केन ते अङ्गुली कुणा [कुण्ठा (सी॰ स्या॰)], मुखञ्च कुणलीकतं [कुण्डलीकतं (सी॰ स्या॰ क॰)]।
अक्खीनि च पग्घरन्ति, किं पापं पकतं तया’’ति॥
२८४.
‘‘अङ्गीरसस्स गहपतिनो, सद्धस्स घरमेसिनो।
तस्साहं दानविस्सग्गे, दाने अधिकतो अहुं॥
२८५.
‘‘तत्थ याचनके दिस्वा, आगते भोजनत्थिके।
एकमन्तं अपक्कम्म, अकासिं कुणलिं मुखं॥
२८६.
‘‘तेन मे अङ्गुली कुणा, मुखञ्च कुणलीकतम्।
अक्खीनि मे पग्घरन्ति, तं पापं पकतं मया’’ति॥
२८७.
‘‘धम्मेन ते कापुरिस, मुखञ्च कुणलीकतम्।
अक्खीनि च पग्घरन्ति, यं तं परस्स दानस्स।
अकासि कुणलिं मुखं॥
२८८.
‘‘कथं हि दानं ददमानो, करेय्य परपत्तियम्।
अन्नं पानं खादनीयं, वत्थसेनासनानि च॥
२८९.
‘‘सो हि नून इतो गन्त्वा, अनुप्पत्वान द्वारकम्।
दानं पट्ठपयिस्सामि, यं ममस्स सुखावहं॥
२९०.
‘‘दस्सामन्नञ्च पानञ्च, वत्थसेनासनानि च।
पपञ्च उदपानञ्च, दुग्गे सङ्कमनानि चा’’ति॥
२९१.
ततो हि सो निवत्तित्वा, अनुप्पत्वान द्वारकम्।
दानं पट्ठपयि अङ्कुरो, यंतुमस्स [यं तं अस्स (स्या॰), यन्तमस्स (क॰)] सुखावहं॥
२९२.
अदा अन्नञ्च पानञ्च, वत्थसेनासनानि च।
पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा॥
२९३.
‘‘को छातो को च तसितो, को वत्थं परिदहिस्सति।
कस्स सन्तानि योग्गानि, इतो योजेन्तु वाहनं॥
२९४.
‘‘को छत्तिच्छति गन्धञ्च, को मालं को उपाहनम्।
इतिस्सु तत्थ घोसेन्ति, कप्पका सूदमागधा [पाटवा (क॰)]।
सदा सायञ्च पातो च, अङ्कुरस्स निवेसने॥
२९५.
‘‘‘सुखं सुपति अङ्कुरो’, इति जानाति मं जनो।
दुक्खं सुपामि सिन्धक [सन्दुक, सिन्धुक (क॰)], यं न पस्सामि याचके॥
२९६.
‘‘‘सुखं सुपति अङ्कुरो’, इति जानाति मं जनो।
दुक्खं सिन्धक सुपामि, अप्पके सु वनिब्बके’’ति॥
२९७.
‘‘सक्को चे ते वरं दज्जा, तावतिंसानमिस्सरो।
किस्स सब्बस्स लोकस्स, वरमानो वरं वरे’’ति॥
२९८.
‘‘सक्को चे मे वरं दज्जा, तावतिंसानमिस्सरो।
कालुट्ठितस्स मे सतो, सुरियुग्गमनं पति।
दिब्बा भक्खा पातुभवेय्युं, सीलवन्तो च याचका॥
२९९.
‘‘ददतो मे न खीयेथ, दत्वा नानुतपेय्यहम्।
ददं चित्तं पसादेय्यं, एतं सक्कं वरं वरे’’ति॥
३००.
‘‘न सब्बवित्तानि परे पवेच्छे, ददेय्य दानञ्च धनञ्च रक्खे।
तस्मा हि दाना धनमेव सेय्यो, अतिप्पदानेन कुला न होन्ति॥
३०१.
‘‘अदानमतिदानञ्च, नप्पसंसन्ति पण्डिता।
तस्मा हि दाना धनमेव सेय्यो, समेन वत्तेय्य स धीरधम्मो’’ति॥
३०२.
‘‘अहो वत रे अहमेव दज्जं, सन्तो च मं सप्पुरिसा भजेय्युम्।
मेघोव निन्नानि परिपूरयन्तो [भिपूरयन्तो (सी॰), हि पूरयन्तो (स्या॰)], सन्तप्पये सब्बवनिब्बकानं॥
३०३.
‘‘यस्स याचनके दिस्वा, मुखवण्णो पसीदति।
दत्वा अत्तमनो होति, तं घरं वसतो सुखं॥
३०४.
‘‘यस्स याचनके दिस्वा, मुखवण्णो पसीदति।
दत्वा अत्तमनो होति, एसा यञ्ञस्स [पुञ्ञस्स (सी॰)] सम्पदा॥
३०५.
[अ॰ नि॰ ६.३७] ‘‘पुब्बेव दाना सुमनो, ददं चित्तं पसादये।
दत्वा अत्तमनो होति, एसा यञ्ञस्स [पुञ्ञस्स (सी॰)] सम्पदा’’ति॥
३०६.
सट्ठि वाहसहस्सानि, अङ्कुरस्स निवेसने।
भोजनं दीयते निच्चं, पुञ्ञपेक्खस्स जन्तुनो॥
३०७.
तिसहस्सानि सूदानि हि [सूदानि (स्या॰ क॰)], आमुत्तमणिकुण्डला।
अङ्कुरं उपजीवन्ति, दाने यञ्ञस्स वावटा [ब्यावटा (सी॰), पावटा (स्या॰)]॥
३०८.
सट्ठि पुरिससहस्सानि, आमुत्तमणिकुण्डला।
अङ्कुरस्स महादाने, कट्ठं फालेन्ति माणवा॥
३०९.
सोळसित्थिसहस्सानि, सब्बालङ्कारभूसिता।
अङ्कुरस्स महादाने, विधा पिण्डेन्ति नारियो॥
३१०.
सोळसित्थिसहस्सानि, सब्बालङ्कारभूसिता।
अङ्कुरस्स महादाने, दब्बिगाहा उपट्ठिता॥
३११.
बहुं बहूनं पादासि, चिरं पादासि खत्तियो।
सक्कच्चञ्च सहत्था च, चित्तीकत्वा पुनप्पुनं॥
३१२.
बहू मासे च पक्खे च, उतुसंवच्छरानि च।
महादानं पवत्तेसि, अङ्कुरो दीघमन्तरं॥
३१३.
एवं दत्वा यजित्वा च, अङ्कुरो दीघमन्तरम्।
सो हित्वा मानुसं देहं, तावतिंसूपगो अहु॥
३१४.
कटच्छुभिक्खं दत्वान, अनुरुद्धस्स इन्दको।
सो हित्वा मानुसं देहं, तावतिंसूपगो अहु॥
३१५.
दसहि ठानेहि अङ्कुरं, इन्दको अतिरोचति।
रूपे सद्दे रसे गन्धे, फोट्ठब्बे च मनोरमे॥
३१६.
आयुना यससा चेव, वण्णेन च सुखेन च।
आधिपच्चेन अङ्कुरं, इन्दको अतिरोचति॥
३१७.
तावतिंसे यदा बुद्धो, सिलायं पण्डुकम्बले।
पारिच्छत्तकमूलम्हि, विहासि पुरिसुत्तमो॥
३१८.
दससु लोकधातूसु, सन्निपतित्वान देवता।
पयिरुपासन्ति सम्बुद्धं, वसन्तं नगमुद्धनि॥
३१९.
न कोचि देवो वण्णेन, सम्बुद्धं अतिरोचति।
सब्बे देवे अतिक्कम्म [अधिगय्ह (सी॰), अतिग्गय्ह (क)], सम्बुद्धोव विरोचति॥
३२०.
योजनानि दस द्वे च, अङ्कुरोयं तदा अहु।
अविदूरेव बुद्धस्स [अविदूरे सम्बुद्धस्स (क॰)], इन्दको अतिरोचति॥
३२१.
ओलोकेत्वान सम्बुद्धो, अङ्कुरञ्चापि इन्दकम्।
दक्खिणेय्यं सम्भावेन्तो [पभावेन्तो (सी॰)], इदं वचनमब्रवि॥
३२२.
‘‘महादानं तया दिन्नं, अङ्कुर दीघमन्तरम्।
अतिदूरे [सुविदूरे (क॰)] निसिन्नोसि, आगच्छ मम सन्तिके’’ति॥
३२३.
चोदितो भावितत्तेन, अङ्कुरो इदमब्रवि।
‘‘किं मय्हं तेन दानेन, दक्खिणेय्येन सुञ्ञतं॥
३२४.
‘‘अयं सो इन्दको यक्खो, दज्जा दानं परित्तकम्।
अतिरोचति अम्हेहि, चन्दो तारगणे यथा’’ति॥
३२५.
‘‘उज्जङ्गले यथा खेत्ते, बीजं बहुम्पि रोपितम्।
न विपुलफलं होति, नपि तोसेति कस्सकं॥
३२६.
‘‘तथेव दानं बहुकं, दुस्सीलेसु पतिट्ठितम्।
न विपुलफलं होति, नपि तोसेति दायकं॥
३२७.
‘‘यथापि भद्दके खेत्ते, बीजं अप्पम्पि रोपितम्।
सम्मा धारं पवेच्छन्ते, फलं तोसेति कस्सकं॥
३२८.
‘‘तथेव सीलवन्तेसु, गुणवन्तेसु तादिसु।
अप्पकम्पि कतं कारं, पुञ्ञं होति महप्फल’’न्ति॥
३२९.
विचेय्य दानं दातब्बं, यत्थ दिन्नं महप्फलम्।
विचेय्य दानं दत्वान, सग्गं गच्छन्ति दायका॥
३३०.
विचेय्य दानं सुगतप्पसत्थं, ये दक्खिणेय्या इध जीवलोके।
एतेसु दिन्नानि महप्फलानि, बीजानि वुत्तानि यथा सुखेत्तेति॥
अङ्कुरपेतवत्थु नवमम्।
१०. उत्तरमातुपेतिवत्थु
३३१.
दिवाविहारगतं भिक्खुं, गङ्गातीरे निसिन्नकम्।
तं पेती उपसङ्कम्म, दुब्बण्णा भीरुदस्सना॥
३३२.
केसा चस्सा अतिदीघा [अहू दीघा (क॰)], यावभूमावलम्बरे [याव भूम्या’वलम्बरे (?)]।
केसेहि सा पटिच्छन्ना, समणं एतदब्रवि॥
३३३.
‘‘पञ्चपण्णासवस्सानि, यतो कालङ्कता अहम्।
नाभिजानामि भुत्तं वा, पीतं वा पन पानियम्।
देहि त्वं पानियं भन्ते, तसिता पानियाय मे’’ति॥
३३४.
‘‘अयं सीतोदिका गङ्गा, हिमवन्ततो [हिमवन्ताव (क॰)] सन्दति।
पिव एत्तो गहेत्वान, किं मं याचसि पानिय’’न्ति॥
३३५.
‘‘सचाहं भन्ते गङ्गाय, सयं गण्हामि पानियम्।
लोहितं मे परिवत्तति, तस्मा याचामि पानिय’’न्ति॥
३३६.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, गङ्गा ते होति लोहित’’न्ति॥
३३७.
‘‘पुत्तो मे उत्तरो नाम [पुत्तो मे भन्ते उत्तरो (क॰)], सद्धो आसि उपासको।
सो च मय्हं अकामाय, समणानं पवेच्छति॥
३३८.
‘‘चीवरं पिण्डपातञ्च, पच्चयं सयनासनम्।
तमहं परिभासामि, मच्छेरेन उपद्दुता॥
३३९.
‘‘यं त्वं मय्हं अकामाय, समणानं पवेच्छसि।
चीवरं पिण्डपातञ्च, पच्चयं सयनासनं॥
३४०.
‘‘एतं ते परलोकस्मिं, लोहितं होतु उत्तर।
तस्स कम्मस्स विपाकेन, गङ्गा मे होति लोहित’’न्ति॥
उत्तरमातुपेतिवत्थु दसमम्।
११. सुत्तपेतवत्थु
३४१.
‘‘अहं पुरे पब्बजितस्स भिक्खुनो, सुत्तं अदासिं उपसङ्कम्म याचिता।
तस्स विपाको विपुलफलूपलब्भति, बहुका च मे उप्पज्जरे [बहू च मे उपपज्जरे (सी॰)] वत्थकोटियो॥
३४२.
‘‘पुप्फाभिकिण्णं रमितं [रम्ममिदं (क॰)] विमानं, अनेकचित्तं नरनारिसेवितम्।
साहं भुञ्जामि च पारुपामि च, पहूतवित्ता न च ताव खीयति॥
३४३.
‘‘तस्सेव कम्मस्स विपाकमन्वया, सुखञ्च सातञ्च इधूपलब्भति।
साहं गन्त्वा पुनदेव मानुसं, काहामि पुञ्ञानि नयय्यपुत्त म’’न्ति॥
३४४.
‘‘सत्त तुवं वस्ससता इधागता,
जिण्णा च वुड्ढा च तहिं भविस्ससि।
सब्बेव ते कालकता च ञातका,
किं तत्थ गन्त्वान इतो करिस्ससी’’ति॥
३४५.
‘‘सत्तेव वस्सानि इधागताय मे, दिब्बञ्च सुखञ्च समप्पिताय।
साहं गन्त्वान पुनदेव मानुसं, काहामि पुञ्ञानि नयय्यपुत्त म’’न्ति॥
३४६.
सो तं गहेत्वान पसय्ह बाहायं, पच्चानयित्वान थेरिं सुदुब्बलम्।
‘‘वज्जेसि अञ्ञम्पि जनं इधागतं, ‘करोथ पुञ्ञानि सुखूपलब्भति’’॥
३४७.
‘‘दिट्ठा मया अकतेन साधुना, पेता विहञ्ञन्ति तथेव मनुस्सा।
कम्मञ्च कत्वा सुखवेदनीयं, देवा मनुस्सा च सुखे ठिता पजा’’ति॥
सुत्तपेतवत्थु एकादसमम्।
१२. कण्णमुण्डपेतिवत्थु
३४८.
‘‘सोण्णसोपानफलका , सोण्णवालुकसन्थता।
तत्थ सोगन्धिया वग्गू, सुचिगन्धा मनोरमा॥
३४९.
‘‘नानारुक्खेहि सञ्छन्ना, नानागन्धसमेरिता।
नानापदुमसञ्छन्ना, पुण्डरीकसमोतता [समोहता (क॰)]॥
३५०.
‘‘सुरभिं सम्पवायन्ति, मनुञ्ञा मालुतेरिता।
हंसकोञ्चाभिरुदा च, चक्कवक्काभिकूजिता॥
३५१.
‘‘नानादिजगणाकिण्णा , नानासरगणायुता।
नानाफलधरा रुक्खा, नानापुप्फधरा वना॥
३५२.
‘‘न मनुस्सेसु ईदिसं, नगरं यादिसं इदम्।
पासादा बहुका तुय्हं, सोवण्णरूपियामया।
दद्दल्लमाना आभेन्ति [आभन्ति (क॰)], समन्ता चतुरो दिसा॥
३५३.
‘‘पञ्च दासिसता तुय्हं, या तेमा परिचारिका।
ता [का (क॰)] कम्बुकायूरधरा [कम्बुकेयूरधरा (सी॰)], कञ्चनावेळभूसिता॥
३५४.
‘‘पल्लङ्का बहुका तुय्हं, सोवण्णरूपियामया।
कदलिमिगसञ्छन्ना [कादलिमिगसञ्छन्ना (सी॰)], सज्जा गोनकसन्थता॥
३५५.
‘‘यत्थ त्वं वासूपगता, सब्बकामसमिद्धिनी।
सम्पत्तायड्ढरत्ताय [… रत्तिया (क॰)], ततो उट्ठाय गच्छसि॥
३५६.
‘‘उय्यानभूमिं गन्त्वान, पोक्खरञ्ञा समन्ततो।
तस्सा तीरे तुवं ठासि, हरिते सद्दले सुभे॥
३५७.
‘‘ततो ते कण्णमुण्डो सुनखो, अङ्गमङ्गानि खादति।
यदा च खायिता आसि, अट्ठिसङ्खलिका कता।
ओगाहसि पोक्खरणिं, होति कायो यथा पुरे॥
३५८.
‘‘ततो त्वं अङ्गपच्चङ्गी [अङ्गपच्चङ्गा (क॰)], सुचारु पियदस्सना।
वत्थेन पारुपित्वान, आयासि मम सन्तिकं॥
३५९.
‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतम्।
किस्स कम्मविपाकेन, कण्णमुण्डो सुनखो तवअङ्गमङ्गानि खादती’’ति॥
३६०.
‘‘किमिलायं [किम्बिलायं (सी॰ स्या॰)] गहपति, सद्धो आसि उपासको।
तस्साहं भरिया आसिं, दुस्सीला अतिचारिनी॥
३६१.
‘‘सो मं अतिचरमानाय [एवमातिचरमानाय (स्या॰ पी॰)], सामिको एतदब्रवि।
‘नेतं छन्नं [नेतं छन्नं न (सी॰), नेतं छन्नं नेतं (क॰)] पतिरूपं, यं त्वं अतिचरासि मं’॥
३६२.
‘‘साहं घोरञ्च सपथं, मुसावादञ्च भासिसम्।
‘नाहं तं अतिचरामि, कायेन उद चेतसा॥
३६३.
‘‘‘सचाहं तं अतिचरामि, कायेन उद चेतसा।
कण्णमुण्डो यं सुनखो, अङ्गमङ्गानि खादतु’॥
३६४.
‘‘तस्स कम्मस्स विपाकं, मुसावादस्स चूभयम्।
सत्तेव वस्ससतानि, अनुभूतं यतो हि मे।
कण्णमुण्डो च सुनखो, अङ्गमङ्गानि खादति॥
३६५.
‘‘त्वञ्च देव बहुकारो, अत्थाय मे इधागतो।
सुमुत्ताहं कण्णमुण्डस्स, असोका अकुतोभया॥
३६६.
‘‘ताहं देव नमस्सामि, याचामि पञ्जलीकता।
भुञ्ज अमानुसे कामे, रम देव मया सहा’’ति॥
३६७.
‘‘भुत्ता अमानुसा कामा, रमितोम्हि तया सह।
ताहं सुभगे याचामि, खिप्पं पटिनयाहि म’’न्ति॥
कण्णमुण्डपेतिवत्थु द्वादसमम्।
१३. उब्बरिपेतवत्थु
३६८.
अहु राजा ब्रह्मदत्तो, पञ्चालानं रथेसभो।
अहोरत्तानमच्चया, राजा कालमक्रुब्बथ [राजा कालङ्करी तदा (सी॰)]॥
३६९.
तस्स आळाहनं गन्त्वा, भरिया कन्दति उब्बरी [उप्परि (क॰)]।
ब्रह्मदत्तं अपस्सन्ती, ब्रह्मदत्ताति कन्दति॥
३७०.
इसि च तत्थ आगच्छि, सम्पन्नचरणो मुनि।
सो च तत्थ अपुच्छित्थ, ये तत्थ सुसमागता॥
३७१.
‘‘कस्स इदं आळाहनं, नानागन्धसमेरितम्।
कस्सायं कन्दति भरिया, इतो दूरगतं पतिम्।
ब्रह्मदत्तं अपस्सन्ती, ‘ब्रह्मदत्ता’ति कन्दति’’॥
३७२.
ते च तत्थ वियाकंसु, ये तत्थ सुसमागता।
‘‘ब्रह्मदत्तस्स भदन्ते [भद्दन्ते (क॰)], ब्रह्मदत्तस्स मारिस॥
३७३.
‘‘तस्स इदं आळाहनं, नानागन्धसमेरितम्।
तस्सायं कन्दति भरिया, इतो दूरगतं पतिम्।
ब्रह्मदत्तं अपस्सन्ती, ‘ब्रह्मदत्ता’ति कन्दति’’॥
३७४.
‘‘छळासीतिसहस्सानि, ब्रह्मदत्तस्सनामका।
इमस्मिं आळाहने दड्ढा, तेसं कमनुसोचसी’’ति॥
३७५.
‘‘यो राजा चूळनीपुत्तो, पञ्चालानं रथेसभो।
तं भन्ते अनुसोचामि, भत्तारं सब्बकामद’’न्ति॥
३७६.
‘‘सब्बे वाहेसुं राजानो, ब्रह्मदत्तस्सनामका।
सब्बेवचूळनीपुत्ता, पञ्चालानं रथेसभा॥
३७७.
‘‘सब्बेसं अनुपुब्बेन, महेसित्तमकारयि।
कस्मा पुरिमके हित्वा, पच्छिमं अनुसोचसी’’ति॥
३७८.
‘‘आतुमे इत्थिभूताय, दीघरत्ताय मारिस।
यस्सा मे इत्थिभूताय, संसारे बहुभाससी’’ति॥
३७९.
‘‘अहु इत्थी अहु पुरिसो, पसुयोनिम्पि आगमा।
एवमेतं अतीतानं, परियन्तो न दिस्सती’’ति॥
३८०.
‘‘आदित्तं वत मं सन्तं, घतसित्तंव पावकम्।
वारिना विय ओसिञ्चं, सब्बं निब्बापये दरं॥
३८१.
‘‘अब्बही वत मे सल्लं, सोकं हदयनिस्सितम्।
यो मे सोकपरेताय, पतिसोकं अपानुदि॥
३८२.
‘‘साहं अब्बूळ्हसल्लास्मि, सीतिभूतास्मि निब्बुता।
न सोचामि न रोदामि, तव सुत्वा महामुनी’’ति॥
३८३.
तस्स तं वचनं सुत्वा, समणस्स सुभासितम्।
पत्तचीवरमादाय, पब्बजि अनगारियं॥
३८४.
सा च पब्बजिता सन्ता, अगारस्मा अनगारियम्।
मेत्ताचित्तं अभावेसि, ब्रह्मलोकूपपत्तिया॥
३८५.
गामा गामं विचरन्ती, निगमे राजधानियो।
उरुवेला नाम सो गामो, यत्थ कालमक्रुब्बथ॥
३८६.
मेत्ताचित्तं आभावेत्वा, ब्रह्मलोकूपपत्तिया।
इत्थिचित्तं विराजेत्वा, ब्रह्मलोकूपगा अहूति॥
उब्बरिपेतवत्थु तेरसमम्।
उब्बरिवग्गो दुतियो निट्ठितो।
तस्सुद्दानं –
मोचकं [पण्डु (सब्बत्थ)] माता मत्ता [पिता (सी॰ क॰), पतिया (स्या॰)] च, नन्दा कुण्डलीना घटो।
द्वे सेट्ठी तुन्नवायो च, उत्तर [विहार (सब्बत्थ)] सुत्तकण्ण [सोपान (सब्बत्थ)] उब्बरीति॥